You are on page 1of 1

् ॐ तत्सत हरि

हरि ॐ तत्सत हरि ् ॐ तत्सत ॐ


् अद्य श्री ब्रह्मणे

रितीय पिार्धे श्री श्वेतवािाह कल्पे वैवस्वत मन्वन्तिे अष्टारविंशरततमे

ू ोके जम्बिु ीपे भाितवर्षे भित खण्डे


करियगु े करि प्रथम चिणे भि

ु इ नगिे उत्तिायणे ग्रीष्म ऋतौ वैशाख मासे शक्ल


मम्ब ु पक्षे एकादशयािं


रतथौ भानवासिे रसिंहिारश रिते चन्द्रे मेर्षिारश रिते सूय े

ु शेर्षर्षे ु ग्रहेर्ष ु यथा यथा िारशिान रितेर्ष ु


मकििारश रिते देवगिौ

े रवरशष्टायािं रतथौ गौतम गोत्रोत्पन्नः िाजीव


एविं ग्रहगण रवशेर्षण

शमााहिं गौतम गोत्रस्य मम रपतःु हरिवदन शमाणः सखे


ु न

ु न प्राणोत्क्रमणाय
प्राणोत्क्रमण प्ररतबन्धक सकिपापक्षय िािा सखे

यथाशरि अििं कृतािं इमािं उत्क्रारन्त र्धेन िं ु रुद्रदैवत्याम ् गौशािायािं

दानिं करिष्ये - ॐ गवामङ्गेर्ष ु रतष्ठरन्त भवनारन


ु ा । यस्मात ्
चतदु श


तस्मात रशविं ् िोके पित्र च ।। न मम
मे स्यात इह

You might also like