You are on page 1of 2

ॐ वन्दे दे व उमापतिं सुरगुरुं, वन्दे जगत्कारणम ्

वन्दे पन्नगभूषणं मग
ृ धरं , वन्दे पशन
ू ां पतिम ्

वन्दे सूर्य शशांक वह्नि नयनं, वन्दे मुकुन्दप्रियम ्

वन्दे भक्त जनाश्रयं च वरदं , वन्दे शिवंशंकरम ्

ॐ मत्ृ युंजयाय रुद्धाय नीलकंठाय शंभवे

अमत
ृ ेशाय सर्वाय महादे वाय ते नमः

नमस्ते अस्तु भगवन विश्र्वेश्र्वराय महादे वाय

त्र्यम्बकाय त्रिपुरान्तकाय त्रिकालाग्निकालाय

कालाग्निरुद्राय नीलकण्ठाय मत्ृ युंजयाय

सर्वेश्र्वराय सदाशिवाय श्रीमन ् महादे वाय नमः

ॐ नमः सम्भाव्य च, मयोभवाय च

नमः शंकराय च, मयस्कराय च

नमः शिवाय च, शिवतराय च

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम ्

उर्वारुकमिव बन्धनान्म ृ त्योर्मुक्षीय मामत


ृ ात ्

नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महे श्वराय

नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय

मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहे श्वराय

मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय


शिवाय गौरीवदनाब्जबंद
ृ ा सर्या
ू य दक्षाध्वरनाशकाय

श्रीनीलकण्ठाय वष
ृ ध्वजाय तस्मै शिकाराय नमः शिवाय

वशिष्ठकुम्भोद्भवगौतमार्यमूनीन्द्र दे वार्चिता शेखराय

चन्द्रार्क वैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय

यज्ञस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय

दिव्याय दे वाय दिगम्बराय तस्मै यकाराय नमः शिवाय

पञ्चाक्षरमिदं पुण्यं यः पठे च्छिवसंनिधौ

शिवलोकमावाप्नोति शिवेन सह मोदते

You might also like