You are on page 1of 596

***************************************************

*
* M.rgendraagama
* with v.rtti by Bha.t.ta Naaraaya.naka.n.tha and Diipikaa by Aghora"sivaacaarya
* Edited by K.r.s.na "Saastrii and K. M. Subrahma.nya"saastrii
* "SPPS no. 12 (Devikottai series)
* Published 1928
* Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski
*
* Copyright (c) Muktabodha Indological Research Institute
* THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY.
*
*Encoded in Velthius transliteration
******************************************************************************************
****

िशवाा ं नमः।


मृगम।्


दीिपकासिहतया वाऽलतम।
 ्

िवापादः।

दीिपका।

ु िवमिदा।
य ानिबयापा शिभिव ु

सवानिवधातारं त ं व े परमर॥
े १॥
े ृ नारायणकठपादरिचतायाम।्
ौीमृगवौ

यागमािव ं तायाथ  ूकाशया॥ २॥

ृ ृ य ं टतर
योथ विकता ं ाायत े शारे

शाऽि िह तऽ िकन मया वमालोत।े
ु ं सिचत
यािरभीणा न गिदतो याट ू -
ु ु
ऽ ैवागमयियमधना ु
ु िकियात॥
े ३॥


रामकठमहाकठकठीरवपदानगः।

न कतािक कमातगिजतो े ् ४॥
 े िबभहम॥

 ु
तऽ तावदऽभवानाचायिँशाचारानिवधानाय
शाािवपिरसमाय े च शा
करणोपादानकतॄन वतारका
ं गन ् ू  ूणमित।
ु पवधन

उराधन त ु शााा ं ूितजानीत।े चाधािद।


ं े ू
अािवशागमािदभतकािमकोपागमिमद े
ं मृगम।्

े ं
मृगसाकारण ं ल े ीभिवित।


विः।
 ू ु ं ूण
चाधचडचरणायग
ुं
वागीर गणपित ं बमशो ग।

लशाथामित ु ू ं
यथागमयिगढ
े  ं नि॥ १॥
ौीमृगपरमाथमह

दीिपका।

चाध चकला ूकाशकादाादका


ानशिरवे चकलानोत
े ू भषण
,े स ैव चडा ू ं य।
ु े त परमर।
ानचकलाित इित ौतः। े चयत े गत े

ायत े आचयत े अनीयत े िबयत े चाननित
े े चरणौ ानिबयाशी
् न शत।् इित।
ू े यित करणण च
शाूणयनकरणभत।
िवकसनशीलािमला त एवा े तयोयगु ं समिपम।् एकऽिप

े े े
शपचारायकायपािधभदिववया ु ु
यगिमम।् ूण

ू वागीर। शाोपादानभता
कायवानोिभः ूीभय। ू ं
 परिवापा ं शिम।् यं
महामायािका ं पिरमहवितन
ृ इित।
ौीमौरे परा वागीरी िवा मायािवाऽपरा ता।
यात े  भविद
ं े शनादो े ािद। तथा गणपित ं गणाना ं

िवराणा े
ं िवाना ं अपरमराणा ु
ं पशसाना ंच
े ं ूण। कतःु िबयाया ं
पितः परमिशवः त ं च शाूणतार
साधकतमाथम ं करणोपादानम।्
ु े
सकरणापादानापिात ्
उपादानोपादान ु
ं पातपादानम ्
ु ् अनौीकठ शबभराजहारीतान ्
। बमशः। यथा बमम।् गन।

तावतारकान अा ु 
ं गपयान ्
ूण

ौीमृगपरमाथ  नीित सः। अनने शा
े े ूामाय ं
परमरूणीतन

आनािविछसदायागतनऽऽसं 
दशयित। े
लशात ् ं े ्
सपात
। यथामित यथाबोधम।् न िह पारमश
े ं शा ं ॄणाशषतः

पिरात ं ु शम।् यवे ं मनीिषकया

यििचदिभदधानोसावना एव ात।् अत आह यथागमयीित।

ु े े  गढू ं अितगीरम।् अय ं च
आगमानमानानितबमणथः।

ृ िवशषणारण
ााूवौ े ु गढादवासौ
े हतः। ू े ाये
 ौीमृगपरमाथिमित।
इथः। े  ौीमत ्
 े
सवरारमरोऽिप ्
ौीः सा िवत े यथा कतृत या यिन शा े
े ं च। नन ु दशाादशिभषे ु िशवशाषे ु
ौीमदे ं मृग

मृगाया ू े सम।् अत एवदे ं कािमका ं
िकमिप न ौयत।

ानशा ं मृगिपणा े
शबणाऽऽिौतात ् गिमत।
मृ े ु े
ु ं े इतािमक
यपसहार े े
ं ानमवा ं परमरात ्
इित
ु ं यि ं जगय।े
। तथा। ान ं च ैतरं ग
ु ग
ौोतमृ  पाृ
े े
गिमित ू
सिरिभ िरित॥ त परमाथ 
  नि। ूकटीकरोिम इित।
अथयाथा।

दीिपका।

ृ ु
य े िकल ाातारः ूकतानपयोिग ं
यििचतरं ूलपि। य े
ु ं
च कशलममाना े
ायमथ ु े े
 िमप

तानभयूकारान ् े ोकनाऽऽिपित।
ितीयन े


वतीः।


किचबोधिवभवूथनाय ताव -

जलं न िकल यकतोपयोिग।

ु पटिधयो
अ े पनः ु े
न िववचयि
 े
ाथमतिदित े
तपमाणाः॥ २॥

दीिपका।

े ु सचयन
तृतीयनाऽऽाायााधं ू -्


विः।
ं े
सपतः ृ ु ं ये
ूकतवपिरट

ाचत े पदपदाथसमयन।


ूायः कशाममितिभिदहाििय े
ृ िवफलिवरभीिभ॥ ३॥
ााकतो

दीिपका।


साधाालणमाह े
साािदािदोकऽयण।


विः।

ुृ ु
सााीकठनाथािदव सकितजनानमहायावतीणा -
ु ौीरामकठािवमतकमलोीलनूौढभाान।्
ा
ु े तै दना
ौीिवाकठभिददमपिदशािददश े ं
ृ ं व सवपयोयाम॥्
 ल िवरचय िववित
ाथामऽ
ु  कतािन
उपयपयव ृ कै ि -
ताराणा ं िह िनबनािन।
नोिमिु ं िदम याव -
ु 
ामािमदमशाः॥ ५॥

तनाहमा ं िववतौ
ृ ूवतो

ु ु
नोनीया िह गरोरना।
यया कोऽितगभीरशं

मृगमािमद े ् ६॥
े ु ं वत॥

दीिपका।

ृ च कारणमिभध।े
शासदायााूवौ
ु  ैव
े गवा
अयनौवणादािवऽ शााानऽिप
 े ु
ूवतनहतिरिभूायः। यमाचायरिप।
 ु
गपसदनाभृ
ित
ु
सवऽ त ैगवाादव 
े ूविततिमित। े
मृगिमित। े ं शा ं
मृग

िसहं ं च। गभीरशिमित। गभीरं शा गभीरातया

मने चित।


िकमपीािदना अनसिधािन समाध।े


विः।

िकमिप यिदह नों य िकिम


ु ्

ु ं नावभाित।
किथतमिप मया यट
ृ इव दोषापवैकूवा
िदनकत ृ -
ु ु
दिप िवबधमाःयः माम॥्

अतः परं ूवता ृ ु


 ं वयोरोराः।
ूािलतादीपािकरा दीपसितः॥

दीिपका।

दोषित। ु
े रािऽिरथः गणिवपयया।
 ृ ं
वतरायनय ैव

मातृकया ूवतािमाह। अतः परिमािद॥


विः।

अथानािदमलापते इित तम।् यनः


ु परमश
े ं
े ु
नमृ ापोातूकरण ं तािभधयूयोजन
े ं
ु ख तऽ भगवान ्
  ् परा
तावतारबमिनदशनाथम।
े 
भराजिशमिधगतसकलवदशााथतो ु 
मिनहारीतनामा
ु ु कतचतोिभमासािदतदी
िशवशखी ृ े 
ैानिबयाचया -
ु 
योगिजासिभनिमशारयवािसिभपोधन ैः
ृ ं  े
त ं ौीमािमकभदिमम
कतूणामाजिलिभॐोतःूसृ ं
े ं ं पृदा
मृगोरसक ं ु
िशगणोपपान ्
ा
े ू  े हारीतिशिशो वा
परमरािदूणामपवकिमदमाहित

ु ु  िशािनदमवदत।
िवरिमनकवन ्


मलम।्

े ं नमृ 
परमश
भराजमृिष ं ततः।
हरािदबमायातं
ान ं णतु सोताः॥


विः।


हे सोताः े 
परमरभिूकषपिरपोिषतशोभाितशय -वा ु
ु ं यषा
शोभन ं ोत ं शाीयिनयमानान े ं त।े य े च
ु ं े भव ु
ौोतारोिधताः यपसहार
ं ु
िशवशीताशोापाडिद
ु ं मया। तिदयो िमित।
हरािदबमायात ं ान ं णतु आकणयत
 इित सः। हरित
् ंु
ु पाशान पसो
पशः ू  पदमत ु हरः इित। यिप
यौिगकीय ं सा े
ं अनशािदिप सामााः।
े े हरशो यः।
तथाऽपीशसिधिरहोमापतावव े यदाः
अथः ूकरण ं िलं शा सििधः।
े े
ूोाामाशाना ं िवशषिितहतवः। ु एतिदित
इित। कत

चादै े
ऽिन ् े  ृ े े
े े भगवत उमापतवन
कािमकभद

ौोतृने ैव सः ूतीतः। तथािह परािदहै ु
व मनीनािमो
वित।

 ं ान ं ममररै
िशवोीणिमद े े ः।
े ूगीत ं बिवरम॥्
कामदाािमकित

तोवग 
ोितालालीढरिमः।

ु  ् इित। ता रािदमाीकठ-


ददावमापितमम।
् े  ् ायऽनन
नाथात इािदबमणाऽऽयातमवतीणम। े े

िवाचयािबयायोगा इित ान ं शाम।् िकका
ं ृ णतु परमर
े ं

नमृ  सृििितसहरणािदिभिदिचण ं िवमी इतीशः।

ईिशतृ ं चानशादीनामीित परमपदने िवशषणम।
े ् परमासौ

अषा ु
े ं तदनमहतिँशवािभरीर
े े
ातण
् े
सृािदकरणात परमशः। त ं नमृ  कायवानोिभिन ्
ू ततः अनरं तावतारकं भराज ं ऋिषिमित ऋष गतािवित
ूीभय
 ं ानाथादिप
 ं च गथाना
धातोवषा   ऋिषः।
परमाथतया
ु े ौोतॄणा ं नमारोपदशः।
त ं च नमृ  णतित े

अनमृ तपरमराणामूणत ु
-गणा  ं
ं च िनिव

सिहतािधगमनासवात।् य ौोतृजन-मवे ं िशयित सः

 ृ
अथाततथािवधः ूवतत इित गत,े तने यथा परमर ुं
े ं ग
नाहं उपदे ु ं ूवथा
ृ ू
ययमिप ौोत ं ु ूवतिमित

वितम।् यथा च ैतिदोमाप-ितनोपिद ं तिरसमाौ यिप
म एवाि। तथाऽिप ाा-नोपबमे
े े े
सादरवँयािभधयािित।

कदािचत अितिचररूकरिविनिचतकनकमयकमनीयमहीतलमनो -
ु ु ं
हरसमजलिध ं तिहरणभोिगन ं नीलोलिष ं चतभज
ु ु  -िरणं
े वदायनसरापानसायका
िकराधारमखयन े
ु ृ ं मत ं महासरु ं िऽदशपितरपँयत।् अथ
असरिनवहपिरवत
 ु ु
तथािवधराचारदशनजिनतकोपाकिलतमिनगणसिहतँशत -

बतरममाणो ु
लवरासभम ैरव ं बन ्


फनािह
तवळण ु
े असर े तापादनत
िशरोय ं िचद।

वहाजिनतमघमाशमानशाय े भगवमतु ं

े ऋयजामिभाौषीत।
नाा ं सहॐण ् ूसने हिरणा

ु ं नारिसहं ं कवच ं
नवोिदतभाासरु ं सवहिभभावक


ूयता ूों यथ ैतदहं ु
तपः क भगव ं
् 
िपनािकनमाराधयन वषसहॐा े त ु तं
ु ु सव तिदण
त े मरारौ
ाऽिभमतमासादियसीािह े

कतम।् अथ ूीभतू े भगवित िपनािकिन िनिखलःखाा

े उपिददश।
सातः। ौीमािमकाा ै परमर े यत

ृ ं ु ु
निसहिपणमपिदिमदममापितना ततो

मृगौोतृ े ं
ाृगसया ूिथतम।्

 परमर
सऽ षकारः परािदः। तथा िह सगादौ े
 े
ऊूादिणोरपिमॐोतःपकभदिभ ं ान ं
े ु ृ े
ानगहीतिवराकूबोधनानरं तदिभं

मरािदो े तथा चों िकरण े -
वमाणवदािददश।
े े
सृनरमवशिँशवान ् ा दशाजान।् ानमक
सृ े ं
े ं तयाऽवदत।् कािमकं ूणवा
िवभाश ु तषा
योगजिमािद॥ अऽ आजािनित आन ैव
े ु े ु ृ
िनरिधकरणनानमहणानगहीतािनाशयः। े उमापितः ूाप।
तः
ता शबः। ततोऽिप भराजः। तकाशा ु हारीतः। स पनः

िशः े पराव ीकिरामः। अिभधयाह


े ूाहित े े
 ूयोजन ं चाऽऽ तिः। तयोजनमिप
ानिबयायोगचयाः।
ु ु
भिमी। े
परमरसावसाधकूमाणोप -ासः
ताधकिनराकरण ं च यिप तणीतागमूामायसाधनाय
े ु े तथािप शाकारण
ूथममवोपयत। े ैवाऽऽ ैतिचािरत ं अतऽ ैव
े े ु 
े े ूितजानीमह।े यं - आयवदा
वामः। कवलमतावदवह
गिणतावादा सरात।् रसोपिनषदाटोपादा पिरगत।
ृ े
  ं
इित। ताऽऽं सानादसवाथशा
 े णा ं िवषयमव।
दशनारूणतॄ े
   े ु सवदा
िनिनमलिनरितशयसवाथानिबयाश 
 ु ृ
सवानमहूव े  ु 
े सवािधातविवषयम।
परमरादव ्

ं े
एविवधिवशषणिविश ंु 
विवूलकासावनात ्

नाऽूामायम।् एत यथावसरं वामः। तदवमीमपो


े ू
भगवानागम कता। आगम ु त ं ापयित। अत योरिप
् े े
िवसशिबयात नाऽतरतराौयदोषात।् यथा किदवे ं वि


दवदोऽहमायात -इित। ताौवणा तद े म े

दवदोऽयमायात े
इित। न चाऽ दवद ता े चतरतराौयं
े े

यम।् तष
े ु च ाथष ु िवषभतरसवादािदष
ू ु तदागम
ु ु
 तासनािप फलदमनमीयत
फलवमपलाऽाथ
इलमनन। ृ ु
े ूकतमनसरामः॥ १॥

दीिपका।

 अथानादीािदना। उपोातपटल
शाप ं दशयित

ूयोजनमाह यनिरािदना। यदाः िचा ं
ृ  ु
ूकतिसथामपोात ं ूचत इित। उपोातपटल
ु खिािदना। समासािदतदी ैः इित, नादीितानां
ूावमाह परा
 ऊॐोत
ौवणािधकार इथः।  इािद िसाप ं न वामािदकम।्
े ं
मृगोरसिमित मृग ु
े ं ूवान ् गोरा
मृ े ं न तु
े ू ् ानािदपादचतययोगात।
े कदशभतम।
मृगै ु ् िशगणोपपािनित

् े ु े
। यं अथ शो िवान शाणापयदऽिधिबयत इित।

परमरादीित आिदमहणाराजः ाानादौ

पोऽिभव ु यतः। हारीतिश इािद हारीतवचनमवे
गः
ू इथः।
हारीतिशािदिभरनत ु
 ोत ं शाीयिनयमानंथान ं

सामािवशषशािसम।् ौीमागव े इित वणाौमाचारान
 ्

मनसािप न लघयत। ्
ं े ् यो यिाौम े ितन ूाो दीा ं
िशवािकाम।् स तिवे सिते िशवधम
्  च पालयिदित।

ु े - गिहणो
ौीमायवऽिप ृ लोकमागा े ु  लौिककम।्
 लययन

अचारदीितावरिित। ु पाशािनािद
हरित पशः

हरशनाऽानिशः े ु
ौीकठः ूोत इित। अऽ हतमाह

इशसिधिरित  एतदवे
त ैव ॄाडमािधकािरािदथः।
ु एतिदािद। पिरहरित यािदािद
ूपियत ं ु ूयित। कत

हरािदबमायातिमऽ इशो भराजापलणिमाह
े े ानपदं ाच े ायऽननािद।
इबमणित। े े े े
िवाशनाऽ
िवापादवाः पािदरथ गत। ु
ृ े तदनमहतिँशवािभिरित।


िवरादीना ु 
े सवािभः।
ं िशवानमहादव े यित -
े ु े
ू ं योयाना ं कतऽकम।
तऽादौ कवलाणना ्

ु ं सकोिटपिरछद िमित। अतिवशश


वामािदशििभय े े

मिमाह े े
ातणािद े
अनादीना ं तरणय ैव
्  े तषा
सृािदकरणात सवऽिप े ं िशवापया
े  ं
कतृ
ू  भराज ऋिषूिसौ ऋिषश
निमथः।

पनतामाशय पिरहरित ऋष गतािवािद।

सादिरािदमहणात ् ृ े े तऽ
े ं ूयोजन ं च गत।
अिभधय

सूकाशनाथिमितहासमाह। कदािचिदािद। िवहरणभोिगनिमित
बीडासिननम।् िनिखलःखाा सात इित िनिखलःखहतात
े ु ्

िनिखलं ःख ं मलः ताो पगमः सातः ताल एव


ू  ं िनवाणदीा
मलपिरपाकवशाििनपातपवक  े 
सथः।

अत एवािधकािरात ौीमािमका े उपिददश
ं चा ै परमर े
े सूकारानाह सिािद परािदिरित
शािमित शषः।

े तानवे दशयित
परो महानरालो िदो िदािदोऽिदित।
े े ं
तथाहीािदना। ॐोतः पकिभिमित िसापमवद
् ृ
पमपिरमहात पकूितपादकात ्


पमाकिशवदहािभा ु े न
पॐोतोपमत।

वामािदकमिप तषामिशवकतृ
क ् ं पनषामिप
 ात कथ ु े शैवने
् े यवे ं
िचिसिः उपचारात िशवािधिताऽऽारूणीतन।

परमराशरीरात ् े ु
शाोपदशानपपिः। न
ृ े ैव िवरादीमा
जगािदवमाऽण े ं शाावबोधकात ्
। तदवाह े ु ृ े
े ानगहीतािद। नन ु कािमकादयिँशवभदाः


ूणवादीनामपिदा इित ौय। े ु े
ू े तथ ं िवराणामपदशः। अत

आह िवराकूवोधनानरिमित ूथम ं
े ु े पाणवादीनािमित। त
िवराणामपदशः े उमापितिरित

तोऽनरम ्
अनभारकाीकठः ूाप न त ु सािदो
ू वा
े उ ौीमिौरव े जगतः कारण ं
। अनिशने ैव ूिसः।

दवमनश ु ् तनो
े ं परं गम। े ं परमशान
े ौीकठाय
महान े इित। तदवे ं िशवानयोः परबः। अन

ौीकठयोमहान।् ौीकठशबयोररालः। शबभराजयोः

िदः। भराजहारीतयोिदािदः। हारीततियोरिदः।


ानिबयायोगचया  इित ानशनाऽ
े ु
े पितपशपाशाः
याः क े

ूयोजनाऽ ििरित अत एवोपायोपयलणाय ं सोऽऽ

सिचतः े ू इित परमाः। योरपीित कतृ
तदवमीमप  ापकने
े े
िवसशिबयातरतराौयदोष े े यित यथा
इित। तदवोदाहरणन
कििदािद॥ १॥


विः।

तदवे ं हारीतमिनिशाणा े ं ूिताय तत
ं ानोपदश
 ु
इबमायातं दशियतमाह।

ु े
ू नारायणाौम े पय
॥ म॥
भराजादयो िजाः।
े ु िशव ं ूिता
तपः

तदकािहतमानसाः॥ २॥

बदिरकाौमनाि िवोराौम े तदाौमादवे पावन े


ु े ु
भराजूभृतयो मनयपिरित सः। भराजादीनामृषीणा ं

िजूिसिसवात िजा े ं वागीरीिवभवसयोगात
इित िवशषण ं न्
ृ े   ् तदान न
सननािदना। कतदीनोषवूितपादनाथम।

पनपनीतमाऽ  े े ् अदीिताना ं
ं ातविजशनम।
् ु ूवायौतः।
तािदौवणानिधकारात ूत ु े िशव ं ूिताित।

लोहबाणिलादावाधारे सामामािदना परमरूितापन
े ं

पिरकाशयः। अथा यथावििदततिधानाना ं
ु े तिवै
पराितािदिवषय ूानपपः। े किािहत ं
े ु िशवाराधनलण ं
ृ ं मानस ं य ै े तथािवधापः।
एकामीकत
ु 
तपबिरथः॥
दीिपका।

ितीयसऽू ं सयित तदविमािदना।



े ं
नारायणाौमानकाििाकाायामाह

वदयाौमनाीित। िजपदं ाच े भराजादीनािमािद।
यं मायायाः ूथम ं ज िवाज ततः परं इािद।
ु भराजादीना ं इसाारणावू  दीितम।् न
कथ ं पनः
तदान। हारीतवचनकाले व। 
े ातविदित ू
सऽूोिजशवत।्


यदाह दवलः   े
ं त े गभाम
मातािपतृा ं गभाधानािदिभृ

वष  उपनयनाह भवित। तऽोपाायः िपता। माता गायऽी। एवमपनीतो
ििपतृको िजाितािदित। तािदौवणानिधकारािदित। अऽ आिदमहणात ्
मपिरमहः। यं ौीमालोरे म ं त ं या ूो
िमित। मतौवण े च दीितानामवािधकारः
े यं

ौीमरा े दीितो योऽिधकारी ाोयःानाचनािदष ु इित।

वित चायनूकरण े पतू े महीतले िा पशौवणविजतः।

ु े
इित। ूवायौतिरित। यं ौीमिौरव े

आािवलघनाों बादं शत ं समाः। इित। यिद वा
िजशने तषा े योगाषः ूोत े
े ं िजािफलनशानन
े े
 
े सवादशनात
ततानाादावाानाभावऽिप ्

े े ं
बारबमाानमाशमानानामतषा

शििनपातवशादोपाय ु
िशवाराधनमपपत इित।
िशवाराधनलणिमित। पिरणतमलने

शििनपातवशािवधमााकम।् यं िकरण े सम े कमिण

ु तीोशििनपातने इित।
सात े कालारवशानः।

ु े सा शिरापताा पसो
ौीमायवऽिप ंु
जपिम।े सिपातार मलसारकारण
ं ं ीण े

िन िधया े ं ूित इित॥ १॥
सा ारं िनौयस


ू अथ तान भािवतान
॥ म॥ ्
मा
कदािचिदशािधपः।
े े
तदाौमपद ं भज
े त॥् ३॥
य ं तापसवषभृ


विः।


अनरं च तान भािवतान ्
तौान ्
ाा ं
कििाले

मिनपधारी े े ३॥
शबः तदीयमाौम ं िसषव॥

दीिपका।
् पाठे िशव े ौािनथः॥
तऽ ौान इित  ३॥

ू स त ैिजतः
॥ म॥ ू पृा

ं सवाननामयम।
ता ्

ूोवाच चोदनाधमः
ु  े ४॥
िकमथ नानवत॥

 ु े े  -ान ्
स इ ैभराजािदिभराौमसमिचतनाितिथसारणािचत
् े ं कशल
भराजादीन ूक ् ं तिदाह
ु ं पृाऽॄवीत िक
ु  इित। चोदनित
चोदनाधमः िकमथ नानवत  ं
े िबयायाः ूवतक

वचनमाः तदाातो धमः िकिमित नानीयत।
े चोदन ैव िह धम
ूमाण ं ूमाणमवे चोदना इवमयोगायोगवदन
े े े ततः

ूवतमानानामै ु
िहकाऽऽमिकािप ं
फलािवसवादात।् तथा

चोम।्
ु ृ ु
ौितिदतान ्  ु
धमाननितन ् मानवः।
िह

इह कीितमवाोित ु ं गितम॥्
े चानमा
ू


इित। तिपरीत ं त ु ऽयीबािलाराधनािद यत तयीबाादव


फूायम।् यदाह भः।
े 
तथाऽितबावदोमयादवहािरणाम।्


सवािदिप वाषे ु नत े ु
े े मानहतता॥

ु या वदबााःतयो
मनरिप े ृ ु
या काियः।
 िनलाः ू
सवाा ू िह ताःताः॥
े तमोभता ृ ४॥

दीिपका।

  ूकिमित
सवशाथमाह े ं
अॄवीिदित मीमासका

चोिदतवािनिभूायः। चोदनाशनाऽ े
िविधिनषधवाािभधीय

इाह चोदनािद ु
चोदनावााना ं काय  एवाथ  ूामायापगमात ्

न िस इित। नन ु िलङादःे ूयमाऽ िवथकन 


 े ूवतकात ्


कथ ं वचनिमपासः। सम।् ूयमाऽ ैव िविधरथः।
 स तु
ु ं ूवतयित।
े एव पष
भावनाप  ु  ु े िकं , कन
 कयािद
अयमथः। े ,

कथिमाकााया ु 
ं अनने इ ं कयािदित 
वा ैव ूवतकम।्

ू   ूयो िवधौ इित।


े ैः पणमथः
यदाः िकमापित
 े
धमशनाऽ ु ु िववितः।
न भावूयपो बिगणो

मीमासकानामनिभमतात।् नाऽिप भावभावः। त कायात।
 ्

ू  ं
नापवाारः। ु
तानानोरकालभािवात।् अिप त ु

यागानानप े
एवाह। ु
तदाातो धम  इित। नानीयत इित।
 ु
चोदन ैविह धम ूमाणिमित। धमानानप े
ूऽिप
ू 
तापवा  े
तल च गाद

चातीियात ूािदूमाणाना ं तऽ ूामाय ं न सवतीित।
यवे ं ूमाणानभावात ्
 चोदनाऽिप न ूमाण ं अत आह
े चोदनाया ु िनने
ूमाणमवे चोदनित
् े  ु ापकने
 तिवूलािददोषाभावात अतीियथष
कतृग
 े यदाः - अनिधगताथगतृ
ूामायमिनवायमव।  ं ूमाणिमित।
े े े ूमाण। मववधारण
अयोगायोगवदनित े े ं चोदनायाः

ूामायायोग ं विनित। चोदन ैववधारण ं त ु ूादीना ं
ूामाययोग ं विनि। फलािवसवादािदितनन
ं ु
ु े
िचऽादौ ं
फलिवसवादो ँयत े तथ ं

फलािवसवादाोदनाया ं ूामायम।् उत।े िचादािवव

 
कमकतृ ु े फलिवसवादः।
 साधनवैगयन ं सच

नाूामायफलसाधक इित। फूायिमित अूयोजनम॥् ४॥


विः।


इवे ं ज ैिमिनमतानसािरण ु -
वाचँौा
ु  ं धम  -
ू त ऊचनय
॥ म॥
ु े
ोदनािविहतो मन।

दवताराधनोपाय
े ५॥
पसाऽभीिसय॥


त े भराजादय इं तापसपने मिनशनाऽऽम

निित वचनमवोचन।् योऽयमािभरिभमतिादवता
े -

ूसादनोपायलणो धमपसा  े ेस
समीिहतिसथमासत
चोदनय ैव िह। िविहतः। वािपतः। तथा िह - चोदना नाम

िललोािदशवािपतिविधिनषधपयजनािदिबया  ं
-ूवतक

वचनमिभधीयत।े यथा ोितोमने यजते गकाम इािद। त

मतया ौौतम।् तला
ू 
ातमिप। तथा चों -
ताितती
ु 
ृ वे ूमाण ं धमगोचर े
इित। तथा वदोऽिखलो
 ू ं ितशील
धममल ृ े च तिदाम।् इित।

े ं ु 
तदाा ं तावदविवधाँौािदसदागमाथािवरोिधः

पौरािणिहताः ु
अा कान ौतयः।  ्
यासािमदं तायम।
यथा महाभारतादौ -


य े भा वरदं दवे ं िशव ं िममापितम।्

ु ं ूा त े याि परमा ं गितम इित।
इह लोके सख

 ं भव ं ाा िले योऽचयित


सवप ु
 ूभः।
तििधका ं ूीित ं करोित वषभजः।
ृ इित।

तथा -


आिदा वसवो िा मनय महौजसः।
िविधविमारा पदिमतम ं गताः। इित।

तथा -

म ृ ु
गोशकिगडखडािदिलकम।्


सजयन ्
ूिताथ  ौावानिधगित इित।


अपगािप ू यदािभूायणदमिभधीयत
ॄमः े े े भवि
तावथ  ् ५॥
ु  एव यताम॥

दीिपका।


उरसऽमवतारयित े
इविमािद योयमािभिरािद चोदन ैव
धम ूमाणम ु वयमिप चोदनाधममवानिताम
 े ु 
इथः।

समीिहतिसथिमित। समीिहत ं च ैषा ं मलिनवािदः।

 े
चोदनाधमतामवोपपादयित े ु
 ं चोदन ैवम।
तथाहीािद। ूवतक ्

नन ु नाािभः ूवतकवामाऽ
 ं ूमाणिमत े अिप त ु ौितप
ु ैव

चोदना। अत आह अपगािप ू इािद॥ ५॥
ॄम
ऽ िह।

ू वदऽि
॥ म॥ े े ं
सिहता रौिी

वाा ि दवता।

सािकरणऽिन ्

िविहतः कािको िविधः॥ ६॥


विः।

े अित
िो दवता े रौिी सिहता
ं ु
ऋयजामलण  ेच
े चाथवण
े े
वदऽि। ु  े िह िैकादिशनी सिहता
यजवद ं ु े या ं भगवो
ौयत।
 े
िावािभूतसाधकाः प।े ऋवदऽिप
े े कं यजामह।े
इमा िाय तपस े कपिदन।े इमा िाय िरधिन े िगरः।

इािदकाः िवधानााततििशिवधान -फला िव एव।
ु े िह साा ं िवधान।े आवो राजान ं तगा 
े े ौयत
सामवदऽिप
े ृ
दवूावातो े रौिी सिहता।
हनीषा ं ु
एता ं ूयानो िं
 े िाराधनिवधयसिहता
ूीणातीित। एवमाथवणऽिप ं
े ं सिहतामाऽमवाऽि।
सवि। न च कवल ं े े
तऽ ि एव दवता
वापतया ौयत। ु
ू े यमिँय एष त े िभागह ॐािकया

। त ं जष ाहित ु
े ौितः। ्
न च ैतावत कािक े ं तो
इित को वदा

िविधभगवतािकनाय ू े तथा िह काठके
ौयत।

सऽपिरिशीय ु
े िक े - िऽषवणमदकोपश ु
ोम।्


दभासीनो  ु ं धारयमाणो रोोिवयो
दभमि े भवित।
 ैः ूीभव ं
शाकयावकपयोभ ैभिमास
भगव ं िपनािकन ं पँयतीित। एव ं चाौधानमनसा ं

ज ैिमनीयायानसािरणामिप  े ूिसः
चोदनाूदिशतोऽयमव
ु परमरूकाशनिवहतमहामोहितिमरतया
पाः। िकं पनः े
े ् ६॥
िवीनामषाम॥

दीिपका।


िकं पनिरित।
ं  े
शिपातवशादीरिवषयसशयिवपययानिवनाशन
 नऽ महामोहो मल इित
ूकािशततदििनयानािमथः।
ाये ं दीय ैव तपण वमाणात॥् ६॥
॥ म॥ ु े
ू इऽिप परं भाव ं
् ु
िजासःु ूहसन ूभः।
तानाह िमाान ं व -

ँशमाऽ ं िह दवता॥ ७॥


विः।


एवमिप किथत े तदीय ं भिूकष ातिमः इने

परमैययोगात ूभः ् ु सितमाह।
् ु ूभवनशील तान मनीन ् िकं तत ्

िमाान ं वः याक ् 
े िलाचनािदिशवाराधन
ं सि यदतत -
ूितपादकं ान ं शा ं तिा न स ं तत।्

ूणतृे तथािवधदवतानपपः।
े  ु े फलम।् न
े यतः कमानानादव

दवतातः। े
शमाऽ ं िह दवता। न ख वय ं
े ृ
ूूमाणतरूमाणापवूवराचार -
 े दवतायाः
चावाकवदसवमव े ूितपाामहे िकं तिह, िवत एव
े सा त ु न शादितिरत।े अिप त ु
दवता
ु  थभावँश एव। न ैष
अयोगोलकविवदनपलमानवााथापृ
े े ु अभाव ं गन ्
तषे ु िबयािवशषष
े े
यागसदानदवतािवशषाा ं लभत।े तं -

अिविनिभणशाथ े
 ायदोारमीर े
ं इित। न चाऽ किदक

एव िविशता अीित िनयमः ूितात ं ु शः।
े ु े े
अनकाकारसूिसबतरदवतािवशषौवणात।्

े ु
तदमनपममिहँशप ैव िवजृितम।् यदकमिप
े तत ्
े े े ु े ु ं चाित।
तवतािवशषूतीितहततामाूतीितहतता ु -
े तथ ैव ौितः


इं िमऽ ं वणमिमारथोिदपण गान।्
एकं सिूा बधा वदि ं यम ं मातिरानमाः इित।
ु े
तितमतािका े े
दवतित॥ ७॥

दीिपका।

ु े ू ं ाच े एवमपीािद। परं भाविमित


इऽपीािदसऽ

ाच े तदीय ं भिूकषिमित। शिपातयोयत ैव तिं भिः

योयतावशलणो े यम -्
निवशषः।


अोऽिप योयतावशलणोऽपर उत।े

भिने समाातो िवानावयवोथ। इित॥ अत एवदान
ू परमरशिवतत
मलपिरणिता। यतँशिपातिचभता े   े
े े ं तकष ात ं ु पनरिप
तदहमतषा ु

मीमासकाऽऽिपामीित समहासमाह न पहासशील इाह।
 ु े फलं न दवतात
कमानानादव े े
इित। ता दवताया
े े े ूमाणारैरिसःे तने सह
वाचकािभमतिशािदशभदन

समहणासवादागमनािसः तत एव च
े े तत रौिं चं
समहणािदतरतराौयतोऽिसिरव।
 े
िनवपिदादाविप े
उँयाकारतया  े स दवताश
िविश कमान े

एव ूतीयत इित िबयात - एव फल न दवतात इित। इहाऽिप वित न च

ताधकं िकिमाण ं भाबािधतम इित।
े ु
अतँशतरापगमऽिप ु
े न यदिभमत े े
दवतािवशषिसििराह।

न चाऽािद े ने ौवणािदिभूायः।
ॄिवादीनामिप िविशतृ

न चापगमो य ु
ु इाह तितमतिदित
े  ७॥
िनितिमथः॥


विः।


एवमयनािभधाय े े ु े  ढियतमाह॥
ितरकणाममवाथ ु

ू शतर
॥ म॥ े ु -
े यगप
े े ु यंष।ु
िदशष
न सा ूयित सािं
ू  ् ८॥
मताददािदवत॥
े िवत े िकं िवमहवती अिवमहवती
शितिरा िह यिद दवता

उभयपा अनभयपा ु े ु
वा। अनभयपऽवात।् िक न तं


ताः। उभयप े िवधमाासतः
े ु
िसािवानकावादापगमः।
पयोािवतदोषूस। अिवमहव े शने ैव ं
िकमपराम।् िवमहव े त ु िभदशावितष
े े ु यगपारयागष
ु े ु
यस ु मतात
ू  ् ु
ताािानपपिः। नन ु मत
ू  े सिप

साि ं पररिवरदशोपातृ
जनो-
  
पतसपययोरकिबयोिमन ं
ैकाितितक ू 
ं मतम।्

नान ैकािकम।् अकिबयोूभाभारयोतरन


 े
े  े -
सकलदशोपलानमाऽयोबजनोपलयोयदशा
वानमवे साि ं भवता ं ूितभाित न वावम।्
ु ु  नतकी
यथाचारोवितनी 
े  ू ू े ः ूमाणा
िवरदशवितिभभयोभयोऽिभूकै े न ैकै कं ूित
ूाकाशा साि ं भजत।े यथा च

समकालमनकूणियजनोपिनमितानामाकं
ू  ु े ृ
मतागपदनकगहभोजन ं न म।् एव ं दवतायाकाल
े ु ं

िभदशयागसाि ू 
ं मता सािमित

शमाऽमवसााधीयः॥ ८॥
दीिपका।

शतर ू
े इािदसऽ े े
समाह एवमयनािद ु
अनभय

प इािदिवमहवािवमहवाामाः कोटरसवािदित।
े े
उभयप े इािद तदवसदवासिदािदना न ैकावाद

िनराकिरमाणािदित भावः। पयािद
िवमहवािवमहवयोः पयोय  दोषाा े

िकिचादयोऽकतृ
 े ु े
 ादय तषामभयषामऽूस इित॥ ८॥


विः।


िकच।

न च ताध ं िकि -
माण ं भाबािधतम ्


न िकल तथािवधयदशािवरिहतपरमपरोवपषः

ूकाितशय े े
ैयपपानानमिहो दवतािवशष
साधकं िकमिप ूमाण ं ूितभाित। तथािह - अपरोने

सकलूमाण ूूमाण तावासौ गोचरः न
तीियमहणमं ू सवित। अथ
ृ 
विहतिवूकाथिवषय े ् त
ं योिगू ं तािनायकिमित चत।
। यतोऽदातीियाथदिशनो ू
  योिगनािदिवषय ं त ं
तने चरााियत
े  े ु
इित सवमतदनपप ं ूमाणाभावात।्

अतीियोऽतीियाथदश ु
च किाधियतिमः। त
ु े े साधन ं ूामािणकािप भवतः
तथािवधपषूणािसन
िकिमित न ऽपावहम।् नऽानपहतसाममनमानम।
ु  ु ् तथािह -

ु  ु  
जगिददमवपवतसिरमिािदधिमकायिमित 
साो धमः।
सावयवात।् यावयव ं ताय यथा

वलिभूाकारपिरयािद ृ
िवपावाय े ु यऽ
ं हतः।
 नाि तऽ सावयवमिप नाीित। न चा
िकलाऽऽादौ कायं
े े
हतोरीरशरीरणान ैकािकम।् यथाजिमनीयाः
 े े ु े
अनकाहत
े ् इित। ताऽिप
तरीरािदना भवत।
 े
तिदाकायनाािभिरमाणात।् इित। िस े च जगतः काय
 े

याय तििशानिबयोपपकऽिवनाभािव
 ् काय चदे ं जगत।् तािददमिप
घटपटािदकायवत।
 सिनमातार
िनरितशयकतृ  ं गमयित। याऽ िनमाता
 स
े ूमाणम।् भवदतमाण
ईर इित िकमत े े ं यबािधत ं ात।्
े 
यावता परमािवियादजगागािस ं सावयविमित
े ु परमाणनामच
भागािसोऽय ं हतः। ू ैत े सनकात
े ्
घटािदवत ्


कायमिभचारीित िकल भवतामपु -गमः।
े ु
ृ ं वलिभूाकारपिरयािद
यदताीकत
ु ु ु गयिनवसदसत
ततमपादानसहकािरकारणाानगयवै ु ृ -्
े ं सावयवं तददवे तिवशिवसशिमतरदव
सिवश े े िह
महीमहीधरािदगत ं सावयवं
ु ू   ं
वसाँयावलनपवकािदशनािहतसारा
ु ु
तदनगणसासाधनाथ ु
 ूमािणकिमित ूवतत इित यम।् न


पनावयवं   -
े यदाह धमकीितः
शमाऽसामााौयणन।

ु ृ
िसं यागिधातृभावाभावानविमत।्


सिवशािदम ु
ु ं तादनमीयत॥

ु े े शसाादभिदनः।
वभदूिसऽिप े
ु ु
नयाऽनिमितः पाडिािदव
ु ताशनः॥

इित। अिप च वलादीना ं पाभावात ्


 ाायोगः। न च  ं
ु ु
कारणमपहाय कारणारमीरा ं कियतमपपम।् एव ं िह

सित सवऽ कायकारणभावो


 े ् तम -्
िववत।


यिन सित भववे ततोऽ कन।े
े ु े सवऽ हतनामनविितः॥
ततन े ू इित। िकं च
े े ु
न तावदशरीरिनमातृ दवतािवशषापगमो ु
यः। त

जगणकायसादनासवात।् यदाह -

ु े कऽा  ा ं सदैव यत।्


काय शरीरयन
 े जगतः कता  दही
कायान े ूसत॥ इित।

तत १धमपिवपरीतसाधनः  े ु
कायहतः।

शरीरवदािदविूलययोिगमता शरीरं िनिमत ं
  ं वा। िनिमत
कऽरिनिमत  े िकमसौ सगकाल
 े सशरीरँशरीररिहतो वा
े े ्  न िचििाय िमम।
े तिप
। दहियरिहतत ु ्

शरीरवात ्
ं े शरीरं सृजित। तिह तद शरीरं िकतम।
 ्

ृ े ृ
कतऽकत े

 े 
१। साधमपथः।

े े
वा अनववमािदबाधकसावााधकं ूमाण ं न
िकिपपत।े

दीिपका।
एव ं सामाने दवतायाँशमाऽं
े ूसा
े े
तिशरा साव े ूमाणाभावो न च

ताधकिमािदना ूोत इाह। न िकलािद। तऽ तावदीर
े े
ूािवषयमाह अपरोनािद नहीािद यदाः सित

सयोग े पष ु
इियाणा ं बिज तिनिमम।्

िवमानोपलनािद ित। अथािदना योिगू ं
े े पिरहरित तािद
ूमाणनाशत। े ूमाणाभावाोयवे
ु े ु ं
े े इित। ईरसावऽनमान
ताव िसः। िकं पनणर
ूमाण ं भवतीित चोदयित निािद। भराजादीना ं
िसाशाानिधगमात।् पौरािणकमतनर
े े ैव
ु े तापीािद। १तािप बाधामाह
शरीरमपगोत।
े े
भवदतिदािद। े 
तऽ सावयवािदित हतोबाधामाह

परमािवियादिरािद। ु
भवतामपगम ु
इित। याशा ं
 तिह तने ैव तषा
परमाविनवािदना ं साादीनािमथ।
ं े ं

कायिमित े ् न। िनाः परमाणवः। िनरवयविात ्
चत।
आविदािप वं ु श ं यतः अत एव जगता ं कायािसः
 े
कतृप वकमिप
ू  बािधत ं भवतीित। इदान जगतः
 ु
कायमपग े
षणमाह िकािद।


विः।
अथोत े वामागमलण ं ूमाणमि।

यदातीियाथिनायकं
 े े 
ततःूवतमानािभूतसात।्

ु 
१। अनमानापीथः।

ंु
तदाः अिलािदगोाथः पसँशाण
े दिशत इित। एतदवे
ु
िनराकतमाह।

वा ं तदथािसम।्
लोकवादाः  साधवः॥ ९॥

ु े
पराणितहासािदगीतम १। ्
् यथा - महाभारतादौ भगवान ासमिनः


स िशवात तजी ् े
ूसादात ोततऽमतः। े
सािदष ु च दवष
े े ु
 ु
त ैवैयमत।े त ं ग शरण ं दवदवािद
े े ं
ु े ं इािद। ौताविप
भवनर ु यो िो अौ यो अ ु य ओषधीष ु यो िो
ु े त ै िाय नमो अ।ु तथा - ऽयकं यजामह
िवा भवनािववश।

इािद। तदतदथा िसम।् अऽ िह पौवापयपयालोचनकाकतो
   ु
ु ु ु
यथाौतौितसमािदतो  अनने
न वााथः।
ु े ूितपि ं भावयि। यथा िकलिवष ं
ूतीितमाऽिवूलबयथित
भय सा परगहृ े भा े ु ं
ु इऽ िवषभणऽनान

ौयमाणमिप न वााथः। ू ृ
 िकिह ूितकलगहभोजनिनषध
े एव
 ् एव ं भारतादावपाानारण
तायम। ु े सोग


िवजीगीषोिषपशमो िनिवः। िऽयाणा ं च
 ु ु
धमानानमदयाय। े ु तु
 ौतौ
इवमथः।

माथवादपदाना  े ं
ं कायाितशयावदन


१। वाािमित शषः


िवनाकताना ृ े
ं ूवँौावहिविवधयानोपजननूती -
ात न् पयाथािमित
 े
न तिमाऽ ं िविशदवतासद -्

भावावदकम।् तथा चाः। ितवादकतान॥॥◌ं
ु ृ अित िवॅमः।
  ु े मितम।् इित। अथ सकललोक-िसा
ँशोऽा ं कत
पौवापयापरामृ
ूिसिरनपवनीया िवत।े यव यमािवद-नाबालो जनः
े े े
परमरािविधूिरतः  े दैवमवाऽ
ूवतत। ु
े कारणिमित ॄवाणो
ँयत े च। उपाानािन च त े त े दमखम-

थनकालदमनमदनदाहाकवधऽ ैलोाबमणापारिचतािन
बशः पठः कथयँवोपल।े तशनाऽ
े े

योगिनयमजपतपः ूभृितशकािरणीमिप 
कमपितमन ु
-ितः
े े इाह लोकवाद इािद।
मानवा गमयि। तत सि दवतािवशषा
   ु ू  ्
 ूवादमाऽात
अपयालोिचतपौवापयगतानगतमखजनूविततात ्


असकििभचारात ् ु
विसििमन ्
अहो ृ ैव
बत वथ

दैादतामपयातोऽिस। ु  ूवादः
अथ ूियतपषूविततः
 एवासौ। ूियतं च त कतमने ूमाणने िसम।्
तागम

तविततादागमूामाया े
तििः तिागमूामाय ं इित

इतरतराौयदोषः। े
िनागम काय  एवाथ  ूामायम न् िस इित
ु े े कथमिप िसित॥ ९॥
न यदिभमतदवतािवशषः

दीिपका।


वा ं तदथािसिमित ाातमाशामाह। अथोत इित।

अथोरमनने सऽखडनोत
े े े
इाह। एतदवािद।
ु े
पराणितहासािदगीतिमित 
ूवतकवासामािववया। ु
ौतावपीित

िवशषिववया। उभयूकारमिप वा ं षियत ं ु तदथािसिमित
ाच।े तदतदथा
े िसिमित। चोदनाना ं काय  एवाथ 

ूामायिमिभूायः। तदवोपपादयित अऽ हीािद। तिह वदे े

थवादािदवाानामूामायूसः। ु िािद
अत आह ौतौ
ु  ु 
इदानीमपमानाथापोरनमानाभावाा -ना लोकवादाः
 साधव इित ाात ं ु
पौरािणकमतने ैितूमाणिसमीराऽऽशत।े अथ

सकललोकिसािद आहित। े  तमवे सऽखड
े उरमाहथः। ू ं

ाच े अपयालोिचतािद।
े न ैित ूामाय ं सवित।

िभचारदशनािदित भावः। नन ु आसूवितत
 ूवाद िभचारो न
ँयत इाशत।े अथािद
े अऽािप षणमाह तहािद। आगम त ु

अयमवोो  ाम।् न१
दोष इित। आसं च ताकतॄण

ूमाणिसिमाह। ूियतं चािद ु नन ु
े आगमकतः।
तित
े े
वदऽि ं
सिहता रौिी वाो ि दवता ु
े इमत आह िन े

िािद। एत पविमित॥ ९॥


विः।


इित शबोिमिभधाय हारीतमिनोा िशानाह॥

इनीशवचोवािर -
े ु े सः।
वलानोऽिनव

ु ूमाणित
कतः े पाथभदः

े न चचालैषा ं
शबण
धीशैलारगौरवात॥् १०॥

इनने बमणरिनराकरणवचनाव
े े  ु
े िनमागानसरणात ्

े ं वला
वारीिण तषा ु
े समासः ु ूिरतोषा
तया नः े े ं
भराजादीना ं सी मितपवतः ् ु
 सारवात गा े 
हतोन
चचाल न चक।े कन ु इाह। अिनवे शबण।
े न े यथा िकल
े ु जलतरढाहतः ावना चलवे ं
वलाचलमिः

मिनमितीामािद ्  े पीकतः
साधात पवतन 
ृ  ैया
चलत॥् १०॥

दीिपका।

े ू
इनीशािदसऽमवतारयित इित शबोििमािद
ु ु े
े बारवं
सारवागाित। ू 
साथमािहम।् गं

 ् १गहीताथापिराग
च  ैयम। ृ   १०॥
े इथः॥


विः।
ु ु
े ं ूित त े पनिरदमदधः।
तत

न जात ु दवतामित
े ू -
रदािदशरीरवत।्

िविश ैयसा
 ् ११॥
साऽतो न ैतिदशनम॥

ृ 
१। गहीताथपिरमह इित पाअतः।

ू ु -
िवभितयोगतारतमदािदलोचनगोचरसशरीरसामापष
माऽाौय ं  ं अिवमह
े े
दवतािवशषािणमा  ु
ैयसिमनमापयित तथ ं
ु े े
ूाकाशिजिनत ं यगपदनकदशसििधमसा ं मस।े निह
् े ू  शकमिवपाकयोिगािपका
कदािचददािदशरीरािदवत दवतामितः े 

वा। इामाऽणादािदसृ ं
ििितसकरणमिविश ैय-
सात।् मिताणऽाणाि
ू  ु ू 
मतं
ू 
अदािदमतिवलण ं चा। तत
ु े े
यगपदनकदशसििधिनराकरणायोपा ू 
मता

हतोरूयोजकम।् ाानपपः।
ु 
साधमािसात।्


साो िह धमः तकालमनकदशासििधलणोऽऽ
े े 
सवाना
 ं मितमता
नाीित याददािदमवितना ू  ं

सतामिणमािदिसिूकषयोिगना ु े े
ं यगपदनकदशसििधरऽिप


नासाः। न च िनरितशयसकलोषयोिगनः े
परमशवर
 े
दशनािभिनविशिभः
ु 
ककारािदिनदशनक 
षीिबयमाणजगिमाण ्
िकयान िकमाौयः

िकमपकरणः ु
इासिकिववोऽनूिवशित। तथाचों

िसचडामिणना।

ु ु ं
िकमीहः िकाय ख िकमपायिभवन

िकमाधारो धाता सृजित िकमपादान इित च।
  नवसरःो हतिधयः
अतय

कतकऽय ं ु
ं कािखरयित मोहाय जगतः॥

इित। यथा च अशिररदवतािवशषसवोऽसवाािधतः तथा
ईरूकरण े वामः। स त ु तथा तथा ूितपामानोऽिप न
े ु 
तिराकरणूवीणाना ं ूयोजनहतभिवतीित। यथा चाह
े -
राजाऽजानको उलदवः


समलन ्
ायसहॐसािधतो -
पु ैित िसिं न िवमढचतसाम।
ू े ्


महरः पािणतले ितोऽिप सन ्
पलायत े दवहत
े सिणः। इित॥ ११॥

दीिपका।

न जात ु इित सऽ


ू े
समाह ततािद अयमऽ
े े ु
िसावािदनामिभूायः - दवतायाँशमाऽऽपगमान े

ोितोमने गकामो े े
यजतादौ 
गााकमिप फलं
् े ात।् अथ
ूमाणारािसात शमाऽमव
ु े
पराणितहासािदूिसात ् 
गशोऽिप े 
िविशमवाथ

फलनािभध ु
इत े तिदहािप समानािमित
े े
दवतायाँशतरिसििरित। े
अत शतर े
े दवतायाा िकं

िवमहवती अिवमहवती उभयपा अनभयपा े य े िवकाः
वि
ू 
पवपोाः ु े पिरहारः। िवमहव े
तऽोरयोः पयोरनपगमन
यषणम
ू ु
ु ं यगपदनकदशसिधानासव
े े इित त पिरहारः न
 िवभितयोगतारतिमािद।
जािािदनोत इित दशयित ू
े 
शकमिवपाकाितशययोिगनीित। े े
निह ॄािददवताशरीरािण
अदािदवःखबलािन
ु े
अािपकावित
  इामाऽणित
ािधकारामिणमा ैययोिगनीथः। े े

ूाकाशा यदाः - अनकािन शरीरािण योगी िनमाय चानः।

यगपीसहॐािण भ ू  ु
ु े ूाकाशितः इित। मिताणऽाणाि
ू 
मतिमित। ू  ू ,ं भताना
मितानामानबलानामणना ू ं

ऽाणािदपलण  अिणमादीना ं
ं िािदकरणािदथः।

कायकरणाकशरीरजाऽ  ंच
े ं तायाणा
ैव तषा
सृादीनामारोपः। यं मते तृतीय ं

कायतिमै 
यमिणमािदकम।् ूाादयो गणाः
ु प योिगनः

करणाजा इित। योिगनािमित। न च योिगनोऽाकमिसा इित वाम।्


ृ ूणव ं चोरारिणम।्
ू े आानमरिण ं का
ययत
 े ू
े ं पँयिगढवत।
ानिनमथनाासाव ् इित। अत एव


