You are on page 1of 4

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑

Invocations

ॐ सिः॒ह नािः॑ववतु। सिः॒ह न िः॑ भुनक्तु। सिः॒ह व िः॒र्य िः॑ करवावहै।



तिः॒जिः॒निनाा॒वध तिः॑ मस्तु॒ मा वविः॑विषाा॒वहै॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥

ॐ वक्रतुण्ड महाकार् सूर्क


य ोवि समप्रभ।
वनववयघ्नं कु रु म दव सवयकार्ेषु सवयदा॥

सरिवत नमस्तुभ्यं वरद कामरूविणि।


ववद्यारम्भं कररष्यावम णसविभयवतु म सदा॥

ॐ िूिम
यिः॒ दतिः॒ िूियिः॒वमदं िः॒ िूिाया॒त्पि
ू यिः॒मुदच्य
िः॒ त। िूिस्य
यिः॒ िूियिः॒मादाा॒र् िूिम
यिः॒ वावणशा॒ष्यत॥
ॐ शाा॒न्त शाा॒न्त शाा॒न्त ॥

क्षमा प्रार्यना

ॐ र्दक्षरिदभ्रष्टं मात्राह नं तु र्द् भवत्।


तत्सवय क्षम्यतां दव नारार्ि नमोऽस्तुत॥

pg. 1
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑

गििवत अर्वयश षोिवनषत्

ॐ भिः॒द्रं किे णभत


िः॑ शि ‍ृ ु॒र्ामिः॑ दवात। भिः॒द्रं ििः॑श्यमाा॒क्षणभा॒र्यजत्र िः॑ ात।
᳚ ष्टु॒वाग्ं सिः॑स्ता॒नूणभतिः॑। व्यशम
नथा॒रैरङ्गैस्तु िः॑ दव िः॒ वहिः॑तंिः॒ र्दार्ुतिः॑।
िा॒नस्त निः॒ इन्द्ोिः॑ व‍ृििः॒ श्रिः॑वात। िा॒नस्त नतिः॑ िू॒षा ववा॒श्ववदिः॑ ात।
िा॒नस्त निः॒स्तार्क्ष्ोिः॒ अररिः॑ष्टनवमत। िा॒नस्त नोिः॒ ब‍ृहस्पिः॒ वतिः॑दयधातु॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥

ॐ नमिः॑स्त गिः॒िििः॑तर्। त्वमिः॒व प्रिः॒त्यक्षंिः॒ तत्त्विः॑मणस।


त्वमिः॒व किः॒ वलं िः॒ कताय िः॑ऽणस। त्वमिः॒व किः॒ वलं िः॒ धताय िः॑ऽणस। त्वमिः॒व किः॒ वलं िः॒ हताय िः॑ऽणस।
त्वमव सवय खनिदं िः॑ ब्रह्ाा॒णस। त्वं साक्षादात्ािः॑ऽणस वना॒त्यम्॥ १॥
ऋिः॑तं विः॒नि। सिः॑त्यं विः॒नि॥ २॥

अिः॒व त्वं ा॒ माम्। अविः॑ विः॒क्तारम्᳚। अविः॑ श्रोिः॒तारम्।᳚ अविः॑ दाा॒तारम्᳚। अविः॑ धाा॒तारम्᳚।
अवानूचानमिः॑व णशा॒ष्यम्। अविः॑ ििः॒श्चात्ता᳚त्। अविः॑ िु॒रस्ता᳚त्। अवोत्तिः॒रात्ता᳚त।्
अविः॑ दणक्षा॒िात्ता᳚त।् अविः॑ चोिः॒र्ध्ायत्ता᳚त।् अवाधिः॒रात्ता᳚त्।
सवयतो मां िावह िावहिः॑ समिः्॒ात्॥ ३॥

त्वं वाङ्मर्िः॑स्त्वं णचन्मा॒र्त। त्वमानन्दमर्िः॑स्त्वं ब्रह्म


िः॒ र्त। त्वं सनिदानन्दाऽवििः॑त र्ोिः॒ऽणस।
त्वं प्रिः॒त्यक्षंिः॒ ब्रह्ािः॑णस। त्वं ज्ञानमर्ो ववज्ञानिः॑मर्ोिः॒ऽणस॥ ४॥

सवय जगवददं त्विः॑त्तो जाा॒र्त। सवय जगवददं त्विः॑त्तनस्ता॒ष्ठवत।

pg. 2
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑

सवय जगवददं त्ववर् लिः॑र्मष्या॒वत। सवय जगवददं त्ववर्िः॑ प्रत्या॒वत।


त्वं भूवमरािोऽनलोऽवनिः॑लो निः॒भत। त्वं चत्वारर वा᳚क्पदाा॒वन॥ ५॥

त्वं गु॒ित्रिः॑र्ात िः॒तत। त्वं अवथात्रिः॑र्ात त


िः॒ त। त्वं दहिः॒ त्रिः॑र्ात त
िः॒ त।
त्वं काा॒लत्रिः॑र्ात िः॒तत। त्वं मूलाधारनथतोिः॑ऽणस वना॒त्यम्। त्वं शवक्तत्रिः॑र्ात्ा॒कत।
त्वां र्ोवगनो ध्यार्िः॑न् वना॒त्यम्। त्वं ब्रह्ा त्वं ववष्णुस्त्वं रुद्रस्त्ववमन्द्स्त्वमविस्त्वं
वार्ुस्त्वं सूर्यस्त्वं चन्द्मास्त्वं ब्रह्िः॒ भूभव
ुय तिः॒ िरोम्॥ ६॥

