You are on page 1of 20

Astakams

Sri Guruvastakam

(1)
- - -loka-
-g g m
p p -g
g - m

(2)
m p - -g -
-m -manaso rasena
m ñ - mp - ńg - j
g - m

(3)
- g -nitya- -
ńg -tan-mandira-m j u
ca niyuñjato 'pi
g - m
(4)
catur-vidha- -bhagavat-p -
- - p hari-bhakta- ńg
p j sadaiva
g - m

(5)
- -m p -
m - g - ūp - m m
p - -lolupasya
g - m

(6)
nikuñja- ū rati-keli-siddhyai
p
- ati-vallabhasya
g - m

(7)
-dharitvena samasta-

p priya eva tasya


g - m

(8)
yasya p bhagavat-p
p g kuto 'pi
-
g - indam

(9)
m -g m etad uccair
m m ū p p
-
j eva
Sri Goswami Astakam

(1)
-g - -p p m m m -
-jana-priyau priya-karau nirmatsarau pūj
- - p -bharau bhuvi bhuvo
vande ūp - raghu-yugau -j -g p

(2)
- - - p - m - p
- - m rau
- -p - j m
vande ūp - raghu-yugau -j -g p

(3)
-g g -g - - m -anvitau
p p p - - g -g m
m -vardhanai - p kaivalya-
vande ūp - raghu-yugau -j -g p

(4)
ū m -m - -p tuccha-vat
ū -g p -
g p- - m - -kallola-magnau muhur
vande ūp - raghu-yugau -j -g p

(5)
ūj - - - -g m ū
- - -mū - p - - -
- m - prabhajatau j yau m
vande ūp - raghu-yugau -j -g p

(6)
ń -pū -
m -g - -
- -vijitau - ca yau
- -g -m m m sammohitau
vande ūp - raghu-yugau -j -g p

(7)
- - - -
p m m - - grastau pramattau
g g - ū m
vande ūp - raghu-yugau -j -g p

(8)
he vraja- ca lalite he -ū
-g - p -p p - -
g iti sarvato vraja-pure khedair m -vihvalau
vande ūp - raghu-yugau -j -g p
Sri Chaitanyastakam

(1)
nava gaura-varam nava-puspa-saram
nava-bhava-dharam nava-lasya-param
nava-hasya-karam nava-hema-varam
pranamami saci-suta-gaura-varam

(2)
nava-prema-yutam nava-nita-sucam
nava-vesa-krtam nava-prema-rasam
navadha vilasat subha-prema-mayam
pranamami saci-suta-gaura-varam

(3)
hari-bhakti-param hari-nama-dharam
kara-japya-karam hari-nama-param
nayane satatam pranayasru-dharam
pranamami saci-suta-gaura-varam

(4)
satatam janata-bhava-tapa-haram
paramartha-parayana-loka-gatim
nava-leha-karam jagat-tapa-haram
pranamami saci-suta-gaura-varam

(5)
nija-bhakti-karam priya-carutaram
nata-nartana-nagara-raja-kulam
kula-kamini-manasa-lasya-karam
pranamami saci-suta-gaura-varam

(6)
karatala-valam kala-kantha-ravam
mrdu-vadya-suvinikaya madhuram
nija-bhakti-gunavrta-natya-karam
pranamami saci-suta-gaura-varam

(7)
yuga-dharma-yutam punar nanda-sutam
dharani-sucitram bhava-bhavocitam
tanu-dhyana-citam nija-vasa-yutam
pranamami saci-suta-gaura-varam

(8)
arunam nayanam caranam vasanam
vadane skhalitam svaka-nama-dharam
kurute su-rasam jagata jivanam
pranamami saci-suta-gaura-varam
Sri Nityanandastakam

(1)
preme ghūrṇita, nayana pūrṇita, cañcala mṛdu-gati-ninditaḿ
vadana-maṇḍala, cāńda niramala, vacana amṛta-khaṇḍitam
asīma guṇa-gaṇe, tārile jaga-jane, mohe kāhe kuru vañcitaḿ
jayati jaya, vasu-jāhnava-priya, dehi me sva-padāntikam

(2)
mihira-maṇḍala, śravaṇe-kuṇḍala, gaṇḍa-maṇḍale dolitaḿ
kiye nirupama, mālatīra dāma, ańge anupama-śobhitam
madhura-madhu-made, matta madhukara, cāru caudike cumbitaḿ
jayati jaya, vasu-jāhnava-priya, dehi me sva-padāntikam