योिगूणाऽिप े
दवतािसिः। इ ं सामाने दवतािं


ूसा तिशषमीरा 
ं दशयित। े
न चािद े
अशरीरऽिप

दवतायाँशरीरन े े
ैरपणापिरिमतशिमात ् 
अथसाधकम।्

े ू सती तऽ तऽ सािमित
अतँशनािवनाभता े कवल
े ु


शोऽचतना  जडादिधातारं
फलािददान े शः कमाऽिप
िवना न फलजनकिमित वामः। यं ईराशरीर े जगरण ं
े े
नोपपत इित। तऽाह यथाचाशरीरदवतािवशषसवोऽसवात ्


बािधत इित। अशरीराऽिप दहादौ  ं िमित भावः।
कतृ
उरऽाऽिप भिवतीाचाय  आह तथ ैवरूकरण
े े वाम इित।
ु े
ततानमाननािप ू ं यथा
ईरा?य िसििरित भावः। परमाणना
 तथोरे वामः। भताविध
कायं ू े ं कारण ं
जगषा
परमाणव इादौ। इित॥ ११॥

विः।

े ु
ईशाा ं च हतााा ं
ु े े ायः ूसत इाह।
सािसपगमऽऽायमव

अथावे ं घटे ाय


ँशािदशवत।्
नाद े घटशो
े १२॥
शो न राजत॥

े े ूितात ं
भवता िकल शमाऽ ं िह दवतित
े ु
अतँशितिरदवतानपगम े सतदापिततम।
े ् यत


वाचकितिरवााथासवः। इािदशाना ं यथा नाो
वाोऽथ िवत े एव ं शािवशषात ्
े घटादावयमव
े ायः। न

च ैतम।् अनभविवरोधात।
ु ् तथािह नाद े घटशभ इित घटत े

े े  
चतऽथिबयाथिमित घटः। चित आादयित दीत े चित
े च इवे ं

िवधया शा 
शितिरवााथासवतो
घटश ैवोदकाहरण ं चश ैव चाऽऽादनािद ूा ं न
चानयोदि अिपत ु तायोः
ु ु
पृथबोदराकारभारिबपयोदथ -
िबयाकरणमं म।् अतो न वावाचकयोरैम।् तत न
े िसम॥् १२॥
े िकं तिह ता ैवित
शमाऽ ं दवता

दीिपका।


अथाविमित ू
सऽमवतारयित े
ईशाा ं चािद
ू 
मताददािदवत ् े
इताा े ु
ं हतााा ं
े ु ु
े अनभविवरोध
दवतायाँशमाऽापगमिप  १२॥
इथः॥


विः।

ू षयित।
इदान वा ं तदथािसिमित परमतमन

अथािवषय ं वा
म ु शबािदवाचकम।्

कमपािदशाना ं

साथकं े ् १३॥
कथ ं भवत॥


इो वळी िहरमय इादीिन शबािददवतािलािन

माथवादपरािण। 
े ं पयाथािमित
न षा
यविरिभिहत ं तथाऽ।ु ाथूितपादनपराणा
 ं तु

ौयमाणाना 
ं कमपािदशाना  ात।् तऽ
ं कथमथवं

कमशाः िबयािभधाियनः ोीहीनवहीादयः पशा
े े े
जाािदशा। यथा तागमालभतऽ े
तश
पािभधाियनँाग च
् 
े पयाथाासव
जाितवािचनँशबािदशवािवशषात े

सानथम।् तत चोदनावााना ं अिकिरं। या

शबािदवाचक वा अिवषय े कमान े तिषयाणा ं इो



वऽमवधीिदादीना ं

कमशाना ं सहॐवळपायादीना ं च पािभधाियना ं
 ात।् न चाधजरतीयाय
शाना ं कथमथवं  उपपादियत ं ु
शः। यने िविधशानामवे पयाथा  न इािदशानािमित
ात॥् १३॥

दीिपका।


अथािवषयिमािदसऽ समाह इदानीिमािद तथािित
् 
शो िह तावत िविदतपदपदाथस ु  े
मतोऽथूायकन

भवतोऽिप िसः। ततायकानपपा इािदशानामिप
 ु
 े तथापग
पयाथामिनवायमव ू इथः।
ॄम 
े ाानारम।् कथ ं पनिवष
यित ु  ं भयादरपरं
े े
 गहृ े भा
आचाय ु
ु इरवचनसामािदित
 ू
ॄमः।
े े
तदवमागमनािप े
िविशदवतासव इित॥ १३॥


विः।

ु ं लोकवादाः  साधव इित तदय


यद ु ं यतः।

ूवादोऽिखलो िमा

समला ु
यिमत।्

े ू भताना
स चदमलो ू ं
 ृ
हतावूवयः॥ १४॥


नीरे गडशकट  े  ू
ं पयिमादिनमलािप
ूवाद ैकाने न िमाम।् कदािचवािदात।
ं ् तत सवूवादो


े यिमत।
न स इत ् न ूमाणोपपम।् समल
ू े सित
ू ं चाागमः। तथा चाः ूिसिमागमः
े मल
िमाािसः।
ू  यः ूवादः स चिापः
ूाो लोक इिभधीयत।े इित। अथ िनमलो े
ु ं यादवे ं कमान े भताना
तदय ू ं सवाः ूवयो

े ् सव िह िहतूरिहतिजहासवा
ाहरन। े ु ं ु  न ूमाणघटना ं का

ु  लोकवहारे फले सवाकादौ
ता ं परृ े ृ अफले

े ू  ूवतत े िक ु ूायशो गतानगितकया
वापतादौ
ूवादमाऽािधवािसतमितः। कीश ं च भवता ूवाद
ू े ं यिद िचरकालूवन
मलम ृ े बजनोमाणं

ु े अथा ूवाद एव नासौ। तथा सित ना िमाम।्
तमव
े ु
े कतोोव
िचरतरमनकजनूिथतऽिप ू ं परीत े
े ं ं मल
इविवध
े ् न लोकवादिवचारः। न च ैतदवम।
िकिह आगमपरी ैवयम। े ् यतो

भविरिप ौितपादागमाद े
एव सनसिवतो
 ू े ु
वहारिँशाचाराो धममलनापगत इलं
ू े
े े तदवे ं समलन
तषणन।
े े े ू
लोकूवादनरािविशदवतासवपपािदतः।
ु  ं ा िवमरभविनः।
उपमहर ु ु िकं न नाम
े ् यथा िह मिनपमः
अिखलूतीतमतत। ु ु परमरण
े े

१। ूवतत इित शषः।


े ु ृ
वरूदाननानगहीतः ु
तथा च महाभारत े आनशासिनक 
े पविण

भगवासमिनना ु
उपमवा  ्
ं दिशतम।
आग भगवानीशः ूहसिह शरः।
ु ु
वोपमो ूीतोि पँय मा ं मिनपव।
ढभोऽिस िवूष  मया िजािसतिस।
अनया व भा त े थ ूीतवानहम।्

तावान ूदाािम ्
वरान यान ्
मनिस ितान।् इित।

ु आूभावकथनायोम।् अऽ िह िकं
अथोत े िम ैतपमना

ूमाण ं यदवायमसौ ु ृ इित। तदसत।् याथ ं त
भगवताऽनगहीत
वचो िमा य वँयः पयोिनिधः य िकल

सकलमिनजनूपिरँयमानः ीरािाधीनः त वचसः
िकं नाम िमाम।् अयमाशयः परमराावरोऽहिमित


अनतवािदं े
तिददान त भविद धोदिधवशीकारः
ु ु
ूचरमिनजनूो न ात।् यिद च सवादीिप
ं ं िमा तिह न
वचािस
िकि ं वचनम।् ूशारागषाणा
े ं
ृ ू ु
 ं मनीनामिप
साातभतभिवदथाना ु
िमावािदापगम े

मादयोऽिप ददिणायहो 
शनकौशलं िक -


ृ िह पाशने िवषालावलीमचा।
बोडीकतो
 े घन ैजन ैः॥
 मोिचतः पा ँतो
िवषानलािचः पररापभीषणनाशीिवषपाशन
े े े िववशीकतः े
ृ तः
पातीित पितः तने पा ऽाणशीलन
े परमरण
े े ारमाऽ ं का

ू
ृ मोिचत इित घन ैरिवरलैभयो
बोधािना भीक
ु
जन ैरजातीय ैमिनूभृ
ितिभ ः। अऽाऽिप च
   ूवितत े ूवाद े यसमाासिह
िऽकालामलदिशिभदवै
आगममवे न सहत इित वम।् तथाच सित ौितरसहन
ु भवतः

ूामायालाभ े दैने भीतभीता मखमीत ु
इित तदनकया

सतामितसाहसम।् नन ु िमाहतना
े ू ं दोषाणा ं
 ृ ु े अताः ूामायाय
े िनौतः
कऽाौयादकतकन

कोऽयमपहासः। ्
न कित िक ु कऽभाविनय
 े ूमाण ं नोँयामः
। ूतु यवु े नमृ ािद
े ्
वावत रचनावात ्

कतृ ु े
 ापारािवनाभािवमामह े इलमनन। ु
े ूकतमनसरामः॥

१४॥

दीिपका।

ू 
इापतादािवित इ ं यषे ु यानावािः। कपतटाकािद

ू 
पविमित। े
भवििरािद वदोऽिखलो  ू ं ितशील
धममल ृ े च तिदा
ु ं यतः समलन
िम ू े लोकूवादनित ु े
े े पराणितहासािदिसन।

ू  यथाहीािद। तागममव
े दशयित
समलमव  े न सहत इित। भवािनित
े आगमाना ं दवािदूणीतािदित
शषः। े भावः।
ूसातीनामाूणीतन
ु 
े ूामायिमित दशयित।

तथाचािद अत एव चोवााह निािद। आचाय  आह न कििदित।

नायमपहास  अत एव यथाथमाह
इथः।  िकिािद


उरसऽमवतारयित ृ ु
ूकतमनसराम इित॥ १४॥

ु े
इित वादानषण
ं 
हरशसाूहिषतान।्


साौगदवाचान ्

वी ूीतोऽभविरः॥ १५॥


वतीः।

े ं  ृ
उवावायातपरमरूशसाहषूवान -

वशादिविगरान भराजादीन ् इान ूित
ा ् परं

ु े े ं हारीतमिनः
ततोषव ु िशानाह॥ १५॥

दीिपका।

् ततोषतीित
तान ूित ु े तीोशायातनाव े ु
े े तषामनमहाय मित ं
 १५॥
चब इथः॥


 ं प ं दशयामास
े ु
वळी दवँशतबतः।

तणािदसकाशः

यमान ं मण ैः॥ १६॥


विः।


ूमभारं दवगण ू
ैःयमान ं आीयप ं वळपािणः
े ु ूकटीचकार। तजोितशययोग
दवँशतबतः े े ु वळीित शतबतिरित
हततया ु च

िवशषणय ु
ं किलश िह भाव एवाय ं यदतूभारं


शतबता ु ू ू ू
तिनतपयूभावोतभिरमहमहिमित॥ १६॥

दीिपका।

े ू  ं िवत।े तऽैकावदाचायण
 ं पिमादऽाथय 

ूदिशतः। अपर ु ूदँयत। ु
 े शतबतःु अनितानशै ु
वबतराचाय 
 अषा
इथः। े ं शाोपदशानिधकारादव
े े
ू  ू ृ
पवसऽूकतिऽदशािधपः। ु
वळीपलणम।्
े े
वळहसहॐनऽािदिवशषणिविशो ू
भा

मलाकारापगमादकसिभ  ै
ं मिः ॄािदिभगण
े ू
िवरािदिभःयमान े ं भराजादीना ं
ं तषा
ु ं सवसवकतृ
आीयमनागक     ाकं प ं ूकटीचकार।
एतं भवित शिपातिनयानरं

ूकटीकतािधकारिनबनिनजशरीरिदशािधपो
े े तषा
दीानाऽऽापारण े ं मलािदबमपनीय िशवं
ं करोतीित। नवे ं चदनरमव
े े शरीरपातूसः।

असोिनवाणदीाया   े तदसवात।्
ं ूारकायकमभोगोपरोधन
े े ं ति भोगत इित। इम ं चाथ
यं िकरण े यनद
ु े
ूणामितूितपादकनोरसऽण े ु
ू े शाोपदशाथानपपा
 े  १६॥
चाथिसापितवानाचायः॥

 ु 
त े तमृियजिभ

सामिभावताः।
सोऽॄवीता ं कामो
जग ु ूवरो िह यः॥ १७॥

त े विोरे िशवान ं

ौयतािमित सोऽॄवीत।्

िककोऽ ु मम ूा

िनिखलौोतृसतः॥ १८॥


विः।

त े भराजादय ं ूीकतप
ृ ु
ं इमृयजामिभः
ु ु ु स च सवजगवरो
ूावः।   ं इित
वरो भविरता

तानाह। त े तदैवमाः े ं ान ं शा ं वतवः
पारमर ृ
तदिथत ं ानोपदश ्
े ं दात ं ु तान ूितवचन ू
ं ौयतािमाह।

िक ु ममैक एव भवता ं मात सकलौोतृ
जनािभमतो
ु ु ूा भवत।ु सवाऽिप
यथावसरमनवनः 

भविौयतािमित॥ १७ - १८॥

दीिपका।

ुु ु
अत एवाह ूाविरित। 
स च सवजगवर इित
े ु
िनँशषभवनपितः 
उता ं काम इित ाच।े वरो भविरता

िमित अथवा स चः। सवो  
ृ वरो भविः ूातािमथः
े ं ानिमित परमरूणीतन
पारमर े े ूकतर
ृ ंन
वामािदकिमित॥ १७ - १८॥

विः।


एव ं भगवता शबणोे सित।

े ं भराजो
अथ तषा
ू ्
भगवानमणीरभत॥
वामी ूगः पूछ
ु ू ् १९॥
ायतरपिजतम॥

 ु
े ं मादैयािदगणयोगागवान
अथानरं तषा ्


िविवधशााासािधवासूशवाया वामी

ूावसरषे ु अकौशलाूितपायोगात ूग ु
भराजो मिनः
ु ु ू 
ायत इित ायने िशोिचतया नीा यपपपवपीकरणन
े च
इमपृछत॥् १९॥

दीिपका।

े ू
अथािदसऽसमाह  ु
एविमािद ऐयािदगणयोगािदित
 समम वीय
यदाः ऐय  यशसिँौयः। वैराय च

बोध षणा ं भग इतीिरतः इित ौितिरित। अकौशलाूितपायोगािदित

आिदशनाधारणािदपिरमहः। े िवनयािदकया
िशोिचतया नीित।
ु ु
ौीमते सिवनीतशााा नाितरे न सिधािवा िद।
ु ु े
यपपािद यं तऽैव ू ं य े िश ैह

ु पनः
पनः ु इािद॥ १९॥


विः।


िकं पूछाह।

े े
कथ ं महरादत
ु ं
दागत ं ानमम।

िक चतिस ं
सा
 े भगवािनदम॥् २०॥
िनमम

े ु े ु
यदतगवतामपदमारम।् इतरो

े े
ानाितशयफलातम ं ान ं तथ ं
े तम।् ान ं िह िपम।्
महराशापािलािवासृ
अवबोधप ं शप ं च तदवबोधप ं शपाढमथष ु
ूवतत े तऽािदतः परमरादवबोधपमतावथ
े े ं ूा ं कथ ं
े बभदिभ
च शपताम े ं सम।् िकाकल
् ं
भगवािनदमकरोत ननिभसिहतूयोजनः किता  िकिाया
कवन ्
ु  ः।  २०॥
त च भगवत एतरण े िकं कारणिमथः॥

दीिपका।

उमपदं ाच े इतरो


े ान
े इािद।
  ू  तदनिधगताथावबोधकात
सवाागमूाानूदशनपव  ्

ू ् यदाः अनिधगताथगृ
ूमाणभतम।  ूमाणिमित। फल च

िसिमानाितशयं ु ु ृ े यित
िवशादपनराव।

शैव े िसो भाित मतरषा ु
े ं मौ ंु े नाधः। इित।
ृ पवरोऽित
े े  अय ं
े े शानो ान ूकाँयतामथः।
शपतामित
 ान ं िह िपम।् अवबोधप ं शप ं च।
चाऽ ूाथः।
 े ततप ं
अवबोधपमिप शपाढमवे ूवतत।

कयकारणरिहतािवाथ े
ं िवरािदिभः ूाम।् िक

ूयोजनमिभसायदे ं शामकरोत इित। इदमवे चाऽोरम।्

अवबोधप ं तावान ं सगार एव भोगमोानः
ु  िसथ परमरः
पषाथ े े ूकाँय
ूथम ं नादपण
ू शपाढं िवरािद
पादिधकारावो भा े
े े उपदश
उपिददशित। े ु ं पवमव॥
सृादौ समाऽिस इ ू  े
२०॥


विः।

अऽ ूितवचनम।्

सृिकाले महशानः

ु  े
पषाथूिसय।
िवध े िवमलं ान ं
पॐोतोऽिभलितम॥् २१॥


सगूार े परमरः
े ु ु ु
 भिमानः
पषाथ
सथ िवमलिमित अवबोधानो नादपने ूथम ं ूसृतात ्
ृ े ्
अगहीतोपािधभदम।
ू  े
परतूादिणपिमोरॐोतःपकनािभतमात -्

ूसृतनलितिमित सदािशवपण 
े दशनाता ं ूािपत ं ान ं

िनिमणोतीित ू  ु  ं २१॥
बमः। ूयोजन ं च पवूितमपविणत॥

दीिपका।
े े नादूकाँयने परिािद त
अवबोधानो नादपनित।
् े
ान ं पमपिरमहात पमाकिशवदहािभा
ु ं न ऽर
पॐोतोऽिभलितिम े े
िवरादीनािमव

ब ैवशरीरापगमो ु
यः

तोिूलययोिगनानीरूसात।् अनवाूसाित

वामः॥ २१॥

िक।


तितवाचकोात

वाानटौ महरान।्


सकोिटूसातान ्

मा े
ं परमऽिन॥ २२॥


मोारूकरणािभधामानानमवितनो
वाचकोात मगण य े वाा अनादयोऽौ िवशाः


ताथा े ु 
माययाशानालमनािवभावात ्

ु ु े कतितीन
शिवाभवन ृ ् ं
सकोिटसातान ्
मान ् े
परमरो
ू  सः। कालसामाऽिप
िवध इित पवण े ूथम

करणात ् िकाले धािदथः।
सृ  ूितसगकाल
 ं वा तथा करोतीित

वतमानत े
ैव। तऽ िवराणा ं वामािदशियोिगने
 ं नाम करण ं माणा ं त ु आवरणापनयात ्
सभािवभावन
ृ ु े ं एषा ं परमरात
ूकटीकतियमभयषा े ्


ानिबयाशोिपन ु ु ु 
ं ये ं न पनमाणविमलीकरण ं
े ु े
अिधकारमलनापरारा इित वामः॥ २२॥

दीिपका।


अथोपदशबम ं दशियत ु
 ं ु अनमहबमतािदनोत इाह

मोारािद -

 े
मनन ं सवविदं ं  ु
ऽाण ं ससायनमहः।

मननऽाणधिमा इिभधीयत े इित
ु ु ृ े ु वतत े उपचारा ु
ायाशोऽऽ मतिँशवशितदनगहीतष
वाचकशषे ु ूवतत े इाह। वाचकोात मगण य े वाा
ु ् शिपशपयोरिप
े इित अणपक।ए
इािद। अौ िवशा ु सवात।्

उम च


अनमहाय ु
लोक िशवो म इित ौितः।

या नमािहका शिः सा मिमहागता॥ इित।

अत एव ािधानोपािधभदिभाा ं िशवशिा ं सह
ु  
चतिवशितभवि। सकोिटसाता मा अिप िऽपा एव। तम।्

ु 
चतिवशितरााता माणामीराः पराः।

आणवाँशाभवाँशााथाा मकोटयः॥ इित।

ु एव न शा
एत े च माँशा ु इाह। माययित।
े े
े ु ं -
ौीमिौरव

अ े ूाधािनका मा ॄिवादयोऽपराः।


ं े
साजनाडमााराजसतामसाः॥ इित।

ू  ु
िवध इित पविबयानषोऽ काय  इाह िवध इािद

सगार 
एवैषा ं िवधान ं वतमानतया िविनिदँयत इाह।

कालसामाऽपीािद करण सृःे कालऽयसबऽिप
ं े

ूथमात ्
लकारयोऽ  इथः।
कत  पिरहारारमाह
 ं वािद
ूितसगकाल े ु े ं िनारणमपपत
कथ ं पनरषा ु इाह

तऽािद े
अत एव िवराणा ं पिवधककािरम।
ृ ् यं रौरव े

ं ु
िित सरणादानभावानमहकािरणः इित। माणा ं च
ु े ु
अनमहहतिमित े ु इाह
े षामनमह
वामः। िवानकविलनामवै
आवरणापनयनािदित मलापनयनात।् यवे ं िशवसमादमता
ू  एव त े

सा इाह उभयषािमािद॥ ं े
अिधकारमलाशावशषा
िशवसमिमित॥ २२॥


विः।

तदवे ं ममहरान
े ् ं
माोा े
मरान ् ु
वमाह।

अादशािधकं चा
त ं मायािधकािरणाम।्
े ू 
मराणामधा
े े ् २३॥
ितशोपमतजसाम॥

मायायामिधकािरणः मायािधकािरणः
े ु ु  े
तषामपिरतनशावितिवरसमानधाामािधकं
ू  सबः।
शत ं िवध इित पवण ं तऽ मडिलनोौ वमाणाः
बोधााााववे शतिाणा ं च ॄाडाधारकाणा ं शत ं
े े
ौीकठवीरभिौ चवमादशोर े
ं शत ं ूावर े
ु  २३॥
िशवने िनयिमथः॥
दीिपका।

े े े ु इाह।
सकलानामवापरमरनानमह
े ं िशवादवे
मायायामिधकािरण इािद। यषा
 ू
े पशनािमव
सवािभितकलऽिप न
ु  े
पाशवँयिमाह। उपिरतनशावितिवरसमानधाािमित

े नो वँयाः कलाना ं पशसवत।
। यं - कलायोगऽिप ् इित। अत एव

ू  े यं -
े े िऽपाः पववदव।
िशवशाऽिधितादतऽिप

अडाधारका वे ं वीरभिपरराः। ौीकठवीरभिौ च इित॥
ु  ु
ौीकठाय ं गणतोभवनावासी। न त ु ॄाडातवत।
ं 
े न च िवरमपिठतः
त िशविशूिसः। े त
कलािदयोगाभावात॥् २३॥

तषे ु  भगवा -


िनदं योयषे ु िसय।े
ूकाशयतोषे ु
 ु े २४॥
योऽथमपपत॥


विः।

तनािदष ु ममहरष
े े ु मडािदष ु च
े े
मरिभो दवे इदिमनरोपबा ं ान ं

ूकाशयित। अिन िवषय े िकमथ ूकाशयतीाह योयषे ु िसय े
े े ु ु भथ
पिरपानािरितशयौयःूष ु  मथ
ु च
 अतोऽिित।
वीथः। े े े
 यऽऽपिरपानतया
एतााहो
ु ु  े ु िवषयषे ु यः कािपलपाराऽािदूाोऽथः
पशशाानवितनष
ु े
सिगित तयोयतानसारणोपपत ु ु भवित त ं ूकाशयित।
े अनगणो
ु े निधाय ताूकाशनमिप पारयण
पशशाूणतॄ 
ु इित यावत॥् २४॥
कत

दीिपका।


तनािदिािद। े
इमतान ् े ु ृ तषे ु
िवरादीननग
े े े सााररया वाचाऽिधाय योयषे ु
ूकािशतमतानमतानव
ु  मथ
ूकाशयित। िसय इित पदमऽोपलणिमाह भथ ु 

चित॥ २४॥


विः।
अथा ानामिभधीयमान िकमिभधानिमाह।

 ं ान ं
िशवोीणिमद
े े ः।
ममररै

कामदाािमकित
ूगीत ं बिवरम॥् २५॥


परमरात ् े बमण
ूोन े ूसृतमतान
े ं शा ं 
े े ं च पृथक ् पृथक ् ौोतॄणा ं बात बभदन
दादषा ् े े
े 
सिवरमिभिहत।ं कामदाािमकनोपदंिभमाणा
े ं

मराणा  े रनािदिभपिदम॥् २५॥
े ममहरै
ं चरै

दीिपका।


एव ं ूसावानिवषय े
ं उपदशबम े
ं ूितपादान
ु े ं ान ं िशवोीणिमािदना
भराजादीनामपदँय 

िवशषयतीाह े
अथाािद॥ २५॥


वतीः।

तोवग क ै िकयता मने को दवािनाह।


तोऽवग ोित

ालालीढमदिमः।

ु  ं
ददावमापितम

सहॐ ैभवसित ैः॥ २६॥


तोऽनािदः े 
तृतीयनऽाििशखािनदध
 ु
रतभगवानमापितरिधग

भवस ैरकादशिभहॐ ं
ैि ममदात॥् २६॥
त े ु
े इािद तोऽनािदोऽनरममापितरनदवादिधग

े मदशो
ममदािदित। अनिशने ैवा ूिसः।
े ु
मदहतादनवाचीाह रतिरित॥ २६॥

सोऽहिमदान -

तऽाऽिप िवरं िहा


ू 
सऽैाराथवाचकै ः।
ु ं ान ं
व े िनराकल
तै रव ू
े भयसा॥ २७॥

विः।

 ु
तऽाथवादानवादप ं िवरं ा
 ु ं
 े िचै ः िचाीय ैराकल
साराथािभधाियिभबान
ु े
 ं ान ं शामिभधा इतीो मनीनामाहित
सल
् ू े २७॥
हारीतिशान ॄत॥


इित ौीभिवाकठाज ौीभनारायणकठकतौ
े ृ उपोातूकरण ं ूथम ं समाम॥्
मृगवौ

दीिपका।

ु ं महातिमादौ
िचाीय ैिरित िऽपदाथ चताद
 मीथः।
ममाऽिप कतृ  यवे ं भराजवनाऽ
ृ े
े । न ैवम।् अऽिप
वमाणाना ं न पारमरं े शाकरण े

तथा दशनात।् पवपोर
ू  पमवे शा ं िशवने ूणीत ं

अनमहात ्
भराजािदपदािन ु
ूषे ु िानीित गरवः॥ २७॥


इघोरिशवायिवरिचताया ं मृगवि ु
े ृ दीिपकायामपोातूकरण ं
ूथम ं समाम।्

अथ परमोिनरासूकरणम।्

अथानािदमलापते
 ृ 
वकविविछवः।
ू 
पवािसताणोः
पाशजालमपोहित॥ १॥


विः।


सािभधयूयोजनािन ूथममवे िवविचतािन

े ु
अथानषिकसािदकथनानरं िवाः पादः ूारत े

। अऽ च शा े पितपशपाशाायः पदाथाः

पशनामातााशानामच ्
ैतात तिलण पःु

पिवधककािरं तारकािण शिपािण मायादीिन च िबया च
ू ु 
े कमणा
दीाा तलं च पशनामनमहान
े े े ं
परकै वासादनिमािभधामान ं तदतभकारणद
ू ू ् अनािदमलापते इित अनािद शः िबयािवशषण
मलसऽम। े ं अनािदका

मलापतः  परमरः।
े भाविनमलः े े
तथा अनािद मलापत
ु ु  िक अनादमलादपतः
तसादासममलो माणवगः। े  े
े े ूकटीकतियः।
ाभािवकमलिवदारणारमरण ृ
े ु ममरवग
े यो
िकिदवशिषतादािदमताऽिधकारमलन े 
ु ु -िवरािदिभ
इवे ं समासऽयकरणााणिभर ् े सिहतः

पितपदाथऽऽ सिचतः 
त च िऽिवधाऽिप सवता  
सवकतृ  ंच

िवत।े माना ं त ु सिप सवाथिय
  े
 े
पाशजालापोहनसाममवापोहनम।् अत े करणीयाभावात न्

 े अतावे ौयोयोगात
ूवत े ् े ं तषाम।
िशवमव े ् िवराणा
े ं
े ु
िशवपदूािहतात।् भगवत ु सवानमहूवात।
 ु ृ ् तथ ैव


माना ं ूवभावात
ृ ् े
िवराणा े
ं च परमरपारतात ्

त भगवान िकरोतीाह। अणोः पाशजालमपोहतीित
िवानकलूलयाकलसकलने िऽप तथा
 े
िवानकलूलयाकलानोरपयविसतमलरशिधकारात ्
तदथा
् े ं ििवध सकलािप िऽबनब
े ूक
भावभदात
ु 
कतिपायाीणकमतया े ु
कवलकलािदय च ैव ं
े ं िवदहसदहभदात
िूकारा ैव च ूक े ्
े े ूितभद
े ंच

मलािधकारिवरिहण
े े े े े
चवमूकारमनकभदिभानः

परमरः पाशजालं यथासवमपोहतीित सबः। य च
यथाचापोहित तव यथावसरमम े वामः। कीशाणो-िराह
ू  ू 
े पवरनािदकािलकै
पवािसतित  
मलकममायापरम -े

रिनरोधशा ैयथासव े ु ित ैािसत
ं हततया 
े े  बारयोिगन।ं
साँय ं ूािपत तय
परमराै
 मलनरिनरोधशा
अयमथः। े े 
कमिभ सदसिरणोरिशवं
तत बारयोगः। तदपोहन े त ु िशवम।् एव ं च िशववैसाँय े त

एवानादयो हतवः।   े ं
िशवूितबिनरितशयसवाथिबयाशिषा
े ु ृ पाशोातमपोहित।
योयतामपानमहूवः
 ू
उपसगादोवा  वचनिमित अपोहितपदम।्
े  ू े ू ू ् तथाच ैवहे
तदवमिखलताथसचनादतलसऽम।

ाानावसरे वित। यऽ बीज इवाढो महाताथपादपः।
ू ू ं तदथशालत
आहािदमलसऽ  िमित॥ १॥

दीिपका।

े ू ं पठित। यवे ं शाार े


अथािदशाारसऽ

सादीिन वािन इत आह सािद तषे ु  इािदना
ू   अथित
पवूकरणूोानीथः। े सािदकथनानरं इित नाथः
त पोहितिबययाऽनिभसात।् नािधकाराथः।
 तािप व े
ु ं ान िमनने ैव िसः।
िनराकल ु  उत।े
े कथ ं पनरऽाथः।
 ु
भिवनििसिरोधककऽिधकारयािभमखभावदनन ्
-तरं
 नन ु मलाथऽयमथशः
िशवः पाशजालमपोहतीथः।

का कत े यादानयासव एव मलाथ
अभाविवकूिसा िसम।् कथ ं
ु े ु ं
पनरथानषिकसबािदकथनािदािद ृ
विमः। नाय ं

विमः अिपत ु अशा ैः ूि इदोषः। आिदसऽ
ू प ं
ु ं
 अऽ चािद यदनरमवे वित िऽपदाथ चताद
दशयित
ू े ैकन
महात ं जगितः। सऽण ृ े ऽयः पदाथा  इित
े सित।
पदाथा  अथराशयः
 े ू  इथः।
े ं वनामभाव
एवाषा 

पशनामातािदित े न पाशिवमोचन े
बाानः पितिनरपा
े ु ् पाशा पितिनरपा
शाः अाताषािदपशवत। े न यमवे
ु भवि अचतनािगलािदविदित।
पँयािमा े

नाानादवाऽऽानो े ु
मोचियीित वदािवददयम।् यतो

ु पटलादिरव
मल िाषः ृ अिपत ु
े न ानमाऽािविः
ु  े े ईरापारण
चवापारणव े दीाने ैवित।

े े
शिपाणीित समवतशपया। कथ ं
ु े े े
पनरकाँशरनकम।् उपािधभदािदम।
े ु ् वाम तदक
े ं

िवषयानादान ं ूपत इित। मायादीनीित

पिरमहशपया। ्
आिदमहणात िब। े ु
िबया चपलण ं

योगचययोरपीित। े
दीाािद। ू
आिदमहणादभतािन
ु े
दीोरकालमनयािन 
ानाचनादीिन १।

परकै वासादनिमपलण े
ं भोगावारपीित।
े ू ू
े े ं मलसऽिमित
तदतभकारणद
  े े  अऽ ताविव
पदाथऽयसिहतसमशााथगभकारणयमथः।
े े ु
इनने ममरममहरमाशििशवाना ं
ु े अतःपरमणोिरनने
पितपदाथ  सह इत।
े ु  ू
िवानाकलािदभदिभपशपदाथत।े पाशजालिमनने

मलितरोधानशिकममायापाः ू े अपोहितपदने
पाशा।


१। गय े
इित शषः।

 ू  िबयािदपादऽयवमाणो
च पितपदाथाभतः

ृ े नका
भोगमोोपायत। े े े कथ ं पितपदाथ 
एवरशः
पाशपदाथ  च समहः।
ं सम।् पितपदाथ  एव शरभावः।
े 
उपचारा ु पाशधमानवतनन
 ु  े पाशिमित वामः -


तासा ं माहरी  ु
शिवानमािहका िशवा।
 ु  े पाश इपचयत॥
धमानवतनादव ु  े इित।

े े ु िनो ापक।
े एवानकाावारकानकशियो
मलक
 ूितपष
कमाऽिप   ं ूवाहिनम।् माया
ु ं िभ ं धमाधमाक
ू ु च कायसिहततव
च िपा शाशा  े े  यथावसरं
े ू ू ं ाच।े अनािदमलापते इािद।
ृ मलसऽ
वामः। एतदवाीक
े अनवाूसात न् चाऽ
 इित। न ीरारापारण
भाविनमल

ूवाहिनरपवित  पिलाभाकने
ऐय
िवनाशासवात।् तसादासममल इित। न त ु साानािमव

भाविनमलः। े
न च वदािनािमव  ु इित वामः।
सामा
सवकत ् 
 ृ सविविदित पदय ं ाच।े तचािद।
े 
तऽ सवं
 ं समानम।् सवकतृ
सवषा    ं त ु िवराणा
े े ं े
ं परमरादशन
ू ् माणा ं मराणा
नम। े ू
ं च ततोऽिप निमित वामः।
िऽिवधािप त अपोहितिबयाय ं िशवपदवां चािभध।े

माना े
ं िािद। िवराणा े ु
ं िशवपदूािहतािदित

परापराणा ं िवराणा ु
ं अनमहकतृ
 े तपलिताना ं त ु
 न।
माणा ं तरणतयित।  ु
े सवानमहूवािदित।

े ु
िवराणामनमाहकािदित। ू
अणोिरित सऽवचन ं

जाकवचनिमाह ु
अणोिरािद। कतिपायािदािद।

 यात।्
िवानयोगसास ैभगाा कमणः

ितित सारवशात ्
चबॅमवतशरीर
ृ इित -

कवल ु
े ं मलमायायोऽिप े े
सवित यतः। िवदहभदािदित।
े े
दहशनाऽ ु ु ु
े ततदहः।
भवनजशरीराय। े े
िवदह ु

ू  यथासविमित मलरोधशिा ं
े इथः।
सशरीरमाऽदह

िवानाकल ताा ं कमसिहताा े
ं ूलयाकल। ािसतित।
े  े तने परमरण
अत एव तयित। े 
े े रोधशा ूय
े बारण
बारयोिगनित े कलािदना योगो य त
 ु
मायामलकमय े  सकलित।
रोधशिूय े एतदवे ूपयित
अयमथ  इािद योयतामपित। ु ु
 च बा।
े े सािधकरणानमहाहं
पाशोातमपोहतीित किचलकमणी ्
 किचत िऽिवधिमित यं
ूायथासवमपोहतीित॥ १॥


विः।

ू 
अथ ैतिचताथूकाशनाथ ू ्
 उरसऽम।

ु ं
िऽपदाथ चताद
महात ं जगितः।
ू े ैकन
सऽण े स


ूाह िवरशः पनः॥ २॥

पाशसाव े ाना ं
ं ु ृ
जिितसितरोभावानमहकगवान ्
भवतीित
 ं
पितपाशाितिरं न िकिदाथार
े े े ् िऽपदाथमम।
 इित
ूयोजनवदवाषामभावात  ु ् िक


पाशजालमपोहतीपोहनिबयािः िबयाचयायोगपादः

पितपशपाशोाि ु े कतः।
िवापाद इित पादचतयोपपः ृ
 े े े
महातिमित दशनारोऽिधकफलािवभदकन
पराा ं महत।् तिततमया
े तम।् एकन ु सऽण
े ैवामना ू े
ु  े ैतदवे ूमये ं जगितँौीकठनाथः ूाह॥ २
ं ृ पनिवरण
सग

दीिपका।

ु िऽपदाथिमित
अधना   े कारणमाह
ाचाणिपदाथ
ु ु
पाशसाव े हीािद परनमाहकन ू ु
े पशनामनमातया
पाशाना ं चापोतयाऽ ूाधाम।् अषा
े ं तदतया
े े
तारणतया च तवाभाव ु
 इः। ु ू एव
चतादमािदसऽ

सिचतिमाह। े
िकािद।  े
दशनारोऽिधकफलािदित।
  ू 
सवाागमूाानूदशनपव
 
े सवाितशाियमोूदािदित।
तदनिधगताथूकाशकन

जगितँौीकठनाथ इित। जगनाऽ ू
भरादयो लोकाः क े
 २॥
तितरनिश इथः॥


विः।

ू ू  ृ 
मलसऽावकविविदित े
िवशषणय ं ाच।े


जगिितस

ितरोभाविवमयः।
ृ ं सकारकफलं
क

यम ैतदवे िह॥ ३॥

तने भाविसने
भिवत ं जगता।

 े
अवािऽनवा ात ्
 ु
मोो िनहतकोऽिप वा॥ ४॥


जगतो जवचब ु े
भोगोपयोिगपिरकरसिहत पौनःपन

तििवधयोिनषवन  लोक
ं ज िितिदािन सव
गोचरे िनयोगापनम।् स ु ं
ं आदान ं जगोनावपसहारः।

ितरोभावो यथानपाोगादूावः। ं
सरणायाऽोः।

यदाह वाितककारः ं
सारोिचताोगादूावँशरीिरणाम।्

ूों सरण
ं ं नाम ायने पिरपालनम।्
ु े ु ु इतत
िवमिशनाऽानानपोऽनमह ्
े परमर
े ं
सबि
पिवध ं कम।
ृ ् कारकै ँशािदिभः फलन ु ु
े च भिमाना

सिहत ं यमवबो॥
ं ३॥


एत न मायािदिभः कमिभवा   ं ु श ं अच ैतात।्
 िनवतियत
ु े त मलिनशिात।् नचानीरोऽऽ कता  यः।
नािप पषण। ु


य ैतािद कत ु शोित सोऽवँय ं तिषयः।
 
िचकीिषतकायिवषयाणा े ं े
ं ानिवशषाणामशनाऽिप वैक े
   सवन
े अत सवकऽा
तायािनः।  े तने च भाविसने
जगतः कऽा  भिवतम।् अवािगािद
 आिदने िस े

तिपगमान ु
े यिद कारणातित ् ु
तासावनमहः तािप
कारण ं तारणािप कारणारं मृयिमनवा। अथा िवन ैव
 ु
कारण ं त एव तथािवधमैय तदकाात ं तष िनहतको
े  ैव ात।् ताऽिप वा न ात यदाः
मोोऽानपणाव ् -

े े
िन ं समसं वा हतोरानपणात।्


अपातोऽिह भावाना ं कादािचसवः॥ इित।
  
ताभाविसिनिनरितशयिनमलसवाथियः
ू  ु े लितः परीः परात॥् ४॥
पितपदाथः पवमिोऽनन

दीिपका।

े भोगोपयोिगना
भोगोपयोिगपिरकरसिहतित
ू े े ु
े बाने च भवनााना
सपणासाधारणनाऽऽरण

साधारणने भवनजशरीरााना े
साधारणासाधरणपिरकरण
ु ु ु े 
े तोातने यथासव ं यथः।
शाशपण

तििवधयोिनषवन ु ु
े तऽ शाशपाणा
ं जित। ं

ताना ं िबानो मायानोपादानात सााारयण


चोवन ं ज। िवरादीना ं
  
सवसवकतृ  ोादनपवू 

ािधकारयोयब ैवशरीरयोगः। पशसाना ंच
 े ु सििहतिवषयषे ु भवनजशरीरष
कमािष ु े ु सयोजनम।
ं ्


अपरमराणा ं त ु सवाादनन
 ु े कलािदयोगने च
ािधकारे िनयोजनिमित वामः। एत क े
ृ ं परमर
ु ु
शाशिवषय ं सााारयण े ु -्
 चम

ू े
शिन ु
िशवः कता  ूोोऽनोऽिसत े ूभिरित।
 ू
े ईरशा िन पव
तिदछािन सवलोकित
जगतः। जगोनािवित मायाया ं िबौ च। तऽ कलािदक मायायाम।्
ु े ु िबािवित वामः। पशसाना
शिवाद ु ं च सहारः

े यित -
पलयाकलमव।


ृ कारणसौयम।
भोगसाधनमाि का ्

त साकमाब िवौमायाऽवितत॥ इित।


िवरादीना ं त ु सहारकालऽिधकारपयवसान
ं े  ु
े मो इम।्

ौीमिौरव े -

अनोपरम े तषा 
े ं महता ं चबवितनाम।्

 
िविहत ं सवकतृ  कारण ं परम ं पदम॥् इित।

ु यथानपाोगािदािदना
ितरोभावानमहौ ु

ूदिशतािविवरोधः। ृ े ४॥
शािदिभिरािदमहणाायािद गत॥


विः।


इदान पशपदाथ ु
 लियतमाह।
च ैत ं ियाप ं

तदािन सवदा।

 यतो मौ
सवत
 ु ं ५॥
ू े सवतोमख॥
ौयत

सदभासमाना
िं ूतीयत।े
ृ 
वँयोऽनावतवीय
सोत एवाऽऽिवमोणात॥् ६॥

ानिबयाकं य ैत ं तदाि न त ु शरीरसमवतिमित




चावाकिनराकरण े वामः। त सवदै वाि न त ु मौ
ु सिवदभावो

े िरः तथािवधाया मोहपाया
यथा वैशिषकै
ु े 
मिनराकिरमाणात।् तान ैत ं ानिबयाकं

 ु
सवतोमखमि। नत ु पणकानािमव दहूमाणकिनयमादािप

ु 
पशपदाथूकरण े ापक च वमाणात।् अऽ हतमाह
े ु
ु ौयत
यतोमौ  ु
ू े सवतोमखिमित ु
मावाना  ु
ं सवतोमख
े ं तदानीमवे तत इित वाम।्
 न च तषा
च ैत ौवणािदथः।
े  े
सायवादूकरणऽिभधामानात।् अथ मावव
ु े
तथािवधच ैतौतः ु
ु े पवू  च तदनपलादयितरकाा
े ं

ससारावाया  ु
ं सवतोमखं ु
च ैत कत
इाशािनरासायाह सदभासमानािदित
ु ं
समनपलसारावाया ं तथािवध च ैत स
थािसः काभावकतो ु
ृ िह योऽनपलः स नाभावसाधकः
अिप त ु सित के
ु ं काभावकतः
यायमनपलभः ृ अत नासं साधयित।
 ु
त सवतोमखं सदिप या ूथत े ततः कनािप

ूितबिमवसीयत।े अा हतोरनावतिनजसाम
े ृ ु म
 परा ु े

आा वँय इित॥ ६॥

दीिपका।


सिरािद। नवे ं चलादिरव
े े ससारावाया
ं ं शि
ु त ु िपिमित पिरणािमािददोषूसः। त।
पं मौ
 े ु
अिभिसाधमाऽादवमम।् परमाथत
 ु ापकमवे च ैत ं
 े ूकटीिबयत इदोषः। एतदवाऽऽशापवमाह
मलिनवतनन े ू  अथ
ु े े
माववािद॥ ६॥


विः।

एव ं ितीय ं पदाथमिभधाय तृतीय ं पाशपदाथ

लियतमाह।


ूावतीशबले कम 
ु  ्
मायाकाय चतिवधम।
पाशजालं समासने
धमा  नाैव कीितताः॥
 ७॥


ूावणोित 
ूकषणाऽऽादयतीाना ं िय इित ूावितः

ु  इथः।
ाभािवशिमल  ई े ातणतीशः
े े

े शषः
१। ईरित े

तदीय ं बलं रोधशिितीयः पाशः तथा म े वित -


तासा ं माहरी  ु
शिवानमािहका ं
िशवा।
 ु  े पाश इपचयत।
धमानवतनादव ु  े इित।


िबयत े तलािथिभिरित कम। त चानािदं
े ु
आकोटरनपलमानात।् यतशरीरवतः कमकरण
 ं त
 ं तािप शरीरारण
शरीरं कमार े कतािन
ृ 
त कमजिमित सोऽय ं
् ौ िं
तृतीयः पाशः। माा ं शाना ूलय े सव जगत सृ
यातीित माया यथों ौीमौरभये े -

 तीनािन महाय।े
े कायािण
शिपण
 कलािदना इित॥
ृ िमायाि कायण
िवकतौ

 ु  इतदाना
कायसिहतोऽयमनािदकािलकतथः े ं

सहजसामूितबकााशाना ं जालिमव जालं
ं े
समासतपाम।् एषा ं च य े धमापारा
 े नाैव
 अथन ािभधानने सिचताः।
ूदिशताः ू तथािप यथावसरं
े ७॥
व॥

दीिपका।

ाभािवशिमल ु ु
ु  -इित तषककवदनािदकािलको मलः। न त ु
 ु  े शःे
ानिबयावदाभाव इित। पाशधमानवतनापचारण

पाशं न मतः तदवे ापकन  तथाहीािद त
े दशयित
े यत इािद नन ु
चानािदिमित। ूवाहानािदतया। तदवाह

शापोऽिप बो िवत एव तथ ं कायण
 कलािदना ित

इम।् तोग परमपया
ु े े
बऽिप
े े ु ्
े वाणात त
िवरािदपदूािहतोरपरमिन
े ु
पाशनानपादानिमिवरोधः। 
सहजसामूितबकािदित
  िनरोधकात।् सपािदित
सवसवकतृ ं े मलशीना ं
 ं मायाकायाणा
ूािनयताना ं कमणा  ंच
साधारणासाधारणोभयपाणामनािरोिन  शथः।
े 

य े धमापारा इित पावरणितरोभावनफल-
े ु
जनकशरीरियाादनपाः॥ ७॥


विः।

 ं
अथ पदाथऽयोपसहारः।


इित वऽया
ृ ं े
ूाादकतसितः।

चयायोगिबयापादै -
 े ८॥
िविनयोगोऽिभधात॥


इम ैव पदाथऽय 
िवापाद े ित चयािदपादऽयण

िविनयोगो िवभजनमिभधात।े वत।े एविवधन
ं े िविधना पितः
पाशोपशमन ं का ू ं कै वदो भवतीित ूितपादमषामव
ृ पशना े े

ूिववकोऽिभधात  ८॥
इथः॥

तलकथनायाह।


िविनयोगफलं मि
ु ु
भिरनषतः।
परापरिवभागने
िभते े त े नकधा॥
े ९॥


विः।

ु फलम।् अनषतः।
त च िविनयोग िवभजन मिः ु

अनिनतया ु
भिरिप। वमाणभौितकदीािदिभमिभ-
 तथाचों
लितभोगोपभोगारतः परवैकािवभावः।

िसिहतायाम -्

दीापता ु 
ू गणपितगरोमडले जव -
ृ े
िा म ैणिदनकडलोािसदहाः।
भा ् ु
ु भोगान सिचरममरीिनकाय े -
ैपता

ःॐोठािँशवपदपरैयभाजो भवि॥ इित।

ु ु परापरिवभागने बधा िभते े तऽ परा भिः


त े भिमी ु

पातालािदकलाावितिविचऽ 
ैयसतवनािधपम।
ु ्

तवनवािसमाऽ
ु ु परमरसाम।
ं चापरा एव ं परा मिः े ्

अपरा त ु ममरम।
े ् आसा ं च यथा बभदं
े तथाऽम े
वामः॥ ९॥

दीिपका।

ु -
ु फलिमित पररया िविनयोगानादनंथा
िवभजन मिः

ना मो - इित। अनिनतया ु
भिरपीित भौितकदीाया ं त ु

भनर ु े 
ं मिनात ् ु
भिरिप ु
फलमत इित। एतं भवित
। मिरव ु ं फलम।् भि
ु े दीाया म ु ु वसचनो
ृ े -त
ु 
शकािदतपणिमव  े ु ू ु े तदवाह
दीागताहहतबनपिसित। े

वमाणािद॥ ९॥


विः।
अथाो  े कोऽ पारमर
े दशनः े ान िवशषे इित
ु ूमाह।
मिनः ु


वदासासदस -
 ु
ादािथकमतािदष।

ससाधना मिरि
े े १०॥
को िवशषािँशवागम॥


वदािवदा ं मतषे ु उपिनषदािदशाष।
े ु सामतष
ं े ु

चतितािदष ु सदसािदनामाहताना
 ं च मतषे ु
अकलिऽतयूभृितष ु िािदपदाथवािदकाणादािदशाष
 े ु

आिदमहणाौगतािदमतिप ु
यतो मिाधनािन ू े ततः
च ौय।
कोसौ िशवागम े िवशषे इित िवशषिजासयाऽनविसत
े ु े ूः।
मनः
े आदाववे िवशषसावनािनयतः
न सिधन। े ौोत ं ु ूवात
ृ ्

 
े त े विोरे िशवानिमथनाूवन
। नािप िवपयन ृ े
 ु मिः
े तदागमौता
दशनारानिभिनिवूतीतः। ु ताधनािन च

पराषे ु तवसरष
े े ु मकत ु
ृ ैवानभा षिय इित
नाािभः पृथक ् ूयने दँय॥
 े १०॥

दीिपका।
े े ू
वदाािदसऽ ं
सबमाह े इािद
अथा
् े
भोगमोूसात तिशषिजासया ु
ूः अत एव मिशोऽऽ
ु े ु े
े यः॥
भरपलणन १०॥

अऽ िसः।


विः।

े   -
ूणऽसवदिशा
ु ं
ु वसमहः।
 टो
उपायाफला -
 ं परम॥् ११॥
ैव े सविमद


ूणतारो  कणादपतिलकिपलूभृतय। त े
िह िहरयगभााः
 अपरनािभमताः
चासवाः े े  
ूमयावितनो

यागमोपप े
ूमयजात त ैरनवगमात।् तम -्

ु 
भावपषाकमकालावािदिभः।

परमशमै ु  ैव किता इित॥ तथा -
व मििम

सगतो  किपलो नित
यिद सवः े का ूमा।
 मितभदः
अथोभाविप सवौ े कथ ं तयोः॥ इित।

त ैयतः ु ं
 ूणीतािन शाािण अत एवैतषे ु वसमहोटः।

ु   य े चाऽोपायाः
पितबापवगानमिमथः।
ंु ृ े
पूकितिववकानन ैराभावना

ॄाैताासषोडशपदाथतानादयः फलािन च
 
गापवगलणािन तव तदमवे तथा तथा

वमाणविवाहासहात।् ताोऽ
े े
शााय ं िवशषः।
यिद वा सव ूकम।
ृ ् यतः पशपाशातीतगोचरण
ु े
 
िनरितशयसवाथानिबयाना े े े
परमरणदमािदिमित

ूणतृे गत ं परमपायानामिप दीादीना ं पिरसवािदात
ं ्

परम।् तथािह यीािदना



ॄहािदमहापातकयोिगनोपतपातकं िमतो िवष

मारणाकशपहरणवत पाशाना ं बकपगमिः।
तम -्

ु ं वजित
शि ृ ु
तलाया ु
ं दीातो ॄहतो मात।्

ूयतो जानीयात बनिवगम ं िवषयवत॥् इित।
े  
फलं चहासवदशनात ्  ृ
भोगापवगलणालाकम।्
् मते -
उम िह

ू 
अिहोऽािदिभः पतथा चाायणािदिभः।
े मोद े िवमाना यशिनः॥ इित।
लोकऽयऽिप

ु ु पदं शाबिमा बतशत


अथायः ु ं िवधः।


या गितिँशवभाना ं शानािप महानाम।्
न सा यसहॐण ु ु
े ूात े मिनपव॥ इित।

्  े सवाागमागोचरात
अपवगिन दशन  ्
परमः।

तदागमूणतृे णा ं साननासवात
े ्
तपिदाया
ु े ु
ममाभासात।् उ ौीमागवोर
 े-

अतषे ु य े मा
ु धमाधमयाराः।
 
ु 
े िाणवः ूोा गणऽयिवविजताः॥
तऽऽ इित॥ ११॥

दीिपका।

े इािद। नन ु काणादािदष ु शाषे ु


िसा ं ाच े ूणतार
कतृप वकाषा
ू  ु
े ं चानाससावनयाऽटं सािमित
े े ु त ु कतृद शनाभावाोषानधीना
तदतष  ूामाय

कथमटमत  इित अथमिभूायः - रचनायाः
आह िहरयगभाा
े कतृप वकिसः
पटादिरव ू  े वदानामिप
े े
पौषयिसिः तिा
ु े ं च कता  िहरयगभ  एव।
े वदाना
चाटसावनित।
यमाचयरिप
 -
 े े ं ् इित।
िहरयगभकिपलमादयोवदसाकौलािदताणाम॥
 े
असवविदािदित  इित।
ाच े त े चासवा
ु 
पितबापवगानमिमित। ु
पष
  ु
िणकाापकिनमलािदधमयन ु
े पपादानािदपतया
ब चासामन मो च ूकिततािद
ृ ूािपने

