You are on page 1of 1

ऊठ् भाविनाां िकारान्तानाां यङ् लुग् नास्ति

िकारान्तानामूठ्भाविनाां भाषायाां यङ् लुङ् नास्ति ‘च्छ्वोः शूठ०' (अ० ६.४.१९) इत्यत्र स्तङङद्ग्रहणानुिृत्त्यननुिृत्ती प्रिुत्य 'तत्र त्वेतािानेि विशेषोः -
अनुित्ततमाने स्तङङद्ग्रहणे छोः षत्वां िक्तव्यम्' (म० भा० ६.४.१९) इवत भाष्ये उक्तत्वात् । छोः षत्ववमत्यस्तङङवत झलादौ षत्वार्थं 'व्रश्चभ्रस्ज०' (अ०
८.२.३६) इत्यत्र छग्रहणां कत्ततव्यम् । स्तङङदधिकाराभािे तु झलावदमात्रे छोः षत्वां शकारान्तत्वादे ि धिद्ध्यतीत्यर्थतोः । यवद च िकारान्तानामवि यङ् लुक्
स्यात्, तत्रावि स्तङङद्ग्रहणानुिृत्तौ ऊठा न भाव्यम्; अन्यदा तु भाव्यवमवत विशेषस्य विद्यमानत्वाद् 'तत्र त्वेतािान् विशेषोः ' इत्यावद भाष्यां कर्थां िङ्गच्छे त ।
स्पष्टां चैतत्तत्र कै यटे ।

Excerpt from महाभाष्यम् ६.४.१९ च्छ्वोः शूडनुनाधिके च

तर्था िाञ्ञ्छतेरप्रत्ययोः -िान्, िाांशौ, िाांश इवत न धिध्यवत । यर्थालक्षणमप्रयुक्ते ॥ तत्र त्वेतािान् विशेषोः - अनुिततमाने स्तङङद्ग्रहणे छोः षत्वां िक्तव्यम्,
तत्र चावि िवििातग्रहणां विज्ञेयम् ॥

Explanations will follow soon.

You might also like