(3)
ājānulambita, bāhu-suvalita, matta-karibara-ninditaḿ
bhāyā bhāyā baki, gabhīra ḍāka-i, karu daśa-dika bheditam
amara kinnara, nāga-nara-loka, sarva-citta sudarśitaḿ
jayati jaya, vasu-jāhnava-priya, dehi me sva-padāntikam

(4)
kṣaṇe huhuńkṛta, lampha jhampha kṛta, megha nindita-garjitaḿ
siḿha-ḍamaru, kṣīṇa kaṭitaṭa, nīla-paṭṭa-vāsa-śobhitam
so pańhu dhunī-tīre, saghane dhāba-i, caraṇa bhare mahī kampitaḿ
jayati jaya, vasu-jāhnava-priya, dehi me sva-padāntikam
(5)
abanī-maṇḍala, preme bādala, karala avadhauta dhābitaḿ
tāpī dīna hīna, tārkika durjjana, keha nā bhela bañcitam
śrī-pada-pallava, madhura-madhurī, bhajata bhramara-sukhapītaḿ
jayati jaya, vasu-jāhnava-priya, dehi me sva-padāntikam

(6)
o maṇi-mañjīra, cāru taralita, madhura madhura sunāditaḿ
atula rātula, yugala pada-tala, amala-kamala-surājitam
tejiyā amara, abanī himakara, nitā-i-pada-nakha śobhitaḿ
jayati jaya, vasu-jāhnava-priya, dehi me sva-padāntikam

(7)
yāńhāra bhaye, kali-bhujaga, bhāgala bhela sabhe harṣitaḿ
apana-kiraṇe janu, timira nāśa-i, taiche kamala-surājitam
durita-bhaye kṣiti, abahi ātura, bhāra tāra karu nāśitaḿ
jayati jaya, vasu-jāhnava-priya, dehi me sva-padāntikam

(8)
īṣata hasa-ite, jhalake dāminī, kāminī-gaṇa mana mohitaḿ
so pāńhu dhunī-tīre, nā jāni kāra bhāve, ābanī upare giritam
bacana bala-ite, adhara kampa-i, bāhu tuli kṣaṇe roditaḿ
jayati jaya, vasu-jāhnava-priya, dehi me sva-padāntikam
Sri Advaitastakam

(1)
ganga-tire tat-payobhis tulasyah
patraih puspaih prema-hunkara-ghosaih
prakatyartham gauram aradhayad yah
srila advaitacaryam etam prapadye

(2)
yad-dhunkaraih prema-sindhor vikarair
akrstah san gaura-goloka-nathah
avirbhutah sri-navadvipa-madhye
srila advaitacaryam etam prapadye

(3)
brahmadimam durlabha-prema-purair
adinam yah plavayam asa lokam
avirbhavya srila-caitanyacandram
srila advaitacaryam etam prapadye

(4)
sri-caitanyah sarva-sakti-prapurno
yasyaivaja-matrato 'ntardarde 'pi
durvijeyam yasya karunya-krtyam
srila advaitacaryam etam prapadye

(5)
srsti-sthity-antam vidhatum pravrtta
yasyamsamsah brahma-visnv-isvarakhyah
yenabhinnam tam maha-visnu-rupam
sriladvaitacaryam etam prapadye

(6)
kasmimscid yah sruyate casrayatvat
sambhor ittham sambhavan-nama dhama
sarvaradhyam bhakti-matraika-sadhyam
sriladvaitacaryam etam prapadye

(7)
sita-namni preyasi prema-purna
putro yasyapy acyutananda-nama
sri-caitanya-prema-pura-prapurnah
sriladvaitacaryam etam prapadye

(8)
nityanandadvaitato 'dvaita-nama
bhaktyakhyanad yah sad-acarya-nama
sasvac-cetah-sacarad-gaura-dhama
srila advaitacaryam etam prapadye

(9)
pratah pritah pratyaham sampathed yah
sitanathasyastakam suddha-buddhih
so 'yam samyam tasya padaravinde
vindan bhaktim tat-priyatvam prayati
Sri Nanda Nandanastakam