गिः॒िावदं ᳚ िूवय िः॑मुिाा॒र्यिः॒ विः॒िायद स्तदनिः॒


ं᳚ ᳚ लिः॒णसतम्।
्रम्। अनुिारत ििः॑रतिः॒रत। अधेन्दु
तारिः॑ि ऋिः॒ िम्। एतत्तव मनुिः॑िरूिम्। गकारत िू᳚वरू
य िम्। अकारो मध्यिः॑मरूिम्।
अनुिारश्चा᳚न्त्यरूिम्। वबन्दुरुत्तिः॑ररूिम्। नादतिः॑ सन्ाा॒नम्।
सग्ं वहिः॑ता सिः॒नन्त। सैषा गिश
िः॑ ववा॒द्या। गििः॑क ऋिः॒ वषत। वनच‍ृद्गार्िः॑त्र च्छा॒न्दत।
गििवतिः॑देविः॒ता। ॐ गं गिः॒िििः॑तर् नमत॥ ७॥

एकदिः्॒ार्िः॑ ववा॒द्महिः॑ वक्रतु॒ण्डार्िः॑ ध मवह। तन्ोिः॑ दन्त प्रचोिः॒दर्ा᳚त्॥ ८॥

एकदिः्॒ं चिः॑तुहयस्त
िः॒ ं ा॒ िाा॒शमिः॑ङ्कुशिः॒धाररिः॑िम्। रदं िः॑ चिः॒ वरिः॑दं हस्त
िः॒ ैा॒वबयभ्र
ा॒ ािं िः॑ मूषिः॒कर्ध्िः॑जम्।
रक्तंिः॑ लिः॒म्बोदिः॑रं शू॒िक
यिः॒ िः॒ िक
य ं िः॑ रक्तिः॒ वासिः॑सम्। रक्तिः॑गिः॒न्ानुिः॑णलप्ाा॒ङ्गंिः॒ रिः॒क्तिुिः॑ष्ैत सु॒िूणजिः॑तम्।
भक्तािः॑नु॒कनपिः॑नं दव
िः॒ ं िः॒ जिः॒गत्ािः॑रििः॒मच्युिः॑तम्। आवविः॑भतंूय िः॒ चिः॑ स‍ृष्ट्
िः॒ ाा॒द िः॒ प्रिः॒क‍ृतत᳚
िुरषु॒ ात्पिः॑रम्। एवं िः॑ ध्याा॒र्वतिः॑ र्ो वना॒त्यंा॒ सिः॒ र्ोग िः॑ र्ोवगा॒नां विः॑रत ॥ ९॥
नमो व्रातितर्। नमो गिितर्। नमत प्रमर्ितर्। नमस्तऽस्तु
लम्बोदरार्ैकद्ार् ववघ्नववनाणशन णशवसुतार् श्र वरदमूतर्
य िः॒ नमत॥ १०॥

pg. 3
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑

एतदर्वयश षय िः॑ र्ोऽध िः॒त। स ब्रह्भूर्ािः॑र् किः॒ ल्पत। स सवयववघ्नैनय᳚ बाा॒ध्यत।


स सवयत्र सुखम
िः॑ धिः॒त। स िञ्चमहािािा᳚त् प्रमु॒च्यत। साा॒र्मिः॑ध र्ाा॒नोिः॒ वदवसक‍ृ तं िािं िः॑
नाशिः॒र्वत। प्राा॒तरिः॑ध र्ाा॒नोिः॒ रावत्रक‍ृ तं िािं िः॑ नाशिः॒र्वत। सार्ं प्रातत प्रिः॑र्ुञ्ाा॒नोिः॒ िािोऽिािः॑िो
भिः॒ववत। सवयत्राध र्ानोऽिवविः॑घ्नो भिः॒ववत। धमायर्यकाममोक्षंिः॑ च ववा॒न्दवत।
इदमर्वयश षयमणशष्यार्िः॑ न दर्
िः॒ म्। र्ो र्वद मोिः॑हाद् दाा॒स्यवत स िाि र्िः॑ ान् भिः॒ववत।
सहस्रावतयनाद्यं र्ं कामिः॑मध िः॒त तं तमननिः॑ साा॒धर्त्॥ ११॥

अनन गििवतमिः॑णभवषा॒ञ्चवत स वािः॑ग्म भिः॒ववत। चतुर्थ्ायमनिः॑श्नन् जिः॒िवत स ववद्यािः॑वान्


भिः॒ववत। इत्यर्वय िः॑िवाा॒क्यम्। ब्रह्ाद्याा॒वरिः॑िं ववा॒द्यान् वबभवत कदािः॑चनिः॒वत॥ १२॥

र्ो दूवायङ्कुिः॑रैर्यिः॒जवत स वैश्रविोििः॑मो भिः॒ववत। र्ो लािः॑जैर्यिः॒जवत स र्शोिः॑वान् भिः॒ववत।


स मधािः॑वान् भिः॒ववत। र्ो मोदकसहस्रि
िः॑ र्िः॒जवत स वानितफलमिः॑वाप्ोिः॒वत।
र्त साज्य सवमिः॑णिर्यज
िः॒ वत स सवय लभत स सिः॑वय लिः॒भत॥ १३॥

अष्ट ब्राह्िान् सम्यग् ग्ािः॑हवर्ा॒त्वा सूर्यवचय िः॑ि भिः॒ववत। सूर्यग्ह मिः॑हानिः॒द्यां


प्रवतमासवन्ध वा जिः॒प्त्वा णसिमिः॑न्त्रो भिः॒ववत। महाववघ्ना᳚त् प्रमु॒च्यत।
महादोषा᳚त् प्रमु॒च्यत। महाप्रत्यवार्ा᳚त् प्रमु॒च्यत।
स सवयवविववत स सवय ववि
िः॑ व
िः॒ वत। र् एिः॑वं विः॒द। इत्युिः॑ििः॒वनषिः॑त॥
् १४॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥

pg. 4

You might also like