ानिवनाशािदपने चापगमािदित।  
गापवगलणानीित

भोगमोपािण। न चाापवगशः ु
पन इाशनीयः।
ु ु
यं पवू  मोपाटमम।् अऽ त ु तािष ु

ं इित। नन ु शैवािप कतृप वकात


िवसवाद ू  ्

ु
कतानासावनया ु
कथ ं नाटमत े
आह ताः

इािद परमर त ु परमातया िवूलो न सवित।

तमपोात ु े  माभासिमित।
े तपिदाया मन
एवित ु यम ्
-

बित ु े े 
े िता बौा गणवाहतािःताः।

िता वदिवदः ं ु अे पारािऽकाः॥ इािद॥ ११॥
पिस


विः।

 ु
अथ िकं तददशनानामटमत आह।

े े े एवाा
वदाक
िचदिचिलितः॥ ११॥

आैवदे ं जगव नहे नानाि िकन। तथा एको वशी


 ू
सवभताराा ु
एकं िव ं बधा यः करोित। इािदौितिभः
 ृ ू
परमाैव सकलिचदिचावािवभावितरोभावूकितभतः
् ं
ू  ु भवत एकोिप सन ससरित।
पिरपणषायवै
े ु
तििवधमनोलणोपािधभदभावारानिवधायी

यथावदवगतोदयाय े
भवतीित वदािवदः ूितपाः। स एव िह

सापाघौ शा इव रजोबले त ु रागवािनवाऽानाके च तमिस
ु इवाऽऽ।े न त ु ततोऽृथििचदवितत।
मध ं े त ैव तथा तथा
े े तूितभास िचािदानवत ्
वैिचणावितरसाै
् ह िरः -
ॅाात।् तथा चाह तऽ भवान भतृ

यथा िवशमाकाश ं ितिमरोपतो
ु जनः।
 माऽािभिऽािभरिभमत॥
सीणिमव े

े 
त ं ॄ िनिवकारमिवया।
तथदममृ

क षिमवाप ं भदप  े इित।
े ूवतत॥

े े ं परं ॄ परमालण ं मनसा ं िह


एव ं चािभमवद
ं  ु
ससारधमखःखािदिभयगः। परमाा त ु सय
ू 
इवाःूितिबभदैे पािधिभः अिभोऽिप िभ इव ूितभाित। तथाच

ु यथाऽय ं ोितराता िववानापो िभा वाथ एकोऽनगत।
ौितः ्

उपािधना िबयत े भदपो


े े ऽवममत
दवः े े े े
आित॥ ११॥

दीिपका।

 ु
अथाऽदशनाटूकाशनाय ूथम ं
े ु
वदावािदमताटं ू
सचियत ं ु वदािािद
े े ोकाधन

ततमपत।  आैवदिमािद।
े तदवे दशयित े अयमिभूायः

आनो िह ापकात तदाा परमणोरसवः

तव े तमपाापका ापकािसिः।
े ापकानामााराणा ं सवने च ापकानामकिन
िवशषतो े ्

ं े िितरिप न सवित। पटातूदशन


ससार े े पटार
े एव परमाित।
िितिवरोधािदक े तदवाह
े परमाैवािद
े कथ ं तिह
े े
दवदयदािदपभदावसरः अत आह
े ु
तििवधमनोलणोपािधभदभावारानिवधायीािद एतदवे

ूपयित स एव हीािद। ैतूितभासािद

अिवानबतोऽसप ु गानशरीरभदन
एव पशमृ े े
े  इव  े
बूकारोऽय ं जीवािभँयत।


नपषूकाशािदूकाशो ँयत।े तत िचूितभासवत ्
ैतूितभासोस इक ु
े एवाा ौिततो ु
यित िसः। स च

यथावदवगतोदयाय ु
भवतीिमित॥ ११॥


विः।


तदतोपपत े यतः।

े े ं
ूितामाऽमवद
िनयः िकिबनः।
अथ ूमाण ं तऽाा

ूमयं े १२॥
ूपत॥
ु ु  े यतदीिबयत।
ओिमपपनपपिपयालोचनपिरहारण े े
काममवितताम।् न त ु ूामािणकरीा याितामाऽमवै
े तत।् न
े ु
ऽ हताािदसवः। तदभावाियः िकिबनः

िकमाौयः ूमाणिनबनो िह िनयः तमयवापनसमथ
भवित। नाथा। नऽ ूमाणमागमावितपः
ु ूदिशत

एवाह 
अथ ूमाणिमित यिद ूमाणमसप ं परमाथतः
परमान एव सात।् तथािवधने ूमाणने ैतमीयमाण ं
 े ूदीपने समसावितपदाथूिववचनूायम।
मनोिनिमतन  े ् अथ

समवे ूमाणमागमावितपः
ु एव ं तिह स परमाा
े े ितः। ूमाण ं िह ूमये ं पिरित ्
ूमयन
ूमाणतामासादयित। इतरथा ूमाणत ैवा न ात।्

दीिपका।


िसासऽमवतारयित े
तदतिदािद आैकं

आानाो नोपपत इित। तदतदाह ओिमतीािद नऽ
े ु
हतः ु
ापकािदित तदयम।् िवपययान
 े िवात।्

ा ं िह पृीपवतािद ु
ावापकिः। ू 
सयालोकािदवत न् त ु

ावावितः ु
अनवाूसािदित ापकिस ैव ूो
ु ं पटाूदशवदकन
ैतिनरासः। यद े े े ा े जगित ितीय
ू  ंन
ापकावान ं न सवतीित। त ं मताना
ू  ं िवरोधािसः।
मताना ृ 
े गहाापकाना ं
ू े
शीतधमालोकादीनािमवदोषः। ु ं अिवाहतको
यद े ु
 े ु
ैतूितभास इित। त। अिवाया िवािनवनापगमात ्

िवाया तदिमित अैतिवरोधात।् नन ु िव ैव सभता


ू न िवा
े ु े े िनिनवात
यवमवनािवायाँशशिवषाणादिरव ृ ्

ृ ु
तिवपायोऽयमाा ातो मो िनिदािसत इािद थ 
् ृ ु
एव ात शशिवषाणािदिनवपायवत।् अथोत े आूितपपायोऽय
ु ं

भिवतीित। त यतािवानः परमािथक बाभावात ्

िवाािधगत एव। अकाराभाव े ूकाशविदित तऽासावपायो थ  इित

भावः। यित एकिमित ूितिम।् अथ ौितत
ु एकिमित
े ु े
ूितमागमूमाणनाै
कं ूसाोदयित। नऽ
ूमाणिमािद। आहित े  िसासऽू ं ाच े
े उरमाहथः।

यदीािद अयमिभूायः भदूितपादकाना ु
ं ौतीना ं सवात ्

एकौतीना ्
ं चापरात ताऽऽगमपाऽिप

ूमाणाथविमित ु े तमाण ं
ृ ूमाणापगमऽिप
का
समस ं वा स े स एवाऽैतिवरोधो दोषः। अस े
िनमाणिमित॥ १२॥

विः।

िकातः िकमत।्

यऽ ैतभय ं तऽ

चतयमिप ित ं
अैतहािनरवे ं ात ्
िनमाणकताऽथा॥ १३॥

भोगसाािवमोौ च।

यौ नावावािदिभः॥ १४॥


यऽ ैतितय ं ूमाणूमयलण ं तऽ

ूमातृूिमाकमदिप यमोसपात ् े न िह
ितमव।
े ूमाणूमययोः
ूमातारमरण े िचििरम।्
 िबयािसौ कऽाौयािमितरिप
करणकमणोः  िबयापो ापारः
तः े े ु
े पृथगवायितरकाामपलत ु
इित चतयमवँयािव
। यदाहापादः। चतसृष ु च ैविवधास
ं ु सवऽिप वहारः

पिरसमात इित। िकात इाह अैतहािनिरित



ूमाणूमयवहाराीकरण े सित अैतहािनरव।


अतापगमिवरोधः। तदपव े त ु िनमाणकम।् भोगसाित।


िकभोगसामिवमोाऽऽवािदिभरनपगतौ े े
दोषौ ूसत।
े
सवरवाऽऽवािदिभः 
ूिवरोधभीिभँयमान ं
ु े ् आना ं च मिरा।
भोगवैिच ं अवँयमपयम। ु े
े े ु ैव शााणा ं ूवः।
िनौयसहततय ृ े तिदह नाद े किचाप ं न
ु ृ ं िवभः।
च ैव ं सकत ु तथा न कतृ
 ंन
 ु
कमाणीपगमाििचऽलदाियना ुृ
ं ूितिनयतजकतन

 े
भोगूितिनयमकािरणा ं कमणामवाभावाोगसाूसो

िनवारः। ु
आनाना े िह कििखतः किःिखतः
ु इित

भोगवैिचमपपम।् नाथा यत एव च ससािरतायाः
ं ूभवः
तऽैव िनरश ु
ं े परमािन यिद लयो मोः तिह पनरिप तत एव
 पन
ूाभावः ु
ु मो इित सये ं गतानगितका न त ु मोः। तथािह
ू ु
 त े परिवानिना अिप मयः।
तऽभवानवधताचायः
भज े नािप सवादमसा
ं ृ
इव वयः इित।
तत मोाभावापायाना ं आा वा अरे ौोतो मो

िनिदािसत इादीनामानथम।् अिपचा

े े
परमानतनाचतनिवोि े ु े चतनाचतनं
हत े े ूा ं
 ं कारणभावायात।् यदाः -
कायाणा

े ू
तदतििपणो े ू े ु
भावा दतिपहतजा। इित।
अत िवयोरोािभभवने ैवाऽऽलाभात ्
् े चतनाचतनभावयोः
भावाभावयोिरवैकिन काल े े
् े कननः -
परमावान ं नोपपत।े यदाह तऽ भवान खठ


िवावककालौ  े
धमावकाौय ं गतौ।

इतरतरनाशाौ ु
कतो लोपमानः। इित।


न चा अनशात ् े े
कनिचाचतनं ु
यम।्

ं ु
साशापगम ु ु ू
े त ु ककसलािदवत ् 
कायात ्
परमकारणताहािनः।
े ं यथा मृदािद। अचतनाय
ं यपादानकारण ं तदचतन
िकच े ं
परमाा उपादानकारणात।् चतन
े े नाोपादानकारणं
अचतन ् े
े ं को दोष इित चते चतनाना े
ं कारण ं य ं चाचतनिमित
े ु
िविचऽयमिः। ु
अच ैतापगम ु 
े चा बिमऽिधित
मृिडादिरव 
े न कायजनन  ् यऽिप
े सामम। े च माहकने
ं े
सवदनिसा ु
आानो भोारत उा इ े
े ु
तषामाात ् े
घटािदवदचतनाः े
ूस इित अनकदोषाौय

परमाा ैतानपपिः॥ १४॥

दीिपका।
षणारमाह िकात इित भोगसाूसमवे ढयित

तिदहािद। ु े चाऽऽनानां िसिमाह
भोगवैिचापगमन
ु ं े
आनाना े हीािद अयमिभूायः। भोगो िह सखःखसवदनाक
ु ं भोगोऽ वदना
इ ंु ु
े पसखःखािदलणा इित। तत
ं े
िभावदनाकाोगात ्
िभाऽऽा िसः। एतं भवित
ं े
ू े सवदनाकािदकं
यथा परमानििपन िसं
ं े े भदिः।
तथा जीवानामिप िभासवदनादव े
े यथा परमान एकम।्
ं े े िसं तमव।
यसवदनन
ं े
सवदनिसाय े ततोऽिप स एवित
ं जीवाभदः े अैतिनरासः।
ु तया यमाभासत े
े ु यतोऽय ं ापराानमातृ
न चायमिसो हतः
। नन ु भदतरतराभावमहणपवकात
े े े ू  ् े ूण
भाविवषयण े
् 
े यम आिवधातृ
महण ं न सवव। ू ं न
े ृ
िनषिवपितः ु
इित। तदयम।् िस े िह भदऽसािवतरतराभावः
े े े अथा
ु े
पयोऽथ पावकमनधाविदित 
सवमसमसिमित। अिवमोूसं

च ढयित यत एवचािद। तत मोासात ्

एतपायानामसिमाह ततािद। इत

तानमसिगाह िकािद। े ु
िविचऽयमििरित  ंच
कायाणा
े चािद॥
कारणायािदित भावः। षणारमाह यऽिप े १४॥

विः।


अथ ैव ं वदावािदना ं मत े िनराकत
ृ े
ृ ु े
कािपलोाकितपषिववकानात ् े 
िनौयसावािभिवित। यथा चाः
एव ं ताासााि न म े नाहिमपिरशषात।
े ्

ु ं कै वमाोित इित। ौितराह


ऐकािकमािकमभय ु े ं
अजामका
ु ृ ं ब ूजा ं जनय सपाम।् अजो को
लोिहतशका े
ु ु े े जहाना
जषमाणोऽनशत ु
े ं भभोगामजोऽः। इित॥ एतदिप
ु
िनराकतमाह।

ं े िमाम ्
साानऽिप

काय  कारणबितः॥ १४॥

ं े एतदसं याय  मायोतकलाजिनत


साानऽिप ू े
ु परमकारणताॅमः॥ मलूकितरिवकितिरित
ूधान े कारणबिः ू ृ ृ
े ु
तषामपगमः। कलादीना ं ताना ं

पृथृथगपलमानूयोजनाना ं तारणप

जगििधप मायानोऽनपगमात।् उं च िचत ्

ु 
गणतोभोय  ु
कमणोऽनपलितः। ं
कै वमिप सााना ं
ु ं
न ैव यमसयािदित।  यये ं कािपलैः परमकारणतया
तदयमथः।

पिरकिता सरजमोलणगणऽयसाािका ृ
ूकितः तााव
ु े
गणोऽं ु एव ूकितिरित
गणा ृ हतिभः ु े
े ु ूितात े गणोऽन े

चावँयमनकमाः याच ैत े सनक ू  ्
े ं तारणारपवकम।
ू  े न परमकारणता
यथा तवो मृिडा वा सित च कारणारपवक
इदं च त े ूाः। यत िंँययोयोगः
 ं ं े ु
ससारहतः
ू 
तवक 
िवयोगोऽपवगकारणिमित यत े तर
ं ंु
सयोगावूधानयोः िंँयलण
 एव। न

परराषपः। उभयोरमतन ु
ू  े ताशानपपिः।

ूधान ं च न तो ँय ं अूने तात।् नच

े पिरणता ं िा ता ं ु ं शोित तत


महदहारािदपण

कथमनयोरायोगः ू  िवयोगः। एव ं च
तदभावा कथ ं तवको
ं ु े ु
े पषाथ
सयोगिवयोगानपपरकारणमव  ूित ूधान। अत

िमामतदीय ान॥ १४॥

दीिपका।

ं े
अथ साानपीािदसऽ ु ु ू े
ू ं ाातमऽमव

सामत ं सपण 
ं े े दशयित। अथ ैविमािद। एव ं तिह कािपला
ु कता  भाविनमलः
म े पषो  त िववकानाव
े ू 
 ृ
पराथूवावतात ्
परमकारण ृ े महदािदपण
ं ूकितरव े

सखःखमोहाना 
कायणाऽऽान  स एव
ं भोयतया दशयित
ु े न चाचतन
ं इत।
ससार े ृ
ूविन ु े वा ं
 यित

अयाादीनामयमाकषणादौ ृ 
ूविदशनात।् तत त यदा

ृ ु े ु
ूकितपषिववकानपरर ु
ं सपषाताूयो भवित तदा त ं
 े स एव त मो इित। यदाााः
ूित ूधान ं भोयािवतत। ं

र दशिया  यथा रात।् पष
िनवतत े नतकी ु तथाान ं
ूकाँय िविनवतत े ूकितः।
ृ ृ े ु ु
इित तथा - ूकतकमारतरं न िकिदीित

म े मितभवित। ु  दशनमप
यााीितपनन  ु ैित पष
ु इित।
ं े
साानपीािद ाच े साानतिदािद
ं े े कथ ं
ु ं
पनााना ं ॅािमत आह कलादीनािमािद। तािन च तािन
 ु
कायरनमानागमत  े
िसानीित वामः। कायमव
 तदयमथ  इािद। षणारमाह इदं चािद।
दशयित े ु
पषो
कतित ू ु अतािद॥
 यं तषियतमाह े १४॥

ु इाह।
कत


अकतृभ ावाो
ातादिचतः॥ १५॥

अभोःु पष
ु भोगायतनने दहन
े े
 े च
भोगसाधन ैिरिय ैभ ैिरियाथभगन
ु े
सखःखवदनाना े िकं ूयोजनम।् यता
फलन
ृ ु
भोगदिधकरणताधनसिहतो-ऽि अतो भोमपहातमशम।् य

भोा स कथमकता। अकतिर


 करणािदस िनरथकात।
 ्

 िनरासात मिप
ियाकमवे प ं च ैत तत कतृ
् ं े
िनरम सवदनािप  ानपगमात।् न
िबयानः कतृ

ु ं े ं चापपम।
कतवदन ् अत साान


िमािमाह ातादिचत इित। अचतनमिप ूधान ं
ु ू रण
बिमतृ े ं िवना ातण 
े कथ ं कायकरण  े न
े ूवतत।
ु ू
नसानश ु
बिमतोऽिप ु े े े
घणकीटवारलखन
ृ ु
ूविया। ु पिरणािमनो जड। याऽ चतनः
िकं पनः े ु
पषः स
 ूकिताना
तदधीनो न कतित ृ ु िचता॥ १५॥
ं नये ं मि

दीिपका।


ृ तावदानः ूिमाह अभोिरािद।
भों

भोादव  ं िसिमाह यतािद।
े कतृ े च ैतािभचारादवे
 ं सवदनिसिमाह
कतृ ं े ियाकिमािद। अयमिभूायः।

पष ु चतनपः
े  ृ ृ े ु े
कता  त ैव सवाकारकूवििनविहतन
ं े
सवदनात।् ूवौ ृ च कारकाणा ं य ईरः। अूवः
ृ च िनवौ ृ
ृ वा स कता  नाम कारकः। इित। नन ु िबयावशो
ूवो  ं यिद
े िह कतृ
ंु
पसात ्
पिरणािमता ्
भवते वाादिरवित।
े े त। यतः िबयावशो
े न
 ं यना
कतृ े पिरणािमता ूसः। अिप त ु िबयाया ं

शमवायामयादीनािमव। न ामण े िबयावशः।
े अिप त ु
ता अयस एव ँयत।े तथा नानः िबया अिप त ु ता
े े े ु ू इिवरोधः। यवे ं शरीरािकायाः ूकतरव
दहादरवानभयत ृ ेे
 म।ु तदयिमित
ततृ ु े
ातािदनोत इाह। अचतनमपीािद।
 न िह शरीर ूकितभाव
अयमथः। ृ
 मचनताटािदविदित।
कतृ े े
नचतनािप  ं
ूधान कतृ

पषाथ  ूित ूविः ु
ृ ीरवे यम।् ीरं िह गवादवािद
े 
ृ  यमवे ूव
वथ े यदाााः
ृ ं मव। ं

विववििनिम ं ीर यथा ूविर।
ृ ु
पषिवमोिनिम ं
े े ं ीरं चतनन
ृ ूधान इित। यवमचतन
तथा ूविः े े
 ं िमित ूधानाचतनात
गवािदनाऽिधित ं ूवतमान े ्

 े चतनन
ूवतकन ु
े े भिवतिमित न ात ं ूधान। पष
 े ु
िनमलनाऽपगमा ु
त ं ूित ूविया।
ृ ्
ृ वा सवान ूित
ूवौ
ूवतत े िवशषाभावािदित
े ं
अिनम एव साानािमित। 
िनमलं च

पष ु
न यिमित वामः॥ १५॥


विः।

इदानीमनकावािदिनराकरणाय ं
साातत ं
ू  ु ु
पवपियतमत।े

 ु-
इह सपदाथा
जवाजीवाॐवायः।
 ैव
ं िनजर
सवरो

बमोावभाविप॥ १६॥

ाादलािछता ैते
सव न ैकािकतः॥ १६॥

तऽ तावीवपदाथः िनो जीवािकायसया


ं पिरभािषतः।
ु े ् अऽानािदिसोऽहन ्
िऽिवधासौ अनािदिसमबभदात।

जीवािकायाः। पतमोहािदबो ु
मः। ृ
तदावत ु बः।
ु  
अजीवपदाथऽिप पलाकाशधमाधमािकाय ु   िभः।
ैतिभभदै 

अऽािदः पृिथािदमहाभतािन ु
चािर तृणगलतािदप ं ावरं
ु े
जरायजाडजदजोि े षकारोऽय ं
ं जम ं चित

पलािकायः। आकाशािकायो िपः।

लोकाकाशािकायोऽलोकाकाशािकायित।
ृ ्
लोकानामराकाश ं लोकाकाशिमित तम।

े ं स कीिततः॥
अलोकाकाशकाय बिहषा


धमािकायः ु ु े ु
पलािकायादोऽदयहतः।

अधमािकायोऽिप ृ
तितबकिदित। ु
अयमसावजीवपदाथः चतकारः

। आॐवरादीियपक यथा ं ूविः।
ृ ृ
तथाचाः विः
ु ु चरािदवग।
प िवका ीवाीवा ु  स ैषा ॐवजॐ ं
े इहाॐवः ूोः। इित।
ताता

इियसयमलूिताकानमाॐविनरोधाकात ्

ं ृ
सवणातीाॐविमित ं
सवरः।
े ंु
तिशलारोहणनखकशोनािदतपय   कम 
ं िनजणवीय
 े े नानािवकारससरणकारण
िनजरशनोत। ं ं मोहािदरिवधो
ु े ु
गणातिवघातहताः। उ -

ु ैष बो जीव कितः।


मोहािदको गण
लोहपरसं यथा ि ं जलाशय।े

अलाबकमधो याित तीवबनः॥


इित। ूीणसवावरणात ् ू 
ातसाावपदासादन ं
मोः। यदाः -

े े ु ं यथा।
लोहपरिवदावतऽलाबक
आरोहित तथा मो ं जीवो मोहािदसयात।
ं ्


िनबोधसखा  ु
ै धमय ितित॥ इित।

एत े च सपदाथाः। ु
 ाादानगताः। तथािह
े ू  जीवो िकमि उत नित
दहमहणाव  ु ु े तं
े यः पयनय
े ु
ूनकावादोऽपगः। ादि। ााि। ादि च नाि च।
ादवम।् ादि चावम।् ाि चावम।् ादि च
 ु
नाि चाव ं च। इित। अऽ िह ययनयो ं तदसया
े ् तऽ वातयाऽवातयाऽिप च िवरोधहािन ु घटनीयित
समाधयम। े
सभमोघॄावतां
अजिमतीह िकं तत।् यादिााीितपलवाात
ु 
े जगविमित।
नन ु चान ैकावािदना
े ु ु
े ैकावादोऽपगः।
तावदकाानपगमाियमनान तथा च
ु  सभी। न ैष दोषः।
स एवैका इित कतवऽ
े े े ु
अनकावादकाानपगमात।् यादनकाः।
े े
ादकाः।

ादनका े
ैका। ादवः। ादकााव।

ादनकााव। े े
ादकाानकााव इित॥
१६॥

दीिपका।

े ू
इहािदसऽ ु
ाातमवतारयित े
इदानीिमािद। तदवाच े

तऽािद। े
नाऽानकावािदिनराकरणोत सपदाथपवणन ं

सागरं गकाम ् ु
िहमवमनोपमम इयम।् त।

ु ं  ू  तपिराया
वसमहोासूदशनपव
ु े  
माधनासूदशनाथिमदोषः॥ १६॥


विः।

े े
तदतशतो ु
षियतमाह।

तदवे सदवास
े -
े ूमीयत॥
िदित कन े १७॥

े यं तदसतम।् निह यदवे व ु


ादि ानाि चित

अथिबयाकािरतया े
सनावगत े तदानीमवाऽसन
े े ैकातः

किदवैित। कः िकलानॅामितः ु ूरिप
परः ु ू े सिदित
ु  ् असित च तिन ्
ु ं कयात।
ूयकािरिण घटादौ नायमीित बि

ूोपाािवरिहिण सािनयानदयात ्

े 
िविधिनषधपयोभावाभावयोः े ैवालाभात।्
पररपिरहारण

अभावो िह तदसभवलजाऽिप यिद तने ैव भावने सिहतः ात ्
तदान अभाव एव न ात।् तपमदन े एव ं
 ैव त पिसः।
े े े
भावोऽिप यिद ूितपणाभावनाितिरः े ् १७
तिह भाव एव न भवत॥

दीिपका।

े े ु ु
ू ं ाच े ादीािद। कतादयिमाह
तदवािदसऽ
नहीािद एतदवे ूपयित कः िकलािद॥
े १७॥


विः।

नन ु घटपण
े ानाऽि घटः। परानापटपण
े नाीित

सदसमम।् न तम।
ु ् िकं िकलैतावता ूितपािदत ं ात।् घटो

घटाना भवित। घटे पटो नाीित। तदतदिभमतमव।


े े अतदाकने

तऽािवमानात पटािमानोऽय े िसं सात े
ं घटोऽ एवित
तदाह।
सददसद
तदवे ं िससाता॥ १७॥

नन ु ाना यथा घटः सामिबया


 करोित एव ं
ु  ् न च करोित। अतः पटाना नाि। यिद
पटानाऽिप ताय कयात।
ु  ् तादि च
 न कयात।
ानाऽिप पटाव ादा कायमिप
े ु
नाि चम।् तदवे ं घटमघटं पररमिभम।् िवभदे े िह

ु ृ
तािभधानानविन
ु  ात।् घटाघटित

े ् अि च ैताभयाकोऽसौ बमण
सामानािधकरय ं च न भवत। े
े ु
तािभधयतामहन ् े
ाटाघटिवरोधः।

एतदयम।् यतो नाि किदभदः।
े तथािह। अघटशो घटो न

े वा ात घटादः
भवतीित ूसूितषधो ु 
पटािदिरित वा पयदासः।
ु े घटाघटयोरितरकात
आ े प े घटाघट ािद े ्

े ् एव ं चमाण
घटाभाव एव घट इिभूतम। े ू 
े सयाभावोऽिप
ू  एव ात।् तथाच सित सपािदवत
सय  ्
तदभावादिप भय ं ात।्
  े
ससपिवसपदशयोम े ् पयदासपऽिप
एवोपलो भवत। ु े
घटाददघटं िभमवे पटािदकं कत।े
तिघटािम।् अभदे े िह घटािदिप पटबिभधानान
ु -ु

विात।् घटादाविप  े घटूय न ात।् ता
् १७॥
घटाघटयोरभदे इित न सदसतोरकाौयम॥

सददसदित ू 
े पवपाशाह
े निािद। तरतया

तदविमािद ु ृ
ाच।े निािद तिभधानानवििरित।

ु ु ृ
घटबिभधानानविः। े
सामानािधकरय ं च न भविदित।
घटाथ  एव भावाभावयोामानािधकरयिमथः॥
 १७॥


िकच।


असघ ं सल
ु े बधाः।
िमिप ॄवत ु


न ैकऽ तदपात

िःतमवोभय ं ततः॥ १८॥


विः।

े े
यदिप सदसािभधये ं ौाौप ं व ु तदिप
तिदो न ैकऽािभदधित। तािप िभिवषयात।् न िह यदवाौ
े े ं
तदवे ौिमित
े वं ु शम।् अयमवे िह भावाना ं भदः।


यिधमाासः। े े तदकऽ
अथ मत ं याौं े
सववे अपाबलात।
े ् यथाय ं दवदो
े यदसकाशादिभपः

च ैऽापया त ु नीपः इित। एव ं तिह यदाौं
े च ैऽ
े ु
ौिमभयम ् अपात
तत े एव िभ ं लम।् यदिप य ं

तदापिकादसम।् अपा ु
े िह नाम न वावी। ताः िकल वतित
साव े िकं ूयोजन ं िससाकनानपात।
े े ् तथाचाः -

ं सव िनराशसो
स े इित।
ं भावः कथमपत

ु अपायाः
न चालसाके विन े िकमिप करणीयमि।
े ु
तासादवे तदपानपपः। ु
े तिददमम।्

े न सता ं िसरिसरिप
अपा े ्
े नासताम इित।
तदवे ं न कथ ं िचदिप सदसतोरभदोपपिः॥
े १८॥

दीिपका।

असघािमािद ाच े यदपीािद। तदपात


े इित
ू  े अथ मतिमािद तरतया ाच एव ं
पवपाशा
तहािद॥ १८॥


अथ चदसाव -

दा यतरो मतः।
 ं
तमसकरभया -
ु १९॥
दािपं च त े जगः॥

े ं
सामातरसब -

ानाभावादचतसः॥ २०॥


विः।

े ू  सदसनािभमत
त दहाव े ु
ापकाला -
  ं कमणा
े ापक े िह िवूकीणाना
रैह कमसरँशत।  ं
् िनयमः िकतः।
ॄ ूित
भोन  अापकाना ं त ु तषा
े ं ूक
े ं
वितो मोहािदबपदाथ  एव तियामक इित

कमसरभयादापकं े े
तऽचतसो ु
बयो ु ु कत
जगचः। ु

एषा ं मबििमाह े ं
सामातरसबानाभावािदित।
े े ं
े यबः
सामानानािदकालीननऽऽनोापकन स
 ु े सातात ्
े े च मावव
े साधारणमतरण
सवकालभािवन
े यबयोान ं सगवबोधषा
तथापण ु -
े ं पल
् त े न ैवमयमव
वािदना ं नाि। यिद िह तदवबोध एषा ं ात तदा ु े

े ु मोहािदपाशावसहजापकभावाऽऽत-्
कययः।

मनभावत एव अापकापगमो य िवात॥् २०॥

दीिपका।


तमािद ाच े तािद।
े एतं भवित ापक
ानवऽ सिताकमफलनव
ं  े े परकमफलनाऽिप
 े ं
सयोग

इित तदिप भोय ं ात तत  ृ ु
कमफलभोिनयमानपपिः

ततपपथानपपा ु ु े ु
पलोऽयभिवभनापगन ्
-तः।

िक शरीरािहरणमाऽमिप ं े
असवदनारीराविधक एवाा िस

इनकावािदिभम।् तदयमव
ु े त ैिमाह। अचतस
े इािद।

अयकथन े च तषा
े ं कारणामाह। सामाािद
े अयमिभूायः।
ु े ानो यशारफल
अिवभ े ं कम  काँमीर दिणापथ े

भमान ू  े ताऽऽकाशवे
ं ँयत े तोपपत े अमतन
गमनासवात।् नन
ू ं -

ं ु
कथिचलो ू मत
मत ू  कथ ं च न।

ादनकावादोऽिन ्  े यने सित
दशन ं े इित॥

ु ं मतामतयोः
तदय ू  ू  े ैवाऽवानात।्
पररपिरहारण

यदाः िवावककालौ  े
धमावकाौय े
ं गतौ। इतरतरनाशाौ

कतो ु ं े
लोपमान इित। कथ ं पनँशरीरिहरसवदनमत आह

मोहादीािद मलावताऽ शरीरािभकसावः तऽैव
अिभत इित। त िवािदित। अापक िवरोधात॥् २०॥

तथािह -

यः ूागापकोऽे
े ्
कथमाशो भवत।
स िवकासािदधम चते ्
ततो दोषपररा॥ २१॥


विः।

ूाक ् पवू  ससारावायामापको


ं य कथ ं मो े
ु ु ु
ापकः। अापकं च तदानीमपगमयम ्

ु े ात।् अथ तथा िवधम


एव ं िह ससािरमयोरिवशषः

 ु े यत ससृ
िवकाससोचधिममपगत। ु तु
े मो
ं तौ सोचमित
े इित। ततोऽिप पिरणािमजडानकदोषसितः
िवकासमित े ूसत इित न

कथिचदिप ु
सदसािदमतमपापियत ं ु शम॥् २१॥
दीिपका।

िवरोधमवे दशयन ्
 ूािगािद ू 
ाच े ूाविमािद।
ू ं कमसायालसायिमित।
नन    ु ं
त। ूितपष
 े ु
कमहतिकीषा  िभत एव। तदामभदलभद
े  े े िस इित
े ् २१॥
यििदतत॥

   ु
इदान पादािथकदशनूदिशतमििनराकरणायाह।


षदाथपिराना -
 े
िाान ं िनवतत।
े ममं च
रागषौ
े ु
तिशषगणातः॥ २२॥
 े
बमशो िविनवत
े ं
दहसयोगजा यतः।
ु 
सा मिजडतापा

ततो मँशवो ं २३॥
न िक॥

ु  े
िगणकमसामािवशषसमवायाना ं
साधवै धतान
 े े ु ु
ं िनौयसहतिरपगमात ्

िािदपदाथष ृ
यथावानादानिनवौ
रागािददोषोपशमे
ु ु े े   ं
बिसखःखाषूयधमाधमसाराणा ं

नवानामागणाना े ं े िनवौ
ं दहसयोगजामण ु
ृ या मिा
ु ु े सित आनिनाकत
बापरम ृ

िकिोपरमाडतापाऽीिबयत।े ततँशवोऽिप िकं न मः
ु ु
कत।े तािप बािदगणिवरहणाानािदिवनाकतािदित
े े ृ भावः
॥ २३॥

दीिपका।

नन ु तत तोपदासादना
 मो
े तपायासं पिरक तावरण ं मलः
तिशलाशयनाद
कत े भविः तरं स एव जडोऽ।ु एव ं िह न ब ं कित ं
े ् त ूक
भवित। ादतत। ु वःे ूकाशकिमवित।
ृ ैव च ैत ं गणो े

तदिप न। यत ैतम शरीरियािदसाममीसिधान े ूँयत े
तदभाव े च न ँयत े इित तमवे िसित

ककारािदसाममीजघटािदविदित भावतो जड एवाऽऽा। त च

यावरीरं नािकं सखःखिनविः।
ृ ू े न िह वै
ययत
सशरीर िूयािूययोरपहितरि। अशरीरं वाव स ं न िूयािूय े
 ृ ृ
ृशत इित। त च िनवतकधमपगहीततानािाानिनवौ

शरीरािदिवरहादािकी ःखिनवििरित। े िादीािद।
एतदवाह
ं े
षणमाह तत इािद। इह िह शरीरािदिवषयसवदनसमय े तकाशको
 ं े
हषिवषादािदसवदनाा ूकाशत े वा न वा। न
ु ् ानभविवरोधात।
ु े वम।
ताव ूकाशत इित यत ु ् अथ ूकाशत एव

त ु बौमवे ानिमित चते तदयम।
ु ् सवदा
 तदथूकाशकन
 े
ु ृ
सखािदभोतया ् वासौ। एव ं पा। अत एव
च ूकाशनात आै

यगपिदव े  े े सवदा
बमणाथभदऽिप  तदथमाहकन
 े िरतय ैव
भासमानः। न तिदियािदसाममीजम ानम।् अिप त ु
भावत ैव ताममीवशा ु
 
े सवदािचदान
तदथमहणूितिनयतभावतित ैव भासमानोऽजड
एवऽऽा िसः त ु त च ैत ं मलावतारीरािदिवना
ृ नाथष ु
 े यं मत।े
ूवतत।


िचतिहजो  नािदमलावतः
धम ृ - इित।

ु ं ु
े वसमहाटं
तत ततऽिप िसम।् तथा

बािदिवरहाडपा ु
काादीनामिप सलभा

मोासाराव े ं वरित
ैव तषा ु े ु ् अत एव
े ताया मरसम।
तपायासिमित॥ २३॥

विः।

ु ु
 ततमनभा
अथ सौगतमििनरािचकीषया षयित।


िचजक  े
कमादः
ु ु
िणकामः।
त े जायमानवे
े मता परैः॥ २४॥
िणकित

् ं महीतृप ं सवदन
िचत ान ्
ं े ं सा िचत क े
िहतोः
 ापार योगसमहणादयिद
कमणो ं े 
 मा घटपटादः।
वा कमणो ु -
े आिदमहणारण चरा

दहकािरण े
आलोकादानित  ु े त े
ैयाितणममानव
ूकटीभवित। अयमथः वमाणसायवादशा
 -
े े दशकालािद
ऽिभिितरोभावभाजा ं भावाना ं ापारभदन े े े
-भदन

चानित ैयाानमिप े
तपािधभदामर ्
ु ु -मानं
् े च ूमाणिमित परे म।े तदाः -
िणकम तदव

् ु े
िन ं ूमाण ं न ैवाि ूामायात वसतः।

यािनतया ता अीौामजनः। इित॥


िचदवे हीय ं िणका तदथूकाशपा ु
अनभविसा

नतितिर आा िवत े सवदनितिर
ं े े े
भदनाूितभासनात।्

े े ं सिविप
यदाः एकमवद  े
ं ू ं हषिवषादानकाकारिववत 
पँयामः तऽ यथे ं साः ं े एव िणके
ं िबयािमित सवदन
् े
जलधाराूवाहवशपरापरोिॅमात िवकन

यमारोत े
इिवाजिनता सयमािः। तम -्

िमाारोपणाथ वो योऽसिप भोिर इित।


आमहे सित तदऽ परािभमानात परभदः।
े तत

रागषानथवादामहो ु े
ब इित भगवता सगतन
न ैराभावनोपिदा। यं आिन सित परसा

े अनयोूितबाव
परिवभागािरमहषौ। ं  दोषाः ूजाय े

इित। न चापगताऽऽनो िनं घटत।े यव िणकं
 ु े साया
अिणक बमयौगपाा ं अथिबयाऽनपपः
एवािसात।् तदाः -


अथिबयासमथ ्
 यत तदऽ  ्
परमाथसत।
असोऽिणकाामाबमिवरोधत इित।

तथा िनो भावः बमण 


े वा अथिबया ु  ु
ं कयागपा। न त
तावमण ु
े करणमपपत।

ु ु
यादयमूतोऽनिरै
कभावः स च
  
कालारिनवामथिबया ं तदानीमवे िकं न करोित। न
ु  ्
े कयात
साववसरारकरणीय ं भावारण
भाव ैकपात।् भावाथाभाव े िह ततोऽिप

तदितरकािनाशः ततािनम।् अथोत।े स पदाथऽथिबया
 ं
करोवे यिद सहकािरणोऽ सििहताःु तदसिधानादकवाण
ु 

नाोपालयोयिमित। न ैवम।् सहकािरणोऽािकिराते ्


े े िकिर े त ु यििवि
िकमथ तानपत। ु  ततो ितिरं

वाऽितिरं वा ितिरकरण े िकं त तदपया।


े तदितिरकरण े स
एव सहकािरिभः िकं िबयत इायातम।् न चा िर करणमपप
ु ं
े ु एवोःे कत
तभाव सतहत ृ ु
च कतमशात।् अथ

ु  यने
िभावाऽ सहकािरणोऽितशयाधान ं कवि
े 
कालारऽथिबया ं करोतीित। एतदसत।्
े िरैकभावत ैव
यादनािहताितशयभावादािहताितशयोऽ एवित
िऽित। तथािह सहकािरोऽितशयोौ स

पवानािहताितशयभावत ु
एव िवनोपगः।

तानरभावने नाशहतोरिप तऽािकिरात।्

िवनरोवभाव े वा वैयात त े
च भावािवशषात ्

े 
ूितणिमित िणकता। तदवे ं न िन बमणाथिबया। नािप
ु ु   
े याौगपने िनवितताथिबयोऽिप
यगपरणमपपत।

ताभावा िवरमते िरत ्
ैकभावात तभाविवरतौ
ं ुन
े अथ ना भावारयोगः िकत
भावहािनिरित िणकमव।

करोवायम।् काय
 य ं िह िवपाकः। कत
ृ ु े
यतमशमव।

तदयम।् त तावदथिबयामकवतो
 ु  िह साया एव लभात।
 ्


अथिबयासमथ ्
 यत तदऽ  ु
परमाथसिदात।्


अथिबयाकरणलणाभावात ्
तदकरणाभावोऽ े
एवित

कथम न भावार योगः। यिद च यौगपनािप ु 
कवनवरत ं
्  सवाथिबयाकरणूस
े सवदा
करोित तदा भावािवशषात   इित
े े ं सवदन
िणकमवद ु
ं े ं यम।् न त ु तितिरिनािसििरित

ू  पः॥ २४॥
पवः

दीिपका।

े ू
िचकािदसऽमवतारयित। े
अथािद षयतीित
ु  योगसमहणादिरित।
परैिरने पदने षणमपिपतीथः। ं े
  समहणमवबोधनािदना
योगोऽथिियसिकषः। ं 
तिपपरामशः।

 े ू े  गत।
कमादिरािदमहणाऽऽथािद ृ े अत एव पारण
े ाच े

यिदवािद एतदवे ूकटयित अयमथ  इािद। नन ु बौ

मापरामशान एव ान िणकं न ानो

माहकप। अत एवाऽऽह िचदवहीािद। ु
न िह ावपलो ः

एकोऽथापराऽऽन इथः। ु
 कथ ं पन िराभासः अत
एवाह। सवदन ु
ं े इािद। ानितिराऽऽापगमऽिप
े न त
 ु
 ैयमपपत ु े
इाह नचापगतािद एतदवे ूपयित
तथाहीािद॥ २४॥


विः।

िस।ु

 भोगा -
तदसमणो
ु ृ े २४॥
दतीतानभवतः॥


तदतिणकं ं े
सवदन ु
न ैरावादापगमन ंच न

यम।् सवदनिस
ं े िरपापरोाऽऽनः ूकाशनात ्
। नन ु सशपरापरणोििवूलात ्
 ु
 ैयमारोिपतिमम।् तदय
ु ं ािन िबयािवरोधात ्
ु े यदिप णभसाधनाथ अिणक
अारोपानपपः।

बमयौगपाामथिबयािवरोधात ्
साया ्
एवािसात यत ् ्
तत

िणकिमित अनमानघटन ं कतम।
ृ ्

ं े ु
तसवदनलणूबािधतादयम।् अिणक सतव

ं े ु
सवदनानभविसात ् ैकािक। सव
अन  सतः िणकने
ािूदशन े सित अिणक परमाथसतो


वैधाासवात ् ृ  े हतोः
िवपावदशनन े

कवलाियनो गमकाभावात।् िवाय ं साो हतः।
े ु
 े  
े सवदाऽथिबयाकािरिण
सािवपययणािणकन घटादौ
िसािकात।् यदतािसाधनाथ
े  िन

बमयौगपाामथिबयािवरोधात ् हरम।
इित े ्


तदाौयािसादयम।् न िह िनः किदथ


भविरपगतः। े ु
यऽाय ं १हतिात।् न चािणकाऽिप

े  बमणानकदशााान
मयादरथ े े े ं ं ्
भावान ्
ूकाशयतो

यगप ृ
ैकगहगतान ्
घटपटादीनवभासयतः कििरोधः। अिप च न
   ु  ्
ं े ं अनकणिनवाथिबयानानसमथम।
ताविणकं सवदन े

उनरिसनपपायोगात।् न चारोिपत ं  ैय

 
तापारिनवतनमम।्


१। िन बमयौगपाामथिबयािवरोधािदित े ु 
हतिरथः।
ु े ु
त च ािन अारोपानपपिरात।् आरो
ु े  ु ं
चाऽवनाथिबयानानासबः। ु ेच
व
े ु
िरप ैवावबोधाऽऽपनाऽािभरपगमात ्
नाि
े किणकितिर सासानो न कथिचपलत।
भदः। ं े
 ु ं  ु
तामानानसबदशनाथानपपा
ु े
विसमवाऽ  ् इत ैतिणकमयम।
िचदानः  ैयम। ु ्

कमणो ्
 भोगात णारानियिन  ु
िवान े कमभोगानपपः।
े यने ैव
े ृ
िह  ं सवाकािद कम  कत ु
ृ ं तमवे त भोारमपलभामह े

वाकना यिमती। ु
यभयजिन े े
शरीरािदभदिभ

एक एव भोाऽपगत 
े तदा िह कमफलभोगो  भवित। अथा
िनबाधो
च ैवना ं कम  अने कतम
ृ ैव तलन 
े गािदना योग
ृ ृ
इकताागमकतिवूणाशूसो 
िनवारः। उं च मते -

ृ े े यम  तिपाकं परः कथम।्


कतमकन
ु 
ूाोित यिदौबात ्
इित। नन ु नाय ं दोषः ऐिहक
 े ानसानने परऽ भोगोपपः।
कमणोऽलशरीरण ु ं
े तदय
अशरीर ानसान साव े ूमाणाभावात।्
 ु
कमफलभोगाथानपपा ् तिा च
िवानसानिस◌ः

कमफलभोगः ु
इनपपम ैय सवदन।
ं े अत िणकं
ं े
सवदनिमसत।् कत ु
ु इाह अतीतानभवतिरित।
ृ े अतीतमितबाो

योऽनभव रणात।् यदा िह िरभाव
ु ु े
उभयकालानसाऽााऽपगत।
ु ू
तदाऽनभतिवषयसमोषप ु े न त ु िणक।े
ं रणमपपत।
ु ू ु  े
ं े ं वतमानन
निह १ूानणानभतसखःखािदसवदन
कालारभािवना वा णने त ु श ं ताात।् यथा न
े ु ू ं तऽःरित।
दवदानभत ु ु ू ं
ँयत े च शैशवानभत
यौवनािवरावास ु यमाणम।
 ् सा चयमतीतानभवितः
े ु ृ

िणकता ं िवान िनरित न त ु िरभावमाानमनमापयित।
ं े
त सवदनिस ु ू े
ानभकूमाणात।् तदवे ं

ु ु
ृ े न िणकमपपत
कमपभोगादतीतानभवत े िचतः॥ २४॥

दीिपका।

तदसिदािदसऽू ं ाच े तदतिदािद


े ं े े
सवदनित

ृ प न त ु बौ तािरने ैवापगमात।
गहीतृ ् तदवे

 सवदनिसित।
दशयित ं े े
 े े
मापरामशानोऽिराौानाितरकण

माहकानोऽनसानप ं े 
िर ैव सवदनिसािदथः

। िणक े षणमाह अिपचािद अयमथः िणक े ानः
 ु ं चासािमित।
शााासः तच ैवनािदकमानान
नन ु िणकिप
े िवान

े ु ू 
१। णनानभतिमथः।


तानाथिबयोपपत े
इाह िणकितिरािद।
ू  े सब
ततोरण पवणन ं े िरमवे असब
ं े
 ु
अथिबयानपपििरित।  ु ु
ं े े कमानानाथानपपा
सवदनन
 ु
चाऽऽनः ैय ूसाकमभोगाथानपपा च

 ैयिमाह े
इतािद। ु ृ े
अतीतानमवतिरतीद े
ं च हरमवतारयित

अतािद ू  ं दशयित
तदवे ूपवक  कतु इािद। तदवे टयित

यदाहीािद॥ २४॥


तदवाह।


िितिनरय े नाश।े
ृ े  कमणः॥
न तनाऽिप  २५॥

ू 
समिनपतषपवदनवाियात ्
अिवौ ैव िवनँय ु
िवानणषे ु ूोव तरवितपपिः
ृ े े 
कत।े नािप कमण
ु ृ
इलमलीककनाकलीकतिितना े े २५॥
णभािभिनवशन॥

दीिपका।

एतदवे िितिरािद ोकाघन ूपयतीाह तदवाहित॥


े े २५॥


विः।


िकचायमपरोऽऽ दोषः। यत।

िवनाशलणोऽप ैित
ु ु
न मावपवः।


न चानभवः कित ्
भवावा वरं ततः॥ २६॥

ु ु
शिचितसमादो ् वा
भवता ं मोात यिद

ूदीपिनवाणप ?। आ े प े पिरकित ूितणिवनािश-

ु ु
लणोपवमावनपशमः। ितीय े त ु

ूदीपिनवाणपात ् ं े
सवदनासवतः ु नाीित
किदनभवो
् ं े
तथािवधात सवदनिवनाशाकात ् ु
काकादीनामिप ु
सलभात ्


मोासारावा ृ े ं
वरं सौगतानािमित कतमविवधमोिलया॥
२६॥

दीिपका।

ु ं ु
एव ं वसमहाटं ूकाँय त मोा-

टं  ं ु िवनाशािदसऽमवतारयित
दशियत े ू ं े
िकचािद े
अऽित
ु ु
बौमत े मपाय े ु
न ैराभावनादरटमा ैर-्
यसाधनादवे िसिमित॥ २६॥


विः।

े ं  े ु
तिदयता वदासासदसादािथकािदमतष
् ु ं ु
  े कात वसमहाटमसबता
असवदिशूणतृ ं ं
 े ैव वातित
चोा दशनाराणामष े
 तदिभिनविशना ंन

िनरितशयिनौयसयोग ु
इित वमाह॥


इाानमढाना ं

मतमािौ िधयः।

अपवगमभीभसि

खोताावकािथनः॥ २७॥

े ु े ु कममलमायादौ
िशवशििवरादावपादयविन  े े
च हय
परमाथत यषा ू
े ं नावे बोधः तषामानमढाना
े ं
 ु
े णा ं सि मत ं शामािौाऽकशलमतयो
दशनारूणतॄ

मििमि  कीटमणवि
त े खोतादिथनः े  ं िलवः। त े यथा

थौमाथा े िवफलशा
तऽिप  २७॥
े भवीथः॥

दीिपका।

इादीित सऽू ं अवतारयित तिदयतािद


े 
दशनाराणामपीित
आिदशोपााना ं पाराऽादीनाम॥् २७॥


वतीः।

तथािह।

ंु ृ  े -
यै व ं पूकोिववका
ो वा सव ॄ मा िवरामः।

या वा काियः पाशजाः
ताावा  भदमायाि
े सृौ॥ २८॥


यदतिपलकित ंु ृ  े
ं पूकोिववकाै व ं या च सव खिदं
े मा ैतिवकूहाण े सित ॄूािः, या पाशजाः
ॄित
ु ु
कै िाराऽािदिभः मयोऽपगताः। यथाः ईशा ु त े
् ृ े पराः कािनमकरजरौिहणयाः।
समभवन ूकतः ृ े इित।
यथावा कलैकवािदनाम -्


कालजित ू
भतािन ं
कालहरित ूजाः।
ु े ु जागित  कालो िह रितबमः इित।
कालष

यथा वा कषाित।्

िचमवे िह ससारो
ं े
रागािदशिषतम।्

ु ं मो इिभधीयत॥
तदवे तििनम े

ृ ु
एताः िकल ूकितकालबादीना ं बकने पाशपात ्
ु  े भदमायाि
पाशजा मयगार े  यं
िवनँयि इथः।
मते -

ताधानशने तममचतनम।
े ्

े ं भावः ूितितः॥
तारं नापरं यषा

ु मिनाय
न त े मा ु ु
पनरायाधोगितम।् इित।

तथा -

उपादानषे ु लीनाना ं पनरावतन


ु ु ् इित। तषा
 ं ीवम॥ े ं तु
तथािवधाासभाजा ं न

िनररमानासितरःकरणमावणोित। अिप त ु त े बमण

े े ु
िववकूथनारमरानमहादता ं कििदिप
ं काले याि।
े े-
तथाचों ौीमौरपारमर

ु सामादाचन।
न मो ं याि पषा 
ु ूसादं दव
मा े िशवािशवहािरण इित॥ २८॥

दीिपका।

यै विमािदसऽण ु
ू े एतदवे टयतीाह तथाहीािद तऽ
पवाधन ृ ु
ू   ूकितलयॄूापलिताना ु
ं ूोमीना ं

िनरासोपसहारः। ु
उराधन पाराऽािदमीना ं िनरास इित।

कषािदतीियच े ं च पाराऽािदमोाणा ं
ैतिनकानामषा

पाशजं दशयित। े
एताः िकलािद तऽ िकल नारायणाायाः
ृ े े ु
परूकतपादाननापगमात ् े े े ु
अचतनाातमवम। ्


कालािप भतािदपतया े ैत े सनकादिनिमित
ऽैिवनाच े न
कारणम।् िचािप ातािदवदचतनं
ू े े े
िसमवित
े मोः। तत सृिकाले
तूााना ं १तहाराविधरव


मलकमसावात ् ु
पनरिप  यवे ं न कदािचदिप
ं इथः।
ससार
तषा ु
े ं मिसवः। े
नाह े ं िािद मलपिरपाके सित तषामिप
तषा े
् ु
िशवूसादात मिितीित॥ १८॥


विः।

अथ ैव ं मतारोाया मः ु
ु े ूागवदस े ततः िकं
े ु
तैलयिमहनयोििमोिराह॥

ं े े पाठभदः।
१। साविधरवित े


शैव े िस े भाित मतरषा
े ं
ु ंु े नाधः।
ृ पवरोऽित
मौ
् े िव धाा
िवानथान न
  े २९॥
सवशानानीिरतवदा॥


इह शा े यि िविवधभवनोपपिविचऽ 
ैयसािद -
ततोगभाक ् सवषशाली
 भवित। तथा चों बहितपादै
ृ ः
े ु
याहा ं भवित परमिशवऽनपममयमिचम।् ता-


हा ं िस े हतबनमडले भवित। इित। न च दशनारूित -

पॄलयसिवि ृ ु े
नाशूकितपषिववकाानो
ं ु ु
मो ैवगणिमम। ्  े म
् यिन दशन ु
 े
बकारणाना ं मलकममायापरमरिनरोधशीना -

मपरतािधकारात ् ु 
पनगूार े नाधोित
े न ससारी

 िकं तिह स करोतीाह िवानथािनित
भवतीथः।  ू
आिवभतिनरित -
 
शयसवाथकतृ
  तिँशवसमानमिहमातजसा


समिधितसवाथऽिप ु
स माा न िकिरोित करणीयाभावात।् एव ं
े ु े पवमिकिरोभत
चः ू  ् ु
ू म तिप ु
े कोऽ मौ
ू एवित
े अय ं िवशषः।
िवशषः े यतवशानन
 े परमरणानीिरतोऽूिरतः
े े े
े  नाह
तदानीमसौ भवित। िकं किदवे कालमूयः े  े
सवदित
 ं त ं ूूरकिँशवभारको
सावकाल े 
भवतीथः।