(1)
- -m - - m
ńg - m m nanda-nandanam

(2)
g - -p ń j - -mū j m
ńg - -m m m nanda-nandanam

(3)
g -m svacchanda-danta-p ń m
m ńg - m m nanda-nandanam

(4)
- ñj gati- dra-gañjitam
ū -p - m m nanda-nandanam

(5)
- ńg - - nakha-dyuti- m
mū - - ū m m nanda-nandanam

(6)
sugandha- ńg -saurabham uro- j -kaustubham
p - - ñ m m nanda-nandanam

(7)
- g g - m
-g -m m m nanda-nandanam

(8)
j ńg - sukha-p m
j g -m p m m nanda-nandanam

(9)
- - p
labhet tad- ńg -yugmakam
Sri Damodarastakam

(1)
m m - - - ūp
- gokule j m m
- ū m
p m m atyantato drutya g p

(2)
m - gm mj m
m j -yugmena ń -netram
m - mp - ń - -
-g m bhakti-baddham

(3)
- -
-g nimajjantam p m
-jñ j
p p m vande

(4)
m m
p
p g p -
m m m

(5)
te mukh m j m atyanta-
snigdha- ca g p
m m m - m
m m -

(6)
m m
p p -j -magnam
p - - -
g m m jñ m -

(7)
m j baddha-mū yadvat
m - j ca
p m - m prayaccha
m graho m m

(8)
namas te m sphurad- p - mne
m
namo -p
namo - tubhyam
Sri Radhikastakam

(1)
ń m - ñ j -garva- -g
p ñ j -gandha- -nindi-
- ū -sarva- ñ -
mahyam m -p -padma- -

(2)
- - - -p -
-m - ńg - -p -p p -
-nitya- ńg m -padma-bandhu-
mahyam m -p -padma- -

(3)
m - -p - - g
candra-candanotpalendu-sevya- - g
m - - m - p -
mahyam m -p -padma- -

(4)
-vandya- p ram
ūp - - - p na yat- m
- - ca yato
mahyam m -p -padma- -

(5)
- -g - m - - -p
p m - m - ūp - - -g -m
- -g p - - p y
mahyam m -p -padma- -

(6)
- - ūp - - - - mp
- g - -g p - mp
- ūp - -keli-lagna-sat- m
mahyam m -p -padma- -

(7)
- mp - -g g - ñ
m - - m - - ñ
- - - -m -
mahyam m -p -padma- -

(8)
- -viprayoga- -
neka-dainya- p - - -m
- - - ńg - g
mahyam m -p -padma- -

(9)
-
p j - - m
- ńg - m - - - j
karoti - ñ janam
Sri Radha Krpa Kataksa Stava Raja

(1)
m - - - -
prasanna-vaktra-p ń j ñj - ū-
vrajendra- -nandini vrajendra- ū - ńg
m p - - j m

(2)
- - - -m p -sthite
p - -pallava-p ńg -komale
-spurat- p ū - mp
m p - - j m

(3)
ńg - ńg -m ńg -p ńg - ńg -bhr
- m - m g- - -p
- -p -nandanandane
m p - - j m
(4)
- -campaka-p p -gaura-vigrahe
m -p -p - - -m
vicitra-citra-sañcarac-cakora- -locane
m p - - j m

(5)
m m - p m -m -m
p g - ñj - -p
ananya-dhanya-kuñja- j - m -keli-kovide
m p - - j m

(6)
- - - - - - ū
p ū - m -kumbha-kumbhi kumbha-sustani
p -m - - ū -pū -saukya- g
m p - - j m

(7)
m - - - ńg - ńg -dor-late
g - -lola- -
lalal-lulan-milan-manojña-mugdha-m
m p - - j m

(8)
-m ñ - - m - g
- ū -m ńg -g -tri-ratna- p -
salola- -kuntala-p ū -guccha-gumphite
m p - - j m

(9)
m - m - m m -p p -m -g
p - - ń - p -madhya-mañjule
- - -saubhagorake
m p - - j m

(10)
aneka-mantra- -mañju- ūp -skhalat-
m j - j - - - -gaurave
- m - - m - - ń m
m p - - j m

(11)
- - -loka-namra-p m j
m j -p m j - ñ j -vara-prade
p - - -digdha-sat-p ńg -nakhe
m p - - j m

(12)
m
- p m -
m m pramoda-
j j p Ç - m

(13)
m m m -
j p - - j m
ñ - ūp - m -
j - ū -m -prav m

You might also like