You are on page 1of 4

MABS 68 I Reading Buddhist Sanskrit Texts I: Grammatical Foundation - Exercises

Lesson 2: Exercise 2a

1 tri-ratnāni | tadyathā buddhaḥ dharmaḥ saṅghaḥ ca iti |

2 akuśala-mūlāni | tadyathā rāgaḥ dveṣaḥ mohaḥ ca iti |

3 aham kulaputram pṛcchāmi | kutaḥ te tathāgatāḥ āgacchanti

kutra te tathāgatāḥ gacchanti iti |

4 tvam ... śīlam rakṣasi |

5 vayam śīlam rakṣāmaḥ |

September 24, 2021 1


MABS 68 I Reading Buddhist Sanskrit Texts I: Grammatical Foundation - Exercises

6 aham … tathāgatam … samyak-saṃbuddham śaraṇam gacchāmi |

dharmam ca bhikṣu-saṅgham ca |

7 sattvāḥ saṃsāre saṃsaranti |

8 dīrgha-rātram sattvāḥ ahaṃkāre mamakāre caranti |

9 vayam buddhasya pādau vandāmaḥ | ekānte ca niṣīdāmaḥ |

10 kulaputraḥ ... yānatraye sattvān vinayati |

11 bodhisattvaḥ ... na rūpe carati |… na saṃskāreṣu na vijñāne carati |

September 24, 2021 2


MABS 68 I Reading Buddhist Sanskrit Texts I: Grammatical Foundation - Exercises

12 vayam agārāt anagārikam pravrajāmaḥ |

Exercise 2b

1 tasmin pradeśe tathāgataḥ viharati |

2 ekasmin samaye buddhaḥ jetavane anāthapiṇḍadasya ārāme viharati |

prajñapte eva āsane niṣīdati sma |

3 bodhisattvaḥ āsanāt ut-tiṣṭhati | tathāgatam ca evam vadati |

4 atha khalu tathāgataḥ piṇḍa-pātāt pratikrāmati |

September 24, 2021 3


MABS 68 I Reading Buddhist Sanskrit Texts I: Grammatical Foundation - Exercises

5 ārya-avalokiteśvaraḥ bodhisattvaḥ skandhān svabhāva-śūnyān

paśyati |

September 24, 2021 4

You might also like