इित ौीभिवाकठाजभनारायणकठिवरिचतायाम ्
े ृ ितीय ं ूकरण ं समाम।्
मृगवौ
दीिपका।

 ं परिमित
शैव े िस इािद। शैव े सविमद

पव ु
ैतािस भोगमोटोपसहारः िबयत े इाह

। इहािद ु े 
नऽाया अिप ममहाूलयावसान ु
े पनराविसवः।


अत आह बकारणानािमािद िनँशषपाशिवयोगपाद मो
ु ृ 
न पनरावििरथः।


इघोरिशवाचायिवरिचतमृ
गे विदीिपकायाम
ृ ्

परमोिनरासूकरण ं समाम।्

पितलणपरीाूकरणम।्


विः।

 ु ृ ं भिमा
तदवे ं दशनारपिरम ु ु ं

फलं ताधनोपायाािन शा ु
े ूितपा इम।् इदान


सवशानानीिरत ं े सवशानशन
इित ूानूकरणोपसहार  ू ं
े सिचत
्  ु ु
 ईरापदाथमपपादियतमाह।
समथयन अऽ ूकरणारोपबम े
पूकारो वाः। तथोचों ौीमौरे -

् ू ं त े ूवतत।
अरं यटलात सऽ  े
व सः पधा समवितः।

ु ू
तवऽयाऽाााकरणाथा। े
पटलाित
ु पितपशपाशाक
तवनः ु 
पदाथऽय ु
िऽपदाथ चताद

िमननोपबमात ्
सात ं पितपरीालणः। सौऽ ं ु
 ृ 
सवकविविव े
इननोः। वााक ु तने भाविसने
ृ े  ैः। ूाकरिणकोऽिप िवापादाने
भिवत ं जगतािदिभवा
े पाटिलक ु पवपटला
ूकरणन। ू  े सवशानशन
 ू
े सिचतायः।
अनने ैव बमण ु े ्
े िवापादा ं यावबपकमनसयम।


अथोपल दहािद
 ्
व ु कायधमकम।


कतारम जानीमो

िविशमनमानतः॥ १॥

 अऽ िह पितपदाथपरीाऽिधिबयत
अथ शोऽिधकाराथः। 
इथः। ु ु
 अऽ च तनकरणभवनादीना े
ं भावाना ं सिवशिविशन

ु ु े ैषा ं बिमतृ
 बाऽनमानन
घटािदवायं ु प वकं
ू 
 ् नन ु दह
ूतीयत इित तायम। े 
ैव तावायमिसम।् न िह

े कनिचत
िचदािचहः े ्
िबयमाणो ः। सम।् कन
े िचियमाणं

दह न िमित कतृद शनापवो
 ु
न यः। ु े े
तानमयन

दशनािवषयात ् े
दह िबयमाणं कथ ं न म।् अभा


भािवमवे िह कायम।् त दहोपलत
े एव।
ु ु
शशोिणतकललापादानात ् उपचय इित धाथगा
िदह 
 दहः
ूितमासोपचीयमानो गभो  े ्
े ूतीयत इित कथमषे कायतामितबमत
े े
। िक सिवशिवशषवािनरा े े
दहादः
 ु
कायमपोतमशम।् यिवशिवशषविनर
े े ं
 ् यथा घटािद। तथा च एत े दहादयः
तायम। े  तादतऽिप
पदाथाः। े े
े ु ं धिम। बिमतृ
कायाः एव ं च सित दहािदवजात ु प वकिमित
ू 
 कायात।
साो धमः।  ् याय तिमतृ
ु प वक
ू  ं
म।् यथा रथािद। य ु न ैविवध  ् यथाऽऽािद। नन ु
ं ं न तायम।

घणार े कायऽिप ु प वकमीन
 न बिमतृ ू  ैकािकः
 े ु न ैवम।् तऽ कायताया
कायहतः।  एवानयात।् यथचारमाऽ
े एव

िकल घण कतृत ा न त ु िविशसिवशारिनिमतौ।
े  स त ु सिवशथा

। अथा पिरसपत एष भावत एवोपपत।े नन ु ताव े भावात ्
् ु
तदभाव े चाभावात घणकतृ
क  मवारम।
े ् यवे ं तथाचािर े

भावात अतथाचािर े ु
े घणार
े चारानिभरवधानन
ु प वकमीित
बिमतृ ू  ु कायहतोरन
कतः  े ैकािकम।्

नचायमकजात  ु  े
ैँशाािदिभवनिमािदिभवाऽनकािकः। तषे ु

कऽभावािनयात ् े ं च पीभृतात।् निसाि-क
तषा
े यिद हाभासतािनरासः
पीकरणमाऽण े े
तिह न कचन
े े
हतवोहाभासाः। े
भवय  े ु
ं कायहतरिसािकात।्


यावता ाीकतकतृ
क  घटािदितिरा ैलोोदरवित-
ु ु
ननकरणभवनादयो  कतृप वकाः।
भावा धिमणः ू  
कायात।्

ु े िबयमाण े िकमदविशत।े
 घटािदविदनमान
उपलमानकतृक

यऽ काय ािन  िसा ात।् नन ु चाऽानमान
ु एव
 ात न् १तावि इते
घटािदाो धम स कतृक
ईरिनवः। ु
  त त ु ककारािदकायनशाऽसवकतृ
 े े  क  म।्

अथरकतृ
क  ं ाधिमणो
 घटादिर
े ं तााविशो
ाः। ूतीितबाध। निह घटािदकमथ
ु े ु
कलालायितरकानिवधाियन  ने किदवैित।
ं ईरकतृक

े ु याशो िह घटादःे कता  कलालािदः
िवाय ं हतः

शािदभागनीरो िवनर ताक ् जगतोऽिप कता  ूाोित तं
ज ैिमनीय ैः -


ककारािधान े े
ं घटादौ यिद चत।

नरािधितं े
ादि चाहीनता॥

१। िसषाधियिषत इित पाठभदः।


तथा िस े च ा े भवतोिवता।
े े
 ं ूसत इित।
अनीरिवनाँयािदकतृक


ादषे सवदोषावकाशः।
 ु े तु
े यावता यऽिप
यािभरसविवषयमीरािधानमपगत।

कादीना ं कतारः ु
 कलालादयऽिप

े ु ृ   
तवणानगहीतशयायिनवतनसमथा  भवीित

ॄमः। नन ु कऽैत
ु ु ु
ं यलालतवायािदसाव े

भावादभावचाभावादिप 
घटािदकायजातमीरािधितिमित। ु
कऽ
वा न  ं िकं न ौतु ं भगवता यमािद ं
 े
सवजनूिसिप े ू ु
शाषमाण ं भविः।

समािवँय त ु भतािन
ू धारयाहमोजसा।
ु 
पािमचौषधीवाोमो ू रसाकः। इित।
भा


न तदि िवना याया भतू ं चराचरिमित। ौताविप यो
िोऽौ यो अ ु य ओषधीष ु यो िोिवाभवना
ु िववश
े इित। अत एव
भवािवतः ूतीितिवरोधोऽिप िनरः।

ु ु
अो जरनीशोयमानखःखयोः।

ईरूिरतो ्  वा ॅमवे वा॥
े ग
गत

इवे ं िवधायाः ूतु ूतीतिात


े -्

े ु िवपययाभावात।
नचाय ं िवो हतः  ् ाधिमिण
 घटादौ
ु प वकन
साने बिमतृ ू  े तािात।
े ्

ु प वकिवरिहणो
बिमतृ ू  े  ृ
िवपादाादावात।् स िव

ृ िवपमवे ाोित। यथा िनँशः


उत े यपिनवः

कतकािदित। ु प वकं
बिमतृ ू  च घट
ु 
ककारकायाििमित का साॅता। न च सव  एव
 ु े भवित।
 ानमान
ाधमााधिमिण ं

यनानीरिवनाँयािदकतृ
क  ूसात।् तथािह अिनँशः

कतकात ्
घटािदविदऽाऽिप श
ु  ु
ककारकायलौिहपािरवतादयो घटधमाः िकिमित न भवीित

भविविमित े ् नते े कायसिवशािदमादयो
न िकिदतत।  े

हतवः  े त ामिप साधयीित
कायानककतृ

धिमपिवपरीतसाधनािाः। तथाचाह मडनः।

सिवशािदमव ु े ु यिप।
 बिमत
े ेे
ूिससिवशादरककारणता ु
कतः॥


रथाऽयऽा नानातिनमािपता अिप।
 े जगित ूाय उपकायपकारकाः॥ इित

तदयम।् रथादीना ं कायाणामनकतिवरिचतानामिप
 े
ु  ं िवना िनदशनात।
एकपतीानवतन  ् तदवे ं कायहतना
 े ु
ु प वकिसौ
जगतो बिमतृ ू  योसौ
े ु कता  स
तैिचसादकाानिबयाशियः
  े े -वगमो
इदािदकायिवलणिािदकायिवशषजनककारणिवशषा

यः। न च ैतदूिसम।् याैिश ं कायवै
 िशा ं
े िविशकाय ा िविशमवे
ं लोकवहारऽिप
लोकिताविप

कारणमनमीयत े यथा
ु ु े ु
िविचऽभवनािदविचऽलपािदकलाकलापामतामम -
ु 
मनपमसौयसं ु
च ा ततरिप
े १॥
ततवैलयाैिशमवसीयत॥

दीिपका।
अथ।

पितलणपरीाूकरणूारः।


अथािदपटलमवतारयित े
तदविमािद
ू े ु
१ूासिकशाोिवषयिशवूूितवचनावसान े पविदतष
ु े ु पितपदाथावरीत
पितपशपाशष  इित। नन ु िकम
पिवधॐकथन ूयोजनम।् उत।े पटलाना ं
े   ् सबिवरिहणा
े ूामायूदशनाथम।
परमरूणीतन ं ं तु

पटलाना ं न पारमरिमित। ु ू े सगत
े सऽण
अनमानयमनन ं ृ े

इाह अऽ चािद े
दह तावदिनऽिप े
े कनिचियमाणं नोपलत
इित चोदयित निािद पिरहरित सिमािद नन ु न कदािचदनीश ं जगिदित
ायावनादीना
ु  े तावदिसं अभा
ं कायमव ू

 े पाठभदः
१। शाोषिवषयूितवचनित े

 ू
े ं न ँयत े यतः। त। जीणमठकपािदिभरनकाात
भािवं च तषा े ्


। तषामिप ु
िबयमाणं न ँयत े यतः। अनमानिनराकताय
ृ ं प

इाह िकािद नन ु न कदािचदनीश ं जगिदात
ु ्
अिस ं
िवनरम।् त। कोिटशो मरण ं ा इािदना भवनाना
ु ं
िवनर वमाणात।् यवे ं करणाना ं

शिपतय ैवापगमात ्
अिस े
ं सिवशविमित कथ ं

कायोपलः। ् 
े ं करणाािदवत कायिमित
तषा ू
ॄमः।

एव ं चदािदशोपााना ू ं कथ ं कायं
ं परमाणना 
ं ू 
पाािदवतािदित ू
ॄमः। े
िक तषामच ैत े सनकात
े ्


कायिमित वित -


यदनकमिच ु मिधमकम
ु ्
 इित। े ु
ौीमराम -्
े े ं यदवँय ं कारण ं नयिदित।
अचतनमनक े ु े
इमनमानऽयण

े ं कायोपलः।
एतषा तथा - यत ्
ू  तायम यथा

पाािद। यऽ त ु कायं
 न भवित तऽ मतमिप
ू  नाि।
ू  उभयवािदिसाः परमाणवः। ततऽिप
यथाऽऽािद। मता े
े ूयोगः ितीय ु यावयव ं ताय यथा घटािद
काया  इकः
। यऽ त ु सावयमिप न भवित तऽ कायमिप
 नाि यथा आािद।

सावयव ं च ैतिािद भवनजात 
ं ततदिप कायिमित। तृतीयोऽिप
यरण ं ताय यथा शाािद। यऽ त ु कायं
 नाि तऽ

करणमिप नाि। यथाऽऽािद। करण ं च ैतरािद। ततदिप

कायिमित।  ु
े े कायमपपा
इ ं दहादः ु
बिमतृ
  ं दशयित।

े ं घटािदवत ्
एव ं च सतीािदनचायिमािद सावयवादवे तषा
कतृप वकं
ू  ु
िसिमित भावः। य े िपत ु कादीनािमािद ु
कलालादयः
 ईर ु ूयोजककतथः।
ूयोकतारः।   इदान दहादः
े े
कतृप वकिसाविप
ू  न ैकोिप िवकता  िसतीित चोदयित नते इािद
े े
यवमनका े ु
ु कतार इित चदयम।् यतषामनकात
े े ्

पिरकतृन पतीनािमव
ृ न बमः काय  सवित।
े ु
यौगपऽपगमान 
े कायासव ु
एव। तिददमम।्


बहवो यऽ नतारव  पिडतमािननः।
तथा महिमि तमवसीदित। इित।


िसामाह तदयिमािद अयमथः काय िह कतार ं
े 
िवना न सवतीित ािनयात ्
कायपपा  ं
ततृ
किचतीयत।े काय चदे ं जगणम।् परराने
् एव ूसादािदवत त
वितात एक ् े े पितना िवना न
कन

परराभावोऽवयवसिवशोपपत े एव कता 
इित जगतोक
िसतीित। तत ैक ैव िवकतःु बमाौगपने च
 ु
कायकरणमपपत ु े
इित वमः। बमाबमसमः

बमािशिमत ्
इऽ। ् व िै श ं
 िशात कतृ
अत एव कायवै

िसिमाह। तदविमािद। न च ैतदूिसिमित
कायवै ु
 िशातृव िै शानमानमतदव
े े वैिशिमािदना
ू 
सऽाधनोत इाह यािदािद॥ १॥

विः।

अत।

यथा याश ं याव -


ाय तारण ं तथा॥ १॥


याय धमािद े यने ूकारण
यथित ु
े िगिरगहागतन


तविततया   े
तदपरपावितनचोपलम।् याश ं च

 
ताणपाणािदना े िविश ं याविरमाण ं
पण
ु े ु
तनतररखाकारमदिनवहबहलं वा। तारण ं वािदलणम।्
तथित 
े पवतो ं वा तिखरिनिव ं वा ताागगत ं वा
 
ताश ं च ताणपाणािदप ं च तावमाणकं वाऽबने

यथाऽनमीयत 
े एव ं जगणकाय

ताकाराकारवैिचमपल
े ु ं कारणमनमीयत॥
तिशषिवषयिनरितशयानिबयाशिय ु े १॥

दीिपका।
े े
 ूपत इाह अतािद॥
एतदवोराधन १॥


विः॥

त।

े -
िन ं कालानवदा

ैता ूदशगम।्

ु े
बमाबमसमः
ु ् २॥
बमािशिमत॥

ू भवन ं भाचाभवन
याभा ू ं त काले

नावदादिनम।् य ु पवापरकोिटयिवरहात
ू  ्
कालानविमतो
िनम।् िक न तिचदवित ं अिपत ु वैतात ्

महािदशानविात ्  ् सवऽ तायपल
सवगम। े िवभःु
ु 
। तथा बमयौगपाा ं तनकरणािदकायोादनात ् े
बमण

यगपोािदकया ु ् २॥
शा यम॥

दीिपका।

िन िमािदसऽमवतारयित े
तािद  ण ं जगारणिमित
कतृल
े यािद।
शषः। े ु े भावः। िकािद।
अिन े जगतरनवित े

अनमानागमाा    तथािद
ं सवगतमथिसिमथः। े
ु   ु
अयमिभूायः। यने कारणने ैक कतदवदादयगप गमनषे ु
 े ं ँयत े
भणसथा भारोहनािदकायमनक

ानभोजनशयनािदकं बमणापीित तने कारणने शरीरादीना ं
े ु े े
कषािगपषािमणोिदशनात ् ु
 ततरीरािप
 ं िच बमणाऽिप
िचौगपने कतृ े े
ूतीयत इित बमण

यगपोपािदकया ु
शा यिमित॥ २॥


विः।

नन ु जगििािदका
ृ तिया नाकरिणका। िबयाात।् िछिदिबयावत ्
। अताऽिप करणने भिवतिमाह।

ताऽि करण ं यने



ा नाकरणा कितः।
अनागािम च तये ं

कायानािद ं े ३॥
सितः॥
यादकरिणका िबया न सवित अत भगवतः
िकमवँय ं करणमि। त क

 े े
सगादरनािदनावानादनागािम ु ् ३॥
अनागकम॥

दीिपका।


तािदसऽ ु
ू ं ाातमाशामाह। निािद
 ूस इित भावः। त। यतः
करणाभावादीराकतृ
कतृ ु
 ाथानपप ैव त करणमीित ूतीयत इाह
यािदािद त शिपिमनरमवे वित। करण ं च न
 िबयाशिरवर
शिदित। अयमथः। े े  
करण ं सवकतृ  ात ्

योिगन इव योिगन सववािदिसाः चावाकै रिप िवषमहिचिकाकािरने
मयौषधािदवाे ं ु शाः। यदाः अिचो िह

मिणमौषधादीना ं ूभाव इित। अतरसमवाियनी

िबयाशिरवाऽ 
साा न ानशिः। तामिसाा इित
वामः -

  
सववकतृ  ााधनाफलैह।
ु े स तदवित
यो यानाित कत ु
े े सितम।् इित।
 महामायािका शिः१। ता उपादानात।्
नािप पिरमहवितनी

अत समवतश ू
ैव करणभतयासौ तवनािदकाय
ु  करोतीाह
ृ े
त कािद॥ ३॥


विः।

ु े
अथ िकं तरणिमत।

करण ं च न शत ्
 े िचतः।
शिनाचतना


१। करणिमित शषः।

े ं
िवषयािनयमादक
ृ े च तथा॥ ४॥
बोध े क


शिरवा े ु करण ं तय ैव तियािनादनात।् सा
िविशतः
े े वामः। उं च िकरण े -
चािदपित

इैव करण ं त यथा सोिगनो मता इित।



शि वदनपा। न िह िचभावािचिपा 
ू शिभवित।
य ैताकं करणम।् िवषयािनयमादक
े ं इित य याना
े ं

करणीयाना ं चाऽऽन ं ता करण ैरनभै िवतम।्


अपिरिमतिवषय ं च परमर ान ं क
ृ ं च यित शारं

ानिमपब -

े ं िवषयानादान
तदक े ं ूपत।े
कतृ ्
 ं तदिभात तदवोपचारत
े इित।


तािषय य ्
करणीय चािनयतात अनविात ्

े ं करण ं बोधकिवषय े किवषय


एकमिप ताप ृ े च तथित

े े  ४॥
अनवि ं अनमवथः॥

दीिपका।

तदवे करण ं चािदना


े ूपत े इाह शिरवाऽािद।
े े
् यः कता  स स
नीरः कता  न भवित इियपकरणरिहतात यो
ु यथा कलालािदिरित।
इियकरणयः ु त।
े ु 
े ैव कायजनकः।
िवशषशियागवानयावििधमाऽण
े े े
यवमयाोऽचतनथरोऽिप ात।् न ैवमाना
सिवऽािदिभान ैकाात।् िविशशियात
ु ् े ैव
सििधमातण

कायजनकः। े
दहादौ े
चतनावत।् िक सिवता यथा


े करण ैः कमलकमदादीना
शाकै रव ं िवकाससोचकता  न
े तथायमीरोऽपीित। नन ु सिवतँशरीराव।
े करणन।
ितिरन ु े
सम।्

शिमाऽकरणतयाऽऽान ैकािकिवषयनाोपादानािदिवरोधः।

 ावतीम।
निह सवथा ् तथा च सित


पसपिवभागाभावने हतोािमहणासवात
े ्

 ु े
सवानमानोदूस इित। नन ु  े कतिर
 आिदादािवव शिः
े ु अ े त ु कतिर
करणनाऽ।  योरिप तोः
 ु
कायाथानपपिकनीयात ् क
कतृ  न ैव तपपःे
ु ं ूाभाकरैः क ं
कथमथा शिः कत।े तिददम
ु 
पनिनणिकनाम ्
इित। अऽोत े या।िप ज ैिमनीयपितने
 ु
पदशनाथानपपा े े
किताऽिप ग ैकदशिवशषलण

चषोऽ कात ्
ु े ु ु
े  महोऽनपत
िवपलोयमनकयोजनलविहतीवतारकादरथ इित
कितािप शिः कत े यथा ूमाणबलाथाऽतीियाऽिप त
ु े अतीिया शि कत इित
कतःु कित पवानमानन

ु ु इित न ूागदोषः
समानोऽयमपपििनयावना ु इित। नन ु

शा िवनराऽिप  ासवािरवे जगारणने
कतृ
कताम।् त। शधमन े िसवात।्
े   े धिमणमरण

तं मते -

ु गिणनमािौ
गणा ु े े के क।
िवच े
िवषय े न िनराधारा इित।


तादरौिमव ू े इ ं शि
ईराऽिप शिरिवनाभतित।
प ं करण ं ूसा त
े  े
यकायभदादौपचािरकमानिमाह। े
यािद॥ ४॥


विः।

ु े े े ढयित।
अथ मतारिनरनभाषणनरािमव

काय न िितजािद
ृ े
बीज ूकतरणोः
े े
पािरशाहश

म िशव एव सः॥ ५॥
नन ु िकमऽ करणापणरण ्  ैरपण
े े े े कितने तिन कमन े े

 ानपगमात।
कतृ ् तिरतािन कमायव
 े सृििािदकारणतया
भविित ज ैिमनीयाः। यदाः -

े ु
किचतमाऽ े े
यिधातृ नत।
 
कमिभवजीवाना े
ं तििसाधनम।् इित।

या बीजिमवारादीना
  ु
ं कलािदकायाणामपादान ं

माय ैवाानपिणी ृ ु ूकितरवाऽाा
सृािदकवत। ृ े
एततृ े ु या ं िवना तराऽिप
 नाऽ। े 
तायािनिपलत े
 ृ े
िााना पाराूवाानपिणी ृ े अतः
१ूकितरव।
े े कािपलाः। तथािह -
िकमीरणित

यथा पिरणामैकभाव ं तऽ तथा।



अानपिबीजािदसाममी  े
यदर।
महदािदिवकारौघपिरणामभावकम।्

िऽगणाूधान ं च तने सामनीरिमित।

ु एवदे ं सव यत


यिद वा पष ्
ू ं य भम इित। अणोः
ु  िचदिचणिवूाभावो
े िववतया
पषादव  भिवित िकमीरणित
े े
तदसत।् बिहबजभताना
ू  ं मायादीना ं चाचतनाना
ं कमणा े ं

बिमदिधिताना ृ ु ु
ं सृािदकमपपिमात।्

ृ े ु ृ  कायष ु ूवििनतरामया
ूकतरौिनवथः ृ  ु ता

अच ैतादौ े 
च चतनधमात ् ु
पषािप

पिरणािमानकदोषोपिनपातात ्
त

चािभिचतहानरिनोपिनपात े
चािभिचतहानरिनोपिनपात

चोपपरवशात ्
िितजूलयकतृ
  िनरास े सित
े े
पािरशाहर 
ैव तिितजािदकायिमित
े ु
पािरशानमानमनविमित े ् इदिमदान िविवत े यिद
गमकमतत।

तावरमरः ं  जगता ं िितजादौ
कायासािरजनोिहीषया
ूवतत े तिमथ ूतु सासािरकष
ं े ु

 नािित
१। कतृ े ू 
पवणायः।

ःखषे ु वराकािनमाािणनो िनयोजयित। अथ त ैविवध


ं एव भावः

स ममिप ज ं ु िकं न ससारयतीाह
ं ु
म िशव एव सः स ं
् ु ृ ं ु ूवतत।
कायादवे भगवान ूािणनोऽनगहीत  े यःखमोहािदना

ु ् ं
े वा तान सयोजयित
िनरयापभोगन  ु
तिजकमानपवशात।् नच

 े
कमापितया े
ईर ातहािनिराशनीय ं करणापया
ु 
कताताघातादशनात।् भाडागािरकाप
े राः
ूसादािददानवत।् यं िसगिभः।


ातााूयों करणािदूयोता।
ु े
कतातमति  े
न कमानपिता॥ इित।


न चाभ  यो भवित।
कमणः
ु 
तोिनशरीरोपभोगभिविचऽकमयतः
ु ृ
ताााऽटमलपिरपाकवशूवशिपातापसािरतमल -

ावाानमह 
जोिनरसमपाशात ्

ू  
आिवभतसवाथकतृ
 ु
  मानसायताहतोः
ं  े

पशाभावात ्
िशवप ्
एव भगवान भवित। न त ु पशोिरवा
ु े ु 
कितभवभोगोपभोगहतभवतीित भावः॥ ५॥

दीिपका।


काय न िितजािद सऽमवतारयित। े
अथािद
े ु
तदताातमाशाूकारानाह निािद पिरहरित तदसिदित तऽ

बीजशने कमत इाह विहबजभताना 
ं कमणािमित।
 े
अयमिभूायः (िक ं तािदकमवदचतनाोजक
ृ ं तऽ कमव
ु ू े ु
कारणमिित यं त वूितबमलनाानमान
ू ु े
धमाननवोात ्
विकाय ू इवाकतृक
धम  ं काय
ृ 
न सववे यतः)। िक कािदकमवदचतनाोजक
े ं
ं ु
े े न च त तनकरणजननादाव
सिवधातारमपत। ंु
पसोशात ्


सिवधातृ े
 ं िसिमित तितिरर िसिः। मायादीना ं

चािद ृ े
ूकितशनाऽ ृ ु
िबमायाूधानाकं ूकितऽयमत

 बिमिधितानािमित
इथः। ु ं ूित
मायादयः पाशाः पष

चतनशिधिता एव ूवतत। े ु ं ूागवित।
 े अचतनाािािदविद े े
नन ु यथा ूिरणामैकभाव ं तऽ तथा।

अानपबीजािदसाममी ु
यदर े इात ् ृ े
ूकितरव
महदााना पारााष ु
 ु ं ूित ूवतत इमत आह
ृ े
ूकतरपीािद े ृ े कतृ
मृदािदवदचतनाकतः ु ं कतःु
 मय
ृ ृ े ु े च ैतािभचारात।् यदाः -
करणारूवििनविहतन

ृ च कारकाणा ं य ईरः।
ृ च िनवौ
ूवौ
ृ वा स कता  नाम कारकः। इित।
ृ ूवो
अूवः


नचतनमिप  ं ँयत।े त।
अयाािद य ं ूवतमान

े ैव ूवतत इम।
यतोऽयमयाोऽिप योारमप ् नचतनमिप

े   ं ँयत।े
ृ  य ं ूवतमान
ीरं गवादवािदिववथ

यदाााः ृ
विववििनिम ं ीर यथा ूविर।


पषिवमोिनिम ं तथा ूविः
ृ ूधान॥ इित। यवे ं
े ु ाऽिन
िवोऽय ं हतः। े ्  े सह
सािवपययण
ािकात।् अचतन
े ं िह ीरं चतनगवािधित
े  ं
ं ूवतमान

िसिमितूधानाचतनात ्  े चतनन
ूवतकन े े भिवतिमित
ईरिः।

ु े
१। एतदिधकपाठः पकारनाि।

ु ु
पषापादान ु
े पिरणािमािददोष इिमाह ु
पषापीािद

िकाातािददशना  ं च नोपपत इाह
सृािदकतृ

अिभिचतहानिरािद। े ु
अत पिरशषानमानादिप ईरिसििराह

पािरशािदािद। ु
म िशव एव स इित ाात ं ु
ूासिकीमाशामाह इदिमदानीिमािद तऽ ूथमचो
 े
पिरहारः। सिमािद यवे ं कमापिादीर ातहािनरत
 े े
आह न च कमापितयािद ं
अत एव ितीयचोमिप पिरतिमाह
तोनीािद अ च समासपद जोिरानरमयः।

समकमय  
दीािनवात।् िवानयोगािदजाऽिप


िवानकवलमाऽ े ु
एव हतात।् यं धमाधमयकरी
  दीा
इित। तथा अ तषे ु य े मा
ु धमाधमयाराः।
  े
तऽऽ
् 
े े कमासा
िाणवः ूोा इित। ताातत े ु
ं मो हतिरित
ु े
वािदिभः ूििमपणीयम।् त ससारावायामिप
ं भावात।्

िवकमयमाऽ 
एव चिरताथा े ु
न मलपिरपाकािदहतिमित
ु े 
े पिरपाकवशादपसरणोखमलथः।
वामः। अपसािरतमलित
ु े ूादी ैव।
अपसरण ं त दीय ैव। अत आह अवाानमहित
यं ायवु े -

ू  शैव ं धाम नयिप इित।


दी ैव मोचय

 मलपिरपाकशिपाताा ं दीया
ततायमथः।
 
सवकमयात।् तय ैव मलमायारोधशीना ं तक

ृ े
िनवरवािशव े
परमरो ं े ु 
न ससारहतभिवतीित॥ १॥


विः।


पनरपीरकतृ
क ु ु ं
 मवे जगतो घटियतमनमान

ूितसमाधातमािपित।

सामहणााधा
े किचत।्
मानाित

सा पराऽिप धमाो
 माहानसातः॥ ६॥
िगरौ


न िितजादःे कायािवनाभावलणसो यिद
कदािचगऽा  सह कनिचदिप
े ृ
गहीतात ् तदनमान
तदै े ्
ु ं िसत।
् ं ना बाधित
स ैवमहणात कथ े यिद किचत ं ात ्

तिददमसौ ूनयो इाह। सापरापीित स ैषा बाधा
 ु
सवानमानवािदनः ूसा। तथािह महानसािदगताना ं
े ू
े धमािीना
िविशदशकालकािरणामव ं समहण े

धममाऽा 
पवतादौ ु
विमाऽानमानिमित ृ
अगहीतस ैव

धमिः े
कथ ं तथािवधवििं गमयिदित
 ु
समहणपयनयोगमानः। तत -

यऽ ाभयोदषः पिरहारोऽिप वा समः।


 ु 
न ैकः पयनयोागथिविनय १े इित।

न ैतदाकमवे चोम।् अथ धममाऽ




विमाऽािवनाभावलणबो ृ
गहीतः तिदहािप
  ु ं म।्
कायमाऽाऽनमान


१। िवचारण इित पाथभदः
 ु े एव ात।् तम -्
अथा सवानमानमाऽोद


सासाधनसामानािवनाभाविनयात।्

ृ ु
ूविरनमान तदभावदथा इित।

इ ं च
 ृ
िविचऽतमाितशयािधवािसतभोभोगताधनतपादानािद -

िवशषः  ु े ु
कताऽनमानारणानमीयत ु ं
इित न किोषः। तिददम
तऽभगवहितपादै
ृ ृ
ः भवभोभोगसाधनतपादानािद यो
िवजानाित। तमृत े भवहीद
े ंु 
ं पकमाशयिवपाकम ्
इित॥ ६॥

दीिपका।

इ ं ूासिकचोय े िनराकत ृ े ु ं
ृ े ूकतमवानमान

सािदनाऽऽिपतीाह ु
पनरपीािद किचिदनने

ूमाणपरामशनाऽिप तािदपरामश  इाह क िचत ं ािदािद

कायमाऽ कतृम ाऽण ु
े समहण ं ककारादौ िसिमित
ृ साधिमयव
का ं े ु
 े सबमहणऽपगमान े
 ु
सवानमाना े
ं बाधा ूसत इित। सा परािद नोत इाह।
ू े
तिददमसािवािद। अथ धममाऽािद अत एव यं

बलािदसिवशािसशो ू ु
े इित। तदयम।
भधरािदसिवश ्


सिवशमाऽ  े ाििसः।
कायमाऽण ु
े तिददममािभः
पाषडापजय े -


सिवशािदमाऽािद  े सतम।्
कायमाऽण
 ं तथा ा ं कतृम ाऽण
कायमाऽ े िनितिमित॥ ६॥


विः।

अ ु तिह ईरः कता। स त ु न तावदशरीरः ूतः।


े काय
ु े कऽा  ा ं सदैवयत।् इािदना दहिवरिहणः
शरीरयन े
 ायोगोात।् तथािह -
कतृ


लोके वपतो  ं
ृ ं सोदािदवत॥् ७॥
क


लोके वपतो ु
िमित लोके वपतो  ं क
ृ ं
घटपटािदकाय शरीरवत ैव िबयमाण ं म।् नाशरीरणित।
े े
े ु 
िकातः सोऽदािदविदित शािदयोऽसवः

पिरिमतशिदशाविोपीरँशरीरवााोतीित ू 
पवः
पः॥ ७॥

दीिपका।


लोक इािद ूसऽमवतारयित अ ु तिह इािद।


विः।

िसा।ु


मलासवााम ्

ु 
वपनताश ं ूभोः॥ ७॥


अशरीराऽिप तावदहादौ  ं िमित। काय
कतृ
ु े कऽा  ािममपगाऽिप
शरीरयन ु ु ू
ॄमः।

े भवतो न ूागदोषूसः।
शरीरवऽिप ु इाह
कत

मलासवािदित   ु
ू ं मलः सवानथमलात।
मल ्

ृ ू
अिवावितलािनपापमलयािदिभः। पयाय ैवमाणा।

आिदमहणामािण ् परमर
 रोधशि। तदसवात निह े

मलकमािदपाशजाल ृ ं वपःु कत।े अिप
ं सवित। यििम ं ूाकत
त ु शािमित शिप ैोजातािदिभः पिभम
 ैािनिमत
े  ं
े ु
पिरिमतसाम िददशकालाकारविमनपममिभमत ं
शरीरम।् न दािदशरीरसशम॥् ७॥

दीिपका।


लोकऽिप ु
न शरीरय  िमाह अशरीरापीािद एत
ैव कतृ
ू  े
पवमवोिमित। सशरीर ैव कतृ ु
 ापगमऽिप
े तरीर ैव

शाात नादािदशरीरवत ् े े ु
शािदहतिमाह े
शरीरवऽपीित
अयमथः अदादीना ं मलावतशिात
ृ ् े ु  ु
कषिचायष

शरीरापिम।् भगवतनावतशिाि
ृ -

रवोपचारावकाय ु 
  कवतीित ु  ु ं
े शि कायकरी
शरीरिमत।
ूागवित। ू
े े अऽ धमादाविप 
कायऽािद -शय एव कारकं न
िम।् तामाऽण
े कायिूसािदित।

मलासवािदािदन ैतदवे ूपत इित ूपवू  दशयित
 कतु

ृ े 
इािद अत एव सृािदकभदिभािभमननऽाण -
े ु 
पािभरीशानािदिभँशििभपतामतनभगवान ् े
कत।
ं ु
तदीयािभरिऽशलािभयाकल इित॥ ७॥
अत एव िह।

तपःु पिभम
 ैः

पकोपयोिगिभः।

ईशतषाघोर
 ् ८॥
वामाज ैमकािदकम॥


यथाबममनमहितरोभावादानरणोिलण े कपक
ृ े

अवँयमपयोग े ं त ैरीशानािदिभः
यषा
पिभम ू  ु
 ैधािदवपदवोत इाहारः। वरैः

पाित ु ु
 भानमहणाय
ाियन इित वपँशाथता।
े ू
तदाकारमहणाऽगमषपिदात।् तथाचों पौरे साधक

ृ ् ८॥
त ु लाथ त पिमदं तम॥

दीिपका।

ु ू ैरतदव
तपिरािदसऽ े े समने
 ु ु े
दशियतमपचारतषामीशानादीना ू 
ं मधावयवपं

ूोमत े
इाह। अत एवािद े
अत एवाऽऽतमनापीरिसििरित भावः।

योिगूगं चोपोात एव ूदिशतिमित। कथ ं
ु  े
पनहमािलिहमरभािदना ु
पवदशभजाकार ु
ं वपरीर

१वित अत आह वरैः पाित ाियन इािद
 े े
ानाथमवराऽऽकारकन ं

१। िबयापाद े सदािशवान े इित शषः।


 िनराकारे ानपजायोगात
न परमाथतः। ू ्
यदाः -

आकारवां ु
ं िनयमापाो न वनाकारमपु ैित बिः। इित
वित च।

ु िवमाना
वपषो ृ ं करोित सः।
ु ु ृ ं वपः।
तऽ तऽा ततृव पषाऽनकत ु इित।


अत एव वपँशोऽ ् नीा वरं पातीित
दीाशवत तऽ ु
े े ये इित॥ ८॥
पदैकदशोपादानन


विः।

ू 
अथ कथ ं भगवत ईशानािदमधिमाह।
ई े यने जगव
ु े 
गणनोपिरवितना।
ू  े
स मधसमदशात ्

ू  नावयवनोः॥ ९॥
मधा

ु े मण
यने गणन े
 ु ु   ु े ु
सवॐोतोऽनॐोतसामितावानमहहताोपिर 
वितना
जगिदाचदाकं िवमी।े स उमावत ्
 ू  मधा
सविताधव ू  न परमाथतो
 दहावयवः॥
े ९॥


विः


तषवं ाच।े

ु  पू -
त त तनया
ा ं १वसित यने सः।
ताणानाािप

स तषवकः॥ १०॥
ु तनःु ता ं
े  पःू परी
त तामरनरादया

पिरयजमानपतया े ु
अिधातृभावनोिषतषः। तं
ु इित। यानि
ाैवाय ं वसित सकलूािणनामीरोिरित तष

ानिबय े ऽायत े तािदभयातः तषवम।्

ु े १०॥
नऽाणपािमिभधीयत इित ौतः॥


विः।

अघोरदय ं ाच।े

दय ं बोधपयाय -
ोाघोरिँशवो यतः।
पिरमह घोरा -
ोरोिपचारतः॥ ११॥

१। मातृकास ु तामपतीित
ु पाठो िवत।े


दयमाशयो बोध इित पयायः। अघोरः िशवो बोधो यागवतः
तादघोरदयः। नन ु १घोरमौयोप
े ं यत े तोरपता
े े
कथ ं दवाह पिरमह घोरािदित यये ं परमर

ं ु पिरमह
घोरपोिः सा न वावी। िकत
ु े  ु ु
शिजतसामाशाािधकािरिनक घोरात ।्
१घोरशिदव उपचारात।े तथाचोम -्

िवषयव ं ू ्
े े सलीनानधातयणन।
िाणन ्
ू यामािल घोरतयऽपरािःताः॥
इित॥ ११॥


विः

े ु े
वामदवगमिभध।


वामिॐवगवामात ्

रह भावतः।
ु ं
२वाम ं धाम परं ग

यासौ वामगकः॥ १२॥

  े िऽवगण
धमाथकामलणन  ूलो वमित अधोिनिपतीित

वामः। भावने रहो गोभावः कत।े

१। दवे े घोरोििरित पाठभदः।



े ु
२। वाम ं धाम च यासौ दवाामगकः। े
इित पाठभदः।

इ ं पृथगनयोः पदयोरथ ूदँय  िवमहं करोित। वाम ं धामित



े  ु 
िदवधातोथात ् े े तजोऽिभमतम।
दवशन े ् तने


वाममधनऽिन े े
वमनशीलं यजमूकटमित

े ु परमरः॥
वामदवगः े १२॥


विः।

ू  िनपयित।
सोजातमितं

ू ं मतयवि
सयोणना ू 
े े सोऽिभधानः।
यातन

सो मतयिगना ं वा िवध े
ू  कशै
सोमितः ृ ू  १३॥
ा मतः॥


पिरया 
िह कमूयाय े
िूमवाना ू 
ं ताामतयो
ू  
जाता इित सोजातमितदवः। यित दीाूकरण े -

सने जनयो
े नानािनिवमहम।् इित।
ू   े
या योिगना ं तमािधभाजा ं सण ं मितिवध।
ू 
ूोवमयमितसश तन ं ु
् ू 
सादयतीिचरासमािधकात सोमितम।् नत ु

े  १३॥
शीयसातदहािदथः॥

एतदवे ढयित।

ु  दहक
इ ं शिः कवती े ृ ं

दहाभावात े दहशै
े ः।
े वामादय ु -
े यऽिप
ता भदा
े ूोाः कभदन
ऽिप ृ े े सिः॥ १४॥

 परमराशरीरात
परमाथतः े ् े दहकाय
शिरव े ु 
 कवतीित

दहायोा ृ े े
ता ैका अिप कभदाामािदभदिभम।् यहा

े  
विशदाूकाँयपााथिवषय े दाहूकाशपाककरणात ्

गौणमनकम।् वतु एकााः॥ १४॥
इित ौीभिवाकठाजभनारायणकठिवरिचतायां

े ृ तृतीय ं पितपदाथसाधन
मृगवौ ं ूकरणम॥्

दीिपका।

ू   शरीरतयोाया
इ ं शििरािदपवाधन
े े ं इाह परमाथत इािद
ईशानािदभदिभायाँशपसहार
उराधन त ु करणपण ु
े ूागाया े
वामािदभदिभाया ं
उपसहार

इाह। ताािद ु े
कथ ं पनरका े
एवानकिमित चते ्
े ृ े े ु
यकभदनोपचारािदम।् एतदवे ाने ढयित यथािद।


इित अघोरिशवाचायिवरिचताया े ृ
ं ौीमृगविदीिपकाया ं

पितपदाथसाधन तृतीय ं ूकरणम।्

अथ चतथु  पितपिनपण ं ूकरणम।्


विः।

े े
तदवमयितरकाा ं पितपदाथ ूसा
ू ू
तपिनपणाय मलसऽोपबा  ृ ं
ं सवकद
तावपियत ं ु पटलारमारभत।े अ
ू ृ 
चानरपटलसिचतकिनपणाथात ्


िवापादाूकरणानषा पाटिलकूाकरिणकौ सौ

े पदाथािदसा
यौ। ु ूावदनसयाः।
ु े

ं े
स इिवमहोऽनन

करणनाहतौजसा।
 क
करोित सवदा ृ ं
े १॥
यदा यपपत॥

े े माको िवमहो य स
इ ं इननोूकारण

भगवािनिवमहः। अननित ु े
े े करण ं च न शिदित ूागन
 ं सावकाल
शानाऽूितहतसामन करणने िािदकायजात  ं
 
सव िनवतयित। ु
न परं यगपरोित। यावदा यपपत े तदा

करोित बमणािप 
सवकायािण  तं ूाक ्
 करोतीथः।
ु े बमािशिमत।
बमाबमसमः ु ् इित॥ १॥

दीिपका।

अथ चतथु  पितपिनपण ं ूकरणम।्



तदविमािदना ं
स इिवमह इािदूकरण ं सयित।

पदाथािदसािािद 
तऽ पदाथसः 
पितपदाथतया।
 ृ
सौऽ सवकिदित े वााक ु तपःु पिभम
पदन।  ै
ृ े
पकोपयोिगिभिरािदिभरनकिवध। े
इिमािदनर सामातः
ृ ु
पिवधककािरमत  
े इाह। इिमािद। सव िनवतयतीित
पिवधिमथ  सवकायाणीित
  सृादीिन॥ १॥


विः


अथ ूथमतः परमरः ं
िककरोतीाह।

े ू ं
तऽादौ कवलाणना
ु े
योयाना ं कतकम।्

ु ं
वामािदशििभय
सकोिटपिरदम॥् २॥

 एका एव शःे
े एव ं ित े सतीथः।
तऽित
ृ े ु
वामािदकवशाामािदभदिभिमम।् सा च


शिवानिबयापा  ू ं िवत एव। तषा
िशवववाणना े ं
ु ं िवना न तमानाभवीित
चानािवावािवानमह

ूीणकाममायीयबाना ं
े ु े तदयोयानामकं
िवानकवलानामनपिरपाकानसारण
ु ं च करोित॥ २॥
मकोिटसकपिरवारं वामािदशिनवकय

दीिपका।

 ं ु तऽािदसऽमवतारयित।
तऽ सृिबम ं दशियत े ू े
अथािद

एका एवािद यं ूाक ् - िवषयािनयमादक
े ं बोध े क
ृ े च तथा इित
े तदः
। ौीमराऽिप े कभदन
ृ े े न भदः 
े परमाथतः

इपब े च रौिी च काली कलिवकिरणी परा। बलिवकिरणी
वामा ा

बलूमिथनीदमनी च मनोनी। वामयिराश ु यया सग  िऽधा

ितम।् साऽिन वामा ु
समिा े
इािद। सा चािद तं ूाक ् -
च ैत ं ियाप ं तदािन सवदा े ू
 इित। कवलाणनािमित
ाच े ूीणािद
े े
अत एवाऽऽगमिसािानकविलनो न

ूिताः। ु
यििसा। 
पशवः १कममायाकबातीता अिप
े ु
कवलमयावि। े ु
तितिर मल च बनापगमात।्

े ं बदभावऽिप
यो यितिरो यषा े तषा
े ं बिः।
 ु े एव। यित
िनगलािदविदित। निय ं सवािभिरनमहिवशष

यान िवमोचयित ाप े िशवाो भवि त।े सतौ
ं वा
ु ू
समतावणवः े ौीमतऽिप
पतयोऽथवित। े

मोूकारोऽयम इित। सम।् अत एव शाोादनपव
ु ू 

िवरादीना ु े
ं तपादानशरीराादनमवाऽऽ  े
सगनोत ेन

सवािभिमाऽम।् एतदवाह
े मकोिटसकपिरवारिमित


१। मायािका बिता इित पाठभदः।

ू 
अमतानामाना े ं
ं ापकने पररं पिरवतासवाषा


वावँशरीरयोग इित। अत एवाऽऽगमिस िवरादीना ं शरीर

िनराकरणायाऽऽ यः कनिचयोगः ृ
कतः। े
१िवािवरा अिप न

वावशरीरयोिगनः। असवूसात।् दवदािदयिदित।
े स
 े
२मायागभािधकािरिभरनकािकः। े ं ौीकठादीना ं
तषा

े सवोात।
सशरीरऽिप ् यं ूाक ् -

े ू  े े
मराणामाितशोपमतजसाम।् इित।


योिगिभानकािकः। 
योिगना ं च सशरीराणामवे सवं ू े
ौयत
े ु सशरीरािदित। तथािवधशरीर
यतः। अिसाय ं हतः
तऽासवात।् यं िकरण े -


शयोिनमय ु ्
 इित।
ं त वपमकमजम
ु ं इित
वामािदशिनवकय
ृ  अत एव
वामािदशियोगािवधककरणमिमथः।

िवराणा ं पिवधककािरं
ृ ु
माणामनमहकरणिमित

भदः॥ २॥


विः।


अथ ैतषामिप ं
सकोिटसाताना े
ं माणामनशादय
ु े
एवाावीिशतार इित वमारभत॥

े ू
तषामन
तथाच ैव िशवोमः।
एकनऽे ैकिौ च
ू  ु
िऽमितािमतितः॥ ३॥


१। अऽ अनमानूयोगीशः। े
िवािवराः

वावशरीरयोगाभाववः। सवात।् शरीरवित दवद
े े

सवाभाव ् े
िवमानात ितरकाोऽय े
ं दवदः॥
२। िभनान ैकािक इित पाठभदः।

ौीकठ िशखडी च
े े
राजराजरराः।
ईषदूायोिगात ्

िनयोाः परमिनः॥ ४॥

े इादयः तषा
राजानो लोकशा े ं राजानँशतिाः
तदीराणा ं मडिलूभृतीनामते े ईराः ूभवः।

१िवामहरा इित यावत।् एत े च ईषदूायोिगािदित
ं े े
अिधकारमलाशावशषाििदनवापरमरसाा इ एत े
े  ३ - ४॥
ूयाः॥

दीिपका।

एतदवे ूकटियत ं ु उरसऽू े तषािमित


े े
पदं ईरपदााहारण
े े अथ ैतषामपीािद
ायिमाशापिरहारमवतािरकााजनाह े न
परमते े मराणा
े े
ं महराः यावडादीनामपीाह
राजान इािद नन ु पिवधककािरािमत
ृ े े िशवसमाः। नाह।
े एत े

चित॥ ३- ४॥

विः

  
अथ ैषामानामिप सवसवकतृ  सवात ्
ं ु कििशषे इाह।
िकिदिभपमत

 े
सवािदयोगऽिप

िनयों मलाशतः।


१। िवरा े इित पाठः।
महर

पररं िविश े
मा ैवमधिःताः॥ ५॥

 
यिप सव सवाथियाः 
तथाकैे क ाधोवितनो
े  ं े े -
िनयोा इित ूयतालणमलाशावशषादधोऽवितानामषा
ू  े कलया कतृ
ममप ू
  निमित े
पररिवशषः।
तम -्


योिह याणोतािमत
ु ृ े इित।
े  मा अवमव
े एव िविश े यावदधोवितनो
न कवलमत े े

पररिवशषभाजः॥ ५॥

दीिपका।

कलया कतृ ू
  निमित। 
सवं त ु तषा
े ं समानिमित
भावः। तदधोवितन इित। िवरसृ
े नरं मसृििरित भावः॥ ५


विः।


तानवे मान िविशनि।

त े च मर
े -
िशवशिूचोिदताः।
ु  ु ं पसा
कवनमह ंु ं
ु े ६॥
े ं स यत॥
यदा यषा

त े च माः परापरमरया
े िशवशा ापािरताः
ु े कदािचषािचदनमह
योयतानपण े ं ु ं कवि।
ु  े ्
न त ु योयतानपम।
अितूसात॥् ६॥
दीिपका।


कषाििदािद ु ं ूित करणं ूयाीथः॥
अनमह  ६॥


विः।

ृ े े ं
ूयोदहसाप
 े
तदधमिखलऽिन।

कािधकारं ि े
े ् ७॥
िशव ं िवशित सरम॥
िवनािधकरण े नात ्
ृ े रधः।
ूधान िवकत
ृ े
कािधकारमीश

मप ैित ासतौ॥ ८॥

े ं सकोिटसाताना
तषा ं ं माणामध
ॄ ु
ूयोणामनमहकतॄ
ण  ा ं दहे ं
े े े इित।
शरीरमाौयनापमाणमीशमपत
े  े े ् अिखले मायीयऽिन
तापमाचायािधकरणरापम। े
ु ु
मिधकारमनमाानमहलण   िितकाला े
ं िनव
े ु
माययानोपरमसमय े सरिमित
े े िहत ं
मरै
ु ं गित। अथ ूथमाध
िशवसाय  का वाताह

िवनािधकरणनित ्  ् ईशिमित
े े अत अपरमधम। े यऽ यऽ
े ु े तऽ तऽ तिदछय ैव िवनािध करणनित
परमरानमहछा े े
 े ैव। ूधाना चासौ िवकितित
आचायलणमिधकरणमनप ृ े

ूधानिवकितः ु
शिवा। अा अधः सवऽ मायीय े चािन
समिधकारं का ु  सतौ
ृ ानोऽनमहमाग ं समाौ अप ैित
ृ े तं तऽभविोोितपादैः। १जगित कत
अपवत। ृ े तऽाध
् ंु
माणा ं िशवसमातान पसः। ु ृ याित िह िवना दिशकमित
अनग े ू 
ु े इित॥ ८॥
ूयमीशन

दीिपका।

ु ु ू
एतदवे ूपियतमरसऽय ं ाच।े तषािमािद

 तषा
अयमथः। े ं सकोिटसाताना
ं ं माणा ं म े य े
 ं
पिरणतमलाः साधकोिटऽयसाताः त े सृिकालावसान े
ु ैव िवमा
कारणानानय ु भवि। इतरे त ु महाूलय इित। यथों

मते -
ु ु
 भतराानपािलकाः।
२तताचारवितो

िताधन सनाया गतािँशाः पररम॥् सधायित॥
 ८॥


विः।

ु मरान
इ ं माना े ् ु
वमाह।

१। अूकरणातगत तसमहः ३३ - तमोकः।


२। िवातपटलः १४ - तमोकः।

ततोऽनािभः
पतीना मिततः।

कलाारदहाना
करोादश ं शत॥
ं ९॥

त साकमाब िवौमायावितते
 ु
इिवौााणसात ं मायातं वमाण ं

तािततः तभािधकािरणा ं कलाारशरीराणा ं
१मडादीना ं पतीनामादशािधकं शतमनािभः

परमरः े  नन ु च
े ं करोतीथः।
करोित कलाारदहमषा
अादशािधकं चात ं मायािधकािरणाम।्

िवराणािमािदना े ु ृ े ु
साारमरानगहीतमषामम।् इह


नािभ भगवतः तारणमत इित िवरोधः। न ैवम।्
 म।् न त ु परमर।
यतोऽनादीनामवे कलािदयोगकरण े कतृ े
ु े
शिन िशवः कता  ूोोऽनोऽिसत े ूभःु इित ौतः।
ु े स तु

कलािदयोिगनो भोगभजान ् ु ृ
साादनगातीित न किोषः॥ ९॥

दीिपका।


इ ं शािवषया ं
ु ु
साािवसृिमाऽनािदारामशािवषया ृ ं
ं ति
वं ु तत इािदसऽमवतारयित।
ू इिमािद ताितत इािद
् े ु म े यषा
वमाणनयने मलपिरपाकतारतवशात ूलयाकलष े ं

परममरपदािधकारः े ृ ु
े तिपरर
तषामनािधानन ं
े े ं
कलािदशरीरयोग ं करोतीित। यतोऽनादीनािमित परमराााषा

सवािभिः कलािदशरीरयोिगं त ु अनािधानमथः।
े े 
स त ु कलािदयोिगन इािद नन ु

सकलाोा ैषामदािदसाँयूसः। त
अिधकारिनबनयोँशरीरभोगयोरावँयकात।् परमरण
े े

ूकटीकतियाच। यम।् कलायोगऽिप
े नो वँयाः कलाना ं

पशसवत ्
इित॥ ९॥


१। कलामका मडिलनोौ। गणतँौीकठ एकः। कोधादयो

गणमकाः ॄाडाधारका िाँशतम।् शतिािधाता
वीरभि एकः। आह अादशािधकशत ं भवित।


विः।

े े ं िविनयोार इाह।
तऽषा

तानािवँय भगवान ्

साजनान ् ु
भवनािधपान।्

े  ं यषा
यविमद े ं

शिः कमिनबना॥ १०॥


तानिप मडिलूभृतीनाविधाय परमरोानिप

ॄूभृतीन समलान ् ु े
भवनशान ् े
उिजतियाशीन ्
करोतीित
ू  ैव सः। िकिवधािनाह
पवण ं े 
यविमदिमित

