You are on page 1of 6

1.

मङ्गल-शान्ति (स्वस्ति वचन)


(ओं) स्वस्ति नो गोविन्दः स्वस्ति नो ऽच्युतानन्तौ
स्वस्ति नो वासुदेवो विष्णुर् दधातु
स्वस्ति नो नारायणो नरो वै
स्वस्ति नः पद्मनाभः पुरुषोत्तमो दधातु
स्वस्ति नो विश्वक्सेनो विश्वेश्वरः
स्वस्ति नो हृषीकेशो हरिर् दधातु
स्वस्ति नो वैनतेयो हरिः
स्वस्ति नो ऽञ्जना-सुतो हनूर् भागवतो दधातु
स्वस्ति स्वस्ति सु-मङ्गलैः केशो महान्
श्री-कृष्णः सच्-चिद्-आनन्द-घनः सर्वेश्वरेश्वरो दधातु
(oà) svasti (oà) svasti (oà) svasti

2. गुरु पूजा
श्री-गुरो परमानन्द प्रेमानन्द फल-प्रद
व्रजानन्द-प्रदानन्द-सेवायां मा नियोजय

ओं अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया
चक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः

नम ओं विष्णु-पादाय कृष्ण-प्रेष्टाय भू-तले


श्रीमते भक्तिवेदान्त-स्वामिन् इति नामिने

नमस् ते सारस्वते देवे गौर-वाणी-प्रचारिणे


निर्विशेष-शून्यवादि-पाश्चात्य-देश-तारिणे

जय श्री-कृष्ण-चैतन्य प्रभु-नित्यानन्द


श्री-अद्वैत गदाधर श्रीवासादि-गौर-भक्त वृन्द

हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे


हरे राम हरे राम राम राम हरे हरे

हरिः ओं तत् सत् अद्य श्री भगवतः महा पुरुषस्य


श्री गोविन्द गोविन्द गोविन्दः विष्णोर् आज्ञय ()
प्रवर्तमानस्य एवं गुण विशेषण विशिष्टायां ()
अद्य ब्रम्हणः अस्यां शुभ तिथौ ()t
द्वितीय परार्धे () श्री भगवदाज्ञया ()
श्री श्वेत वराह कल्पे भगवत् कैङ्कर्य रूपं ()
वैवस्वत मन्वन्तरे
अष्तविम्शतितमे कलियुगे () श्री श्री Sita Raam Lakshmana Hanumaan
प्रथम पादे प्रीत्यर्थं ()
जम्बू द्वीपे कृपा कटाक्ष सिद्द्यर्थं ()
भारत वर्षे ()
भरत खन्डे
मेरोः श्री Raamataaraka homaam करिश्ये ()
दक्षिणे पार्श्वे ()
asmin vartamäne (Pause)
व्यावहारिके
भगवतो बलेन
प्रभवादि शष्टि सम्वत्सराणां भगवतो वीर्येण
मध्ये () भगवतस् तेजसा ()
श्री स्हर्वरि नाम सम्वत्सरे () भगवतः कर्मणा
दक्शिणायने भगवतः कर्म करिष्यामि ()
हेमन्त ऋतौ भगवान्नेव स्वनियम्य ()
Ashvina mäse svarüpasthiti
Shukla pakñe pravåttisvaçena
शरसेन
दस्हम्याम् शुब तिथौ () स्वाराधनैक प्रयोजनाय भगवान्
इन्दु वासर युक्तायां () स्वस्मै स्वप्रीतये ()
shatabhisha नक्षत्र युक्तायां () स्वयमेव कारितवान् भगवान्
व्रिद्धि योगे वासुदेवः ()
गरज करणे
1. ध्यान :

गुरु

प्रातः श्रीमन्-नवद्वीपे द्वि-नेत्रं द्वि-भुजं गुरुं


वराभय-प्रदं शान्तं स्मरेत् तन्-नाम-पूर्वकं

a) Våndävana-dhyäna (Meditation on Våndävana-dhäma)

ततो वृन्दावनं ध्यायेत् परमानन्द-वर्धनम्


सर्वर्तु-कुसुमोपेतं पतत्रि-गान-नादितम्

भ्रमद्-भ्रमर-झङ्कार-मुखरी-कृत-दिङ्-मुखम्
कालिन्दी-जल-कल्लोल-सङ्गी-मारुत-सेवितम्

नाना-पुष्प-लता-बद्ध-वृक्ष-षण्डैश् च मण्डितम्
कमलोत्पल-कह्लार-धूलि-धुसरितान्तरम्

तन्-मध्ये रत्न-भूमिं च सूर्यायुत-सम-प्रभम्


तत्र कल्प-तरूद्यनं नियतं प्रेम-वर्षिणम्

माणिक्य-शिखारालम्बि तन्-मध्ये मणि-मण्डपम्


नाना-रत्न-गणैश् चित्रं सर्वर्तु-सुविराजितम्

नाना-रत्न-लसच्-चित्र-वितानैर् उपशोभितम्
रत्न-तोरण-गोपुर-मणिक्याच्छादनान्वितम्

कोटि-सूर्य-समाभासं विमुक्तं सत्-तरङ्गकैः


तन्-मध्ये रत्न-खचितं स्वर्ण-सिंहासनं महत्
b) Meditation on the Form of राधा-कृष्ण (राधा-कृष्ण-ध्यान)

