You are on page 1of 2

sandhi L.W.

Sandhi exercises
Vowel sandhi
I. Similar simple vowel coalescence:

1) na asti iha 3) devi iva

2) na asit 4) kuru uttama

II. Coalescence of [a]/[ā] with dissimilar vowels

1) na iha 5) adya eva

2) vinā īrṣyayā 6) mahā oṣadhiḥ

3) sā uvāca 7) rāmasya aikyam

4) yathā ṛṣiḥ

III. Coalescence of non-[a]/[ā] with dissimilar vowels

1) āgacchāmi aham 6) vane āste

2) jayatu āryaputraḥ 7) vāyo ehi

3) pitṛ īpsitam 8) kasmai iti

4) bhāratadeśe avasat 9) sādhau eva

5) prabho agaccha

1
sandhi L.W.
Consonant sandhi

I. Final consonants

1) samyak tasmin 8) akṣit jambhaḥ

2) etat eva 9) etat lagnamāsam

3) ap + -bhiḥ (Instr. pl.) 10) tat śaram

4) samrāṭ + -bhyaḥ (Dat. pl. of saṁrāj → absolute final [-j] 11) pustakam paṭhati
must change to [-ṭ])

12) etān gacchati


5) apāk mā

13) gacchan ca
6) saṁrāṭ na

14) bhājak hi
7) etat ca

II. visarga sandhi

1) aśvaḥ karoti 6) aśvaḥ dhavante

2) rāmaḥ calati 7) rāmaḥ asti

3) devaḥ tathā 8) devaḥ uktvā

4) muniḥ vadati 9) devāḥ vadanti

5) bhānuḥ rājati 10) punaḥ uvāca

You might also like