यविमद ्
 ं जगत ावरजमलणमािवभवतीित
 े
शषः।
 े ु
े कामः पाशो यषामपरोधकात
े ं शिः कमिनबनित
यषा न्
ृ सकलानामवै
िनवः े ु यतः॥ १०॥
े षा ं परमरादनमहो

१। अूकरण े मोकािरकाया ं ८३ - तमः।

दीिपका।


ॄूभृतीन समलािनित ्
यम अ े ूाधािनका मा

ॄिवादयः पराः। सानाऽडमा इािद।
े ं
उिजतियाशीिनित  एव। एतदवोराधन
ापय े  ूोत
ू  ं ाच े िकिवधािनािद।
इाशापवक ं
ु  ू  
ावरजमलणिमित चतदशिवधभतसगाकिमथः।

यदाााः। 
अिवको दैविययोिन पधा भवित।

मान  इित। कमपारता
ैकिवधमासतो भौितकगः। 
ााविधकमवे तषामै 
े यिमाह कामः पाश इािद॥ १०॥


विः

े े करोित। िक।ु
न ूमतानव

् ु
ूणतॄे न पशशााणा
ूं ु 
पशदनवतकान ्


साकारकोपतान ्

कालाधामाविधितान॥् ११॥

ु  ं
पशशााणामाहतसापाराऽादीना ं ूणतॄे नहन ्
किपलूभृतीन १् तदिधातॄ ्
ं पशनू धान

ताोपिदने फलन ु
े ु कारकै  यान
े ताधनहतिभः ्


कालािभवना ू  ैव स॥ ११॥
ं यावरोतीित पवण


१। त े अिधतारः यषािमथः।


कालािभवना ं यावरोतीित पररया ईर एव िव ं सृजतीिस॥ ११


विः।

् ा दवः
अथ ैतान सृ े िकरोतीाह।


ितौ सकारकानतान ्


समाब तजसा।

यनि 
ाथिसथ 
भतू ैरनिभलितः॥ १२॥


एतान कारकै ु ु
भगसाधन ैभावभवनािदिभयान ् े
तजसा

िनजाशा  
सगिधाय ाथिसथिमित  आीय
ापार सय।े या ैरािभरत इथः

भोगापवगलणः ु  त िनथ िनयोजयित। न त ु
पषाथः
उवत।् नाूयोजनम।् ूयोजनानशन
ु े े माूवः।
ृ े नच
 ् रागािदिवरिहणदसवात।् नाािनिमम।्
बीडाथम।
ू 
पिरपणात।् भतू ैः ूािणिभरिवावशादिविदततियः॥ १२॥

ु िित ं वं ु ितौ


इ ं सृिमा

सकारकािनािदसऽमवतारयित। े
अथािद ृ
एतािनित। भोनानः।
 
ाथिसथिमित पदं तािदिवषयतया ाच े ित
े अचतनाना
े ं

चतनानिधिताना ृ ु
ं न ूवििरम।् भोिवषयतया
ृ चाथा
ाच े यािद
े ु
भोगोऽिप पषाथ  े अमतात
 न तः ूवतत। ू  ्

िविदथः। ु
 पषाता य ं भोगाथ ूवतत

इम।् न त ु  सगािदापार
 
ूयोजन वा सथिमित

ायिमाह साािनिमिमािद॥ १२॥

विः।

तिदयता सृििती उा सहार ु


ं ं वमाह -

भोगसाधनमाि

ृ कारणसौयम।
का ्

त साकमाब
े १३॥
िवौमायावितत॥
भिवना ं भविखानाम।्
 ू
सवभतिहतो यतः॥ १३॥

ु ु ु ं
ि े भोगसाधन ं तनकरणभवनापस कारण े
माया े लीन ं का
ृ त माया ं

कारणमिनिहताोातमिधाय ं
ससािरणा ं
भवाॅमणौााना ं िवौमाथ अवितत।े

िनापाराान ्
करोतीथः। ु इाह सवभतिहतो
 कत  ू यतः इित
यावषा ू
 ं भताना ं िहताय ूवः े
ृ परमरः े
खदापनोदाय
े ं करोित॥ १३॥
िवौाि ं ापलणामषा

दीिपका।

भोगसाधनिमािदना सहारः े
ूोत इाह तिदयतािद॥ १३॥


विः।

तत।ु

ापावसानमासा
ु ूाववतत॥
पनः  े १४॥

वमाणकालपिरमाण ापा े भयः ू  ु े


ू पववदहमख
े े े १४॥
परमरत॥


विः॥

 ु भवीाह॥
े िबयािदशयतायिनादनोा
तापऽिप


ापऽा ्
े बोधयन बोधयोयान ्

रोान न ्
पाचयन ्  
किमकम।

मायाशीियोयाः ु  ्
ूकवन
्  यथा वजातम॥
पँयन सव ु ् १५॥


जामदवायािमव ापावायामिप मलपिरपाक तारतापया

ूबोधनाहान ूबोधयन ् ्
 रोधशा
रोधनाहान ्  ं
िनन किमणा

 पाचयन पिरणामयन
कमािण ्
मायाशी ूसवािभमखीः ु  ्
ु कवन
ू ु
सव िचदिचभावभतभवनाकं यथावदवलोकया।े
यथित ु
े न दािदवदयथावितवभावो भवतीित
ृ ं
वामः। तिदयता जगििितसलण ं कऽयिमहोिमित


ूकरणोपसहारः।

इित भिवाकठाजौीभनारायणकठिवरिचतायां
ु ं ूकरणम।्
े ृ तरीय
मृगवौ

दीिपका।

नाोातवाप े काले परमरोऽिप


े 
िनापार
े े
एवतिरहाराथ  ापा
े ू
े इािदसऽिमाह। े
तापपीािद

कथ ं पनरीर े
लयभोगािधकारभदः।
े े
िबवािवशषािधाननोपचारािदित ू
ॄमः। ्
यम अिधकारी स
ृ ु
भोगी च लयी ापचारतः। इित। अत एव िनवािदभवनािधानात ्
े े
उपचारणर ृ
ैव िनविमािदवहार ृ
इित वित। िनवििरित तान ं

तऽशोऽिप ृ
िनविमान ् े
इािदनिवरोधः। दीािदन तदूााना ं
आना ं त ु भदो े ु ं ायवु े यो यऽािभलषोगान
े वाव एव े ्


तऽैव िनयोिजतः। िसिभासामािदित। ्
रोधाहान रोधशा
िित नन ु रोधो नाम ितरोभावः यथोिचतभोगादूवनिमम।
ु ्


सहारावाया ्
ं च रोधाभाव एव। तथ ं रोान िित। न ैष

दोषः। रोधनाहान िवौमणन ् ु  
े रोधयोयान कविऽाथः।
  अऽ ैव
े मायााः कायशीिरथः।
मायाशीित
ूकरणोपसहार े ु तिदयतािद
ं े हतमाह े लोकूिसं
ृ ृ
तावािदकऽयिमहोम।् १शाािसं त ु कय
ृ ं
ूकरणारे ूदँयत इित भावः।


इघोरिशवाचायिवरिचताया े ृ
ं मृगविदीिपकाया ं
ृ 
पितकऽयिनणयपकरण ं चतथु  समाम।्


पकूकरण ं पमम।्

ू ू  ृ 
अथ मलसऽोपासवकदािपितपदाथ

अनमहितरोभावा 
ं कमयमविशमिभधात ं ु ूकरणारम।्

अऽ च सौऽपादािथकसबौ ौ। ूाकरिणक ु िवापादाने
ूकरणने यः।
े वााकोऽिप
ृ ं ु
जगििितसितरोभाविवमयः। ृ  ैः।
किमािदिभवा
पाटिलकः पनः ्
ु बोधयन बोधयोयािनित ू 
पवपटल एवोपबाः।

तमँशिधकार
ृ े ु
िनविरतौ।
नि ियाऽनं

जगरणोिँशवः॥ १॥

१। अूिसं त ु इित पाठभदः।



तमँशािद े भगवतबिा
तमसो मल श ं

वामााया यो वाऽिधकारो ावनमावितं त
ृ े 
िनविवरामाासौ ु कै वािभमखीभावः।
पिरितः ु तथाचों

ौीमायवु े ीण े तिन यया ् ं िनँौयस
सा ात पर े ं ूित। इित।
ु सा ं जगरणूवणः परमरः
अा ं तिरतौ े
े 
ियानमणोरानः ूकटीकरोित। सोरवानयोिबययोर -्
ृ े
मलाविादावतानयोिरणतरावरणापगमादिभ -िः
िबयत े नत ु अपवाद
ू ु
इम।् वाम सायवाद॥
 े १॥
दीिपका।


अथ पकूकरणम।्


तमँशिधकारािदूकरणमवतारयित े
अथािद। नन ु
  
सववकतृ ु
 ािदािदना पवमनन
 े
े ु ु
े तथ ं कयमिभधातिमत।
ूकरणनािभधात। ृ े

ूथमभािवापलणनोिमदोषः। अत एव

पिवधोऽोपलणनोो े
यः। तथा पाचयन ्
 
किमकमादीना ं पवू  पटलासिचताना
ू 
ं कमपाकादीना ं
ु 
अनमहितरोभावाथात ्
तितपादकाना ू
ं सऽाणा ं पृथक ्

सोपयोगः। सवूितपादकाना ं त ु सऽाणा
ू ं सः
े सौऽ ु
 सौ ूोवदव।
कत।े तऽ ूाकरिणकपादािथकौ

सविविदित े वााकोऽिप यम
पदन। े ै तदवे िह इािदिभरनकिवधः।

्  इनने सिचतः।
पाटिलक पँयन सव ू तऽ रोध ितरोभावानो

भोगभोजनपनोात ् सृािदकरणनाथिसिमित
त े 
ू े न पृथक ् ूितपािदतम।् अनमह
सऽकारण ु ु तमँशिधकारािदना

ु े
ूो इाह। तमँशादीित तिरतािवतद ु
ं अणसितया

ायिमाह े
यासािवािद तालािधकारािदित शषः।

पिरिताऽ तिरिजहीषय ैवाह
े ु
कै वािभमखीभाव इित। अािमािद
 
अत एव भिौािदिभिलै

शिपातिनयानरमवाऽऽचायर
  े अणोिरित पदं
दीा कतित।
े ् १॥
जातावकवचनम॥


विः।


यान िवमोचयित ाप े
िशवाो भवि त।े
ु ू -
ं वा समता
सतौ
वणवः पतयोऽथवा॥ २॥

् े ु ृ
ापाविताान परमरोऽनगाित त े त ु ताल एव
िशवा।े न िधकािरणो भवि। तषा
े ं मलाशावशषतः
ं े
े  े िशवायोगात।् तदान चािधकािरणामनपयोगात।
ूयन ु ् िकच

सहार ्
ं े सृौ वा यान िवमोचयित े स एव िशवा।े न
तऽिप
े े अथवित
ितरकण। े अनयोिसहारकालयोरनपिरपाकव
ृ ं ल
ै यतः

तण ं िशवा िनरिधकारमिभाजािधकाराः पितयोिगनो
 तऽ सहार
वाऽऽानो भवि इथः। े ु
ं े १यषामिधकारवाननमहः ते
 े तु
तदान िाणवः। सृौ िधकािरणो भिवतारः। सागार
ु ु ृ
सािधकारानमहानगहीताः े
पतय इित परापरिवरािधकारभाजो
ं ु
भीित। अथ सृिसहारकालयोँौतमिप ु
कथमनमााणा ं

िशवं लत इित चते लत े ु
एव मलपिरपाक परमरानमह
चािनयतकालात॥् २॥

दीिपका।


तषािमित  न ितरकणित।
अिधकािरणािमथः।  
े े े िनिविमथः।
ु िनरिधकरणने भगवता िबयत॥
अय ं चानमहो े २॥


विः।

 ं े ु ृ
अथ ैव ं सगसहारापकालनगहीताना ु े ु
ं मििवशषमा
ु ृ
िितकालानगहीताना े
ं तिशषमाह।

िमपतीशान-्
पदभाजो भवि त।े
ु ृ
ितौ याननगाित

गमााय िचतः॥ ३॥


१। अिधकारपदानमहः े
इित पाठभदः।
ु 
गविधकरणः े
परमरिःितकाले िचत इित
ु े
तदनानवशारापरिनौयसिवषयया ु
ूशया िचता यान ्

ू ु ृ
यानणननगाित त े मितोािदशिसातवैलयात ्
पाकािदिाणा ं सकोिटसााताना
ं ं माणा ं

ततीना ं च िवराणामीशान े
चरसदािशवशालण
सि पदं भज इित तदभाजः तालोािदपदयोिगनो भवि
 ३॥
इथः॥

दीिपका।

े सािधकरणनापीाह
िितकालऽिप े ु 
गविधकरण इािद ततीना ं च

िवराणािमित े
अपरमराणाम।् ननादीना ं तत योितकर
् 

इािदन ैतदूााना ं ितसव वमाणात।्

अनािदपदूााना ं च न ितवित।  े
मायोीणन

कमासवात। ु भोगान ्
् उ रौरव े भा


सिचरममरॐीिनकाय े
ैपताःॐोठािँशवपदपरै 
यभाजो भवि
े ईरशानवािचनो
इित। अत एव ईरसदािशवशालणित

िवरपदलणात ् े ं
तषा
ु ृ
१सदािशवािदभवनािधानकयाव े े  ३॥
परमरथः॥

विः।

नन ु शिपातिवशषात ्
े तदभाजत ् तिशषः
े तिह े कथ ं ये
इाह।

ु  े पाठभदः।
१। िधातलयावित े

े ं शरीिरणा ं शिः
यषा
ृ े
पतिविनवय।
ु ं
े ं तिमौ
तषा
ु षो
मौ े भवितौ॥ ४॥
े ु
भि िशवभष
ौा तासके िवधौ।
े ु
अननानिमितिँश -
े ू
हतोःलिधयामिप॥ ५॥

अशरीिरणा ं ताविभँशिपात
ु 
लात ्
शरीरवता ं
यषा े ु  पतित, तषा
े ं पारमरीशिरपनरािवभावाय े ं तात े
ु ु
मठा ं े षः
ससार े ु भिः तासके
े परमरभिपरष

शा े ौा चित
े िलं िचं अनने ैव िचन 
े ूकषवताऽविश

ससारिितहतोः ु ु
ू बिनामनमानम।
े पाशजालास ्


पवाना ं च िचानामवे म े सित पशोः पाशशैिथमा ं

ममतयोऽनिमीित भावः॥ ४ - ५॥

दीिपका।

े ू
यषािमािदसऽमवतारयित निािद
ु े
ूसादनमहशषशापातिलािन  ४ - ५॥
ूँय इथः॥


विः।

नन ु िकमननाापवण
े ू  शिपातिनयन। 
े सकलदशनूिस ं
१ताविदद ं कै वूािकारण ं िलने िकं न िनीयत।े यं न
ु े नापकारण
पकारण ु
े कित।  ू े ु जीव
यमवभतष ु

इत।े इित तऽाह।


पशयोगिसाना ं

कमिय ं समम।्

ािदफलयोयाना ं
ु ६॥
सािधकारास ु मिष॥

उपायादरवैिशा -

ृयत े तय ं पनः।

योितकरः कि -

ितिसििवलितः॥ ७॥


पशिः पाशवैान ैन
े च
किपलपतिलूभृितूणीतने योगने य े िसाः

सगणूसादाा े ं
ं ूााषा
 ु
यमामपकारापकारपाा े
ं चाा ं
ूसादबोधलण ं िय ं समिमित नापकािरिण बोधिः।

नापकािरिण े -तवत।ु
ूीितिः। साादवै
 े इह पनरय
नाािभिनिषत। े यदिधकार-वतीष ु मिष
ु ं िवशषः ु ु िवषय े

उपाय दीादःे लोकधममयी 
दीा िशवधममयी तथा इािदना
वमाणाैिशादादर च तदूािूीितौानो
वैलयात।् यथों ौीमायभव
ू ु े यो यऽािभलषोगान
े ्


तऽैव िनयोिजतः। िसिभासामािदित।
तापायादरवैलया-
े े
महरािदपदूािलणफलयोयता े
ं मरपद -
 पाकापरािधकािरपदयो-
ूााकमफलाहं
जनायोयता ं च िनते ं ु कमिऽय
 ं मृयत े अित।े
ृ ृ
भिौािभितारताममापकपसािध -

कारापवगपदभाज ु
इनमाा भवीाशयः।

य ैतािधकारमिऽय  ् ततः। योितकर
ं दिशतम।  इित
ृ ु   पद ूातया
ममापकयोमोपयधोवितनः
् ु े िसितशयसवने च
ादात ितसवन
े  ूािः तृतीया ं त ु
किितकरोऽरायः। न नरमवापवग
 े ैव ताभः॥ ६ - ७॥
तदािधकायिधकारसमािसमनरण


१। इदिमित। उपकारापकारायोहषिवषादाभाव 
इथः।

दीिपका।


पशिगािद ू
सऽमवतारियत ं ु मतारण
े चोदयित।

निािदतऽयिमित तने कमिः परामृँयत इाह

कमिऽयिमािद  चाऽ पवािन
कमािण ू भादीषे
े नवे ं चदऽ
िववितानीाह भिौित े न
ु  े े न। एतोग े
तीपूोकमियमनपमव।

भिौादीिधकापणीयानीित भावः।

योिरािदसऽमवतारयित ु े े
य ैतिदािद। ितसवनित
तवनूािपाणा
ु े
ं मोाणा ं महाूलयामवावानात ्

ु  े कमशषणाऽधोगितवव।
पनगार  े े े नवे ं
े ु ु े हीयत।े सम।् अनयोमिं
चदनयोमोमिमव ु
ु े े
माभासमविवरोधः। े े ु
िसितशयसवनपलण ु
ं मि
े े  यतो मलपिरपाकवशाऽाऽिप दीया
सवनचथः।
ु े भवन
मोववे १भवन ु ूितवसि॥ ६ - ७॥
ु े गरवः


विः।

ं े िचम।् यशािं
अथ िकिनिममतिवै
ु े
सािधकारमिराह।

 ृ े तु
ईषदधिनव

रोधक े तमःपतः।

भवतािन िलािन
् ८॥
िकिि े च दिहनाम॥

ु  े
तमः पतःे ियािनरोवामदवनाथ यिोधकं तिन ्
 ृ े मनागविश े च सित एतितारत ं
ृ े अधिनव
िकििव
शरीिरणा ं भवित॥ ८॥
ु े भवन
१। यावन ु ूितवसि ताऽाऽिप गिभः
ु े गरवः ु ृ
कतया

दीया मोवतीथः।

दीिपका।


ईर ितरोधनाशिधकारिवराम एवानमह शििनपात
िचो े ु
े हतिराह े
अथािद॥ ८॥


विः।

अत एव।

े ्
योयताऽयमतत

समती महरः।
े ु ु ृ
ापऽणमनगाित
साऽिधकारिमदं यतः॥ ९॥

े ु ु ृ
े ैव ापऽणमनगाित।
एतोयताऽयमनप ु
अणिमित

जातावकवचनम।् योयतावैिचणानमहणमणना
े ु ू ं तदान न
े ु सािधकारिमद ं यतः
करोतीित भावः। अऽ ैव हतमाह
े ् न च तदानीमिधकारोपयोगः।
याोयताऽयमिधकारापम।
े े ९॥
ताापत॥

दीिपका।

े ु ु ं एतोयताऽयिमािद
२अिधकारमल च मलपिरणितरवे हतिर
ू  ू  ृ ं च। न मलपिरपाकाकमिप योयम।्
। पवपवकत
अितूसात।् ाप इपलण
ु े
ं िितकालमलपाकात ्


िनरिधकरणानमह ्
च सवात शालण े ु
चा॥ ९॥


१। िितकालापीितशषः।
े पाठभदः।
२। अिधकारिवरामित े


विः।

 ू े तृतीयायाम।्
सगमल
ापवतसतौ॥
ू ९॥

 े सहारोपा
भिवित सगार ं े वमाणलणाया ं
तृतीया ं च भतसतौ ु ृ
ू ं याननगाित त े िशवा।े
ु ृ ु ् ९॥
ापावानगहीताणवत॥

दीिपका।

ू ं
तृतीया ं च भतसतािवित महाूलयािकायाम।् ऽैलोः
ूल ममूलय च वमाणात॥् ९॥


विः।

े ु ु ृ
ापणमनगातीित ु ं ततोऽणश
याग ु ं लियतमाह।

स यपा िबयत।े
ु े १०॥
तिधो योणत॥

 तृतीय े च भतसहार
स इनरोगादौ ू ं े ाप े वा

योऽनमाः यपा अपनीय तािवधः िबयत े

अिभिशवभावत े सोऽणशवाो े
यः। ु
अण ृ
पवत
इित यावत॥् १०॥
दीिपका।

स यपाित े ु
े सऽू ं सयित ापणिमािद े
सयपाित
े ु
े यिदित यादथ  तिध इित तनानमा
मलािदकिमित शषः।
परामृँयत इाह अिभिशवभाव इित पाशरिहतने
ू ु
सादगत इित भावः॥ १०॥


विः।


तदवे ं बोधयन बोधयोयािनित ु ं तियाना
याग ृ
ूदिशतम। ्
 ् यदिप रोान िािद ्
ू ं तत यािमोचयित
सिचत ाप
इनने कषािदव
े ु
े तथािवधानमहभा े 
े सित अषामथािो रोध
इित का ्   ु ं िनवणियतमाह
ृ ूपितम।् इदान त ु पाचयन किमकम   ु


तथा बीज ं शरीरादः।
े ् १०॥
पाचयािनवशनात॥

  ु ूसृताः।
भगवतँशयवकायष
े ु
तािभँशरीरियजाायभगकारण ं कम  दहभाजा
े ं ताप े

पाचयित फलदानोखमापादयित॥ १०॥

दीिपका।

े ू ं सयित तदविमािद
तथािदसऽ े अत एव

रोधाथािात ् े ू ं कमपाकािद
शषभत  े
तथािदनोत े इाह
े े ताप इित उपलण ं च ैतत ्
इदानीिमािद। आिनवशनािदिताच।

े तदारणीयशरीरािदसृिसमयो यावत तावम
िितकालऽिप 
 १०॥
पाचयतीथः॥


विः।

यात।्


न योयतागमभजत।्

सादौषधािदवत॥् ११॥


योयताया अह सादकमं पाका ं

सारमभजत ् े
अनासमान ं तम 
सणहारीताौषधिमव न ात न् भवते फलदिमित
् े
शषः।
यदाः अूापाकं हारीतािद ि ं सदिप

कायसादनाशं योयता पाकानासादनािदित। एव ं
े ् ११॥
 ं तलदानाशं अतः पाकापम॥
सदिप कमाप


विः।

पाका न तवतीाह।


पाकाहमिप तं ु

नशाानमाना।

धमामा एवाय ं
 पिरणािमनः॥ १२॥
सव


पाकयोयमिप तत यमाानमाना ु
न पाचियतमीशम।् सव

ु ीरादिरवाऽय
िह पिरणािमनो वनः े ं साधारणो धमः
े पिरणािमं नाथा। पिरणािमा
यिमव
 
े िवपाकः। अनने मायाशीियोयाः।
कमणोऽापो
ु  े
ूकवितदिप ूकािशतम।् ता अिप पिरणािमात।् नच ैषा ं
ु ु
 ं पिरणािममनीशने सशिमम।
मलमायाकमणा ्

ईशतीम।् ईश इवाऽऽचरित इथ  सवूाितपिदकः


 े िा
वः इित िरणात॥् १२॥

दीिपका।


पाकयायमपीािद अचतनाािन े भावः।
िबयािवरोधाित
ु इाह अननािद
अय ं च ायो मायादीनामिप त े े न च ैषािमािद

पषातात न् तिरणामकिमथः॥
 १२॥


विः।

्  
तिदयता तावत सवकतृ  ं परमर
े ूितपािदतम।् अत एव चा

सवं िसतीाह।

  
सववकतृ  ा-
ाधनाफलैह।
ु े
यो यानाित कत
ु ् १३॥
े े सितम॥
स तदवित

 
सवकतृ  ादवर
े े 
सवम।् सविवषयान
 ं िवना
 
सवकतृ ु
 ानपपः।
े यो िह यियािसिं तदािन तलािन च जानाित
 ं घटत।े
त ैव िविचऽतारकोपयोगािभसानवतः ततृ
ु े पटािदकतौ।
किवादिरव ृ अतः य ु तऽा तायकरणाय
 नालम।्

बािलश इव ायिवापास ु
े इित। एतितिमित  १३॥
अिभचारीथः॥

दीिपका।

 इािदसऽमवतारयित
सव ू े
तिदयतािद तदवे ाच े
 
सवकतृ  ादवािद।
े े े ु ु
यियािसििमित िबयािसिहतमपादानम।्

 पटािदकता  िह काय
तदयमथः।  पटादःे याधन ं तािद
ु े
यां सहकािरतयोपकारकं तरीवमािद य फलं ूावरणािद
त ैाध ताय िवजानाित। कता  च भगवान सव
 ैव
ु ु
शाशानो जगतः त यपादान ं माया
महामायाकं यहे सहकािर कम  ईरसवाक
े ं च कम  य
ु ु
फलं शाशधािवषयोपभोगः मो त ैाध
ुृ
साधकााय 
 जानातीय ं सविः। एतदवे सव यतो
ु  न् लत े तिराधारं करोित। यथा
े काय कवन
यहाधारण
दीपूकाशािदकम।् नन ु शरीरलणाधारयमव
ु े सव िवान ं
ु 
काय कवपलत।
े तथापीरे ूागवे शरीर ूितषधात
े ्


िनराधारं तदपगमान े
 
१कायणासविवषयावगानोपलित े
इित अ एवरः ूसत इित।
त। वायनान ् ु शरीरलणनाधारणािन
ु ैकािकात वायिह े े ् ं े
ससार
ु  ु
सन ं कवपलमाणोऽिप ृ
वकािदक े े
ं िनराधारः करोवित

। एव ं ानमिप तथ ैव किरतीित तिराधारादऽ सविसििरित॥
१३॥

 सवित
१। कायण े
 पाठभदः।

ृ ू
तााऽऽवितशात ्

ं े े
न जकमपत।

त साशियकं तात ्
ु ् १४॥
िवपरीत ं न जातिचत॥


विः।


िशव तवं ू
अनाावरणशात न् कापम।
े ्

नािप ससािरण ं  ु ं अत एव हतोः॥
इव सशयिवपययानवसायय े १४॥

दीिपका।

अत एव नादादीना ं नसशमीरानम।्

अनावतािदाह े
िशवािद एतोपलण ं िबयाया अिप॥ १४॥


विः।

तथािह।


यािन जकमी े

वतालशििभः।
ं ु े
जकानरोधन
ु 
तािन ाहतािप॥ १५॥


यािन िकल ानािन मलशावतात ्
भोगिनादनाय कं
े े तािन क कलादूकाशकरणात
कलाप े ्


तथािवधनभािज यिवषय े ाघातविप भवि। नच ैरं
ू े ृ ू
े ं ं पवादवावितशाारणात।
ानमविवध ् तथाचों

ु 
ौीमिरण े अनािदमलमावोऽसौ ततिँशवः इित॥ १५॥


विः

यत ैमतः।
ना ं नािप तै ं

न शामिप शाकरम।्

ानमाभाित िवमलं
 ु ु १६॥
 सववष॥
सवदा

े ं िह ान ं ूम।् अापाराणा ं


असप

ताटवापाटवानिवधाियात ् ु
तावाभावानिवधािया
ाहतमिप ात।् नच ैव ं शव ं ानमतो न ूम।्

नाानमािनकम।् त ूाधीनविकात।
ृ ् शां त ु रापाम।्


अपरोाथिवषयात ्
त। न च िकिगवतः परोम।्

अतविवषय ं त ान ं ूकाशत।े नत ु
ू एवाऽऽमपीर
पविपिगािदना ौयत े

शरीरिययोगः। े का तप
तावऽिप े े ईर
ानिबय।े ना ानिबयोपयोगी शरीरिययोगः।
े भावत एव
 
सवाथियाशिमात ्
इामाऽण 
े ैव सगिािदकरणमात।्


भानमहणाथ  चाऽऽकारमहणम।् अथा िनराकारे

ानपजायोगात।् यं ौीमौरे साधक त ु लाथ


त पमदातम।् सवतः ्  ्
ु इित॥
 पािणपाद ं तत सवतोऽििशरोमखम १६॥
दीिपका।


अत एव चोदयित निािद पिरहरित नाािद े
शरीरिययोग
े ू इित शषः॥
आगमष े १६॥

े ं िवषयाना -
तदक

दान ं ूपत।े
 ं तदिभात ्
कतृ

तदवोपचारतः॥ १७॥


विः।


यथाऽवितववभासानावत तदीय ैक ान

यानात ् े ृ
उपािधभदातमौपचािरकमान ं शाानोऽिप
े े भदात
ॐोतोभदादतृ ्  भदाषा
े ूवतियतृ े े ं

च परापराौणमवाऽऽनम।् सवानिबयापा
 े व
शिरकै

शिलनः ् 
इनया शा ताानादिभात कतृ  मिप

तथ ैवोपचारात आन े १७॥
ं परपत॥

दीिपका।
ू  े
एत पवमवोिमदानी ू े
तयो पवमौपचािरकमनकं

तदकिमािदना े
ूपत इाह यथावितािद॥ १७॥


विः।

  ं
अथ िनविणताथपसहाराय े े चाय ं ोकः।
ायोपपाय

 े
सापकरणाथिवधयि -

लशोिदतािभिरित य े िवरीशतम।्
त े मोचयि भिवनो भवपकमा
ं -

े पषाः
ो िवरण ु ् १८॥
पशपाशपम॥


अथोपल दहािद  ् कतारम
व ु कायधमकम।
  जानीम
े ता
इािदना तावदीर सा सािधता। िन ं कालानवदाै

ूदशगम।् बमाबमसमः
ु े बमािशिमत
ु ्
इित

तपमम।् करण ं च न शिनाचतना
 े िचतः इनने
करण ं किथतम।् िविनयोगफलं मिः ु ु
ु भिरनषतः ु 
इमनाथ
ु  ् जगिितसितरोभाविवमयः।
ूयोजनमपविणतम। ं ु

ृ े ु
े पिवध ं िवधयमम।
किमनन ् क ् चा ानम ना
् ं

नािप तै म इािदना
े  े ं े े
िनणतिमतािभापकरणाथिवयिपणोािभरी

सतं य े िवजानि ु 
त े पषासारकदममान
ं ् ं
ससािरणो
मोचयि। नत ु िवरण ु ं पाशप ं वा ईरं य े िवः। यथा
े पशप
ु एवदे ं सव एविवधपषपरवािदनः
आैवदे ं सव पष ं ु े
 े
कमकालाािदपाशपरवािदनो ू ं च ताशन एव
वा। पशना

चिरताथात ् ं
तयोगवोयोगादौ ् े े सित
िनगलािदवत पराप
् े
अनीरात तथािवधरावबोधात ्
पाशमोचन ं सकललोकोपहासावहं

यतः। पशशाऽ

समनरूकरणोपबमाणातोपपायोपतः॥ १८॥

इित भिवाकठाजभनारायणकठिवरिचतायां
े ृ पकूकरण
मृगवौ ृ ं ूम ं समाम।्

दीिपका।


एव ं ित च महर पिरान ं िनयोजनिमत आह

इतािभिरािद ु ं
 ािनना भिवतिम
अत एव आचायण
ु  ान ं ूधानिमित
यमाचायः दीाााोः कतराचाय
 े
। एत ूयोजन ं दशनारिसरािनना ं न सवतीाह नत ु
े े
िवरणािद े ं
तषा
ु े ू  े
पशपाशपनावारपवकाानादतयोजन ंन
े तथािह ूकितरव
सवव। ृ े परॄवाः नारायणो वा
े े तोपादानकारणात ्
कै िदािविः पाराऽ ैत।
े भिवतम।् यो िह
ृ े अवँय ं धाऽरण
तािदपटूकतिरव
  े भत
िहरयगभमवतताम ू े आसीत।् इािदौथतया
जातः पितरक ु 

िहरयगभााः ृ े  े रीरः ूोः।
ूकतिवकारोऽािवदै

पारािऽकभदैे वा  चातरालणः। ्
यम ईशा ु त े दमभवन ्

ूःे परा कािनमकरजरौिहणयाः।


ृ े इित
ु 
तापवगयोिगात ् े े भिवतम।्
े धाऽरण
ॄादिरव
ु ं
यािप बिसयोगादीरः ं
पातलैः। मनयोगा

े िरः तापीरोपायभतोऽसौ
न ैयाियकवैशिषकै
ं ं े घटपटािदसयोगवदिनोऽापकित
सयोगयोगादव ं े न
सवऽ सवदा
 चरम।
े ् अतो भवनराणामिप
ु े े
धाऽरण
भिवतम।् य ैव ं सवषामव
 े धाता स
 े े ु
एवाािभमहरनापगतः। ू  े
त ैव धातृपवकािसः।
नन ु दशनारिसानामीराणा
 े
ं लोकवदिसात ् ं
कथ

महरं े वदािदशातो
ूितित इित च े लोकूिसा चा ैव
े 
महरूदशनात।् तथा च ौितः
ु एक एव िो न ितीयायत े इित।

अऽावधारणने ितीयिनषधन
े े च ि ैव महरं
े ात।े

ििप े
महराय ु े
िशितकठाय साकाय नम इित। पराणिप
 े
नौषधीिभमहशानो ु ं ताक ् ऋत े
म ैन  नरसाधन ैः। ूात े कशल

ामकीतनात।् इित। भारतादाविप वासदवाचनकतष
ु े  ृ े ु

शतिीयािदोऽषे ु त ैव महरन
े े ूिसिः। अत एव
भगवीतास ु दशमाय
े े यो मामजमानािद ं च वि
े लोकमहरम।
े ्


इानो नारायणभारकः पिरिमतमवे भरािदसलोकिवषय

महरमाह। नत ु सवतभवनािदिवषयिमित।
 ु कथ ं तिह भारत े न
े कशवार
दवः े ु
इम।् अत एव भौितकसगिवषयात
 ्
् े 
िवशाचािदिपतामहादिवधात दवयोिनवगादसौ परः ूोः। न त ु

महरािदित 
को िवरोधः। यं अिवको दैविययोिन पधा

भवित। मान ैकिवधमासतो भौितकगः इित। एवमवे च ॄ च
े ् यं अिव  दवानामवमो
ॄाण े ादाववसयम। े िवःु

परम इित लोकऽिप ु
ॄिवादीना ं चबािममधराामीित पदैः
ं ू े े ु
ािमने ूिसिः। भगवत एव ूयागािदयभऽष
े े ु भीमरभतरािदिभः
महरानष े ू े पदैः

ूिताानिप े े े
१ॄरसोमररामरािदिभः। अत यिप
ु े
ािम ैय  इित पत े तथाऽिप अनदवता ं

पदूाबालादाविभधानािदकऽ ँयत।े अरं

ु ं यचडतरनपादौ
ूभप ृ िसिमित। लोकूिसािप स एव

महरिः। उं च ौीमरा े ईरो िढतोग इित।
नचाूमाण ं ूिसम।् यदाः िजाितिबयाशो

गणजाितथापरः। यौिगको योगढ ूिस ैव वितः।

सयगौलन ु पजः पजोः यथा।
ं शः

तदथािभधाियाः ूो ु तिधः इित। नन
ू ं

ूिसिवटयवत ्
अूमाणिमित े
ज ैिमनीयभदाः। ु
तदयम।् यतः

ूिसििनबनो िह सवः पदपदाथस


 ु
इम।्

े 
तााूमाय े वदाथाूितित 
े सवमसमसिमित शातो
े इित िसः। उं चाािभः पाषडापजय े
लोक एव महर
ु ृ
ौितिभःितिभः ु
पराणवा ु ु ैरपरै घमाणाम।
ैमिनम ु ्


ूभतामवताय ु पनिवमढाः।
 चमौलःे कथमवे ं मनजाः ु  ू इित॥
१८॥


इघोरिशवाचायिवरिचताया े ृ
ं मृगविदीिपकाया ं

अनमहािदिवचारूकरण ं पमम॥्


१। पदैरीरने ूिसििरथः।


अथ पशलणूकरण ं षम।्

अथ िविनिम
ूा ं लणमानः।
तदीशोौ गतूायं
ु े उत॥
तथाश े १॥


विः।


अथदान ू
पाापटलासिचतािभधानाऽऽनो

लणमत े सौऽादय ु
इित पाटिलकूाकरिणकौ सौ यौ।

ूावयाः। ु
ूितपटलममाना अितपौनमावहि। िव
 े ु
जगतो िनिम ं ूवतनहतराा। तोगसाधनाय
ु ु ु े तानो
तनकरणभवनानामः।
लणमीरोनरमवसरूा ं कत।े त यिप - तने
ु े च ैत ं
भाविसने भिवत ं जगतऽरिसनषण।
ृ े े
 सवत
ियाप ं तदािन सवदा। ु ौयत
 यतो मौ ू े सवतो

ु ं इािदनोूाय ं किथतकम।्
मख
ुे ं े उत॥
तथाशोपपिकतपसप े १॥

दीिपका।


अथ पशलणूकरण ं षम।्

अथ िविनिमऽ अथ श आनयाथ  इाह

अथदानीिमािद। े
सौऽादयिािद सौऽसोऽणोिरित पदन।

पदाथसः ु 
पशपदाथतया। वााक ु च ैत ं
 ैः। नन ु किथतक ं
 इािदिभवा
ियाप ं तदािन सवदा

चदालण े े ूकरणनात
ं िकमतन े आह सोपपिकािद


अानतनमाऽ ं सािधतम।् अऽ त ु यिपवक
ु ू  दहाािद

ूितपात इित॥ १॥

काय िािद कतश


 -
ु ु े
तनपयत।

न ाथमिचावात ्

 ौरवात॥् २॥
नान कतृग


विः।

कायं ्
 तावत िादरव े ूािथतम।् त च
े े सिवशािदमन

ु ु
कता  पागािभयििभरीशिः। त ु काय तपयोिग

ोपयोयनपयोयोपयोिग े चारः पाः। तऽ न तावदीरोपयोिग
चित

। न िह पृिथािदिभ ाथिबया कािचियत।े
ू 
िनपिरपवपात।् नच तिािद काय िाथमव
 े िबयत।े

तषामच ैतारणीयाभावात।् चतनय
े  ु   े
िह धमािदचतवगूोः
  ् कतृग
े न च ैतायमनथकम।
करणीय ं सवित न घटादः।  ौरवात।्

सामानािप कऽा  याय िबयत े तानथक ु
 ं भवित । िकं पनः

१परमरापािरत  ि भॄािदिभः।
ैजगतृ  
तायकरण ेच
ूयोजन ं ूाक ् ूदिशतम॥
 ् २॥

दीिपका।

् 
अऽ तावत कायिमािदना े ु े
पिरशषानमाननाऽऽािं
 ताविदािद। नन ु तदसमणो
सािधतिमाह कायं  भोगा िदािदना
परमोिनरास एव न ैरावादः ूितिः। सम।् अत एवाऽ

चावाकािदिनराकरणाय े
दहाािद सात इित न पौनम।् तऽ न
ताविदािद। नन ु एकाकी २न रमाहिमित ायने परमान एकाने
े े े
परमालणनरणानः  ु
बीडाथ िािद कायमात इित
् ू  े
बीडाॄवािदनः। त। आब वमाणात पवमव

सािधता। िक बीडाप े राः पशिभिरव त ॄणः
 े
सवशजवािभिरािवघात ु
कतमशात ्

ु याने आा ात इादरिप


समपषानवै ु ु
े मपाय
् ु े  सवः॥ िचऽॄपऽिप
िनलात मन े भाव
े े ु े ु े
वरौवानदकारसव एव। शाॄप े
अैतहािनिरािददोषाः ूोा एवित। 
े न च ैतायिमािद यं

ूयोजनमनिँय न मोऽिप ूवतत े इित। ूयोजन ं ूाक ् ूपितिमित

३म े  २॥
िशव एव सः इऽथः॥


पािरशाराथ  तत ्

ऽ परयोः॥ २॥


१। परमर 
कायकरण े तापािरत ैिरित पाठभदः।

२। नमाहिमित मातृकास ु पाठो िवत।े
३। पितलणपरीाूकरण े ५ ोकः।


विः।

्  ् काऽ पर इाह ऽ


तत िािदकायम।  ाययोः
े इित। कतृक 

परोऽः ूतािभधानः े
ऽः ु े 
पशाथ◌ः॥ २॥


विः।

 े े
अऽ चावााययाऽऽिनरासायदमाशत।
े 
परो दहदथात।्

ु ३॥
पराथाः ादयो नन॥


ननपलमानूयोजनाना 
ं िादीना ं पराथम ुस


ऽ परः काय एव। यारकाोपयोिगन पृिथजोवायवः।
 े ु ् ३॥
ता िादीना ं पराथनाऽऽानमानम॥


विः।

अऽोरम।्

कायोऽिचादाथ
ु ं ूितपत॥
सतरा े ३॥


दहोऽिप पराथ  एव अच ैताृिथािदविदित तााथ
पराथं ु ु
 सतरामपपत।
े तत दह
े 
िादीना ं च पराथात ्

ु ु
पर आैवाऽ यपपः॥ ३॥


विः।
नन ु दहादऽ
े ् े ्
यिद च ैत ं ात एतदवम।
ु ू
पृिथािदचतभतिवकार े ूाणािदकारणीभतू े गभादौ
 सिववः


िकवािदििवकारे मदशिवत।् तथािह कशोऽह
ृ ू
ं लोऽहिमित
शरीर एवाहयो ः। न च तितिर आोपलत।े
े े े े
दहाऽािवषाणिमािदवत ् ृ
ूिनराकतात।् अथ


 रादयः
पराथा ्
सातात शयनाविदािदना
ु े
करणाना ं कतृू योािदना वा अनमाननाऽऽा ूसात।े न

तम।् १ताापलािपनावाकान
 ् े न षा
ूिसः। े ं

ूादत िकिमाणम।् िसाविप वाऽनमीयमानानो


दवदिदवरं ूसत।े यिल य ं ूकाशत े स आा।
तकाँय ु पर इित िविवतया आपरभाव ूकाशमान ैव
सरोऽनवान ं च ात।् तम।् आा यिद भवयः
े े त

माताभवरः। ् परो य ु मीयत।े इित। तथा
पर आा तदान ात स
ं े तद ु ूकाँयत।े ूकाँय ं च भवम
ूकाशत े सिवदका े  त
ु े दहितिर
कऽा  िवना कथ ं इित। ताानमानन े आोपलत।े अिपत ु

च ैतिविशः काय एव वसिाशाह।

े ु 
१। तनमानथः।
े े भोयात ्
चतन

िवकािरा जातिचत।्

भोया िवकािरणो ाः


िचिहीना घटादयः।
सोऽवे ं सित साा
न सिप शव े िचितः॥ ५॥

अथ मस े काय एव चतनाकः।


े ु
तथािह यिपिचत े योपचयः
पदपचय एवाऽपचयः तदाकम।् यथा
े ु
वपचयापचययोपचयापचयावनगदौम।्

े ु च
यौवनािवरभोजनलनािदहतकौ
े ु ु ु 
दहसिनावपचयापचयावनकविान े े अतो दहे
ं दहाकमव।
एव चतन ू  पः। अथ ैतितपः
े इित पवः े न भोयािकािराित।


सोऽविमित े े
दहतनः कदािच भवित भोयािकािरा। य े य े

कचन िवकािरणः पिरणािमनो भोया त े त े चतना
े ाः। यथा
े े ं
घटादयः। स दहोविवधा े
चतनः।
ननािदिभभयमन ैकािकम।् भोयऽिप
े तऽाच ैताभावात।्

नान ैकािकं तदीय दह ैव भोयात।् यवे ं िनजव दह

कथ ं नोपभोगः भववे तदवोिचत
ु काादः।
उपभोगः बादादःे न पनः े
े  े ु
े बीभरसहतात।
कािमावारापिवकािरन ् तं

न ैतमऽ  तदधरमध ु ायतााः कटाा


े ् ताितमतिकािरात
यििािदिभः एव ं गजाादौ च िवयम। े ्


भोया दहाच ैतम।् अच ैता पारािमित।
 ु
पनरिप
परमतमाशत े सित साित ्
े यिन सित य भावः यदभाव े
 ् शीतिमव िहम। सित च
चाभावः त कायम।
ु े ू े
शशोिणताकदहारकभतिवशषपिरणाम े सादसित च
् ैत ं भतिवशषपिरणामकतिमित
ूित े तिसात च ू े ृ वा
े ु
यवैिष तदतदनपपम।् यात न् सिप शव े िचितरित। याव एव


य भावः त कायिमित िनयमोऽावँय ं ूितातः। अथा

े भवतायायोगात।
तदभावऽिप ् यथाऽिसाव एव

 एव ं च शरीरारकभतसाव
सवमोऽिकायः
ू ू एव
् े
भावः तदभाव े चाभाव एव च ैत यिद ात तहसितया
ूतीयत।े यावता शरीरसावऽिप  १उरकालं च चतनापगमो
े गभादौ े

ः। २त सित सं दहािभच ैतसाधकम।् नन ु मृतशरीरऽिप


ूाणााक वायोप च तजसोऽपगमात न्

जीवावायािमव शरीरारकभतसावः। े
तादऽाचतनम।्

ु
य तित समन ैकािकीकतमशम।् मैवम।् गतासवोऽिप िह कचन

ु े तषा
चलयोाण िकयमिप कालमपल। े ंच
े ू े न च ैतसवः।
जीवदवावहारकभतसावऽिप

गभावाया े कदािच ैतासवः।
ं च सकलसाममीसावऽिप
े ५॥
ताित समन ैकािकमव॥


१। उरकालं मरणकाल इथः।

२। ता सितसाहारक े पाठभदः।
ं च ैतित े

दीिपका।

े े ू
चतनिदाशासऽखड ं ाात ं ु पीिठका ं रचयित।
नन ु दहादऽित।
े 
े गभादावपीित ु
शशोिणताक  े दह।
े गभ े े आिद

महणादजादाविप। े
आनो दहा े ूिवरोधोपीाह
शोऽहिमािद नन ु अहं शरीरीिप वहारो ँयत।े सम।् राहोिँशर

इित वत औपचािरकः ु
न मः ु े दहामाशत
इित। अनमानन े े अथािद।

् ु
करणानािमािद शािदवरणात चरादीना ं १ूयोजकने कऽा 

भिवतिमित पिरहरित न तिमािद

सताँशयनाियहतशरीराथ  ा इित इिय ैरिप
 
शरीराथभिवतिमित ु ु न पराथ  इथः।
भावः। वव  एतदथः।

एतदवे ाच े अथ मस े इािद २उरसऽू ं ाच े दहतन
े े इािद
तऽ यं शरीर एवाहं ूयो  इित। त। यतो
े  े शलााना
दहाःशनन ू  े े
बिह मृककशािवभदन

सवैमानतय ैवाविसतानसातृ
पः शरीराि
ं े
सवदनिस ु े
एव। अतानमयादानः े
परूस इतदिप
पराम।् िकच ् े  े परच ैत
ं यिद दहे एवाऽऽा भवते परदहदशन

रागषािद ु
य ् े
दशन ं ात दह त ु परगत कवल
े ैव
दशनात ् े
 दहाः ु
पमानीित 
ूतीयत।े चावाकाऽिप
ु 
अनमानमवजनीयिमित ु े दहाचतनं
साधियनमानन े े साधयित।

ं न शरीरमवाऽऽा
भोयािदािद िकच े
बाियूात ्

घटािदवत।् यं मदशिवत भतिवकारज


् ू ं िवान ं िसतीित।

तदतित ू 
े पवपाशयोपपात
साित ्
इाह यिन सतीािद

पिरहारसऽखड ं ाच े याव एवािद॥
े ५॥

े े पाठभदः।
१। ूयोजकनित े
२। उरसऽू ं समाधानसऽिमथः।
ू 


विः।

् ैतसवः।
नन ु जीवदवाया ं पिरणामवैिशात च
् ु े े तदभाव इित पनरिप
तथािवधपिरणामाभावात गतासदह ु
 ू
चावाकभिमकय ैवाऽऽशत।े
पिरणाम वैिशा -
दि च ृ
े ितदा॥ ५॥

े े े े च
कौमारयौवनावाभदादवारतदवािवशषभदन
े ू ृ
दहारकभतपिरणामाासकततै
िशाीव-दवायां

य ैतमि तथािवधभतपिरणाम ृ
कतम।्

े 
तटपटशकटानकाथूकाशकािन १समणािभिवानािन
ू  ू 
पवपविनरोध ु
े सरोरािण पिरणामवैिशादवे भवि। नात

इित न दहाद ैतिमित चोम।् अऽ पिरहारः न ितदित
ृ े ूथ
ं ं े े
सबमसवदनिवशष ु
पिरणािमापगम ृ 
े सित ितनावकत।


पिरणामिवशषाणा ं बमभािवना ं िभात।् असिविदतािविदत


चानारणात।् न ननभत
ु ू ं दवदानभत
े ु ू ं वा च ैऽािदना

त ु शम॥् ५॥


१। सबगणािभ इित पाठभदः।

दीिपका।
ृ े ाच े तदतीािद
न ितदित े अयमिभूायः

यदतटपटशकटााक ु ं
ं २सम ं ानम
तापम।् अिप त ु बौमवसायाकमव।
े य ु तषा
े ं

ानानामनसातृ  प ं सवदनिसामानोत
तदवे कतृ ं े
इित। अत एव यं शरीरोपचयादाकिमित तदिप पराम।्
बौ ैव ान तथापात।् अन ैकािकं च कषा
े ं

िचहाकायानामिप अकायानामिप महामतीना ं दशनात।् इित॥ १॥


विः।

एव ं माभृ े ु
ू ितः। िकं न िँछिमित चदयिमाह।


नावे ं सूतीतात ्

ता  कायतरोऽतः॥
े ६॥

ं े े पाठभद।
१। सबमसवदनित े े २। सबम ं ानिमित पाठभदः।


सकललोकूिसपवाव शः।

ित ु े दहासकिरणािमऽिप
ैवमपपत। े ृ े

एकभावददथसिधौ ु
तानानभिवता स
ु ं
एवानसधाता ु
ािदित अत इित अाृथानपपिलणादिप े
हतोः
े 
दहाःताऽीित। े
नच वा ं िकमिभः
ु   
परानमानासिहोथहािदिभिरित। 
यतावाकािनोरिप

गत 
दौगिमव े ु ं ाितमनबाित
बलादवानमान ु तथािह। तने
ु  ू ु
ू ैकूमाणवािदनािप चतमहाभतितिरतानपगम े

मृाषाणािदावरलणा पृिथवी जलािद च सिरमिादीािदना
ु े े न सव ूणावगािहत
 गणभदन े ं ु शम।् त
े ु े े  
१ूितिनयतिहतनाशषजगदगतपदाथिवषयायमहणा -
मात।् अिप च यऽ कािठ ं सा पृिथवी लोपलपवतािदवत।
 ्

पृिथभाव े कािठाभावः। वाादािवव। य िवप ं


े ु ु
तलं त ैलघृतीरादरदकािदायमहणमनमानां
कनीयम।् धिमिण
 च दहे े पीकत
ृ े तत कािठादःे

पृिथािदधमािनयात।् पृिथािदभतचतयारमिप
ू ु
ु ं िवनाऽवग ं ु शम।् िक ूमवे ूमाण ं
नानमान

नानमानािदिरित े
ूमाणाूमाणिचा ना ूिनया।
  २ूमाणतरसामाितरिवयोगतः।
यथाह धमकीितः। े े

ूमाणारसाव इित। न परं ूिसमनमान
 ् नत ु
े ु ं ूकरणार े िनदिशतम।
तयनाथ चहे पिरशषानमान
ं े े
सवदननापरोाऽऽनाधनाय तऽ

ूमाणारानपयोगात।् यदाः अनभतौ
ु ू ूमाणाना ं पिरिना
े ्
समात।े तय ैव या िः िकं तऽा ैः ूमारैः॥ इित गतमतत।
य ु पिरणाम वैिशादि च ृ
े ितदा इखडमवे ोकाथ
तदित ू
े शवावाया ं सतरसवदनसवऽिप
ं े े
ृ े परमताशया
पिरणामवैिशािदित भावूितपादकन

ााय समाधीयत।े यत नावे ं सूतीतात।् नवे ं

िचिसम।् यतासोतरसवदनमि
ू ं े ृ
ित ु नाि। इित। अिप त ु
ु े ् यिजव े वपिष
सूतीतमतत। ु काठलोादािवव सिवावित।
ं े े
े  े
ताहादःताऽीवमिप ाायमान े न किोषः॥ ६॥

े े पाठभदः।
१। िगतनित े

२। मामााितरािधयोगतः े
? इित पाठभदः।

दीिपका।


नाविमािद ाच े सकललोकिद।
े ृ
ित ैविमािद अत
े ु तथािह य िह यऽाभाविः
एवऽिसोय ं ताव े भावािदित हतः।

स िविशवसिधान ्
े तऽ भवन ताँयाभावऽिप 
े तायतया
ू  े 
िसित। सयकाादवािदविदित। न त ु तऽ भावसावनायाम।्
तदान ालोकािदसिधौ घटवदिभ एव िसित।
 े चाऽऽनसऽाऽिप भावः सात इित
तायापकन
े सिसय े सवदनन
आलोकनाटादिरव ं े े मायारीरादन
े े
आनिात।् नन ु शशोिणतसयोगााक
ु ं ् सम कतः।
ु तिह
ं एव यः
सशय ृ ु े िनयात।्
ु त। थानपपाऽनमान