(श्री श्री राधा-मदन मोहन)


जयतां सुरतौ पङ्गोर्
mama manda-mater gaté
मत्-सर्वस्व-पदाम्भोजौ
राधा-मदन-मोहनौ

(श्री श्री राधा-गोविन्द)


दीव्यद्-वृन्दारण्य-कल्प-द्रुमाधः-
श्रीमद्-रत्नागार-सिंहासन-स्थौ
श्रीमद्-राधा-श्रील-गोविन्द-देवौ
प्रेष्ठालीभिः सेव्यमानौ स्मरामि

(श्री श्री राधा-गोपीनाथ)


श्रीमान् रास-रसारम्भी
वंशीवट-तट-स्थितः
कर्षन् वेणु-स्वनैर् गोपीर्
गोपी-नाथः श्रिये ऽस्तु नः

सत्-पुण्डरीक-नयनं
मेघाभं वैद्युताम्बरम्
द्वि-भुजं ज्ञान-मुद्राढ्यं
वन-मालिनम् ईश्वरम्

दिव्यालङ्कारणोपेतं
सखीभिः परिवेष्टितम्
चिद्-आनन्द-घनं कृष्णं
राधालिङ्गित-विग्रहम्

श्री-कृष्णं श्री-घन-श्यामं
पूर्णानन्द-कलेवरम्
द्वि-भुजं सर्व-देवेशं
राधालिङ्गित-विग्रहम्
उपचार मन्त्रस्
• इदम् आसन
सर्वाण्तर्-यामिने देव सर्व-बीजाम् इदं ततः
आत्म-स्थाय परं शुद्धम् आसनं कल्पयाम्य् अहम्
• स्वागतम् सु स्वगतम्
कृतार्थो ऽनुगृहीतो ऽस्मि स-फलं जीवितं तु मे
यद् आगतो ऽसि देवेष चिद्-आनन्द-मयाव्यय
• एतत् पद्यम्
यद्-भक्ति-लेष-सम्पर्कात् परमानन्द-सम्प्लवः
तस्य ते परमेशान पद्यं शुद्धाय काल्पते
• इदम् अर्घ्य
ताप-त्रय-हरं दिव्यं परमानन्द-लक्षणम्
ताप-त्रया-विमोक्षाय तवार्घ्यं कल्पयाम्य् अहम्
• इदम् आचमनियम्
वेदानाम् अपि वेदाय देवानां देवतात्मने
आचमं काल्पयामीश शुद्धानां शुद्धि-हेतवे
• एस मधुपर्कः
सर्व-कल्मष-हानाय परिपूर्णं स्वधात्मकं
मधुपर्कम् इमं देव कल्पयामि प्रसीद मे
• इदम् पुनर्-आचमनियम्
उच्छिष्टो ऽप्य् अशुचिर् वापि यस्य स्मरण-मात्रातः
शुद्धिम् आप्नोति तस्मै ते पुनर्-आचमनीयकम्
• इदम् स्नानियम्
परमानन्द-बोधाब्धि- निमाग्न-निज-मूर्तये
साङ्गोपङ्गम् इदं स्नानं कल्पयाम्य् अहम् इश ते
3. Radha Krsna Praëäma Mantras (To be chanted when dépa is offered)
(Any mantra glorifying Lord Krishna and Balarama)

हे कृष्ण करुणा-सिन्धो दीन-बन्धो जगत्-पते


गोपेश गोपिका-कान्त राधा-कान्त नमो ऽस्तु ते

तप्त-काञ्चन-गौराङ्गि राधे वृन्दावनेश्वरि


वृषभानु-सुते देवी प्रणमामि हरि-प्रिये

(जय) श्री-कृष्ण-चैतन्य प्रभु नित्यानन्द


श्री-अद्वैत गदाधर श्रीवासादि-गौर-भक्त-वृन्द

हरे कृष्ण, हरे कृष्ण, कृष्ण कृष्ण, हरे हरे


हरे राम, हरे राम, राम राम, Hare Hare

Tithi Vasara Nakshatra Yoga Karana


6 30AM Saptami Guru Bharani Ganda Bava
9:00 AM Saptami Guru Bharani Ganda Bava
7:00 PM Saptami Guru Bharani Ganda Bava
10:00 PM Saptami Guru Bharani Ganda Bava

6 30AM Ashtami Bhargava Bharani Vridhi Kaulava


9:00 AM Ashtami Bhargava Bharani Vridhi Kaulava
6:00 PM Ashtami Bhargava Bharani Vridhi Kaulava
10:00 PM Ashtami Bhargava Bharani Vridhi Kaulava

Brahma Samhita.

You might also like