You are on page 1of 2

Damodarashtakam

(1) namāmīśvaram sac-cid-ānanda-rūpam


lasat-kuṇḍalam gokule bhrājamanam (2 times)
yaśodā-bhiyolūkhalād dhāvamānam
parāmṛṣṭam atyantato drutya gopyā (2 times)

(2) rudantam muhur netra-yugmam mṛjantam


karāmbhoja-yugmena sātańka-netram (2 times)
muhuḥ śvāsa-kampa-trirekhāńka-kaṇṭha-
sthita-graivam dāmodaram bhakti-baddham (2 times)

(3) itīdṛk sva-līlābhir ānanda-kuṇḍe


sva-ghoṣam nimajjantam ākhyāpayantam (2 times)
tadīyeṣita-jñeṣu bhaktair jitatvam
punaḥ prematas tam śatāvṛtti vande (2 times)

(4) varam deva mokṣam na mokṣāvadhim vā


na canyam vṛṇe ‘ham vareṣād apīha (2 times)
idam te vapur nātha gopāla-bālam
sadā me manasy āvirāstām kim anyaiḥ (2 times then music)
Page 1
(5) idam te mukhāmbhojam atyanta-nīlair
vṛtam kuntalaiḥ snigdha-raktaiś ca gopyā (2 times)
muhuś cumbitam bimba-raktādharam me
manasy āvirāstām alam lakṣa-lābhaiḥ (2 times)

(6) namo deva dāmodarānanta viṣṇo


prasīda prabho duḥkha-jālābdhi-magnam (2 times)
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnam batānu
gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ (2 times)

(7) kuverātmajau baddha-mūrtyaiva yadvat


tvayā mocitau bhakti-bhājau kṛtau ca (2 times)
tathā prema-bhaktim svakām me prayaccha
na mokṣe graho me ‘sti dāmodareha (2 times)

(8) namas te 'stu dāmne sphurad-dīpti-dhāmne


tvadīyodarāyātha viśvasya dhāmne (2 times)
namo rādhikāyai tvadīya-priyāyai (4 times)
namo 'nanta-līlāya devāya tubhyam (2 times)

Page 2

You might also like