े ु
ूािणना ं ानकरणादराकनूसारणा ं कम 
िहतािहतरणािवनाभािव वहारकाले िसिमित बालानामिप

तँयमान ं कारणमनभवरण ं गमयतीित
ु ं
शशोिणतसयोगाागिप ु तिसिः।
अनभवै ु अथा

कारणाभावा ैवाऽऽकनािदक ् े ं बालानािमित। नच त
ं भवते तषा
ु ृ ु
े वश
ादिरव ं
ैव भवतोऽतारणमाशसनीयम।्

ू  े  े वायोः ूयने
े यदाः ूरणाकषण
ूयपवकनोपलः। े
ु इित। नचावगमनावू  ूयवित। बालानामिप
िवना कतः
ु ु ु 
तीोतररोदनानमािपतधापगमनसमथतया

णाणारादहजातानामिप े े
बालाना ं ूयिवशषण
ू   ं वमनािदपिरहारण
ूाणरोधरापवकमाकषता े

तृिलणफलूािः। याव िनिगरतादशनात ्

ू 
िहतािहतरणावगमपवकं े
ूयादरवगत ु
इित कतोऽय ं ात ्

वश ु ृ
ैव भवः। ादीना ं त ु कशनखादीनािमव

ु े ु एव
ू  े ूयाय
िहतािहतावनमपवकन
ु 
वसामनोवः। ु
न ाकनादः। ु
े अतदथानपप ैव
जनः पवमव ्
ू  े िा िसः। तम आः करणिवासः
ूाणो समीरणम।् ानानामिभघात न िवना पववदनाम
ू  े ्
् ु
इित। यम अनमानमिसमाकिमित तिरहरित नच वािमािद

आगमूमाणमिप त ैरिनवायिमाह े
िकािद। न परं

ूयिसिमित पृिथादिरित ु
े अत एवानमान।
शषः।
तायनाथ चित  ् अत एव यं
े ूामायूायनाथम।
े शरीरितानािमियाणा-मवे
इियच ैतिनकै ः शरीर भोयऽिप
िंात न् ैतिसिराऽऽिसििरित। तदनमानन
ु े िनराकत
ृ ं

विदतम।् यािन िकल पाथानपपा
ु ु
चरदीियािण लोके
िसािन तावे यिद भवितनािन
े ु
िनिदँय े तदयम।् तषा
े ं

दपणवत ्
करणतय ैव िसिः च ैतासवात।् यं सौगत ैरिप
परापरूाथनतो ु
 िवनाशोादबितः। इियादःे

पृथतमाान े
ं वय े
ं जनः इित। अथ ततोऽािन स एवाऽऽित
नाि िववादः। तािदियवग ु
 यत े भौितकनात
े े
ऽैगयन ्
ु े सात शयनादिरवाो
े े ं
भोा ूितप इित। तषा
शरीराथं ् ू  े िनराकतिमित।
 त ु शरीरािप भोयात पवमव ृ यं
ु े
अनमयादानः परिमित तिरहरित निािद एत
ू  े 
पवमवदिशतिमित।  ु ं
उाथमपसहरित े
गतमतिदित ाारमाह
य ु पिरणामािद॥
े ६॥


विः।

एव ं पशपदाथ  ूसा तिशषान ् ु
े वमाह ्।

नाापको न िणको
न ैको नािप जडाकः।

नाकताऽिभिचोगी
ु े ७॥
पाशा े िशवताौतः॥

स चाा नाापकः। नािप िणकः।



दशकालाामनविात।् तदाह अनविसाव ं व ु


यशकालतः। ति ं िवभ ु चीानो
े िवभःु िनता इित। न

चासावकः।  ू े ूितपाना ं ॄिवदािमव
एको वशी सवभताराित

जमरणकरणािदूितिनयमदशन
ु ु
पषबापकापोतमशात।् नच

ं  नच
न ैयाियकवैशोिषकाणािमव जडः। नािप साानािमवाकता।

कषाििदवाऽऽगना ु
ु िचता यः। ु इाह पाशा े िशवताौतः
कत ु े इित।

पाशानामिवादीनाम े तितबकपगम े
ु े तथाचोम ्
यतोऽानिँशविँौयत।
 ु े य े च िशव
अथामलमायाकमबिवमय।
 ु ं
िशवाान ं ूवतत इित। न च तिवमापकािदधमय
 ािदरिहत ं वा। िन ं कालानवदाै
कतृ े ता ूदशगम।
े ्


इािदना ूागतिलणोपपािदतात।् नच

ु े
ापकिमिदमाववोदयात ् ं 
ससायवायामभाव इित
मम।् अससवोपपादियमाणात।् इित॥ ७॥

इित ौीभिवाकठाजभनारायणकठिवरिचतायां
े ृ षं ूकरण ं समाम।्
मृगवौ

दीिपका।

नाापक इािद सऽू ं ाच े सचाािद


े ापकािदिन चानः
१परमोिनरासूकरण े ूसाािषतानीित नहे ूत।े नन ु
 े ूकाँयत इित न ैयाियकभदः।
जडोसौ वााथिवानन े त।

 भासमानािदम।
२अकमतय ैव सवदा ् नचािन ्

 े तकाशादाारवत।् तथािह
जडाथूकाशोपपत।

अथूकाशोऽय 
ं नाथभावः। े
तािवशषात ्


सवूकाँयताूसात ्
अिपत ु आभाव एव। त चाूकाश े

सवाूकाश ्
इायातमाम जगतः। तम अूोपल

नाथिः ूिसित इित अजॐ एव आा िसः इित। यते ु शरीराभाव े

च ैताभावात नाभाव े ु
ं च ैतिमाः वैशिषकानवासनया।

तान ूाह। े ं िचिदवािद
नच कषा े 
त ैरिप कमफलवानमिप

शिपतया तऽमपगम।् असायवाद
े  े
िनराकिरमाणात।् इित। नन ु कमफल ु
 ं बिमव

ु े सम।् शिपावान े त ु
भविरपगत।

ािमिवरोधः। अत एव सबािवादोऽिप िनरः॥


इघोरिशवाचायिवरिचताया े ृ
ं मृगविदीिपकाया ं
ु 
पशपदाथिवचारूकरण ं षं समाम॥्

१। २१ोक।
्  ि सवतीित भावः।
२।  ूकाशपात ूकाशममं
 मिवरोधात।
एक ैव कतृक  ्

अथ पाशलणूकरण ं समम।्


विः।

ू 
१िशवः। पवािसताणोः ू ू
पाशजालमपोहित इित मलसऽोपाात ्

ु े
पशपाशरलणात २् पदाथऽयादविशमनरपटलोपबा
 ं
पाशपदाथ लियत ं ु ूकरणऽयम।् अऽ च
 ं ु
सौऽूारकरिणकपाटिलकपादािथकाबााः।
वााक ु १ूावतीशबल
ृ ु  ् पाशजा ं
े कम  माया काय चतिवधम।
समासने धमा  नान ैव कीितताः
 इािदिभवा ु े
 ैरनसयः।

अथािवादयः पाशाः

क े लशतोऽधना।


यषामपाय े पतयो
भवि जगतोणवः॥ १॥

ु 
े पशपदाथानरम।
अथित ् अिवा अानमन-माणवः


े ं त े कममायारोधशााः
पाशः आदौ यषा ु
पाशाः। अधना

इदािन ं लशतः ं े
सपतः क।े यषामपगम
े ु
े पाँयााः
अणवः आानः जगतः पतयो भवि। तऽ

िशववदानधीनातािभिः माना ं पितसमम।्

िवरािधकारभाजा ं त ु पिवधककािरम।
ृ ् अथ मः
ु े

ूातोऽवसीयत े पािशतमणोिरित
ं ्  
चते ानिबययोवाथतााहतः

॥ १॥

े   ृ
१। अथानािदमलापतववकिव ू   े सह
इित पवाधिनिशवपदन
 ु
उराधानवादः।
ु े ु 
२। पाशा े िशवताौतिरपबािमथः।
३। परमोिनरासूकरण े षोकोयम।्

दीिपका।

पाशलणूकरण ं समम।्


अथािवादय इऽ सबकथनायाह िशव इािद तऽ सऽू

सबः े ूाकरिणको िवापादतया। पाटिलकः
पाशजालिमनन।

पाशा इनने सिचतः।  पाशपदाथतया।
पादािथकः  वााक ु
ूो एवित। ु 
े तऽ ूथमततिवधानामसाधारण ं प ं
े ू े वतया ूितायत इाह अिवािद।
अिवािदसऽण े आणवः

पाश इित अणनामनाावारको  पितशाथमाह
मल इः।  तऽािद


१िवरादीािदमहणाादयः। ु
समलो न भवाा शात ्

े मम।् यतभावने चते ्


े ु सासमो वित
। न चािसो हतः

पषमल  ं ु शः तभावात ्
एव। न त मलो िनवतियत

िनापकविदिनमूसः। ततदथानपपा
 ु
िनमलोऽपग  आा
इित पिरहरित। ानिबययोिरािद। अयमथः।

कनानािदना ् े
बने बः। परतात मवािदवपशवत ्
ु य
बो मल इित मलिसिः। इित॥ १॥


१। माा इित शषः।

अथा िह।

पाशाभाव े पारत ं
व ं िकिनबनम।
ं ्

े ु े ु
ाभािवकं चष

मशो  े २॥
िनवतत॥

ं ु न बम।् अब च िकत


पाशरिहत िह पसो  ं
पारतम।् यदिनतोऽािनूाििराघात भवित। अथ
ृ , ् अिप त ु भािवकिमित तिह
मस े ना तारत ं पाशकतम
ु ु ु मश
माणष ु ृ
िनविः। ु
पगतपाश े िह मशो लोके
ूिसः॥ २॥

दीिपका।


पारताभाव े बमििवशषाभावूस
े इाह अथा
हीािद नन ु समलऽिप
े त ाभािवक े मोाभावूस उदीिरतः।
त। अथ मस इािदना शापवू  ाभािवकिनराकरणािदित

पारतामल एवाऽऽाऽपग े तिन ्
इित। नन ु १िनमलऽिप

ं ु ूकतबी
पिस ृ े ं तामसो राजस
ं े अतो न
रागःिटकमणािववौपािधकभवव।
ु े
बमििवशषाभावः। अऽोत।े तानसािरणो
ं ृ
यो रागकतः
 ु
 स मलिनिम एव। न िनहतकः।
तथा दिशतः  ु ेन
िनहतक
ं ् ु
े रागो भवते मवायामिप
ससारावायामव ात।्

िवशषाभावात।् नन ु य ं पष ृ ु
ु ं ूित ूकितरनपरतािधकारा त ं ूवे

रागमादयित। ु
नत ु य ं ूपरतािधकारय
े ं त ं ूतीवे िवशषः।

 े मलनित।
तिमनन िनिनिमन ु
े े त। मलानपगम े
ृ े ु े ु भगष
ूकितामााःानशष े े ु त २भावश


पष े ् ॄाणवाशिष।
सिन  भवत। े ु े ु तं
ु  पसोऽिस
यशिन ंु सिभगषे ु िककतित
ं ृ े ँयत े च तषे ु सिः।
े नन ु
 अिप त ु ३समल एवित।
ततोऽवसीयत े नाय ं भावतो िनमलः
े ् त। यत तदिप न िनहतक
रागतिननये ं सििरित चत।  ु ं ूवतत े

िवशषाभावािदिनम 
एव। नाऽिप कमिनिम ं पारतिमित वाम।्

यत कम  िह बिधमन ु
 े भविरपगतम।् नत ु

 े ु
न ैयाियकािदिभिरवाऽऽधमनापगतम।् अत बौ
ु सामवे

४त भवित। नत ु ूलयकवलावाया


े ु े
ं तदान बरसवात।्
य भविरिप ूकतमहान ्
ृ े  महतोऽहार इित।
ु  े ं तम  न ािदित ५पवः
अतामवाया ं बमोिवशषक ू 
े िवशु े त रकं इित। नन ु माय ैव
ूसः। यं पराऽिप

मोहकात मलोऽिित मायामलवािदनः। ूधानमवे वा

६तमोमोहािदलणने पपवाना ु ं
 े य
िवपययण
े े ूकितमलवािदनः।
मलिमनित ृ ू
अऽ ॄमः। े माया
पण
्  े वा। न तावायारण।
मलात कायारण  े तषा
े ं कलादीना ं
 े ु े ूमाणाभावात।्
 े िसःे कायारहत
कायरव

अनकतपिरकनाभावूसा। े ं सृिकाल एव
ं तषा
िकच

सभवात ् े
ूलयकवलावाया े
ं ७ूो एव ूसः। पण
मलिप े े ु सवमोूसः
े त भदाभावदकमौ  ु ं
इित। ूितपष
भदे े ता अच ैत े सनकात
े ्
कायं ु
 बािद विदित ततोऽा माया

वाा। ता मल े स एव ूस इित ततोनवा। नच वा ं
ु ं शिभदा
मलवे ता ूितपष े भिवि इित

शँशरायोगात।् शव ैव कारण ं  ैव काय इित

वामः। नन ु मायाशीियोयाः
 ु 
ूकविािदना कथ ं
 े
मायायाँशा योगः ः। अत एव तऽ कारण े कायायव
े ितािन नत ु कारण कायजिनकाँश
शिपण  ु
इम।्

 े अथ जगारणशिोऽाा मलशयः
वाम सायवाद।

इ े यवे ं िसो ितिरो मल इित नाि िववादः। एव ं
ृ े वािमित ितिरमलिसिः। स चाऽऽना ं
ूकितमलपऽिप
ु े 
े पशऽभाव।
ताॆकािलकावदनािदिरित। अत एव मल वरऽिप
ु ् २॥
तने िवना पशायोगात॥

ु े शषः।
१। पषित े
े पाठभदः।
२। िसित े
े पाठभदः।
३। स एवित े

४। आन इथः।
ु  े
५। बमोिवशषोषाभावूस 
इथः।
६। आिदना महामोहतािमॐातािमॐा मााः।
ु े
७। बमोरिवशषूस 
इथः।
८। पितपिनपणूकरणािमोकः।


विः।

एतदवे घटयाह।


बश विशता
ा ब वँयता।
एतावती त े ब -

म ु
े बमयोः॥ ३॥

इयदवे त बं यािशत े सपािशतवँयता।


े ु
 म
तपरमरायिमथः। ु
च ैतावदवे तम।्

यापगमािशं ातािभिः। तथािह लोके च


ु े े ३॥
बरिहतो वशी ब वँय इत॥


विः।

िकमत इाह।

तारत ं बं
तिि े िचदािदवत।्

मिसाधनसोहो
थलमनयािधया॥ ४॥

े  े
तातोयदतदान इूाादौ पारत ं
े नब ाताघातो
तमवगमयतीित शषः।
भवतीित। न च ैतदानोऽनािदकालीनतया

ानिबयाशिविमम।् अिनूसात।् तथािह तिि े
े ु
िचदािदविदित तिानः पार े िनऽपगमान े कदािचदिप
ु े
तदनदात ् ु
मिसाधनकलापः 
परैरपीो ानयोगािदरनथकः।
ातािभभावात।् सदैवाऽऽनो

बतयाऽवितिरलमनया 
िधया िनवायतािमशी
ं ु े ु 
ससारानििहतमितिरित े ृ ं
भावः। ताितमताशकत
पारतयम।् पाशााजनादयः॥
ं ४॥

दीिपका।

े न तारत ं िनिमाह। न च ैतदान इािद॥ ४॥


अनािदऽिप


विः।

स िकलाऽऽा।

िनापकिचि -
 े
िनिधरथिसय।
पाशव ं शाव ं वािप
नािथा बलम॥् ५॥

यिद णरनािवोपिचिन ्
 भवते तदा
िनापकिचाद े सिप कथ ं भवावाया ं
 िनय े पशोिरदं पाशव ं पशिचत
भोगलणाथ ू ं
ु े ं सामािपत।
कलाजन  ु
े े मििनिम ं च कथ ं
शाव ं बलमि। ु
े नाथा बलं ूतीत।े पाशानपगम े
् े 
सित भावत एवामलिचपात तदषणाऽऽनथात।्


यतावायऽय े ं वा
ं पाशव ं वा पारमर
े े े तािमाि ानिबयासिरोधकम।्
बलोजनमपत
यताताघातः॥
ृ ५॥

दीिपका।

ु े  ितरकण
पारता इममवाथ े े साधयित स

िकलाऽऽािद॥ ५॥


विः।

तदावरणमाणोः
ं े
पॐोतिस शाकर।
पयाय ैबिभः
 ूो -

म ं पशिभदा॥ ६॥

अाऽऽनदावरणमन ं पॐोतिस शैव े शा े



वमाण ैनामिभरिभिहतम।् त ु पशिभः
ु पशशाूणतृ
ु े िभः
ु ् ६॥
कदािचदिप न बम॥


विः।

 े ू
अथ कै नामिभाषिमाह।

ु ु
पशपशनीहार -
ु ू  ं ैः।
मृमामलाजन

अिवावितलािन -

पापमलयािदिभः॥ ७॥

े किािन िभम।् अिपत ु एकं


नच तदकै
े ु
अनकिचदावारकशियिमाह।

तदक  ू
े ं सवभताना -
मनािदिनिबडं महत।्
ूाकालाा -
ू ् ८॥
पाियशिसमहवत॥


विः।

ु 
तदावरण ं चतदशिवधाऽिप ू  ैकमव।
भतसग े
े े ु अनादीित।
े हतमाह
कािदऽ ैव िवशषणारण
 ू
यामाणयोपपा तवभतानामनािद। न
ु ् अत एवैकम।् अनक
मायीयबनवदागकम। े े िह ताचतनात
े ्

ू  े ु
कारणारपवकनानािदानपपिः। ू  े
न च कारणारपवकऽिप
 बकादनािदं भिवतीित वाम।् यथों
कलािदवारयण

ौीमिरण े यथाऽनािदमल  े
कमावमनािदकम।् यनािद न

ं ं वैिच ं कन
सिस े ु तादनािदकं कम  मायावे ं
े हतना।
ु 
े े तिरिणणिँशववे पनबासवात।
ववथित। ् ताव े वा न

मलरिहतिमित वामः। िनिबडम।् घनमभिभथः।


े 
ापकानामानामावारकात।् महत।् ूाने

पिरणामकालापसािरणा शिोातने यम।् तथाचों

तऽयिनणय े १मलशयो िविभाः ूाान ं च तणाविरकाः


ु इित॥
८॥
१। ११ - तमोकः।

दीिपका।


नन ु मल ैकात तादकािमः
े ु सवमोूस
 इाह
नच तदकै ु 
े किःभिािद। चतथशिवधािद

ु े ैतोिमािवरोधः।
ूिसाानामपलणन
े े
ूानािद। े
नच तदावरणमचतनाय  े
ं िववतत।
 ं ु शम।् िाटलािदवत।् यथािह
नााानािवतियत
ु 
पटलं िवातमिप चवापार  ु
ं िवना िनवतियतमश ं

तथदमिप े दीाने िवना
िादीरापारण
 ु ु
िनवतियतमशिमम।् वाम॥ ८॥


विः।

तानम।्


तदनािदमवावा
े ु
ततदतोऽथा।
ु े ं चे
णि मानव
ो े यतो मृषा॥ ९॥


तषामानामनादौ काले ितमनािदम।् न ािदमने
ितम।् अऽ ैव यिमाह
ु  े यिद ािदमनाऽऽस
अवावित। े ु ित ं

तदपगत े ु 
े तदा तोग े हतवाः े यिद
इाहारः तदतोऽथित।
त ु तदन ं अतोऽथित े ु
े हतमनप
े ैवाऽऽानमािित। तदान

मानानो ्
णि उपियान करोतीित ूसम।् अ ु को दोष
े ् मो े यतो मृषित
इित चत। ु
े माानो ु पनः
यिद पनः ु मलन ु
े य े ततो
गजानूाय े मोऽिन
े ्
िम ू
ैव यः। भयोऽिप मलयोगतः

ससािरतायावात।् ताागक
ु आना ं मलः। िकं तिह

अनािदः। तथाचों ौीमायवादौ। ंु ं
 पसा
अथानािदमलः
ु पिरकीिततिमित॥
पशं  ९॥

दीिपका।

अनािदमवे साधयित तानिमािद॥ ९॥


विः।


अथाऽ ैव यरमाह।
ं ं तु
े ं बस
तदक

तागिमतः।
ं ु तयो न ैका
िकत
ु ु  ् १०॥
यगपदशनात॥

ं े ् अनक
तदजनमकम। े े ूमाणाभावात।् यतो यात।् तािगित
े ु ु
तथािवधमनकपिरणािमािदगणयम।् यदनक
े ं तत ्
घटािदवमान ं म।् न च ैतिमत।् अनााावारकात।्
अत एवैकम।् अनक ू 
े े िह कारणपवका अाऽऽिदमं ात।्

ूाकालाापाियशिसमहविदित ु
यं तपपादियतमाह
। िक ु तय इित एकानकाः
े ूाािियासिरोिधका
े ु त े तिन ्
अिनाँशय एाः। अथ ैक े सकाषादपसृ

 ं तकाल
सवषा ु
ं मिात।् यत ु न मियगपनोपलत
ु े े

ताारणािबापगमो ु
यः॥ १०॥

दीिपका।

ु े एक इित शषः॥


अथा ैव यरमाहित। े १०॥

विः।

े ि अपसरि वा। िकं तिह।


नच तायातण

ूवतीशबले कमािदना
 े १नारीयकतयोिां
ूालन

परमररोधशि े लयित।
ं ापारण

१। यदरा योत े तारीयकम।् मलानवतनादव


ु  े ितरोधामशे

े आरीयकरण ं ितरोधानशिरित
पाशालन े बोम।्


तासा ं माहरी शि -
 ु
वानमािहका िशवा।
 ु  े
धमानवतनादव
ु  े ११॥
पाश इपचयत॥

तासा ं मलशीना ं िचियासिरोधकलण


 ु  े
धमानवतनातोँशै  े नच तऽ
वी शिः पाशतयोपचयत।
ु ं पाशम।् कत
म ु इित िवशषणारणाऽ
े े ैव हतः।  ु
े ु सवानमािहका
ित। ु
े सा िह सकलजगदनमहभावन े
े तयःूसािधका॥ ११॥

दीिपका।
इ ं मला ं पाश ं ूितपा रोधशाकमिप
ूितपादियत ं ु तादािमािदसऽभवतारयित।
ू नच ताय इािद।
ु 
कथ ं पनमलानर े े ूितपादन ं न मायादरत
ं रोधशरव े आह

ूावतीािद। े
उशबमण  तदवे
े पाशाना ं ूितपादन-िमथः।
सऽू ं ाच े तासािमािद एका एव शरौपा
े ु
-िधको भदे इम।्

े ु
तताचतनालशीनािमपलण ं मलािदपाशानाम।्

चतनािधानूिससवात ्
तमान ु  ं
 -वतन
ु  े ु ं पवमवित।
कवाणायािँशवशपचारााशािम ू  े े यित

१मायायाािधकारायाः कमणो एव तिदित॥ ११॥

१। एतकरणािमिमद ं पम।्


विः।

एव ं च।

पिरणामयती ता

रोधा ं काकिचिषा।
यदोीलनमाधे
ु े १२॥
तदानमािहकोत॥

पिरणामशााितपिदकााथ  इित िणिच कत


ृ े पिरणामयतीित
पम।् एता १सवभतगता
 ू ं
सबिनीँशीः। रोधा ं
् 
े योजयित पितशिः। काकिचिषा
तदिधकारकालं यावत पिरणामन
े ु ू
हतभतयोनीलन ु े ु
ं यदा करोित तदाऽनमािहकत। ू 
े क शने मधा
ू  इित मिलम।् स एव
ु कापार ईशानः। ईशानमधा
सदानमहै
ु े िनोादकणोपिमतः।
सकलजगदनमह ु  ृ
ततः ूवया

परौयःूकािशकया
ु  ं
ानभासातयोीिलततपाणामणवगाणा

यदोीलनमाशयिवकासन ं करोित तदाऽनमािहका े १२॥
भयत॥

दीिपका।

एकमवे शाधयित
े े
एव ं चािद॥ १२॥

े 
े मलथः।
१। तित

ु ूयित।
अऽ मिनः
ु ं
शोिदानमा
तिरोिधतया िमथः।

यगप मा शि -
 ु
वानमािहका कथम॥् १३॥

न च भतोपकाराथ 

ूव जगभोः।
अपकाराकमािवँय
ं तोदनम॥् १४॥
ु े िकच
यत

 
िचतकलाानः आिदमहणादिचतः मलकममायातायािण।

तदतव सवशादव
 ु
े िकल परमरानमाम।
े ्

ु ु
े ं िचदिचता ं पाँयपाशाना ं तकाल
तानमामषा ं न घटत।े
ु े पाँय ूतु ितरारात ्
तथािह अिचता ं पाशानामनमह

नानमहः। ु े च ताना ं वनिमित
िचतामनमह
ु े ु ु
पररिवरोिधागपदषामनमहानपपिः। तथ ं
 ु
सवानमािहका ृ
शिा। कपया  ू ु ृ
सवभतानामनमहूव

पपकारकापकारकं
ु ृ ृ
ःखदमाणवािदपाशजालमनगाऽऽवतियाशिाद -
ु े
ातािदःखिथतानामाना ं बकानमहण

िथतथन ं न यिमित ू  पः॥ १४॥
पवः
दीिपका।


शोिरािदूसऽय ं ाच े िचत इािद सकलाानः
 नत ु सकला एवित
सव पाान इथः। े १ूिसािीित।
े ृ
एतदवाीकाऽािप ू   े े कारणिवशषि
पववायिवशषादव े इित
ायम। ु ् १४॥
े ् िवानाकलूलया २लयोरनमाात॥

ु ूिसारसकः इथ।
१। मलऽययताः

२। माहकािदित पाठभदः।


विः।

िसा।ु

ु े
न तोदनाय कत

मलाणोरनमहम।्

िक ु यियत े िकिचत


ं ्

तपायने नाथा॥ १५॥



स ं िचदिचतामनमािहका ु
शिः। न चााकालमिप
ु ु
तदनमहोऽनपपः। पररिवरोधाभावात।् न णोथनाथ
 
ु ं करोित।
मल पिरणामपमनमह

अिपनमहाय ु ु
ैव। तऽ िह यििपायने कतमिचतम।् नानपायन।
ु े अय ं

च साधपायः॥ १५॥

दीिपका।

िसासऽू ं ाात ं ु पीिठका ं रचयित। सिमािद।


ूथमचोाभाव ं ूितजानाित नचाा इािद ितीयचोाभावमिप

ूितजानाित। न णोिरािद। तऽ ूथमूितामपपादयित तऽहीािद।

िचदनमहाय  ु  ् त च िशव ै
ैव िचमानवतनम।
ु ू 
अिचदनमहपवकालभािवात ्
ूोिवरोधाभाव  १५॥
इथः॥


विः।

यत।

न सािधकारे तमिस
ु  क िचत।्
मिभवित
अिधकारोऽिप तःे
 े १६॥
पिरणामािवतत॥
सोऽिप न त एव ा -

दिप योय वनः।
 सवदा
सवथा  या-
े ् १७॥
ियोमचतनम॥

ु क िचवित। तिविरव
याविल मलाऽिधकारः तव मिः ृ े
ु ्
े यतः। अिधकार तःे पिरणामात समात।
मिशािभधया े स

च पिरणामः तदहाऽिप ु न तो भिवत ं ु शः। सवूकार
वनः  ं
 ं चाचतन
सावकाल े े ु
चतनूय  
तायदशनात।्


तादनमह तदथ चानािदपिरणाम च पररमिवरोध इित
ूथमचोिनरासः॥ १७॥


विः।

अथ ितीय पिरहारः।

यथा ारािदना वै -



तदिप न रोिगणम।्

कोटािवाथदाियात ्

े ु ूतीयत॥
ःखहतः े १८॥

ृ ृ ु ु ताशशनवतन
पाशावतियाविणष ु  -ारण

े ु
१जिावणािदःखदाियाामोऽिप परमरददयाय ैव

ूवा े ु े यथा वैः ारशाािदना
ःखहतरवगत।

रोिगण ं थयिप कोटावऽिभमता 
रोयलणाथ
् े ु न ःखदाियने ायत॥
साधकात थनहतरिप े १८॥

१। गतािवित धातोिट े े िावणिमित पम।् मृितिरथः।


ु अनादश 

दीिपका।

े यथािदना
अत एव ितीयचोाभावो ाारण े
ूदँयत इाह यथािद॥
े १८॥


विः।

नन ु अशप
ु े
परमर भगवतः िकं
ु  े े
पाशबनानवतननाह॥
 े
सवगाहश
नािधान ं िवहत।े
 ं
नच यऽाऽि कत
े सः॥ १९॥
तिौदामित


अिचदिधान ं भगवतो न िवहत।े सवगाहशतया

 
सवकतृ  ा यऽ यऽ कत
 ं िकमि तऽ तऽ चासौ
 े
१तादमाऽिप ु े स एव सव
ततरिधानन

करोतीमीरिसौ। ु
उदा इदासः त भाव औदा ं
 िमथः॥
अकतृ  १९॥


विः।

ु  ु
तदवे ं यगपवानमािहकं ूसा तदवे घटयन ्
ु 
अनमहशाथमाह।


१। तादािमित पाठभदः।

 ु नाम
धिमणोऽनमहो
 ु  ्
यमानवतनम।
न सोऽि किचात ु
ु  े २०॥
यः पा नानवत॥

 ु
धिमणोऽनमा ु  ं
 ं यदनवतन
धमाणा
ु ु
१सोनमाहकानमहः। बमिवकरपाणा ं पानािमव
िववत इित। तथािवधो धमः किचदिप धिमणो
 नाि। यः
े े नानवत
परमरण  ् २०॥
ु  े नािधीयत े त सवापकात॥

ु े पाठभदः।
१। अनमाित े

दीिपका।

ु  धिमण
अनमहशाथमाह  इािद उराधनश
 े
 ु
सवािधानमत इाह क िचिदािद॥ २०॥


विः।

एव ं च।
गतािधकारनीहार -
 सत एधत।े
वीय

पशोरनमहोऽ

तादादि 
कमणः॥ २१॥


गतमाः ौयोितरोधकपोऽिधकारो य
ततािधकारं नीहार तमसो मल सि वीय साम य

त तथािवध सतः पशोः बानोऽनमहः एधत े वधत े

बलीभवित। िनवािधकाराया ं मलशािवित यावत।् अ त ु मलादःे
 पिरणािमादाद
पाशजाल यमनः े  तयोजकं
ु भवित। बािवम
तादनमहो ु ै यिरणािमता ूयोजकं स एव
ु इथः॥
पाशानामनमह  २१॥

दीिपका।


गतािदनोाथ  एवोत इाह एव ं चािद॥
े २१॥


विः।

ृ े िकं वितिमाह।
एव ं च ूकत
बोपिरणािम
ृ -
 ु  ्
धमयोरनवतनम।
मल सािधकार
ृ े ु
िनविरतौ॥ २२॥


मल सािधकारित
ं ृ े
आणवाजनािधकारिनवावभािवा अनािदकालीनायाः
े े ु
परमरोधशरपगमौाः ु िकिििथलीभाव े सित
पिरतौ
 ु  ु
बोधमानवतनमानोऽनमहः।
ृ  ु  ं
पिरणािमधमानवतन
पाशानािमित॥ २२॥

दीिपका।

ृ े ं इाह। एव ूकत


बोािदनोराधपसहार ृ इािद

पिरतािवित ाच।े तावभािवा इािद॥ २२॥


विः।


उपसहराह।
इवे ं यौगपने
ु एव िह।
बमाघट
मायायाािधकारायाः

कमणो एव सः॥ २३॥

े ु
इवमया ु यौगपने िचदिचदनमहो
या ु न िवः
ु एव न पपादः। मलव मायाया
बमाघट
कलािदिािधकारसिहतायाः
 ं
कलाािवभावलणपसहाराक 
कमण ु

फलदानौाऽऽपादनाकः। ु
सोऽयमनमहो
 ु ु एव िवयः।
मायाकमणोरनोऽ े  सवदा
१सवथा 
 ैवोािदित।
े ं इित। सामाने सव
याियोमचतन

इित ौीभिवाकठाजभनारायणकठिवरिचतायां
े ृ पाशपरीाूकरण ं समाम।्
मृगवौ

१। अिवे ूकरण े १७ - तमँोकः।

दीिपका।
ू 
इदान ूौढवािदतया सयािदवदीर
े ु
सििधमाऽणानमाहकात ् ु
यगपदिप ु नानपपः।
िचदिचदनमहो ु िकं
ु बमािदवमपसहाराजनोत
पनः े ु ं े ं
इाह। उपसहरिािद।


इघोरिशवाचायिवरिचताया े ृ
ं मृगविदीिपकाया ं
सम ं मलािदिवचारूकरण ं समाम।्


अथ कमिवचारूकरणममम।्


अथ पाशपदाथपरीािधकारात ्

ू 
१समनरपटलासिचतकमपाशपरीाूावः।

पदाथािदसाा ूानूकरणार एवोाः।


अथियशिरराथ 
ु े
िोगानमीयत।
िनिममागािमभावात ्
े ु ् १॥
यतो नागाहतमत॥


अथाणवरोधशापाशयिवचारानरम।्
े च
इिय ैरःकरणबिहःकरण ैँशरीरण
ू ू े  े   ैयगिदानो
लसपणाथियाथिवषय

योगाऽऽगािमभावािमात कारण ु े न
ं िनिममनमीयत।
ु े ु ं िकिचवित॥
िमाहतक ं १॥


१। कमणो ू  ू
एव सः इविहतपवपटलासिचत 
इथः।

दीिपका।


अथ कमिवचारूकरणम।्

े े ूकरण ूावमाह अथािद।


अथियित े
 े
पदाथािदसाािद 
तऽ पाटिलकः कमणो इित
ू 
पवपटला ू
े सिचतः वााकोऽिप तथा बीज ं

शरीरादिरािदवा ैः। अ े त ु साः पवूकरणोा
ू  एव। तऽ
े ु 
े पशपदाथूकरण
दहितिरन े समलने १चानरूकरणे

सािधताऽऽनो दहािदस कारणमनने ूकरणने सात
े े ईर
इाह इिय ैिरािद िनिमिमित चाऽ सहकािरकारणमवोत।
िनिमकारणात।् यं मते २िनिमकारण ं ीश इित वित चाऽ

ईशािवापिाहकािर 
तत े इित। ततायमथः।
योयिदानो भोगसाधनने दहािदना
े ं
सयोगः त
ं े
तािदसयोगवोाात ् े िचहकािरणा भिवत ं यहकािर
कन
 यं ायवु े कमत
तमित।  शरीरािण िवषयाः करणािन च इित
। नन ु सगारभािवना
  े ु
ं शरीराणा ं न कमहतम। ् अिपत ु

े यदाः आो दहः


तरकालभािवनामव। ु  ू
े पषाथमलतोऽ े
कममलाः ु
 ू ूितपा इित। त। पषाणा  शरीरािद
ं िह सवदा

भोगवैिचाथानपपा 
कमणं े
िसं इित सृिकालिप

पशपिमृ ु े  िचौतः।
गसरीसृपावरमानषादजवै ु े

महाूलयऽिप 
े कमिसितः 
ूागनािदकमशरीरबिित॥ १॥


विः।


इ ं सामाने कारणमाऽ ं ूसा तिशषे ं वमाह।

ू 
१। अविहतपवूकरण 
इथः।
ंु
२। मते िवापाद े पूधानरपटल
े े १९ - तमोकः।

े 
त ूदशविता
ैिचािणकतः।
ंु
ूितपिनयता
ु ् २॥
सता तणम॥


तियशरीराथिता
 ं योग
ु   , य वैलय ं िविचऽािण िह
यरनरितयगािदिनयतानवितं
ूािणना ं शरीराणीियािण िवषया ँय।े तऽ
े िच ं ताविसम।् इियवैिचमिप। यथा -
जाितिददशकालािदवै

पराविजावं ु
गजाना ं चँौवं ु
भजमानाम।्

अनालोकालोिकमु कादीना ं पषाणा


ु े ु
ं च कषािचिपलशामिप
अदशन ं १गीूायाणामिप
ृ ू   ित। िवषयवैिच ं त ु
साथदिशमै

यथाजलधरिनपतलकणोपजीिवं चातकाना ं २मयराणामिप
ु ु
अवकराहारं कटादीनाम।् कमलिकरसाादन ं


मधकरसारसानािमािद। े े या
यत िणकमिनता दहादः।

ूितपषन ैयम।् न िह शरीरियिवषयाणा
े ं साधारय ं
भोगसाूसात।् यत ततं तारणूािणसतने िकल
े शरीरियािद
जारऽिप े ितम।् यथा - जाायभगूदः
ु े
् ताऽिप त ैव जाितभोगूद े
 आयःु ूदोपीणात मृ
कमः
 सा वितत।
कमणी ु  ताा ं च
े े न मपसपतः।
े े
ताितदहिययोगः िबयत।े यत एव ं ताारणादिप कम 
ु ं तशवितनो
तागण े ्
 िविचऽान िवनरान ्
ूािनयतान ्

े े
भवारभािवन दहियाथान ् ं ु मिमवमनमीयत।
 दात े ु े

कारणासिवना ं गणाना  ु े २॥
ं कायनपलः॥


१। अूायाणामपीित पाठभदः।

२। अऽािपाथः।

दीिपका।

ु ं पभदन
ूितपष े े ताच ैत े सनकाा
े 
कायं

बािदविदित े ू े
तितसऽणोत इाह। इिमािद। किणकं च न

बौवितणिवनािशिमाह। अिनतािद ूितणिवनािश े
 ं कालारफलदायकं नोपपत इित भावः।
कमणा
े े
तारणूािणसतनािद। तऽ
ू ु
सशरीराऽऽकमनमहा ्
ं वाऽवानात सतं

लशरीरादीना  ं सावानात ्
ं त ु तारणाना ं कमणा
ु े अत एवाह यथािद
तािप शिररादीिन सा ितानी। े अत एव
् ु
न ैकि बमिमित ायात जाायभगूदै


कमिभँशरीरमारत इित ूिसम।् ूािनयतािनित। अत एव
 िमित भावः। नन ु पष
तािभमानामवे कतृ ु
 े
कमपारतणाातात ्
अकतृ
  ूसः। त। कमािण

ु े
पषाातकरणऽशािन अिपत ु पलजनन।े तथािह ििवधः पषः


। कमारािापारः 
अकमारािापार। तऽ
 ु े े - फलं साधियत ं ु ूविततोऽदव
योऽकमशनसारणादव  े
े 
ृ इव िनधान ं स एव कमाराि
फलमासादयित। ऽखननूव
ू  ृ
उत।े यं यतो यतः पवकत  फलं
कमणः
ु ं ूदीपहवे
िनधानािमवावितत।े तततः तितपादनोख
 े इित। न च ैतावता ति कतृ
मितः ूवतत॥  ाभावः ूयोाऽिप
 ात।् य ु कामनया ोितोमादःे कता  य
कतृ
कतृ ु
 बाऽिहोऽाकादः
े िनन ैिमिकानः कता। य
 ैव भयरागािदवशाहननपरिहरणादःे कता 
ाथतय
े ं ात ं लत एवित।
तषा े यं मते १यो यनाशयभावन
े े

ृ िशवया।
वशीक ु े
िनयतऽसौ 
भोगने कमथ तदाकम ्

इपबाऽऽदरानादरािवः े
ूिरतोथ े िचत।् भयािागवशात ्
कन
 े
कतातागवोपलत इित॥ २॥


विः।
िकं च।


ईशािवापिात ्

सहकािर तत।े

कमापारजा

द ं सभावतः॥ ३॥

ईशशने लणयोामैर रोधशिमिवा ं च



मललणा ं आिदमहणात माया ं च यादवँय ं
 न त ु ात ं
े े ताहकािरम कमणः
फलदानायापत

अच ैतािदम।् अत एवाापणमौपचािरकम।
े ् न त ु ककार

ू े ु
सऽदडचबापणतमथा ु
ककाराऽिप
ू े
सऽदडापिाहकािरं ात।् िकचापारण
ं े यमतः

िबयत े इित कम। सौाािमत॥
े ३॥

  
१। धमाधमिनणयपटले ३७ - तमोकः।

दीिपका।


सहकािरमवा ु े
साधियतमीशािद ाच।े ईशशनािद
े े
 ने पदोपामीश ं तरणने तदिवनाभतामीशशन
कतृ ू े
ु ं रोधशिं सहकायरन
लिता ं ूागा  ु
े मलमपादानतया च
मायामपत  तथािह समदहािदकाय
े इथः। े 
कतृस ु
 हायपादानलण ु े न को
ं कारणऽय ं घटादािववानमीयत। े
् 
जनकः। अिप त ु घटािदासात कऽािदसामव 
े कायजिनका

यं परा े िनिममीरा ं यत अ ं सहकािरता। उपादान ं
 ु ं
ू ं सवकायानसिहतम।
च य  ् कारणाना ं ऽय ं तने

  ु े ् इित। न 
े १यतो न जनकं च ैकं सममीजिनकाभवत।
सवकायऽनमीयत।
िनिमकारणिमाह न त ु ातिमािद नन ु कमणो

 
धमाधमानः े े ु े
अमघॄहादरनानपन

िवनािशात तथ ं कालारभािवनः फल कारणमत आह।
ं े
िकचािद अयमथः। ू
 नानानमाऽ 
ं कमाऽिपत ु तसार


एव। अथ सादशवािमाह। े
सौाािद॥ ३॥

१। यदात ु जनक ैकसाममी इित पाठभदः।



विः।

त।

जनकं धारकं भोय -


माािदिऽसाधनम।्

तानतयोिना -
  ् ४॥
माधमपकम॥
े े ु े  कमफलोपभोगाय
जनकं िनिमतया दहियभवनादयतः  ैव

१तनकरणािदयोगोादः। धारकं च त ैव ूितिनयतकाल
े िकच
े भोयं च तलारण।
दातृन। ं अाािदिऽसाधन ं
अाािदऽय ं साधन ं य तथा।

तऽाऽाशनाःकरणतया  ृ
सिकषणाऽऽानमिधक
यतत े तन उत।े आिदमहणााायौ गत।
ृ े े एव ं च
मनोवाायााधन ं य तथाबम ं
े ु
इदवतानाननमारोऽपाठयजनािदप  ं
ं धमाक
कम  परिजहीषातवादतपघातादयो
 यथास ं

मनोवाायकतााधन 
ं य तदधमाकम।्

ू वािन
याऽऽभतदै
े ु ृ ू वत ं च
हततयाऽिधकाऽामिधभतमिधदै
ु ु
यखःखमत े त िऽिवधाऽिप साधनम।् कमवशाि
 े
चतः
ु े
ूसादागािदवाऽऽािक ु ु े आिधभौितकं
ं सखःखमदित।
चाना सोगगजिसहािभभवपम।् आिधदिवक
े ं
 ृ
चािभमतानिभभतवातवषातपािदकतम।् तानतित
ृ े त कम 
 
धमाधमपम।् सानतूकितात।
ृ ृ ् सूकित
ृ कम  धमपम।
 ्

  ् ४॥
ृ ृ कमाऽधमपम॥
अनतूकित


१। िवोाद इित पाठभदः।
दीिपका।

े सहकािरन।
िनिमतयित े
े त ैवािद े भोय ं चािद
भोगादः। े

सखःखाना ं फलानािमित शषः। े  े
े कारणभदामभदमाह
े े
अाादीािद फलभदादसाधनाय ाानारमाह

यािद े ू ं ाच े त कमािद
तािदसऽ 
ृ ृ ु
सानतूकितािदपलण ु े
ं अनमहोपघातदानापहरणाद

ताऽािदिवशष। ू कालिवशषण
यं अते १भयः ु
े े पनः

पाऽिवशषतः। े े
िभ ं ऽिवशषा भयो ु
ू िवानसारत इािद॥ ४॥

  
१। धमाधमिनणयपटले पमोकः।

ाप े िवपाकमित

ृ ु ु े
तावपयत।
मायाया ं वतत े चा े
ु ं लयमित
नाभ े च॥ ५॥

 ू ं
ाप े च सवभतसहारकाले िवपाकं
े सृिसमनरमवा
पिरणाममिभतमादित। े यथा ं भोग े
 े अ े च सहार
ूवतत। ं े मायाया ं सारपतया
ं वतत े न
ु ं तिनँयित॥ ५॥
चाभ

दीिपका।

अ े चािद
े ृ  ं ूकितसारकन
कािदकमणा ृ ं े

ा ैयाियकािदपिरकितासारकायोगात।् आन
् 
पिरणािमतािदूसात कमािधकरण ु े िसित
ं माया बािदारण े

स ैवोपादानिमित वामः। नचाभिमित। ु ं ीयत े
यं नाभ
कम  ककोिटशत ैरपीित॥ ५॥


विः।


उपसहारायाऽऽह।

इित मायािदकाला -

ूवतकमनािदमत।्

े ्
कम  जकमतत

ु े ६॥
रोिध स मय॥

इ ं ूितपािदतपमतम 
 े े   े
मायािदकालाावितदहियाथूवतकिमयवा
ु मायोमूशसनात।
ूभिवता  ं ् त ैतिप ापारज ं


तथाऽिप ूवाहिनादािदमं नाोपपत इित चिचतूायम।् िकं


च ैतम  शभपात ् ु ं
पयजकमिप सिोिध रोधकं
ं ु इाह समय
 कत
ससारकारणिमथः। ु े इित।

यायाकमिप ्
कम  सत मान ु े नापवगाय।
ं न मय  अिप त ु

तितबाय ैव कत।े यमयाााा
ु ु े कै वम।् नन ु स मय
शिपातानसारसमासािदतानमहाणामव ु
ु ु
इयमम।् सिप कमिण ु े
 तााराातात।् यं िकरण े

े  सजात
समकमिण ं े कालारवशातः। तीोशििनपातने गणा दीितो

यदा। सव ्
िशवो यत इित। न ैष दोषः। तथािवध

कमणतोऽसं े
पररूितबशिनाफलात।्

ृ  ् यं खटकननन
दीोरकालकतकमवत। े े १कतमिप
ृ फलाय न
ू
ाीो पयषरोबीजिमव। े
बलविशषशाितकरजात ं िवहाय
 ् ६॥
कमकम॥

े ं े ३७ - तमोकः।
१। अूकरणतसमह

इित ौीभिवाकठाजभनारायणकठिवरिचतायां

कमिवचारूकरणमम ं समाम।्

दीिपका।

 ं
मायोमूशसनािदािद।  
असामािदथः।

तऽैविवध 
कमणोऽभावात ् ु े
बिनोा। ु
िकं पनऽ

सहाकािरकारण ं ईरसवाक  ू
े ॄमः।
ं कमाऽिधकारमलित अत
 े ं ू
एव ूितसगमवभतात ्

 े 
बीजारायनानािदकमशरीरूवाहसान ु ं पवमवाह
इ ू  े े

ं ैतिदािद। कमयािदािद।
िकच 
अऽ चायमथः।
मलपिरपाकशिपाताां
ू 
पवािदािनिनिमकमयसाादवादीाणा ं तय ैव
 ु
कमयाििरित। ु े नापकारण
यदाः न पकारण ु
े कित।
 ू े ु जीव
यमवभतष ु उत।े इित। न त ु िवयोः कमणोिरित

े ् त ससारावायामिप
ायम। ं भावात ्
े ु
शििनपातहतासवा। तथा यदाऽ
  
धमाधमिवपाकलणगनरकािदफलिनिम   े वा
े धमाधमाक
ग  ॄलोकूाििनिम े धमाक
 े वा
े  े वा े अ े कमणी
१रौरवावीिचिनिमऽधमाक  तीोवगन
े े
ंु
पिरपाकूााऽसमल पसः
ु ु
पिततशरीराऽपिततशरीराफलायानायलण े

यगपवतः। 
तदा तयोयोरिप िवयोः
 ु ु 
कमणोयगपखःखलणगनरकािददानासवात ्

े ु
समादवे च बमणानपपः

बमयौगपितिरूकारारासवा किचदािचत ्

कमाराणा 
ं िवानामभोयपयवसाियाऽऽलो

तमिवरोधादीरँशिधितया ु ु
िनया पषमरित। २मते
  े
धमाधमिवपाकऽिन ् ु ु ु
े िनयितमारादा
तलाकोपलित।

पँयित कमिण। ु
सम े भोदा ु
त यगपिसवात।्

ू ं े
शवितित॥  ु
यदा त ु कमायताशषािण
े किचदािचत ्

सिरपाकािािन तदा च पारमरी  िवनाँय
शिः तािन सावािण

िवानकविलं ददाित नत ु मो ं त मलपिरपाकािवनाभावात।्
यं िकरण।े सम े भोगदा नाीित। इदमवे च भवावायामिप
 ु े नत ु ३धमाधमरािशयसाम।
कमसामत।   ् तत यदा

ु ं क िचदािचदवे ं
मलपिरपाकशिपातय

इािनिनिमकमयसा ं भवित तदा त दीया
 ु 
कमयािभिवतीित वित। अत एव निािदचोपिरहारौ
ु े  ादाविप
े यतम े कमणी
शा ैः ूितिािवपणीयावव।
सऽू े कालारशो मलपिरपाकवाचकने
 
कमसाशोपकारापकारिनिमकमयसावाचकतया
े िकरणवौ
तऽभवता रामकठन ृ ाातः। इित।


इघोरिशवाचायिवरिचताया े ृ
ं मृगविदीिपकाया ं

कमिवचारूकरणमम ं समाम।्


१। अवीिचिरित किचत नरक ं
सा।
२। िनयित पटले १५ - तमोकः।
े पाठभदः।
३। शरीरयित े

अथ मायाूकरण ं नवमम।्

 े
अथ सववान
ूितप लणम।्
कत े मिपाश

िकिाऽिप े
लशतः॥ १॥


अथ शानय  पाशपदाथपरीािधकार े

कमपाशिवचारानरं मानो माया पाश
ं ं ं लण ं कत।े अ चानरूकरणोपसहार
िकिचि ं े
मायाशोपपात ्
े पाटिलको े
यः।
 ु
पदाथािदसचतय ु
ु ूागम।् सववान
 े ूितपित।


ूावतीशबल 
े कममाािदनोशसऽण
े ु ु
े ू े वमपगत।

िकिचिदित। ं े े
निह सकलं मायालण ं सपणािभधात ं ु शम।्
ृ
तथों तऽभविवहितपादै 
ः। अिप सविसवाचः े ्
ीयरन
 ु  मायायामानाोते ॐोतसा ं सा॥ इित।
दीधकालमीणाः।

यािप े इित। नागममाऽण
लशत े कवलन। ु
े े अिप त ु यिलशनािप
े े
ु े
ोकादनमाननोपपमिप ु
तणमत 
इथः।

दीिपका।

अथ मायालणूकरण ं नवमम।्

े ू े मायालणोिः ूितायत इाह पाशपदाथित


अथािदसऽण 

। अत पाटिलकब ू
इित मायादीनने सिचत े
इाह। अचािद।

पदाथादीािद। 
तदाथसः 
पाशपदाथतया। ूाकरिणकोऽिप
िवापादतय ैव। सौऽ ु पाशजालिमनन।
े वााकोऽिप
 ैरनकिवधः।
मायायाािधकाराया इािदिभवा े अत वास

एव सववान ू
े सिचत ृ े े
इाह। ूावतीशवलनािद। नहीािद।
 े वं ु न
साधारणासाधारणपाणा ं कायॐोतसामनादो
 १॥
शत।े तारणमाऽपोऽऽ सात इथः॥

विः।


तदकमिशव ं बीज ं
जगतिऽशिमत।्

सहकायिधकारा -

सरोिध ानरम॥् २॥

े ् परमकारणात।् अनक
तितमकम। े े ूमाणाभावा।
अिशव ं मोहकात।् बीज ं जगत उपादानकारणम।् िविवधशिय
ु ं च।

सहकािरणा ं कमणामिधकारा ं यावणणन
ं ्
ू बाित
 ं
तीलिमित सहकायिधकारासरोिध।  े
कमाभाव
ृ े
मिताूवः।

ािप च तवगतम।् कायापकम।
 ् अनरं िनात।्

े आवदीरव तावानात।् तं तऽयिनणय े


महाूलयऽिप
१शःु पषो
ु माया िन ं िवभ ु कतृश ु ं च। सऽिप
 िय ु े िवकितजात
ृ े
िऽतय ं जागित  तानाम॥् २॥

१। तृतीयोक।।
दीिपका।


तदकिमािदना मायालण ं ूितजानीत इाह

तितिमािद। एकादीिन चानरमवोपपादियित। अिशव ं
 े च ैतकमिप
मोहकािदािद। कायारण

अनाािदाािदानजनकने मोहकादिशव ं मोहकमत इित।
े े ु े 
बीज ं जगत इािद। दहिययभवनादयपादानकारण े
ं सा मायित।
ु ं चित।
िविवधशिय   यित
े िविवधशिपकायिमथः।
 शिपािण सतौ।
तदाधारािण कायािण ं ृ िपािण
िवकतौ
े 
ािूयऽथिसय े इित। न त ु मायाया अनककायजिनकाँशय
े  इित
े ् शँशरायोगात।
ायम। े ् असिनराकािरमाणा।
े 
ू  े ाात ं यतः। उपादानादवे मृदािदवहकािरणा िवना
पवमव
े 
न तदाना दहािदकायजनकिमािद सहकािरणािमािद ािपं चा
  े
सवकायािराह। े
ािपचािद। े
अनरं चािद।

कमशरीरसान
े ्
बीजारसनततिरवाऽऽिदमारिहतािददमािदमारिहतम॥

ू  ं पािदित वं ु न पायत इित॥ अत एवदे ं न
यदाः इदं पविमद

ीरदिधायने सवाना पिरणािम। िक ु घृतकीटायने ैकदशन
े े ैव
िबविदित मम॥् २॥

विः।


याऽिप ु
े इम।
लशत ् अता यि
ु ं दशयित।

 ु
कताऽनमीयत े यने
े ु
 हतना।
जगमण

तनोपादानमि
ु 
न पटिभिवना॥ ३॥


सिवशािदमािमं  ु
िकल जगतः कतारमनमापयित।
 े ु
तने ैवोिधमनोपादानमनमीयताम।्

ु ु
निमतामपादानकारण ं िवनोिा।
 यथा
े े ३॥
पटादाभाव॥

दीिपका।


कतािदसऽ ु
ू ं सयित यापीािद। तऽ
ु े
तावायाियिरननोत े
इाह। सिवशािदमािदािद॥ ३॥


विः।

िकच।

े े ात ्
तदचतनमव
 
कायािचदशनात।्

 दोषः
ूावहरो
कारणािनयमोऽथा॥ ४॥


त मितमचतनम।् अचतन
े  कलादपलात।
ैव ताय े ्

े अचतनतायपलऽिप
अथित े ु
े त चतनापगम
े े
 इित
कारणािनयमलणः सवहर
 ु े
सवानमानोदककलवहारलोपदोषः ूाः॥ ४॥

दीिपका।

उपादानकारणादवे ताचतनिमाह।
े ं े
िकचािद। यं
य े य े यििपणो
ू ू े ु
भावा े त े तिपहतजा। इित॥ ४॥


विः।

ूागिमिवनरं ु
ािपं च साधियत ं ु यिमाह।

यिनिमद ं काय

कात े पनः।
े ु
अािप चता -
 ु ् ५॥
 ं सवतोमखम॥
वषा


ं े यपादानकारण
जगहार मायाािप िवनाशःात ्
ु  कापादानागत।े अतो नाािनम।् अथोत े
तनगादौ
 ु
सगादावपादानमिप े
दवःॐतीित। ु
न ैतम।् एव ं िह सित

 े ु
तायवाऽापादान ु े
ं िवनाऽनपादानारं पिरक ं
तािदित अनवा ात।् पसहारण
ु ं े शिपतया
 ु
वान े न किोषः। एवमाािप े सवतोमख
 ु
कायानादात।् अतो ापकमवँयमपयम॥
ु े ् ५॥

दीिपका।

ु े
ापकमवँयमपयिमित  े अत एव
कायव
ु े ु
१शिवातादँशानँशाादीना ं

चोपादानकारणमदवे महामायाकं कडिलािदशवािमित
 े  भवििरािद।
े शनादो
वित - योिनिवित। े ु
शािप
े मायोपिर महामायित॥
मायाया परा इित च। ौीमिौरविप े ५॥


१। कािमकादीनािमथः।


विः।

ु ु
अथ ैक े यपासः।


यदनकमिच ु
ु  ्
मिधमकम।
न तिमा -
े ु ् ६॥
दकमपगताम॥

े े ं
याारणादनकमचतन
तटपटािदविमम।् इद ु नोिमत न् कारणज ं
परमकारणात।् अत एकम।् निह परमकारणािन बिन भवीित॥ ६॥


विः।
नन ु जगौ
परपिरकितपरमावािदवपादानकारणबलं यिद ातः को
दोषः तथािह।


पटगणा
 े े
वमकमनकतः॥ ६॥

ु पट ैकोिा।
बो िह तः  त
 े
जगवमनकाारणाताम।् अलं

े चोम॥् ६॥
माकपरमकारणकनयित


विः।

अऽ पिरहारः।

े े
तदनकमका
दवे बीजाजायत॥
े ७॥


यवताऽनकताक े
ं कारण ं पटों तदनकमिप

ुू  े ु
एकाकलकापासािदिादनकाकारपटािः। एव ं
  मायातागििरित
परमकारणागिितलयाधाराागादौ
न किोषः॥ ७॥


विः।


परमान एव सकाशािदिचदािवभावितरोभावािवित े ं
यषा

पान ूितिपित।

 े
े ं िचमकातो
यषा
ु े
रिचदपजायत।
तषा ू े िलन
े ं धमन े
ु े ८॥
जलं िकं नानमीयत॥

 े  ु ु
िचमकातोयरिचतामवोऽपगत ू -
ैधमा
ु ं िकं न िबयत।े कायकारणूितिनयमासव
लानमान  े
े यथा न ा
सतभावादिप तभावोिूाः।

धमािात ्
कदािचदिप जलूािः। तथािचभाव
 अतभावाभावोौ
िवािभावाोिा।

सव सवात॥
े ८॥
दीिपका।


यषािमित ू
सऽमवतारयित। े
परमान एवािद। एतोपलण ं
ृ े
नारायणाायाः परूकतरिप। े
ाय समानािदित। एतदवाह
े े
अतभावािदािद। उपादानादवाचतनािददोषः ु एवित॥
ूाग े ८॥


विः।

परमाणकारण े ु
ं जगिदित यषामपगमान ्
ूाह।


भताविध े ं
जगषा
कारण ं परमाणवः।
तषा ू
े ं पविदतातो
े -
ात ैव ानसता॥
ू ९॥

१यषा ू
े ं भताविध ्
ि ं जगत परमाणवः े ं
तारण तषा
ू ु
पविदताागात ् 
िािदषदाथानात ्


षोडशपदाथावबोधाा े े 
िनौयसूािहतोान ू
सता
ूबोधत ै ं ातम।् तािवधसदिशा
ू ु
 बा

परमाणकारणतामिभदधाना 
न त े वातामहि। ू ं
परमाणना
कै िरमाणतु ैव िनिषा षन ु
े यगपोगात।् षडशा


पिरहायात।् िकाच ैत े सनकात
े ् े
घटपटािदवषामिप
ु परमकारणता। तत न
ू  े भािमित कतः
कारणपवकन

तकितकं जगतः॥ ९॥

१। यषा ू
े ं पृिथािदभताविधि े
ं पारमाणव ं जगतषािमित

पाठभदः।

दीिपका।


भतावधीािद सऽू ं ाच े यषािमािद।
े नन ु परमाणव
ु ं ु
े सयमानाः
एवणकािदबमण परमकारण ं भिवि।

िकमऽानपपम।् यने ैवमपालमिह।
ु े ू
परमाणनािमािद। अत एव
े 
सिवशाायिमित ु ु े षणमाह
भावः। परमाणतापगमऽिप

िकािद। े 
न वाऽ हतोामाािदिभिभचारः। े
तषामिप

पीकतात।् नच कालायापिदो हतः
े ु ूागमबािधतात।्
् ् ु 
ू पीकवतो
े िसान परमाणन
तथादाागमऽिप
ु ु
यदागमापगमोऽवँयावी ु
भवतः। तदयम ्

े ु
अदागमूमाणौािदिभः ू ं
परमाणना
ु ु ु
े कताधन
िसादागमापगमािसः े
कालायापिदम।् यथा सामा े धिमिण

 
न ैयाियकोसवगतधमबाधाय 
िसवगतं साधयता ं

वैशिषकाणा ु
ं िोऽऽानपलािदित े ु यथाच
हतः।

न ैयाियकाना ं समवाय े धिमिण
े ु े 
वैशिषकापगतूसमवतािौतधमयबाधनाय
ु े
िनानमयं े ु  कालायापिदो
ात ं च साधयता ं हतन
 े ं िसषे ु परमाणषु ु
भवित े धिमणऽोभयवािदिसादव
ु  
अिनं िनं च साधयतोरदागमयदागमयोहोमम
े ु  कालायापिदः। अतरिस े त ु धिमिण
हतन  स दोष एव। यथा

ावैशिषकिस  अिनं साधयता
े समवायाधिमिण
् ं
सात सयोगविदित े ु समानतािकाः सवथा
हतः 
ू  परमाणवः मतात।
समानाभावािदित। अत एव कारणपवकाः ू  ्

े ु  कालायापिदोऽाकम।्
घटािदविदयमिप हतन
ु ू े े मम।्
अिपनपगतपरमाणनामतािकाणामवित।

नूयोजकोऽय ं हाभास इित ायभाकारः कित।् त।

अूयोजक हाभासाभावात।् ायसऽकारः


१पलणािात परोिलििन ु
ानमनमानिमित

िललणमनमाय  न
तावतका
् ैव
िसिवान ैकािककालायापिदूकरणसमान प

हभासानाह। े अत एव
भाकारोऽिप त ूयोजकं नामित।
ू े
भतावधीतदिप िनरम।् सावयवािदना कायिसः
 े
परमाणना ्
ू ं च कारणिनरोधात कारणारं मृय ं यतः।

ं े ं तावायकारणाक
िकचद ं शरीरमाया ैिहकम।् सा
ं ैरिप
ु  ु ू
े गणानामऽापरकनावितः।
मौण ं चतिवशितताकिमत॥ े े

अऽ भतािन 
पताऽािण च कायशवाािन

इियािधकरणानीियािण दशाःकरणऽय ं च कायकरणािन योिनतो
योरगमनमारभ।े इित। तमाचायः २एताय दशधा
करण ैरािवँय कायत े िचाम।् अिवभारणािन
ू त ु कायमिधाय

च। ु
े े इित। यवे ं गणािका 
ृ े कायकारणोभयिसाविित
ूकितरव

सााः। ु ं कलादीना ं ताना ं यििसाना
तदय ु ं सवात।्
ं ु कतृ
तथािह समल पसो  योरावतालयकविलन
ृ े इव न
ु ृ
भवनभोिमित  े तयने भिवतिमित
अवँय ं ३तयोकन
कलािव े िसतः। अिभिचिप
ू वीतरागवे निह ूवितिरित

ृ 
तवथमवँयावी ृ
रागिः। ूव

कलनिनयमनयोरवँय ं भािवात कालिनयती िस।े िनयित
 ु
े तारणाना ं ूागाना
कायकरणािदिवषयापा। ं

गणानामच ैत े सनकात
े ्
इियाणािमव े भिवतित
कारणारण
ु े े िसम।् अत एव य तिमि यदाः
अा ं गणितरकण
् ु े
पाराऽाः भगवान वासदवोऽसौ ु े ूकितः
गणः ृ परा। अं

िनमारािह िवत इित ूकितिा। ूधानाऽिप
ु े े
ूितपषिनयतनानका ु ं िभ ैभिवतम।
ैिभःै ूितपष  ्
भोगसाूसात।् तऽ तषामच
े ैत े सनकाारणिसः
े े
ं ु भोासवािदित।
 ैरयोग े पसो ृ े
सा च परमकारण ं माया िसित।
ं एव जाय े सहता
अत एव बौादयः सहता ं एव िन इित का


दहादीना े े कारणानीाः। तषा
ं दहादीव े ं पो रापा इित॥ ९॥


१। ूितािदपावयववािनितािािदथः।
२। अूकण े तसमह
ं े ४ - ोकः।
 योिरथः।
३। कतृ 


विः।

नन ु यदा तावातािपतृसबिो

े े ु ु े तदा
दहियािदसशशरीरकरणामानमपलत।
िकमने मायािदना कारणनानाशाह।
े ृ े े


शरीरादँशरीरािद
यिद तििखलाय।े
 ं
का वातानािखलसो
े ् १०॥
 मृषा वदत॥
न सवो
ं े े
मातािपतृसषशरीरियकारणक ू ं शरीरियािद
ं जना े

ताव े भावात तदभाव े चाभावािदित यिभमत ं तद।ु

िकतो भवान।् तििखलाय े सवसहार े े ु े
 ं े दहियाः

कीशी गितः। अथ सबम एव सवभावाना ं नाशः। न त ु
ु ु
 ं इत।
यगपवसहार ु
े तदयम।्

ु ृ ु
ौिततीितहासपराणािदसदागमगीयमान
ं ु
सहारापोतमशात।् तदपव े च ूथमसृिरिप ना।


तत सृिसहारौ ु  े जात॥्
जगतो न सवत इित ॄवाणवतामव
१०॥

दीिपका।


१तापगमऽिप े ू े
े षण ं शरीरादिरािदसऽणोत े इाह।

मातािद ं
सबम ैव शरीरािदसहार

दशनावाकना यित ु
ु े भावः। पिरहरित। २तदयिमािद
  ं
न दशनमाऽावसहाराभावः। ु
यागमिसात ्

 ं ु ृ
े भावः। अत एवाह ौिततीािद॥
३सवसहारित १०॥

ु े 
१। बौपापगमऽपीथः।
े कास ु न ँयत।े
२। ूतीकमतातृ

३। भावोिित पाठभदः।


विः।

अथ कथ ं सहाराभावमिभदधतो
ं िमावािदिमाह।

े े यो धमः
एकदशऽिप

ूतीतो य धिमणः।
 कन
स त सवतः े
 े ११॥
जायमानो िनवायत॥

कोिटशो मरण ं ा



सहताना ं शरीिरणाम।्
सोऽिप ूतीयत े कालो

यऽाशषजनयः॥ १२॥

 े िह  वचसः ूमाणोपपतया परीण ं


सवन
ूितातम।् यदाह तापादािकषा
े ु  सवतः।
 सवणिमव  पिर
िभवो मा ं मचो नत ु गौरवािदित। इय ं च सहारसव
ं े
 तावपपिः। यत य धिमणो
िनबाधा  वादःे ाकदश
े े े

धमूकाशदाहािदधम 
ः स त सवऽोमानः े
कन
 ू
िनिषत।े तत िभमारीकटभािदन े े
ैकदश

जसाताबिमका ु
ं कोिटशो िवपिमपल
ृ ं ु े े १२॥
कजगहारकालदागमोिदतोनमाननोित॥

दीिपका।


यििसम  ु े े
दशियतमकदश

इािदसऽाऽऽशामाह। े
अथािद। 
त सविमावािदं
 ं ु तचावशयित।
दशियत   े े
सवनािद। े ाहत ं
तदत
ु  ं े
यििससवसहाराभावािभधानािदिभूायणाह। े
इय ं चािद।
ु ं दशयित
तामवे यि  यािद॥
े १२॥


विः।

ु ं
तदान च मायायामपसतािन  
सवकायायासिाह।


तदाधारािण कायािण

शिपािण सतौ।
ृ िपािण
िवकतौ
े  े १३॥
ािूयऽथिसय॥

ु  ु ु ं य ु
ूागािभपपििभिनापकािदगणय

माया ं कारणमपपािदत ु ु
ं तदाौयािण तनकरणभवनादीिन

सहारकाले शिपायवित।े सृौ त ु िपािण
ु ् १३॥
ूयोजनिनय े सापारािण भवीित सव सितम॥

दीिपका।


तदानचािद ृ  ं े अत एव
पकतावसहारक।

ितीयकायशिधकरण ं मायातं िसिमाह।

ूागािभिरािद॥ १३॥


विः।

ु 
अऽ मिनायवादमसहमानः ूयित।

तािदकारकादानं

पटास े पटािथनः।
स े कारकशोऽिप
प ैतीित हत ं जगत॥् १४॥

साफमसा
व ु कारकवनः॥
ु १४॥


यदतिपतया ु
माया े परमकारण े जगतोऽवानमम।्


तोपपत।े तथािह वदकनाकता। ँयत े च
ु ु े  न त ु पटसाव े
ततरीवमािदकारकमहणमिवमानपटािथनः।

सित। पट िह स े सित कारकशोऽिप तादनपपः।
िवमानादव। ु
े असौ िह कारकवनाफ े
ं नाथित॥ १४॥

दीिपका।

तादीािदूसऽू ं ाच े यदतिदािदना।


े अऽ

सायवािदना े
ं चारः पाः। किचिसमाहाराकः कारण ं
शय एव ीभताः  ु
ू कायिमपगाः यदाः

शिमाऽसमह भाव पिरणामतः। कदािचत े कािचिः
 ं न पारपराविः।
कािचलीयत।े इित। परिभिभावाना
े ृ अिप त ु

उपलमानत ैव। अतो िनात ूधानािन े ं सहारः
तषा ं िचा
 े े कषाित।
धमिवशष े ् तत बमणािभिरव
े े ज कत इित
ूितपाः। यं बमा मापषे ु ाताािप वा िौया।
भावषे ु ूितभासने जसा े े इित। अ े
ं िनषत।
ु े े
पनिवशिवशषमाऽ  ् हः
ं कारण कायम। े
े ू
कटककयरािदविदाः। े ु ु
यं हकडलीभावो ामाणा ं
वा सममता। अथवा जनाशौ त ु तऽ कन
े ूचत। इित। अपरे त ु

बमिविचऽभावात भावाः बमण े ु
े त ं तमवािवशषमनभवःतो

े ं भजीवः।
जािदपदश  े
यदाः कारण ं कायभावन
यदा वा वितत।े काय चदे ं तथा लकायं ु
 नानजायत े इित।
ु  च ैतषे ु पषे ु अनामतो िवत े स इयमवे सायिसो
चतिप  ायः।
ु इाह तोपपत े इािद तदवोपपादयित
सचाय े तथािहािदना॥ १४॥


विः।

अऽ पिरहारः।

उादयत ु सवा
 -
  ् १५॥
ववमभीितम॥
अथाश ं यतँश
मऽ वः िकं िनयामकम।्
न च पँयािम तिि -

ििसाता॥ १६॥


आा ं ताविः। असौ कारकवनः
ु ु े े ु
तरीतवमादाफापगम े सवो

े  
भावववमभीित ं िकिमित नोादयित। अथ न श ं
  ु
सवावमादियत ु
ं ु कति  
िचायोिदशनात।् एव ं तिह

यादवे कारणात े तादवे ताात।् तऽ िकं



िनयामकं भवताम।् न िह तिन कारण ु
े िकमियामकमँयामः
े े
। यनािभाननादना  गीमिह।
तदवे तिथनो ृ अथ

सवाविभया 
ैव कारण तायजिनका  े
शिनाित

तदति े े िकमने
ं कात इाह। शििसातित।
 
े े तायजिनका
कायकारणूितिनयमकारणनित शिरवे िनयािमका
भिवित। अतिमतननायोगात।् यथा न पऽजनन
ु ं

षडोपपत।े यवे ं तिवे कारण े तायजननशिमं
े शिपतया तऽ
नाऽित
 ु े
तायमवितिमााकीनपानूवशात ् ं सात े
िस
भविः॥ १६॥

दीिपका।
पिरहारसऽू ं ाच।े आािमािद।
े ू
सििदािदसऽखडमवतारयित। 
अथ सवािदािदना।
ू 
पवपाशा ु े िकमनािद।
ं कत। े े पिरहारसऽू ं ाच।े

यविमािद॥ १६॥


विः।

१उपचयषणमाह।

अथा कारकोात
ृ ु
ूवनपपितः।
ु 
ौितरादानमथ
प ैतीिप ततम॥् १७॥

े ु
अथसपगम े कारकोात ैव २ूविनपपत।
ृ े
ु े
 वासतादिरवोय
असतो िह काय ु ु
े िकं िकल कारकािण कयः।
ृ ु े घटािदिचकीषमृि डाानयािदका
कारकूवनपप े ु
ौितः
 तापारलणा
े ं च कारकाणामादान ं महण ं अथ
। तषा
िबया प ैित िवघटत।े ति  े
ं पते े सवचााघातः। ूतु

य े जगाहत ं ात॥् १७॥
े पाठभदः।
१। उपचित े

ृ िकं इित पाठभदः।
२। ूविः

दीिपका।

े ू ं ाच।े अथािद॥
अथािदसऽ े १७॥


विः।

नन ु शाना कारण े काय नावितम।् अिपत ु तािदका


् 
शिऽाीतिमतननायोगात कायकारणूितिनयमिसौ न

कािचत ितिरित परािभूायमाशय तमपाकरोित।


अथापािदका शि -
न  काय शिपकम।्
 े ं वा ं
तयोिवशषण
न ैतँयािम िकन॥ १८॥


अथ मत ं ूितिनयतकायजिनका कारण े शिरि। न त ु शाना

कायमवितिमित े े िभ ं नाथन।
तदतमाऽण  व ं ऽ
िवशषण 
े ं भवता। यत तायजिनका े
शिः कारणऽि। शाना
े ु
वा ताय कारण े वितिमऽ निह िकििशषमँयामः॥ १८

दीिपका।


शििदािदनो ू े ूपत इाह।
एवाथऽथाीािदसऽण
निािद। तदवे सऽू ं ाच।े अथमत ं इािद॥ १८॥


विः।

यत एव।ं

ताियािमका ज

शिः कारकवनः।

सायितरकाा ं
े १९॥
िढतो वाऽवसीयत॥


े यत
ताितमतत ु िनयािमका
जशिः कारकवनो

इदमादवोत े
इित। सा च जशिरयितरकाा ं ूिसा

चावगत।े सवे मृिड े घटािः।
ु े े े
असनिरवयितरकौ। िढये ं आबालबािलशानास ु
िता। यटोिथनो ु
 न मृिडितिरमपादान ं

कलालोपहारयीित। नन ु यिद मृिड े घटात ्

तकारापार ु े नचोपलत।े ता
ं िवनापलत।

मृिड े घटोऽि। अिपत ु ततः ककारण
े िबयत।े
यतापारानरं उमान घटोपलः। न ैतत ्

उपलिकारणाभावाऽ घटानपलः। न सात।् यदा पनः


कलालदािभनिबययोपलियोयता भवित तदोपलत एव। यथा
ू े नन ु कीलमलोदकादः
खननािदना कीलमलोदकादः। ू े ूा े
ूमाणमि। नत ु मृिड े घट ताटतो भवित। निभत
ु ु
इित यमम।् एव ं चदऽाऽिप
े स े ूमाणम ्

असदकारणापादानमहणािदािद सविदिभिवाद ु
एव यः॥
१९॥

दीिपका।

  नन ु सायप
जशििरित। कारणा कायशििरथः।  े
ु े ् त। यतोऽथिबयायमव
जनाशानपपििरितचत।  ु े ज।
तदभाव ु नाशः। यथाानोऽनािदऽिप

 ु े तियोग ु िवनाश
े जनोत।
शरीरयोगाथिबयायापचारण े

इित। अत एव चोदयित। निािद। पिरहरित न ैतिदािद। यदाााः।

असदकारणापादानमहणात सवाभावात।् श

शकरणात कारणावा ं ु े
सािमित। िकचानभवनािप
 े जनाशौ। तयोरवे ूात।् तथािह ू े
आिवभावितरोभावावव
च ीरावे दाना भवँयत।े न च िणकाावाना ं

ीरिवनाश े दािमित वाम।् िणक पवमव
ू  े
िनरािदित॥ १९॥


विः।

यवे ं तिह सतो भाव सादवे जनन ं नोपपत।े


ँयमान घटादिरवित ु
े े पन े
दोषदव एवाह।

 ं नाम
तिजनन
तारकसमाौयात।्

तने तगताकारं
पटाकारावरोधकम॥् २०॥

वमािदनाऽपनीयाथ
े २०॥
पटिः ूकाँयत॥

े 
तदवे ं पटादभाव जननमिभमतम।्
ु ु े
यरीतवमािदसमाौयात ्
शानावित ताऽिभिः।

यतः पटाकारूितबकं तगतमाकारं
े े
वमािदकारकोातनापाानरं पटिः ूकाँयत।े न
ू ु पटात
े तः
तपलमानपटारवदव ु इित। अिभिरिप
िकमसाया  उत व ु
े े ं कतािक किवकपिरहारो

मिवरभीा िलिखतः। िभावादिभरिभता

न वादयः े एव ूकाशवत।् यथा िह ूकाशः
िकल िवतका  रापता
ूकाशाकात न् ूकाशारूकाँयः एवमिभिभावात ्
े इित॥ २०॥
नािभरमपत

दीिपका।


तििरािदसऽाऽऽशामाह यवे ं तहािद।
अयमिभूयः - यिद पवू  स एव मृदािदष ु घटादयो गहोदरािदिव

ु रिभ।े कोय ं िवभागो दीपो
दीपािदिभः कलालािदापारै
ु ू
घटमिभनि। कलालादयित। एतिरहारायदे ं सऽू ं ाच।े

तदतिदािद। एतं भवित। िधा खिभिः। एका

थूितबाकार ु
वनोऽबोधिनिम तििमभावोयने
ूितबत े तारणम।् यथा घटाकारितरोिहत
तारणमिभिः। अा त ु
ूितबकारणाकारूितबोारण ं यथा मृडािदष ु
ू ू 
े ूितबः त पवाकार
घटााकारः पवकारण ूोारणम।्

घटािभििवशषे एवायमिशो ॄाणिवशषे इव

कणािदशोपचारत इित। अिभिरपीािद। नन ु सायवािदतो


भावारवदिभिरिप सतीित ापारानथूसः। सम।्
 े
यिभिरिप सती घटािदविदत े सा सित कारकापारैरािवभाित

िकमनपपम।् नन ु यिभिरिप असतीित कलालन
ु े िबयत े िकमपरां

े य िबयत े इित। त न ैव ं तोयमावयोिरित।
घटन
तथाकरितरोिहतघटािभौ अिभिरसती घट ु सवित
े े
िसः। तऽ श ं ूसजियत
ं ्
ं ु अिभिवत घटोऽिप जत।े त

अिभितीािदूससाधारयनातरो  ु
न पयनयोः। यं
यऽाभयोदषः पिरहारोऽिप वा समः। न ैकः
 ु 
पयनयोामथिविनय ू
े इित। विकारभयपऽिप
ृ े न दोष

इिभूायणाह। ु
किवकपिरहार े
इित। यवमिभात ्


अिभरपीानवा। अत आह। िभावािदित।
ं े
िकचािभरित तहकािरसिधौ
े े ु
तिभावनाािभरपगमात ्
सती े न दोषः कित।्
ततः कारणपाया ं मायाया ं शिपाणा ं
 ु ं
कायाणामपसहारः िसः॥ २०॥


विः।

तदवे ं ूकत
ृ े िकं िसं इाह।


यथा कटािदगढ
े ु
पटाददासतः।
नासतः िबयत े िः
े 
कलादमितथा॥ २१॥


यत कटावि े  ु
पटादवनः
तदाादनापनयनाािवमान िः िबयत।े अिप त ु सदवे पटािद
ु ं
त।े एवमपसहारकाल  ु े
े शाना लीन ं कलािदकायमहमख
े े
मितादनशापारणािभत इित माया ं परमकारण
िसम॥्

इित भिवाकठाजभनारायणकठिवरिचतायां
े ृ मायालणपरीाूकरण ं नवम ं समाम।्
मृगवौ
दीिपका।


एव ं वत इाह। तदविमािद।


इघोरिशवाचायिवरिचताया े ृ
ं मृगविदीिपकाया ं
मायालणपिराूकरण ं नवमम।्


अथ कलािदकायूकरण ं दशमम।्


विः।


यागमाा ु
ं मितमपपा  ू ं
तायभत
कलािदकमिभधात ं ु तषभत
े ू ं ूकरणारमाह। अ च
े ्
ूानमवे सपकं यम।

मिज ं कलाकाल

िवारागनमातरः।
ु  
गणधीगविचा
ू ु ् १॥
माऽाभतानबमात॥

मायाताथमतः कलािभधययोः कलािनयोः काल
ृ े
नशनो ं ु पूयहतोिवशषािभिः।
पस ंु े े
कलाता ु िवारागााना ं मातृशने ूकितराा

तकाशाणाः
ु तो ु ता अहारः
े बिः
ता ैजसाीियािण
ु ् 
मन। वैकािरकात कमियािण
ू ं
भतािदसकात ् े
माऽािदशनोिािन ू
े भतानीित
ताऽािण तो

अादनबमात ्
एतिततोऽिभ ं नि॥ १॥

दीिपका।

मिजिमािदूकरण ं सबयित।
ं ु
यागमाािमािद

अ चािद। ं
अ पाटिलकबः े 
कलादमितथित ू 
े पवपटला े

सिचतः। ृ
वााकोऽिप ूाविशबल    ैः
े कममायाकायिमािदिभवा
 े अते ु सबाः
मायाकायादव। ं ू 
पवपटलोा एव। तऽ
 कलादीना ं
मिजिमािदना मायाताााारयण
ं ं
िऽशाना ु
ं ताना ं पषता ंु
पमलोिः
ूितायत े इाह। मायातािदािद। कलाशनाऽ
े े ायने
तण

कलािनयोपादानिमाह। कलािभधययोिरािद। ु
पष च

कलािदपभवनानो ृ े े
पिमाह। नशनािद
ू  
पववायवादशा े
जनन ं चािभिपिमिभूाह।
एतिततोऽिभिमािद॥ १॥


विः।

िवध े दहिसथ
े 
याादारात।्

यथा यनि े
यतो
ाक ् तदधनोत॥
ु े २॥

ु ृ े
अशािधकतोऽनशनाथः े
आना ं दहािद
ृ ै
मितााादवधानने कलािदकाय नि य
् े 
पदाराानारात कलादिवारागािदकं नि।
ताारणादिभं पदाथ वा यने ूकारण ु
े यनि

दहािदिसौ े २॥
योजयित तािगदान कत॥

दीिपका।

ू े कतृप दमाहायिमाह।
िवध इािदसऽण 
ु े
अशऽनीािद ु े
यं िकरण े शिन िशवः कता 
ु इित दहािद
ूोोऽनोऽिसत े ूभः। े ृ ै इित।
 ं ू े   नत ु
कायकारणािदिऽशाकसदहािसथिमथः।
ु े 
भवनजदहिसथिमित े ् तषामूकरण
ायम। े े
वमाणात।् यित १इाितवािहकिमद ं वपर
ु जो
  े
िचिचहनगभिववितलशात।् न ैतावतालिमित

े ु
भौवनतपिमाधारदहिवषयादयाय े इित।
व॥
याारणािदित। ूिततमषा ु
े ं तानामिभौ यिरिप कत।े न
े ् त
ागममाऽिमित भावः नत ु यापादानकारणािदित ायम।
े ् २॥
याादारािदननोात॥


१। इियूकरणऽिमः ोकः।


विः।

 िरणोिना
कतृश 

िवी चरशिवत।्

तमँछतयाऽथष ु

नाभाित िनरनमहा॥ ३॥

तदनमाहकं तं
कला ं त ैजस ं हरः।
ु े
माया ं िवो कत

ूव परं िह तत॥् ४॥


 िः। मौ
अणोरानिँशवशिविप िना ािपका च कतृश
तथािवधौवणात।् तथाऽिप अनािदमलावतात
ृ ् े  ुन
करणीयथष
ु सा भाित। तानमाहक
िनरनमहा ु  ं कला ं तं हरित
ं समथक
ु   ू
भोगभथमधोवितनोऽणिनित े
हरः अनशः। माया ं िवो
ु ं का
ूसवािभमखा ु े अिभनीथः।
ृ कत  याला ं
तं परं ूवमानः
ृ  पसमथन ं तने ैव
कतृ
ापृतात।् नसौ तनानिजतकतृ
े ु े भ ावः ूवितत ं ु शात।्
े े ु ् ४॥
े े े ूकाशनहतात॥
त ैजसं चााःशजमलितररणनाणोरकदशन

दीिपका।

तऽ तावलातं साधियत ं ु कतृश


 ििरािदसऽय
ू ं
ाच।े अणोिरािद। नन ु कममलिनािप
 ंु
पशिः
महाूलयावसान े िशवशा ूबोधमित।
े तिं कलाने तनात


आह। तानमाहकिमािद। शििह तारािधानने ैव भोगदाियका।
नच साात।् तथा सित बादीनामनादूसात।
ु ु ् ततायमथः

े े ृ ं ु ूलयकवलावायािमव
िस े मलऽननावतासः े
ु  े कनािप
े ं न भवतीवँय ं तदावरणिनवतकन
सखःखवदन े

भिवतिमित कलातिसिः। माया ं िवोािद। ने चोणा

ूकटीकत 
बीजोनतवे मायाकमिवपाकसयोगाला
ं ु
समा
ु ु ं  जायत।े
। यथा च तडलतषािदसयोगादरो
ु  ृ ं े कलोत इित।
तथामायापषकमिनिमभोयभोसबादचतना


विः।


एतदवाह।

तने ूदीपकने

१तदािचिचतरणोः।
े े ं
ूकाशयकदश
िवदाय  ितिमरं घनम॥् ५॥

ु महरदा
स एष ूागो े तिन ्
ु े े
मायाूसवािभमकालऽितमिलनिचरानः तने त ैजसने

कलाने तने िकिकाशकािरात दीपूायण

 ैकदश
िनिबडं तमो िनिभ े ं ूकटयित। मलाविा कतृत ा ं

समपोलयतीित यावत॥् ५॥

१। तदा िचतरणोिरित े
पाठभदः।

दीिपका।

मलाविा ं कतृत ािमित। नन ु मलिवदारणने मिप


ूकाशत।े सम।् अिभपमिप तत ं
् वमाण ं
िवा ं करण ं िवना  ं न ूकाशत इिवरोधः॥ ५॥


विः।

े े ू े िनयितरिप लाघवापिा। तयो


कलाशनोशसऽ
 ु
े ं वमाह।
कलािनयोरथकलाशािभधयता

कल इषे यो धात ु

ान े ूरण
े े च सः।
े ं सा
ूोारण ं ूरण
ु  तमसः कला॥ ६॥
कवती

 ृ े धातःु कल पे इित


कल इषे सानाथविरको

 ृ
ूोारणाथविरो ु तऽैकदश
धातः। े े तमसो मल पण
े ं
ु 
ूोारण ं कवाणायाः े  ृ ूकितभतः।
कलायाः पाथवि ृ ू ितीय ु
ं  ृ कलनािदयया िनयमनालाशापरपयाया
सानाथविः 

१िनयतः।

ृ ू इितशषः।
१। ूकितभत े


विः।


 ारकतामिभधातमाह।
इदानीमानः कलाया कतृक


इतभय ं िवू

सयानवितम।्

भोगिबयािवधौ जो -
 ारकम॥् ७॥
 ु कतृक
िनजगः


जोरनासािदतभोगाणोय भोगिबयािविधः तिन िना े इनने
ु े ूकारण
ूागन ु ु
 ारकं िनजगपिदिदशः
े एतदाकला ं कतृक

गरवः। ृ
तिह भोतया  नाोः।
कतृ े त
 पोलनकतृ
कतृश े  ्
 ात कारक े ु कऽ कला।
ं हतः
ूयोािदमहीूािमािदना ता एव ूयोी शने
वमाणात।् कथ ं च ैतत य
् ं ितिमाशाह।


सयानविदित। ू े
एकीभयालितितरकिमित यावत।् उं च

बहितपादै 
ः जोिवभाितषात ्
े साितीयव
े चतना
े इित।
े ु
े वा ौोतारं मिनमविहत
िवूामणन ं करोित॥ ७॥

दीिपका।


कलािद े
नचतनालायाः   च चतनधमात
कतृ े  ् ं
कथ
 ारकम।् अत आह तहािद। कारकं ूयोजकं ूयोजकं
कतृक
े े
चाािरोधानशिधाननिवरोधः॥ ७॥


विः।


िवात ापारं वमाह।

एव ं िबयाशि -

िदगचरं शः।
ु े ं
भजनमहापा
ु ् ८॥
य ं िमशवन॥

तदथ ोभियशः

कलामवे जिनमाम।्
तं िवामसृज -
रण ं परमानः॥ ९॥

े ूकारण
उन े ा िबयाशिय ु
 स तथा िवधोणगचरं

ूितिबिबतिवषय ु
ं बा ं ििमशो
ु 
ु ु
े ं भजत।े ानशनमहमपत
ानानमहापा े इित
 ् य ं िमशविित
तायम। ु ु े े ू
े हतपासः
िवशषणभावन
  तदथमनशः
य ं बोमसमथािदथः।
ु  े कला ं

तािवभावनसहा ु काऽऽनः
ं ूो जजननािभमख ृ
ृ ं करण ं िवा ं सृवान।् परं चा साात ्
परं ूक
सा ैवोपकारकात।् तिजतानशः
े े अःकरणबिहःकरणयोग
े ् ९॥
इित तषामपरम॥

दीिपका।


एविमािद सऽयमवतारयित। े
िवातािद। े
तदताच े
े े
उनािद। ा िबयाशििरित। समिथतथः। ् े
 े  निन बोध

सामािवशषशाािन ु े करणािन सि।
बादीव

ततितिरा िवा सात े अत आह। परं ूकिमािद।

अयमिभूायः। रथने पथा दीिपकया
े े फले िव ैव परं करणम।्
यातीादािववाऽानककरणसाऽिप
यतय ैव भोय ं जानातीित॥ ९॥


विः।

यत।

तने ूकाशपण

ानशिूरोिचना।

सवकारकिना -
मवैित िवषय ं परम॥् १०॥


तने िवाने तने ूकाशकात ानशिभकन

 ु
सवबीिय 
ैः कमिय   परं
ै यथा ं िनव
कतृि वषयाायाकिवषयादत
 ् े
याम।् यापरिमविहत ं

िवषय ं ूितिबिबतबािवषयन
ं ु
ृ ं बितमवै
े सिक ित जानाित।
िवाने करण े िकल ूितिबिबतॐनािदबािवषया
ं भोयपा
ु ृ  े यदाह खटकननः
बिगत। े ु 
१बििवषयाकारा ु
सखािदपा

समासतो भोयाः। तथा २रिववकाशपो यिद नाम महान तथाऽिप

कमात।् करणारसापँशो
े ु
माहियतमाानम।् इित॥ १०॥

ं े १३ - तमोकः।
१। तसमह
२। तऽैव समनरोकः।

दीिपका।

े े
तनािद सऽू ं ाच े तने िवानािद।
े े नन ु
ु ्
े भोगान ूितपत
बािदिभरव ु
इम।् तदयिमाह

ानशिभके नािद
े ु े  े तषा
बराथबोध े ंच
ु  े िभचारािददभवाऽऽस
बथबोध े कारणिमित भावः। अत एवाह

यािद। अयमथः अवसायितूितभितूयभद
ृ े े -िभा

बिरिप े े सा िवा त परं करण ं ततः ूकितजा
यया वत ृ

बिथा ाानमवे माताप ं करणने माहियत ं ु न

मा माने बिहरात इित। ं भोय ं व ु िचािधित ं
िकच
ु ृ ं िवाया िवषयनोपापयित
बीियब े

ताहारवाना  ू 
परामशपिवकया ु
बाऽविसत ु
ं पषो

गित। ु
यदाः बविसतमथ ु
 पषतयत
े े यत इित। अत

बादीना ं सििहतसािवषयोपापकनोपयोगः।
े नत ु
ं ु े
े तऽ ूािपतिवषय ं बहारिय
सिवनकन। -

विभदै  िववचयित
े यया े े िवािसिः। यथा च िवायाः
सा िवित
ू  ं िवरण
ूयोजकं तथोरूकरण े ूपवक े साधियित

कारसाव इािदनित॥ १०॥


रागतािभथमाह।

तदिभिचि -

ाथऽिपपािसतः।
न ैित तनकं राग ं
ु ११॥
े जभः॥
तादवासृ

तने िवाने तनािभानशिात


े ् ु
ाथऽणः
अिपपािसतः असातािभलाषन न् ैित न भोयाहरणाय गित।
अतािभलाष जनकं रागम।् तत एव
े  ११॥
कलाताभवनशीलोऽनशनाथसज॥

दीिपका॥
े ू ं ाच े तनािद।
तदिभािदसऽ े े अिभान-

शिािदित। समिथतानशिात।् तत एव कलातािदित। यं रौरव े

ं ू ु अं चित।
कलातािागिव े े त े सबभवतः। े
 इह िह सकलावाया ं सो यो भोयाथिवषयािभ
ततायमथः।  -लाषो
लत े नासौ कतृ ्
 वत भावः। ु
मवायाम 
-दशनात।्


नािप १बािदिभः। े ं कायरव
तषा  े ु े
े कायारहत
 े िसः।

ूमाणाभावा। ततो यनोपपत े सराग इित रागतिसिः। यवे ं
ु मायाया ं मोहकभावो रागोऽ ु िकमने तऽोत।े न
ूागो
२मायायाााोहकम।्
 े ैवदोषः।
कायारण े स त ु समल ैव रकः। न त ु िनमल

े े नन ु रागादीना ं वासनात ैव भविा
िवरादः। ं -िरव

ु  ु
े न ैयाियकािदवषवासनाऽान
बिधमिमत। ु
-पगमािदित
ु े वासनान ैव रकं भिवतीित न
ताऽिप ३सामनपपः
ु धमािदवत
तितिररागिसिः। स ं वासनाैव बौ  ्
रागो वतत

इित वामः। स त ु बिधमादव
 े तिलणूयारवत
ृ ्
् ू े ूयान ैकीभतः
वासनायोगने पिरपाकवशात लन ू

४पषोपकाराय सत।े तत ूयाको रागो माहकगत
 ृं
राग कायणोपबिहतो े ु न कवलः।
भोगहतः। े वीतरागाभावूसात।्
ु े  ंु
े पसो
न च वासनाकः। बवदाऽनवासनायोगन

यगपिानूितपि -वैषूसािदित ितिररागतिसिः।
नन ु कमव रकं भिवित त। त फलजनन एव चिरताथात।
 ्


अनकतपिरकना -भावूसा। इम ं च माहकगत ं

रागमरूकरण े साधियित रागो न गौण इािदना। एतािन च
कलािवारागादीिन तािन
ु े
महामायापषिववकिशवािदववबोधराजसदनािदष ु कारकने

शािप ु ं मतादौ। वित चाूकरण े एव ं
सी

तािन भावा भवनािन ु ु
ूं च। शाशानोिवू
वपिष 
ाातािन समासतः इित॥ ११॥


१। जत इित शषः।

२। अिपिित शषः।
ु े
३। माानपपिरित े
पाठभदः।
े पाठभदः।
४। ापारायित े

स तने रिजतो
ं भोय ं
मलीमसमिप ृहन।्
ंु
आद े न च भजानो
िवरागमिधगित॥ १२॥

तने रागण ु 
े रितो जिनतािभोणमिलिनतमिप
े ु
माययभोयमिभलषपाहरित। ु ंु
न च ैवमपभजानो िवरत।े

चरादीनामिणजात।् ृहिम॥् १२॥


विः।

कालतिनपणायाह।

ृ करण ैः
इित ूवः
 ै
कायाढभौवन ैः।
ू ु ना भ
भोगभिमष ु े
् ु 
भोगान कालानवितनः॥ १३॥

े ु
इवमयारीा े
कलोिजतकतृ
 ् ृ भोगोः
 न ूवो ु ना

पषः े ु 
कालनानवितनास ू ु सखःखािदपान
ु तास ु भोगभिमष ु ्
् ु े कन
भोगान भ। ु े इाह सभौवन ैः भवनजदहसिहत
े भ ु े ैः
ु
करण ैबीिय 
ैः कमिय े े
ैः िऽिवधनाःकरणन।
 ु े
मिलनाियाानशोः कमियबीियाणामपा।
 ै
कीशैः करण ैिराह कायाढिरित। ु
अिवभतो े
िनराौयाणामषा

चायोगात ् ू  ैिः। उं च
भतताऽाककायाौय
े े १एताय दशधा करण ैरािवँय कायत े चाम।
खटकननन े ्

अिवभारणािन त ु कायमिधाय
 े े इित॥ १३॥
च

ं े ४ - तमोकः।
१। तसमह

दीिपका।

इित ूव ू
ृ इािदसऽमवतारयित। े
कालतािद मायो
 अत आह इविमािद
काल कथमऽ पिनणयः े अयमथः आा िह
ु ु
कालानविोऽिप ूागरागािदककऽयजिनतभोग ं े एव
-सवदन
े 
े अतममायाकायापकोऽऽ
कालनकत। ैव कालः
उपािधयोगवशाीाया ं शोनोः।
े ु े  ्
पषवााम।

अय ं च ायो िनया अिप विदतः। यूकरण े
  ु ु े िनयतौ या काले
 करणाौयः। पष
सवियवतनवाः
कलनशिमान।् इित। ौीमायभवादाविान
ं ु ु ु
एवा शिा
। िकमतऽवा।ु निहाौतः।
ु े नच िबयाभदिवरोध
े े ु
हतः।
अिपत ु १तद
े े े े तभदो
ैव। यं िबयािदभदभदन ृ
े यतःतः।
ताऽ यथ ैवों कत ु
 ं नातत इित। पषत े ईर
शिधितने ैव कालन
े कत।े यतोऽचतन
े े
चतनािधित

ापारयोगः ूो एवित॥ १३॥
े 
े ैवथः।
१। तभद


विः।
ु उः िकं वा करोतीऽोत।े
अथ कोसौ कालो नाम कत

ु 
ऽािदूयाथः

कालो मायासमवः।

कलयासमाना -
ु ् १४॥
िया िनयत ं पशम॥

ु े ु  े ूय ानाथ िनिम ं य


ऽिटलविनमषमतादः
ु 
कालः। स मतमा 
े ूहरं ॅातीािद ूतीितरजॐ ं पिरवितनो
ु े मलन
यावित। स मायात उः। पशन ु
े यमाान ं कलयन ्
ु े यदाः जलयॅमावगसशीिभः
काल इत। े ृ
ूवििभः। स कालः

कलयावालाा ्
ं लभत े ततः। इित। कीश ं पश ं ु कलयन इाह।

आसमानािया िनयत ं पश ं ु इित िनयतमान
े ु ं

कारणादिभिः। तत आर यावहारमसौ पश ं ु कमजिनत
 े

सखःखोपभोग े िनयित। न चाय ं काल ापारः। त कलनमाऽ
 ् १४॥
एव चिरताथात॥
दीिपका।


ऽादीित सऽू ं सबयित
ं अथ कोसािवािद। अयमिभूायः।

योऽय ं कालया ूो यिद न ैयाियकािदिभिरव सवगतो े े
िनत।
े ं िवभ ु ि ं पिरमाण ं १िबयावताम।्
यदाः िनमक

े े कालमवे ं ूचत। इित। तदयम।
ापारितरकण ् मिज ं


कलाकालािदना े
मायातापादानादनरं २ूरयतीित तोपपत।े
े अथ ोितँशाा
३िनाापका िशवतं यावदवितः।

िबयािवशषाक ु
एवापगत े आिदमहतारािदपिरमथाऽपर।े
ृ े े कालं कालिवदो िबः॥ इित।
िभमाविभदन
े ू  
यवममितमानसवगतः।  े
कमिवशषात।् पाकािदवत।् (अतवगत
 ं
ू  ु
पिरमाणि ं िह मितिरत ् ु
े परैः)। अत ४त ापकात पनरिप
 े
मायातादधः सवूरकं ५नोपपत।े अथ वदािसौगतशा


वहारिनबन एव कालः। न पारमािथक ु
 इत।
े यदाः
े ु ु ू 
किचनसानपवकं ु
ूचत।े ानानगतशिवा 

बानासतिःतः। कालाानमनािौ वहारो न शत े इित।
ु े याववहारोािदित पवपोो
तथाऽिप िवभरव ू  दोषः। अऽ
े ु िचािदवदिवापनासािदित
हत े े ु े
ूरकानपपिरव।
नन ु सा ु
ृ े पिरणाकोऽसािवत
ं ैः ूकतः े यदाः पिरणामः
पृथभावो वाबमतदा। भतू ैतमानाा
 कालपो
िवभात इित। तदानवितः कालः। पिरणतःे

िबयानावानासवािदित मायातादधोऽिन
े ु े िकचानवापादचतना
ूरकानपपिरव। ं े न
ु ु े
बिपषराणािमव े ु े ु े िकच
सूरकपलूरकमपपत। ं

यितोऽिप मायाता कालो गत।े तऽाऽिप सृिसहारयोगात
ं न्
तथाऽवितािदित। ६रागािदभाव े च महाूलयऽिप े ् अथा
े भवत।

तथािवधिनयमानपपिः।  मायातादधोऽवानने
अथ ूलय े सवथा
े ु
काल ूरकानपपििरित  े ू ृ तिरहाराय
सवमतरीक

ऽािदसऽ ु
ू ं ाच।े ऽिटलवािद।
े कलयिित।
 यदाः कालो िधया
े ूिपिथः।
िचरिूािदूयोपािधारण

िवभत े इित। इदं चाऽाऽऽकतम।् साापगतावालो
ं ु ु
न यः।
ु े
यतो भोभगािधकरणन
ृ ु
ितायानोवितणावयाऽनमीयत े पिरणितितिरः कालः।

यदाः आषोडशावालः तण ु ततःतः।
ृ आसतःे परो
ृ इित। तथािह। यिद पिरणितमाऽिनिम ं वं
वः ृ ् त
ात तदा
सवऽ सवदाच ्
 ैकपात पिरणितिवशषिनिम
े े त ु स िवशषः ु
े कतोऽा इित
वम।् नाहतक ु ं यतः। नाऽिप
े ु ं िन ं समसं वा। अहतोिर

सानमाऽात।् त सवदै व भावात।् नापानादँशीतोादवा
े े 
। ताऽिप सवदै व भावनािवशषात।
े े ् नािप कमतोऽवानबमात।
 ्


िनयमने सवदाभावात।् कमिनिमजाायभगविशषात
 ु ्
े य े ु
हतः

स काल इित। तिददमम।् िचराा कालशिया  शरिवरोिधनी सा

शिः ूितबाित जायत े च िवरोिधनी इित॥ एव ं िचरिूािदूयिलं



कालसिसय े परापरािदवितयोः
ु ृ  ू
े े परििप य
यववयोदशकालपरापरितरकण
ृ े परूयः। कालिवशषूतीितिववया
ं व
परूयः। अपरि े
ु इित यििम े परापर े स काल इित।
। न च तादवे िनिमाितकरो य
एव ं त ु न ूकितपिरणाासौ।
ृ नाािदािदपिराकः तदवे
ं े ु े अ ु तिह
न कत इित साोितषवदािवदपगतकालूितपः।

न ैयाियकापगत एवाऽ िबयाितिरः कालः। सम।् न त ु िनो
े े
ापको वा त िविवधनानकात।् अचतना।
े एकप े िह काल
 पदाथानामककालता
सवदा  े ात।् ँय े च किचतमानाः
े 

किचदतीताः े
भािवन किचावाः। े
ततः कालानकम।् यदाः।

तमः ूकाशव ऽयोानो विताः। बमाषे ु च भावाना ं


बमापजायत।े इित। नन ु तपाधःे िबयाया अतीतािदपात ्

 इित न ैयाियकादयः तदयम।
े न पारमािथक
तातीतािदभदो ्

ताऽतीतािदभावाभावादतीतािदकालयोगादवे तीतािदभदाः।

ु िबयाितिरकालिसिः। तापाधःे
अथा स ैव कालािदित कतः

तोऽतीतािदभदासवापािधमतः
े े े
कालातीतािदभदनानकपं ु े ु
िदगानो भवनवापग ं
तम।् िविशकालसबावकाास
ं ु शिष।ु िबया िह त े

िभा वतमानािदभदत े ु
े इित। अत एवितहासा काल
 ु ु
े यदाः इदं यगसहॐ
वतमानतापगत।
भिवदभविनम।् तदवामायातिमित
े लोके िवरत।े कालोयमागत
ू  े ु
इित। काल एव िऽूकारः। पवापरिदगवितानकूकाराभवनवत।् अत

े े े िसम।् काल त ु िबयाितरकण


एव न िदशं सिवशितरकण े े

समकालिनयितापकतया िसं तिमित। शािन च कलािदवत ्

शपोऽिप े नन ु कालाऽिनाहाूलयाविध
कालवव।

िनयमासव इम।् त। तऽरशरव
े े े िनयामकािदित

सवमनवम।् नवे ं तिह ईरशिरवे कालोऽ।ु िकमन।


यदविसत ं भगवारायणोितो ासमिनना कालोऽि
े े सव
ृ ृ इित। तऽ वदामः। यवमीरशिरव
लोकयकव
ै ँय े च तािन।
िवधातीित िकं पृिथािदिभरिप तः।
ु े े
ततोऽनमहितरकणािािद ् ू ं
कम  भगवान पशना
तारवधानने ैव करोतीित ूतीतः।
े एतदिप तदकदशात
े े ्


ूरणाक े
ं कालमािौ करोित न कवलया शापीित कालिः॥
ु िनयतपमाशापवकमाह
इ ं कालपमा े ू 

कीशिमािद। कारणादिभि िरित। मायाकात िनयमासौ
सकल ैव िनयािमका। नत ु िवाना कलूलयाकलयोः। नािप

मायाकमणाम।् तदभावऽिप
े तषा 
े ं िनयमदशनात।् नािप कलादः।
े तः
कारणश ैव िनयिमतािदाह। पश ं ु कमजिनत
 े इािद। काल एव
पश ं ु िनयमयित। िकं िनयत
े आह। न चायिमािद। अयमिभूायः
े ् अोपािजतािप
िनयितिह यिद न भवत।  ु
 अ े भीरन।
कमािण ्

राजिनयमाभाव े कािदफलानीव
ृ दव इित
 ु
७कमानानशााणामनार एव ात।् ८आर ं च। ततो य

ं ु ानितकमानसारण
पसः ु
 ु े यािचतािन फलािन शरीरािण च तषे ु

िनयमकािरणा कनािप तने भिवतम।् य तं सा िनयितिरित॥ १४॥


१। जमाऽ कालोपािधात िबयावता 
ं पिरमाणिमथः।

२। ूरयतीित 
यऽोपपत इथः।
े पाठभदः।
३। अिनाापकवाित े

४। ताापकािदित पाठभदः।

५। मपपत े
इित पाठभदः।
६। रागाभाव े इित पाठभदः।

े े पाठभदः।
७। शामनारमवित े

८। शािमितशषः।


विः।

अऽ पराशा।
ससाधन भोग

कमततया ु
जगः।

किचियामकं कम 
े १५॥
यददितिरत॥

अवँय ं तावोगाधनािन च भोःु कमाधीनािन।



ु ु
े ं िवना भोगवैिचानपपिरम।
तदपा े ् तियामकं च

त ैव भिवित। तत यदिया ं तं कत े तदितिरत।े


िनयोजनादिधकीभवित। तथाचोम।् या यने च यथा च
ु ु  ता तने च तथा
यदाच य याव यऽ च शभाशभमाकम।
च तदाच त ताव तऽ च िवधातृवशाप ैित॥ १५॥


विः।

अऽ पिरहारः।

 
भोगोथवताना ं

सोऽिप कमिनबनः।
कमवा
 ु शरीरािद

  ् १६॥
ततवमपाथकम॥

माभियिततम।् तददिप भोगसाधनािन तािन

 े तषा
कमिनबनाव।  े
े ं चावँय ं कमापिात ्  कवल
कमव े ं
भोगसाधनम ु यिनाािकिारीिण। तथा च सित
े े   ् १६॥
शरीरियिवषयादवाऽऽनथम॥

दीिपका।

भोगाथ  इािदसऽू ं ाच।े माभिदािद।


ू अयमिभूायः।
 फलजनन एव सामात न् १तियमऽिप।
कमणः े तथािह। न

कमवासन ैव कतृि नयमसब 
ं ं िवदधाित। कमवासनाकात।्

ृ 
कािदकमवासनावत।् ततः कमफलकतृ
 स  ब

 े े भिवतम।्
े िनयामकन
तमितिरनान

कमफलकतृ
स  बात।
ं ्

ृ 
कािदकमफलकतृ
स  बिनयामकनपितवत।
ं ृ ् य िनयामकं


तियितिरित िनयितिसिः। कमसािवषया ापारः

कमिवचारूकरण े ूो एवित॥
े १६॥


१। सामिमित े
शषः।

विः।

े े ं
अथ दहािदसाप
ु 
तमथूसाधकम।्


ततो िनयित साप
म ु कम  िनयामकम॥् १७॥

नन ु दहािदसप
े ु
े ं कम  पषाथसाधनसमथ
  न कवलम।
े ्

नक 
े ं जनकं िकं तिह सामवे कायजिनकऽोत।
े े ततो

िनयितसापिमित। े े
एव ं तिह यथा दहियािदिभापारू ृ ैह
-व

कम  पषाथसाधनम
 
ं एव ं कायिनादक -
े ं तियामकमिित न किोषः॥ १७॥
िनयिततसाप


विः।

ंु
पं तत एवाभतू ्

पयिनबनम।्

ू ं ूधानाद े -
आपरक
् १८॥
भवन े िसौयम॥


सहारसमय े यदननाथने िवौािमत ं तादवे
ंु ू ंु
 पूयिनबनिमित
मायातामािवरभिदथः।
ंु
पूतीतहतः।  े ु
े  ु अनने मायागभोऽिधकािरिाणद -्

भवनिनवािस ु
वैलयमम।् तषा ंु
े ं पूयायोगात।् त

ंु
पं े
ूधानादॄातापरक ु
ू ं पषाथन
 े कायसिहत


ूधानात।् एव ं छाऽहतकादयन
े ु ाऽा अापका
् ू
इािदवत आपरकशो े
यः। ंु
भौवन े चािन तं

िसौयम।् तथाचों ौीमत े अतः पषत
ु े त ु भवनािन

ंु ु ं
िनबोध म।े िदाा सिललौघ ैः इािद। परागसिटत

च ैतषतं े े ् यथों िकरण े
िाणामाौयनम।

वामदवोऽथ ु भवसितः।
भीमाम ं 
सवशान ैकवीरौ च

ूचडरः ु
पमान।् उमाभता  जोऽन एक ैकिशवतः।

ु यः
रागत े िता एत े िाीॄबलोटाः। अऽ ैव पषो े
ूधानमहपालक इित॥ १८॥

दीिपका।


िनयिततादनरं पशपदाथ  िनापकतया सािधत

१नततया नामिनदश ंु
 इित पिमािदनोत ं इािद
इाह। सहार
एतं भवित। दीादौ साय
ं ् ृ
वमाणात ूकिततात ्

ौीकठभवनाो ंु
ृ प ंु े े
े योजनीयः पमलिवदायित।
ंु
यतः पं कलािदिनयने तपकन ं ु े दीादौ
े सयमव
ंु 
 ं याित। अतोऽामवायामऽ योजनािद कतम।
पिनदश ्

ततकल ैव तम।् न िवानूलयाकलयोिरित। अत एवाह। त


ंु
पिमािद। अयमथः। ृं ु
 कलािदपतोपबिहतोऽणः
ृ े ूाकतनानाना
ूकितगोचरूाािभलाषमोहन ृ े िवपययण ु एव
 े य
ंु 
पिनदशमायाित। े ूकाशत े
नच त तदान ूधानादः
यदाह भगवान।् पतिलः अिनाशिचःखानास
ु ु
ु ु
िनशिचसखाूितपिरिवा े सयोिजतः।
इित। ततदवाऽ ं
ताःखानाािदष
ु ु पं
ंु दीया शोत इित। न च
् ं
२ताारवत िान े ितम।् िक ु कमानसारण
 ु े
ु ं चरवे पम।
ूितभवन ंु ् यवे ं प
ंु सवऽ सचरतो

ापकात पृ् िथवीत एव शोूसः। तऽ। ूकितिवषय


मोह लात ् ू 
कलािदिवषयजानतसमोहावतनायाऽ

ाििवरोधः। ु
तं ौीमत।े ३न च तं मिनाय

ितीय ं पषायम।् कचकिऽतया
ं ु े किलत ं शन ैः॥
ं कालन
ु े
िनयािलित ं याित पावनावितना। े े े ु
 इित। तथा ४तवोपभोगष
पतोपबिहत ंु
ृं इित। प े
चापिरणािमनोात न् तऽ

भवनिवभाग इाह। भौवन े चािद
े ु
भवनदीाया ं

सवियािोपानन ंु
े तमलं शोिमित भावः। अत एव

यऽ भवनािन  ंु
ू े तऽ तऽ िा एव शोा इित दँयियत
ौय

५ौीमतपिठतो भवनबमः ु पनषामविितिराह
ूोः। कऽ ु े

ंु ु ं चािद।
। परागसट े त ौीमतािदपिठतानामवे
बोम।् अऽ ूधानभवनादनरमव
ु े तवन
ु ं शो ं

रागभवन ु
कालभवनो वमाणात।् िबयािदभदन
े े तऽ
ु ु
भवनापगमा॥ १८॥


१। पशपदाथ  इतीित
िनापकतया सािधतात िनयामकिनदश

पाठभदः।
२। ताारविदित मातृकयोवतत। ंु
  े पपटले१
३। तमौ ौकौ।
ु 
४। तऽैव चतथोकः।

५। तागमपिठत इथः।

ततः ूाधािनकं तं


कलातादजीजनत।्
समििनदान
यौण कारणम॥् १९॥

ंु
ततो मायातः पूसवादनरं कलातादं

तमदपत। े यधान ं
कीिगाह। समििनदानित।
े े ं साना ं मीना ं
महदहारयोाऽपकव
 ु े हतोगण
काययोनीनामव े त कारणम।् यथािह

कानरादरकालभािवः ु ु
किरपषतरािदिबयापाः

कटककडलााभरणािका 
वा अथिबयाँशिपतया िताः।
एव ं शानाितकाय  जनकताऽािदमिसक-कारण

गणताावः॥ १९॥

दीिपका।


अथ ूकिततं साधियत ं ु तत इािद सऽू ं ाच।े ततो मायात
ंु
इािद। पूसवािदित।  
१सााायकलातािदथः।

यधानिमािद अ गणािदपृ ु
िथ तभवनानो जगतो

जकारण ं यत तधानिमित। नन ु सािदवय
ृ एवािमित

सााः। ु
तदयम।् तषामच
े ैत े सनकात
े ्

घटादीनािमवावँयमिवभागावाना कारणने भिवतिमित


यारण ं तािदितिरं ूधानिमित। अत एव य े
सिनिमि त े ूितिाः। ूधानाऽिप
ु े े
ूितपषिनयतनानका  े तत तूााना ं
कायिसः।
ु ं पवमव।
े ं न परमो इ
तषा ू  े ूों च ौीमत।े

े ं भावः ूितितः। न त े मा
२अारं नापरं यषा

मिनाय ु ् इित॥ १९॥
३पनरायाधोगितम॥

 
१। मायाकायथः।
२। ूधानतपटले समोकः।
ु इित पाठभदः।
३। अधोमखा े


विः।

ु ु
ततो बापादान ं
गौण ं सं रजमः।
तयः
ृ ूकाशााः

ूिसा एव भयसा॥ २०॥


तत इित। तााधािनकाात वमाणभावूयसिह -ताया
ु े े ु १गौण ं तं सरजमोपमजीजनिदित पवण
बवहतः ू 

सबः। े ं च सादीना ं ूकाशूवििनयमात
तषा ृ ्
-िमकािॐो

वयो बाने ूिथता इतीह नोाः॥ २०॥

१। तिमित शषः।
दीिपका।

ृ े
तत कारणपादिवभागानः ूकिततािमव

 ं गणतिमित
कायप वं ु ततो बादीािदसऽ
ु ू ं ाच।े तत

े ं च गणाना
इािद तषा ं स ु िथषे ु
ृ ं यथा ं बािदपृ
ं ायत इित का ु
ृ बादीािदना कायारण ु
 े गणतं

िवशिषतिमाह। े
वमाणािद। ु े े ु
तत बवहतिरित

सााारणमम।् अषा 
े ं च परपराकारणिमथः।

ु ु े सवषा
बापादानिमािदशन ृ
 ं गहीतात।्

१समीानरसऽू े सिचता।
ू उं च ौीमत।े

ू े ु सवष ु गणतं
२ीभतष कं कम।् िव ं शत े वं ु

नाथा मिनसम इित॥
ु ं ूकतमहातोहाराण
ं ैर
स ृ े  ं ु षोडशकः।

तात षोडशकात ्
पः ू
पभतािन इित।

ूकाशूवििनयमािकािॐ इित ूधाां अासामिप

गनिनाम ् ैयवै
  ं सवात।् तम मत
 यादीना ् े ३ ैय
ु तथा। सोष आजव ं शौच ं
धयै  ४तथा दा ं मादव ं लघता
ृ सौिह ं परता ािः दया दान ं वणा
वसायथा ित। ृ सदा।
ु ु
े स वयमदाताः॥
औित ृ बौय शौय

महोाहािभमानकता। दा च िनदयं े
च भदो

द ५वयः। े
रजसः ूितप ं तऽिन ् े े
पारमर।

अरितमता दै ं प ैश ु सदा। िनिािध ं मदाल ं
ु ं गता

िनरोधो मधता ृ
च या। तमसो वयः  ु ु इित॥ २०॥
ाता िविभावजष

ू े ू  ू े इथः।
१। अनरसऽविहतपवसऽ 

२। गणपटले १६ - तमोकः।

३। गणपटले सदशोकः।

४। घृितदािमित ै  ृ
पाठभदे े धयधोभदिः।

ु इित पाठभदः।
५। दोरजोगणा े


विः।

ु े ं
ऽयो गणाथाक
तं तदिवयोगतः।
ु े े
एकै कौितरतषा

वािधिनबना॥ २१॥


गणाना ं िऽऽिप ् ु े ं नन ु य े
े ं य।
े पररािवयोगात गणतमक
च ैव सािका भावा राजसा य े च तामसाः। इादौ िभमषा
े ं
ू े निवयोगादकमतिमाह।
सादीना ं काय ौयत। े े

एकै कौितिरािद। यषा ु
े ं गणाना ं इदं सािकिमदं राजसिमदं
ु वािधहतकी
तामसिमािदका एकै कौितः ृ े ु अिधकविसं
ृ य स
 एव ं राजसतामसाविप यौ॥
सािकः पदाथः। े २१॥

दीिपका।

े ू ं ाच।े िऽपीािद।
ऽयािदसऽ े यकं १तऽ ैव

े ं गणाना
२िवसाा यथा तषा ु
ं यगपिताः। ृ  े यात ्
ूविनत
ाना ं कारणोिदत।े शाऽिन
े ् ु ु ृ 
 तथादशनात।
मिनशाल ्


ापिरगीय इित॥ २१॥

े 
१। मत एवथः।
े पाठभदः।
२। िविमौाित े


विः।

इ ं च।

न तदि जगिन ्
व ु िकिदचतनम।
े ्
ु ैयिन
य ा ं गण  ्


न ैको वाऽिमौको गणः॥ २२॥


न तदीित। अिन जगित े ं व ु न िकिचदि
तागचतन ं य
ु ैः यऽ वाऽिमौकोऽासो एक एव १सािदगणः।
ा ं गण ु

ृ ु
उिनमािदविसािदगणऽयाित  ् २२॥
ं सव जगिदित तायम॥


१। तिप नयः।

दीिपका।


न तदीािद। न चाऽ चतनाना ु
ं सािकािदमत े इाह अिन ्

जगतीािद। यििािदना चतनाना ं सदह ु
ू े याना ं
ु  ूोत इाह। यऽ चािद॥
गणसकः े २२॥


विः।

ु ु
ु बितं
एव ं गणतमा ु
वमाह।

बितं ततो नाना -
भावूयलणम।्
परं तदानो भोय ं
 ं तम॥् २३॥
वमाणाथसृ

 भावाा िवपयया
वमाणलणा धमादयो 
अशादयः ूया एव िलं सागमकं य
 ैृ
तदिभधामान ैिवषय ं तमपर ु
ु ं बितं परं

ूकमविहतमानो भोयम।् िवषयाणा ं भोयऽिप

ं े ृ
तितिबिबतनासिकात ् ृ
अपकं यतः। उं च
ु 
तऽभवोोितपादैः १बििवषयाकारा ु
सखािदपा समासतो
भोया इित॥ २३॥

१। अूकरण े तसमह
ं े तृितयोकः।

दीिपका।

ु ू ं ाच।े वमाणलणािद।
बितािमािदसऽ े

ताािद।  एव कायारण
धमादय  े भोयदाशामापाः
 त एव िलिमित। अयमिभूायः। धमााकािन
ूया इथः। 
 ु
ोितोमादीिन कमायनीयमानािन 
समनरमवे गािदफलंन

जनयि। आमिकफलाय ं च ऋियजमानापारपने

नावावभास इतो न फलं कमानवतत ु ्
 ु  इित शत े वम।
ूिवरोधात।् तत ैः ूािनयतोऽपवासारः
ू  ं
ु ु
फलौथानपपा ु
िबयत इपगत ं परैरिप। स च नािन
सवित। अिवकािरात।् कमणा
 ंच
ृ ं े ु
कादीनामासारािरमिपत ु जड एवित
े यऽ तािन

सारं कवि ु बििरित।
ु  सा धमागणा
 ु एव ं
ं े वाः। तलादवे
ानािदसारऽिप
े ँयत े यतः।
ृ ितूितभादावसथ  उखो

तदिभधामानौिरािद। अत एवावसायिला बििा।
ििवधोऽवबोधः। अवसायाकोऽनवसायप। यदाः

अि ालोचन ं ान ं ूथम ं िनिवककम।्


बालमकािदिवानसश ु ु
ं शवजिमित। ततः परं
ु  ु   ु
 बावसीयत
पनवधमजाािदिभयथा। े साऽिप ूने
सता इित। तयोरनवसायाकवद माहकपण
े ैवावभासमान
े ु
आभाव एवम।् यवसायप


१उोपपाऽिननावभासमानो ं ु भावः।
न पसः
िनािनभावायोगात।् अनयाऽिप न तषामवसयता
े े सवित
ु ैरव
नन ु गण ् ु
े भगवान बािदकाय ु
 िवदधात।ु िकं बािदिभः।

यवमीरशिरव ु
े सव करोतीित िकं गणािदिभरिप। अथ
ु ु
े ैव काय करोतीत।
गणािदवधानन े यवे ं
ु े तदवसायािदकाय करोतीित न कोऽिप िवरोधः
बािधानन
॥ २३॥

े े इित पाठभदः।
१। उोपितनावभासमानन े

ु ु धम  -
भावा बिगणा

ानवैरायभतयः।
सािका यने ैत े
ु ृ तामसाः॥ २४॥
रागम


विः।


भावाारः। धमानवै 
राय ैयाा ु ु
बिगणा

भावसया े
िवयाः। भावयि आनो िलं तने भावाः इित

ताः।  े ैत े
एत े च सािका बोाः। यने िवपययण
ु ावैरायिवविजताामसाः
रागमसृ  
अधमाानान 
ैयपाः।
अवैरायलण ु भावो राजसः॥ २४॥
दीिपका।

 भावाः ूो इाह। भावाार


भावा इािदना धमादयो

 भावयानो िलिमित। बौ
इािद भावशाथमाह

वासनाने िता धमादयोऽौ  एत े चािद।
भावा इथः। े
ु मितः ूवा
सािकशा ं ु त धमादयारो
ृ य पसः  भावा
े ् २४॥
भवीित भावः। एव ं राजसतामसानामिप यम॥


विः।
् े
ूयान ाच।

ूयापादाना -
ु ु
े नव चतगणाः।
ौ
स प च िवाता -
ु े २५॥
 मन॥
िाा वगशो

ु े ु  ं त े ससायणोः
 उपादानमिहतयषा
त े धमादय ं 

ूायनात ूया े
इाः। िकय इाह। अौ नवािद। अिवधा
ु 
िसिः। नविवधा तिवमाणलणा। उं च सा
ं ैः

ऊहँशोऽयन ं ःखिवघातऽय ं सािः। दान ं च
िसयोऽािवित। तथा आािकातॐः
ृ ु
ूकपादानकालभायााः। ् नव
बािवषयोपरमात प

तयाऽिभिहता ु ु
इित। चतगणा ं ं
अािवशितसा भवि।

तावाता  ु
अशिः। कमियबीियमनसा ं िवघाता एकादश
 ं
। १बािधयमामयां ू
मकता जडता च या।

 ु इित। बिवधा
उादकाडकौयािन ै ोदावतपता

ूागाना ु
ं तििसीना  सदशािवशितः।
ं िवपययाः े ं तथा

चाह कािपलाः। एकादशियवधाह ु
बिवधरशििा।

सदशवधा बः ु
ु े िवपययाििसीनाम
 ्
इित। ं िवाता इित
पचच
 े
िवपययभदामोमोहमहामोहतािमॐातािमॐाा एत े पच।

ु नव अशयोऽािवशितिरव
िसयोऽौ तयो ं  बमण
े ं वगशः े
पाशयाः॥ २५॥

ु अयां नासायः। मकता


१। बािधय ै ौोऽ। आ ं चषः। ू

वाचः। जडता िजायाः। उादो मनसः काडचः। पाणःे किणम।्

उप ै म।् पायोगदावतः।


ु  पाद पतित
ु े िववकः।


छोनरोधामोऽिववितः।

दीिपका।
 इािद त े धमादय
ूया इािद ाच े त े धमादय  एव

ूकषावा ू े पण
ं ूााः लन े भोयदशा ं ूितपाः
 तदवाह
ूया इथः। ं 
े ससायणोिरािद। यं १ूाययि
े ं ूयानत
ऽ े े ताः 
ृ इित। धमाऽ े ्
यमिनयमभदात
िधा िभत।े िचसयमो
ं ं
िह यमः। िनयमिियसयमः। उं च
 ििवधः ूोो यम िनयमोऽपरः। अिहसा
मते २धम ं

समये ं ॄचयमकता। यमोऽय ं पधा ूोो
ु ु ू शौच ं सोष एव च आजव ं
िनयमाथोत।े अबोधो गशौषा
चित ु ु ू
े िनयम इित। गशौषाचाऽोपलण े ं िनन ैिमिकाना ं
ं अषा

कमणाम।् य े लण े तऽैवो।  कीिततावसयादयः।
े ३दानोपवास-तीथािन 
तऽ कीितत ं ाायायन ं आवसथािहतािः इित। अिवधा
िसििरािदना त े च िसादयः पाशयाः सािसा
ं एवाऽ

दिशताः। नत ु िसा-िसाः ौीमतादावथ ैव तण

तायाश ्
-चािभधानात।् अत एव सऽकारणा
ू े िमिहताथः

सामतादौ ूिस इथः विकारणाऽिप
ृ े े ैवो उं च
तदपय
सा ु
ं ैिरािद। के पनिािसाः ूयाः अऽो।े तऽ धम

े दशधा
यमिनयमभदात ु
िभत े इम।् ानमवे च ूकषावा
 ं

ूा ं िसििरत ु े
े तऽ गपदशानपणात
े ् ु ू े
बहादव

यानमत  ऋषयो
े स ैका िसिः। यदाः साातधमाणो

ू ु त े परोऽसाातधम
बभवः। े ृ ्
े े मान सािरित
 उपदशन
तथा य ं शाा लोकनात ्
ु े
गपदशादाािकािदःखऽयोपघातात ्
कनम।्

े े ं कारणभदादधा
िमऽूािदानािदना भािवताना ं चव े

िभत।े यं परा े ान ं चासतो िन ं िनजबा
ु े भाित वैनियको
यिहत ं इािद। इहाऽिप वित। लोकधीगशाो
ु इित। एता दानादीनामपलणतया
गणः ु े इित। उं च सा
या ं ैः

ऊहँशोऽयन ं ःख िवघातऽय ं सािः। दान ं च
ु ु
िसयोािवित। एतािन च ानािन परमाागणबहारमन
ू ैतिनकाना ं वदाािदचावाकााना
इिय ४ताऽभतच े  ं
े ु यानीित
तदूािहततया े  ं इहािप वित
मतादौ दिशत।
ंु ृ
५पूकािदिवषया ु
बिया  िसिरऽ सा। इित। तत तानपा
  े
िसिदशनभदाशधा ु े ्
िभमाना पवकारणभदात

ूकमधा िभत।े एवमशीितसा
ं भवित।
े ु
ं ैरताानितिरायः
सा किथताः। यम ्
ृ ु
आािकातॐः ूकपादाकालभायााः।

बािवषयोपरमात पनव ु
तयोऽिभिहताः े ं
इित। तषा
ं ु ु े
िऽशाविधमखमपया े
तषािमव ं
साानामिप सा
ु े यतः। यदाः (लोकोलसाो
तिरव ू ु पादने तः
 तः
)धन ु इित
ु ु ृ  कताथऽीित
। इहाऽिप वित तिनरकताथ ृ या मितः। इित। ६अत

कताविध सा साधनादसौ िसित।े तिदतरऽाऽिप समानिमित
 े
सवायतािन े े
िसिभदनोािन ु
इिवरोधः। काः पनरऽ ु
तयः।
ू ु
अ ैव भतताऽािदानय े ु े े तिभदो
वैरायािदहतभदन ु े

भवित। यं ौीमरा े तादकतमाानाै


े ु
रायमपजायत े
इित। इह िह
ु  े
ाािदयूािणदशननाऽऽािकािवदै
िवकािधभौितकखऽययो

गने, धनाजनािदना े
रोदनादनािदतः ु े
ािागतो बादः

ूितमहा दशिभः वैरायिनिम ैः बमण
ु ु
जगाऽऽािािधभौित ािधदैिवकी िना ूरोिदका िवडिका
ु वैरायभदात
े दश तयो
कामोिवका ीबका वखानसी चित ्
े िभा
भवि। एतााऽऽा तु एव भवित यतः। यदाः यारितरवे
ु  े याित ॄसनातनम।् इित
ादातृ मानवः। स मवपापो
ु पव
। साच दशिवधा तिः ू  े े
दशनभदन
ू ु
भततःमाऽािदानय े ं भवतीित शतसा
ूक ं भवित।
 े े
तथ ैयमिणमािदभदनािवधम।् तनः


िपशाचािदिपतामहााना ं दवयोनीना ू
ं भलोक ू े े
जलभिमभदन

ििवधात तदािदिास ु ानषे ु बमणाावा
े ृ
ु 
चतिभवित। ु
 ं ूागयमिनयमाना
एव ं धमाणा  े ु
ं िवपययष
अधमष ु दशस ु पसो ु ूवतत इित अधम ७दशधािभत।े
ं ु बि
े पिवधमव।
अानमिप तमो मोहमहामोहतािमॐातािमॐ ं चित े
तऽ तमसा पसः ु
ं ु ूागाियो  े
न ूवत।

वैरायाििरवावै ु 
रायाागदशनिभनात ् वाऽतयः।
दशै ु
ु ु
जगादीना ु े ु
ं तिहतात न् तदाद
े े इित।

ऐयािदनाऽिणमािदशििरवाऽन 
ैयादिणमाभावाकम।्

 े े
शरीराशििरियाशिदशधामनोऽहाराशिरवित
ं ं
एकिवशितसाभवि। ु े ु
बशरिसतिपाया
े े
अइनानावैरायभदनोात ् साोापवादमव।
इित ं े
े ु
एकादशियवधाहबिवधरशििा
ै 
इित। एवमते े धमादयः

शतऽयसा े
भवि। उं च भगवता रामकठन।
 ः ानमशीा शतने वरायम।् ऐय
धमदशिभभदै

चता दशिभरधमः तदथतोऽानम।
 ् दशिभरवैराय ं

चान ैय िभमकिवशा।


े ं े
भावूयभदः
ं े े
सपोँशतऽयणायम।् इित। नन ु के पनरऽ
ु तमोमोहादयः। उ।े
े ु
अऽ तमोनामाऽनााभावािदना दशिवधिसहतात ्

े ु
दशिवधः। मोहोऽिणमाूितपिहतरिवधः।
ु  ू े ु यँशािदिवषयषे ु परावबोधः स
ानौवणानहभतष
े ं दशाना ं शादीना ं अिणमादीना ं
दशिवधो महामोहः। एतषा
ु े अूाि ं पँयतः ूााना ं
चााना ं यथा सधानानानऽिप

वानाशात याप तािमॐोऽादशिवधः। एव ं
ु े
ूागादशस ु बलवताऽने योिगना सहार
ं े सित

यःखमत
ु े सोऽादशिवधोऽतािमॐ इित। एवमवारभदादत
े े े
 ु े भवि। त ८तमँशिबलावशािदािदना
िवपययातिभदा े
ौीमत एवोिमित॥ २५॥

ंु
१। पौरे पपटले १८ तमोकः।

२। बिपटले २९ ३१ तमौ ोकौ।
३। तऽैव ४७ - तमोकः।
४। नचात ं साणत
ं ं जलानािमिप
ु े
पकारऽिधकतया पाठोऽि।
े े ितीयोकः।
५। ूयािदूकरण
ृ े तक
६। अकतिमनन ु ु ं कत।े
ं ं गणतभवन
े िहसा
७। तच ु 
ं चौय  िमाकथन ं गवगनािभगमन

अपकारूितकितः 
बोधिनलोप अशौच अतोषः अनाजवाः।

८। बिपटले १७५ तमोकः।


विः।

े ैव ं सातः
यच ं ूितपािदताः।

े ं
भावाूयाषा
े ु े २५॥
लशाणमत॥
दीिपका।

भावाूया इािद ाच।े यच


े ैविमािद॥ २५॥


विः।

िकं तिदाह।


सािसिकाः वैनियकाः

ूाकता भवणोः॥ २६॥

एत े भावाािसिकािदभदात
ं ्
े िऽिवधासािरणो
ं भवि॥ २६॥

दीिपका।

ू 
भावलणमाशापवमाह। िकं तिदािद एत े च भावा
ॄादीना ं सािसिका
ं बोाः॥ २६॥


विः।
े ं सािसिकादीना
अथ तषा ं ं पमिभध।े

 ं
िविशधमसार -
ु े
समीिपतचतसाम।्

ु ं
गणािसिको भाित
े ू  ् २७॥
े पववत॥
दहापायऽिप

े े ू   ं ु
े सगीिपत
िविशनापतािदधमसारण ं ूरोिचत ं
े यषा
चतो े ं तषाम
े न् परं दहसयोग
े ं े यावहापायऽिप
े े ूावो
ु ूकाशत े स सािसिको
गणः ं नाम बोः॥ २७॥


विः।

ु े
लोकधीगशाो

भाित वैनियको गणः।
 वैनियको
समािजतो
ु े
मनो वानचया॥ २८॥

य ु यथावितलोकबगतँशााा
ु े ु 
समािजत वैनियको
ु े
भाित ूकाशत।े समािजत इित। यो मनोवानचया
ु े 
शापारणािजत वैनियको बोः॥ २४॥

दीिपका।

ु े
लोकधीािद ाच।े यिािद। यथावितलोकबिरित लोकात।्
ु ु े
े सबिरथः।
काणिमऽाद ु
 एत े च ूागाना ं
ु े
े याः।
दानादीनामपलणन समािजत इािदनाऽ ैव
ूकारारण ु
े ऽैिवमत े इाह। य इािद॥ २८॥

े ं े
ृ दहसयोग
ूाकतो
ािदबोधवत॥् २८॥

ु ू  ु
यः पनमदमाूब यथा
ु ं े ं
ूतसारपदहसयोग एव त।े न दहापायऽिप
े े स ूाकतो

ु िवयः॥
नाम गणो े २८॥


विः।

े ं
अथ ैतािसिकािदो  फलिवशषान
धमः ् ु
े वमाह।
ु ूाकतािवघातौ
ग मिः ृ

योिनबाििनरयूािबौ।

पथा ृ े ु
 वैनयूाकतष
स े सिवघातः
ं े
बमण॥ २९॥

् नियकष
तऽ तावत वै े ु ूाकतष
ृ े ु च पषे ु बमणाथाम
े  ्
-पे

१िितमपयाि। ्
े इाह। ग  इित। धमात गः।
कत ु
 ानािः।

वैरायाकितलयः। 
ऐयादिवघातः। े 
यथिसििरथः।
 
अधमाियगािदयोिनूािः अानािरयावािः। अवैरायाः।

अिनयािघातः॥ २९॥

ग  इािदसऽू ं सयित। अथािद।


े े
पिित। 
धमा-िदष ु


भाविथः। ु
 ानाििरित ू 
पवदशनाना ं तानात ्
ु ु
 यं बित
ताविध मििरथः। े िता बौा इािद। न त ु

परामिः। ् ु ं वाम।
ता दीया िवनाऽसवािदत-य

अन ैयािघात ु
इित। ूागाऽशिः॥ २९॥


विः।
ं े ू
अथ सािसिकषत।े

वँयाबाििरानयोगो
भोगािना िवसपायः।
ृ  ु -
१भोगासिितदहबि
  े ु सािसिकष॥
िवाथाष ं े ु ३०॥


विः।

धमािदष ं े ु स ु इदिमदं सत इित


 ु सािसिकष
ू 
पवणायः। िकं िकिमाह वँयाबाििरित वँया
ं  ् तिरानयोगािवधाानात।्
बािािसिकामात।

भोगनिभलाषो वैरायात।् िवसमहापगमः
ू  ्
ऐयात।
े े ं  ् ितः
भगासिािसिकादधमात। ृ ारः
तथािवधादाात।् दहबिरवै
े ु रायात।् कायष ु िवोऽन ैयात।
 ्


१। दहलििरित े
पाठभदः।

इित भिवाकठाजौीभनारायणकठिवरिचतायां

े ृ कलािदकायिनपणूकरण
मृगवौ ं समाम।्
दीिपका।

वँयाबाििरित। वँयाना ं तावधीना ं लोकानामिधष-्


ठानम।् तिरानयोग इित तिषयानूािः। उच
ं ैतोग-

कािरकािप अधमािदऽय ु
 च चतयम।
ं रागो धमािद ् इपब

ं ितः बमात।् ग मिः


 िवघातसृ
१एषामधोगितबो ु


ूकितभावोऽिवघात फलािन च। भवानापराधोऽथ िवो
  ं भोगृहा फलम।्
भोगानितबमः। वँयोिितसिभृ
िचितषे ु चािवोप े सािसिक
ं े फलम।् िवनयूाकत
ृ े प े

पवफलसहः े
इनोम।्

१। २९ तमपृे  े ५७ - तमोकः।


इघोरिशवाचायिवरिचताया े ृ
ं मृगविदीिपकाया ं कलािदकायष ु

बितिवचारूकरण ं दशम ं समाम।्


अथ ूयािदूकरणमकादशम।्


विः।

इ ं भावान िवचाय ् ु
 ूयान ूागिान ्
लियत ंु
ं े ू ं ूकरणारमाह।
समनरोपसतूकरणशषभत

 ं
अथ िसािदवगाणा

लशाामालणम।्

कत े िववो माभतू ्


समासोःे ूभदशः॥
े १॥


भावोनरं ूयसिना ं िसितािदवगा - णां
ं े
सपााधारण 
ं लण ं कत।े िकमथिमाह। िववो

माभिदित। े
ूभदशः। ं े
ूिवभागशः या सपोिः ृ
कता

ताकाशात िववो ू ् तौ
मितसोहो माभत। ु ु
े नव चतगणाः। स
े े
पचतावता ं े
सिूभदकथनन ु
े बििववो यँशत े स

एविवधा ु इिवधा
तिः ं िसििरवे ं सामालण े सि
ं े कत
ृ े
े   १॥
न भवतीतदथिमथः॥

१। कलािदूकरण े पिवशोकः।

दीिपका।

अथ ूयािदूकरणमकादशम।्

े ू े
इिमािद। अनरूकरणशषभतादवा न पृथक ्
सपकं वाम।् शिषसन
े े ैव तिििरित भावः।

अथािद सऽू ं ाच।े अथतीािद।
े नन ु ूयाना ं
ू  े ं ूयापादाना इित। तऽ िह
सामालण ं पवमवो

 ं ूयाना ं भावजमाऽमम।
सवषा ् इह त ु िसादीना ं

 ं ूकपिमिवरोधः।
वगाना े 
िकमथिमािद।  अौ
अयमथः।

नवािदना ं े े साािौतिसपाशयसाया
सपण ं ं

दिशतात ्
िसादीना े े (या मितह
ं पलणमिप तमवित
े ु
ौोतॄणा ं सामालण ं ूकमत े
इित) िवशषलणमािभः
ू 
पवूकरण  ् १॥
एव दिशतम॥


विः।

अथ तत।े

ंु ृ
पूकािदिवषया

बिया  िसिरऽ सा।
ु ु ृ 
तिनरकताथ

कताथऽीित या मितः॥ २॥

ंु
पािन ृ अे आिदमहणाे च या
ूकतौ
ु ु
 ं सा िसििरत।
बििवान  नःु पसः
े या कताथ
ृ ंु

कताथऽीित ु सा तिः॥
बिः ु २॥

दीिपका।

ंु ृ े
पूकािद ंु
सऽू ं ाच।े पसीािद। आिदमहणे
ू  े ु पवष।
े अहारािदभतपकपयष
चित। ू े ु तं
ं ु
भोगकािरकाया ं सबिििित िसित। इित।
यािािद। तषे ु वैरायजिनतोपदूािमाऽणाकताथतानपगमात।
े ृ  ्

ु   परम ं यतः। अत एवों ूाक ्


े काता
परमिूाानामव

वैरायाकितलय इित॥ २॥


विः।

अशिः कारकापाये
 ु
सदथाूभिवता।

िकिचामातोऽऽ

मितरा िवपययः॥ ३॥

कारकाणामःकरणबिहःकरणानामपाय े िवनाश े सित


े 
िवमानऽथऽूभवनशीलमशिः े
अबिधरादिरव
ु  
पशादौ। िकिाधारयादिाशी बििवपययः।
ममरीिचकािव जलावगितः॥ ३॥

दीिपका।

ू े  ु े े इाह। कारकाणािमािद।
अशििरािदसऽणाशििवपययावत

अःकरणबिहःकरणानािमपलण ं शिररापीित। यं मते
काय न वशमायातीित। अत एवािणमादीनामिप शरीरियजात
े ्


तषामभावोऽशििर ु ं यं तऽैव १िऽतयं
-।

कायतिमै 
यमिणमािदकम।् ूाादयो पणाः
ु प योिगना ं

कारणाजाः इित। तथा नािणमा लिघमावापीािद॥ ३॥


१। बिपटले ११४ - तमोकः।


विः
ूकाशकतया िसि -
 े
ादभावजा।
 ृ
ूकाशाथवात ्

रजशूभवाऽिप च॥ ४॥
ु 
तििमापात ्

तमोगणिनबना।

सखपतया ॄन ्
े ५॥
सािवसीयत॥

अशिरूवात ्

तामसी ःखभावतः।
ु ः
राजिप गणो
काय  कारणसौयः॥
ं ६॥

िवपययमोयोिन -

िमापतया स च।
सामामाऽकाभासात ्
े िविनितः॥ ७॥
समित


स ैषा िसिािदूकाशकात ्
सािकी स
ूकाशपात।् िकच  ृ
ं ूकाशाथूवतया े ु ू
हतभतया

 न िमौा गणजनका
रजशूभवासौ िसिया। ु
इम।्

ृ  कताथऽीित
अकताथ ृ ु ु योा सये ं
बििः

िमापामोगणलणा ु
सखपतया सािवसीयत।े

अूविपाऽशिा। े ु
अतासौ तामसी। ःखहता राजिप
े यो िह कायऽशा
िवया।  ु
े ःखपः ूभिवतापो वा

गणोऽित 
सोऽवँय ं कारणाौयः रजमोलणकारणजिनत इथः।

िवपयय ्
िमापात तमः ूभवम।् स च

१िवपययाधारयमाऽूकाशनात ्
ूकाशपसाकोऽिप
िविनितः॥ ४ ५ ६ ७॥


१। ूाधाािदित पाठभदः।

दीिपका।


ूकाशकतयािदना ु
िसादीना ं सािदगणादन -िमाह।

स ैषािदना। े  े े
िसानभदनोात ्
ान ् ं
च सािकात कथ
ु े े ं
रजशूभवमत आह। नहीािद। एकै कौितरतषा

वािधिनबना। ु
इात।् ान च सािकं यतो नािमौ ं


पिरणमत इित। एव ं तािदिप बोम॥् ४ ५ ६ ७॥

विः।


उपसहराह।


इित बिूकाशोऽय ं
भावूयलणः।

बोध इत े बोध -

िभिमतया पशोः॥ ८॥


इवे ं ूितपािदतो भावूयलणो बिूकाशः
ं 
पशोसायणोबधाौयात ् ं े ८॥
बोधसयोत॥

दीिपका।

इािदसऽू ं ाच।े इविमािद।


े बोधाौयािदित।

धमादयोऽिप ं
भावाः ससारावाया ं भोयनानो


ानिहतवो े
भवि। यं भोगोऽ वदना
ंु ु
पखःखािदलणा इित।


विः।
ु ं
अथाऽऽ मिनाायया ूयित।


बिबधिनिम ं चते ्
िवा तितिरत।े
रागोऽिप सवैराये
कलायोिनः करोित िकम॥् ९॥

ु े 
उया नीा बोधािनिमं बयत े तिाया
े ु े ु
 ं ता अिप बोधहतनापगमात।
आनथ ् यिद च

सामाापारऽिप ु
े तदपगमः तदानवा।

िकचावै ु
रायलण े बिधम  रागप े सिप कलाजाारागः िकं

करोित। न िकिचद  े ैवाितशयवताोजन सःे
कायमवरायण
॥ ९॥

दीिपका।


अऽ बोधूसात भावूयूसा
ु  
ूागयोिवारागयोरानथमाशमानो ु ु
मिनबििरािदना

चोदयतीाह। अथाऽािद॥

विः।


अथ ैतितपः।


जकारसाव े
 ्
ं ं यपाथकम।
जक
े 
मनोदवाथसाव े

सित धीरनिथका॥ १०॥

बोधकं िवा ं तं



बाककारसाव  ं तिह भवतोऽिप
े सित यनथक

कािपल मन इियलणाथसाव ु  तथािह
े बिरनिथता।

पािदमाहकचरािदकरणावधािरतमनिस के सित
ु े िकं ूयोजनम।् मनोऽिधित ैिरिय ैरव
े बान
कारण े
 
तायिसियतः॥ १०॥

दीिपका।


कारािदना  ं पिरहरतीाह। अथ ैतिदािद।
िवानथ
े े े ं
बोधकिमित। पमहणादावालोकियसिधानादीनामनकषा

काना ं साथकं िमित भावः॥ १०॥

ु े किचत
अथ ैव ं ॄवत े ्

करणिववया।
सोऽिप दवै 
े मनै


पोऽन ैकािकःतः॥ ११॥

ु ुे 
अथ ूोबराथूसतया कारसद ्-भावे
 ु ु े िकं त ु
 ं ूसत इवे ं न पयनयत।
कानथ
े ु 
ु े चो ं कवि।
करणिववया एव ं किचवत ु
यत बा े
े यथोम।् १सा िवा तरं
करण े सिप िकं िवािभधानने करणन।

करण ं इित। इहाम २् तं िवामसृजत-करण
् ं परमानः इित।

सोऽय ं पो मनैः बीिय ैरन ैकािकः। तथािह

बीियपक िवषय-महण िबयाया ं करण
सतने मनसा करणानरण
े अीिबयमाणनान ृ े ्
े ैकािकीकतमतत

यरणारसाव े करणा-नथिमित ूतु करणाराप

ु ू -लात।् उं ौीमरा े करण ं
करण कासिचियासप

करणापमाजािवभकरास ्
-ऽवत।् इित। यथा च ैषा ं ौोऽादीना ं


पाना ं मनं करण े सामाावािदिभिरः तथा

बौसामिप े
तािहका िवा सतीित न किोषः॥ ११॥

े ं े ादशोकः।
१। अूकरणतसमह
२। कलािदपकरण े नवमोकः।

दीिपका।

सोऽय ं प इािद। रथने पथा दीिपकया यातीािदवत॥् ११॥



एव ं च पयनाशाित ं चो ं सम 

पारणााशमानषणायाह।

अथ ैकिविनयोिगे
े े
सकमितिरत।
ौोऽािणपादािद

ततो िभाथम ु नः॥
ु १२॥


नकििषय े िविनयोगोऽि य स पदाथ  एकः। अः
एकिविनयोिग े सित अितिरत े अिधकीभवित। ासममया
ं -
ु ु
लोकसव इव दीपः। तत सखःखमोहाकपोगसाध -नं
बरव  ् अतदथिममाणायाः
ु े े पयाम।  ु
पनरिप िवायाः
 ं ैतिरासः। ौोऽािणपादा-दीािद।
आनथिमाश

ौोऽादपायादीिन तत इित एवमपगमात ्
एकिविनयोिग े सित

एकाितरकाीकरण ु
 निरित
े सतीथः। ु
पशयोिगनो भोःु पसः।
ंु
यं ूाक ् भोग भिमष
ू ु नाभ ् ु  इित। त नःु
ु े भोगान कालानवितन

ं ु ौोऽगािद पािणपादािद च भव े िभाथम


पसः  ु एकिवषय ं

ू ् नन ु कनो
माभत। े ेे
ं ौोऽगदरकिवषयम।् निह ौोऽमामथ

क ् गाित।
ृ  े ैषा ं ूािति-
पािणकाय वा पादः करोित। पृथगथन
कपात।् स ं िक ु भोग ैकसाधनिववय ैवमम।
ु ् तथािह

भोःु पस ु
ं ु आदौ आॆािदसौरभानभवतदषणो
े -मः
् ूवतनम।
तताॆाीित ौवणात तऽ  ् शा तशन ं

रसननचाादनम ् े
इकिविनयोिगिमियाणामन ु भयमानमिप

ु ु ्
ु आनथभयात।
भव े न यमपगम  ् तत िभाथमव
 े

ौोऽगािद पािणपादािद च यशा भवत ु
ु  े ु े
पोगकायहतनािभिवषयमिप 
िभ ं १फलमिथः।
२नच ैवम॥् १२॥

ु  इित पाठभदः।
१। अनभविथः े

२। अीित शषः।


विः।
इ ं तृतीयमिप पराशाूकारं पिर

परािभमतमकिविनयोिगं ु  ु
िवाबोिनराकतमाह।

न च ैकिविनयोिगं

िवाबोः कथ ं च न।
िविनयोगारारा

न ाऽनकसाता॥ १३॥

ु े ैकाथिविनयोिगं
न च िवाया ब  िभिवषयात ्
ु ं याा मखारणान
िविनयोगारं च तारं मख ु े े िविनयोगने
ृ े
ूवाऽनकसाता न ा। यथा
 े
इनोदकदानकसाधनसाायाः पाकियायाः
ु े न िकिदपकत॥
पृथयोजन े सित िभकारकापगमन ृ े १३॥

दीिपका।

नन ु एकििप आमोदादौ िवषय े दशनौवणािदिविनयोगन


 े
े 
िभियाणामानथम।् िवाबो
ु ु िविनयोगभदो
े ँयत े अत आह।
इिमािद॥ १३॥

विः।


अथ िकं तत िभिवषयं ु
िवाबोिराह।


िवा ाणिचि -
ु े
नाशागोचरान।्

ंु ु
ृ पूय
ीक
 ् १४॥
े कमताम॥
करणित
े े रागो
मितनतरा

न गौणिधमतः।

त भोयमता
वीतरागतो हतः॥ १५॥


िवा तावाणिचिः। ा उीिपता
 े े े
अणोििययतावदवााः करणीयम।् न
ु ं ूिरत
े ं अवधानने
े ं मनो यषा
िनयोिजत ं अश े ं तािन तथािवधािन याािण इियािण

तोचरान तिषयान ् ृ
ीक। ंु ु ं ु ूकषण
े पसा
पूयित। ु
 य
े े िता ैव िवा करण
सााावोपकारकन
ु  कमतामित
बियतः  े मामागित तनतरा
े े िवातो रं िभा।
तिदयता िवावैय िनराकाथ
ृ ितीयचो िनरासः। रागो न
ु ु
 इित। रागो न बिगणादवै
गौणिधमतः ु इाह।
रायाातः। कत

तिधमतः। तादागमोािागाौण वैध यतो

 भावूयो िवधमशः 
िकं तैधिमाह। त

भोयिमित। अवैरायलणो बिधम  ॐिनतािदवा  िवषयः
े े त ैतदवे वैध
े ं रागनः
एव ं बिहो यः परषा
योयम।् भोगािबहतना
े ु च रागण े च भाम।् न च
े भोजकन
े े एता भोयं रागाीिबयत।े तिह
भोय भोगहतोाभदः।
े ु
वीतरागतो हत इित। तत इवमपगमाीतरागाभावदोषः ूसत।े
ृ ु
भोगतरागानपगम े

बिहवरानािदभोयिवशषपरागोपगम े च सित

सरागवीतरागसिकषादौ भोयिवषय े सवषा
 ं सरागता
े ् वतो
ूाोित। निह किदऽवीतरागो भवत। ु वीतरागाणामिप

े े सरागताया इात।् उं च


भोयिवशषसििधमाऽादव

सोोितपादैः १भोयिवशषे े राग े निह किितरागात इित।

ताोगत े ु
एव रागोपगमः। न भोयिवशषपरसमािदः
ु 
अवैरायणबिधमाको वा॥ १५॥

१। अूकरण े तसमह
ं े दशमोकः।
दीिपका।


िवािदसऽ ु
ू ं ाच।े िवाताविदित। ाणिचििरित।
 ृ
समिथतभोानशिः ु  े साम
िवायाः िवना त बिदशन

न सवतीम।् एत पवमवित।
ू े े राग इािदना रागवैय

िनराकरोतीाह तिदयतािद। ु
अवैरायलणो बिधम  इित च

 इम।
वासनापो न कायकर ् ूयपोऽिप भोयात ्

े ु े
नािभलाषहतिरनरमववित। ु
नन ु गणऽयिवषय
े ु ु िकम े नत
एवािभलाषहतर े े
आह। ॐनविनतािद एतदिप
ू 
पवूकरण एव सािधतिमित। (१भोयं सादयित िवषयानान)॥
१५॥

ु  ं वा ं िचम।्
१। कडलागत


विः।

अत।


रागोऽथिभलाषो यो
न सोऽि िवषयय।े
 ु ापकं क ं
कमा

कितऽपीतरऽ यत॥् १६॥


उवोगतो रागः योऽथष ु ॐगािदष ु अिभलाष
े ुे े
इिभलाषहतरवािभलाषशनोः। 
करण े कायाभदोपचारात
े ्

ु त िमितवत।् स च रागाोथिभलाषहतिवषयय
आयघृ  े ु  ् े
े एकिन बा

सृनादौ वीतरागाभावूसतया नाीपगः।
ं ु अवैरायलण े बिधम
ितीयि ु 
े ु नाि। यादिभलाषहतना
भोयपादिभलाषहतं े ु रागण
े जत े
ु हाकः िबयापो भोयसादक इलम।् नन ु
असौ बिगतृ

कमव सखःखािदप े ु े भिवित इाह।
ं भोयमिभलाषहतन
 ु ापकं क ं इित। ूागऽिन
कमा ु े ्
िवषयय े
 ु यिदतरऽित
सरागवीतरागाकवापकने ापकं कमा े
राग े पिरकितऽिप ु
े क ं िकलावँयमपगम।् ततोरिप

कमम।
 ् तदवे तवैु िचात सरागवीतरागताकारणनािित
् े
ू  पः॥ १६॥
पवः


विः।

िसा ु
 कवलो
कमणः े ं
िनयताववे षणम।्
दोषहानवानो

नासााषरागयोः॥ १७॥


कवल कमणो  ् तथाचोम।्
 िनयितिसाववे षण ं दिशतम।
  ं
१भोगोऽथवतानासोऽिप 
कमिनबनः।
कमवा
  ् अथ दहािदसाप
ु शरीरािद ततवमपाथकम।
 े े ं
ु 
तमथूसाधकम।् ततो िनयितसापमकमिनयामकिमित।
े ु 

तानकरणभोगािदवै 
िचमाऽ एव चिरताथात ्  े
कायार
 रागकायसादकम।
ूमाणाभावा न कमणो  ् अिपतूयोजनः

् े
कलाजो रागिः। न च रागवत षाऽिप तारम।्

षादीना े
ं रागजिनतूवििवशषाकात
ृ ् ं
कििदिभलषणीय े
ु िकल ाहमानऽ
विन े े ं े नितरतरोपमदन
षादयजाय। े 
े 
रागषयोयतोऽविितः। े
तादकिन ् ं ु सहानवानदोषः
पिस
ूाोतीाह। दोषहानवानो इित। कावदय ं सहानवानदोषः।

यककालतया े षणम।् अिपित भषणमव।
तदत ू े निह यदैव यऽ
ु रागदानीमवे तऽ षः
विन े अथ यिवे भोिर रागऽ षः


इतोपप ु
ं तदयम।् न नयोराौय े िवरोधः िक ु िवषय े
ु े
े रागषयोः
२अतकालन बिमकतय ैकिाौय े िवषय े ापृतौ न
े ् १७॥
किोषः। भविािवत सहानवानात॥

१। कलािदूकरण े षोडशँोकः।
ु े े पाठभदः।
२। अतवलनित े

दीिपका।


दोष इािद सऽखड ं ाात ं ु पीिठका ं रचयित। नचािद।


ष ं ु षो
रागज े रािगयवे पिस े भवित। तत
सहानवानदोष इाह। निािद। अ ैवोरतया दोष इािद ाच।े
काविदित॥ १७॥


विः।

तथािह।

 सवदा
सव  सवा  -
ृ ु ु
ूविखबिजा।

ूव ु ं ःख ं
सख
ु े १८॥
मोहो वापजायत॥

ूवनर े
ं षो
ू 
रागवकालजः।

षा ु 
े स पनयन
 ् १९॥
वीयवोगकारणम॥

सव ु ु
 ं ु सवा  वितखबिसवा
 वहत ृ
ूव
ु ं वा ःख ं वा मोहो वा जायत।े भोजनािद ूवनर
चा सख ृ ंच

तऽैव षः। ू 
तवकालज ु रागः। पनषा
ु े े कििाल
ं े
तदिभलापः। यादवे वीयवत ्
 बलीयः तदवे योगािभजिनत
ं े
सष े
कारण ं यत एव ं तािाग षात ्
बलीयात ्

सहानवानदोषो न दोषः॥ १९॥

दीिपका।


यदवे वीयविदािद। रागाकः॥ १९॥


विः।

ु अहारतापारमाह।
इ ं ूासिकं रागतोिमा
ु े
अथ ाराः

गवऽभरण ं िचतः।
े े
ापारा च
शरीराः प वायवः॥ २०॥


अां गणतं ारं ताय

बिाकाशादहारः ं ृ
िचतः आनः सरवः
ु े यापारारीराराः ूाणाः प
करणमपपत।
े े  ं  ं ापारं िवदधित॥ १०॥
वायव।


विः।

के त इाह।

ूाणापानादय े त ु

ृ े  वतः।
िभा वन

ृ ं लशािगदतो
वि
े २१॥
भराज िनबोध म॥
ृ े 
ूाणापानादयो य े प वायवः त े वापारभदािाः।

े ं वावो भदः।
न षा ु
े वायपािवशषात।
े ् अथ ैषामवे

ापारभदे ं वि वि े


ृ ं लशािदित॥ २१॥


विः।


तऽ का ूाण वििराह।

ृ ूणयन ं नाम
विः
ु े
यिवनमत।
ु ं
यहं मितः पसा

ॅमवे मागित॥ २२॥
ु  ु े ूाणः
तवत
ूाणो वा ूाणयोगतः।
िचाितवािहके शौ
ूाणशः कलास ु च॥ २३॥

 े
 नयन ं ूणयन ं को वायोबा
ूकषण
ृ 
ादशा ं १यावयाण ं स ैषा ूाण विापारः एत
ापारतो िनवचन ू
 ं पलतत।
े यिवन ं नाम सा ूाण ैव विः

े ूाणशो
। अयमाशयः ूणयनााण इित िनशा ापारण

लितः ूकषणानन ु
ं ूाणन ं जीवन ं ततोऽिप ूाण इत े इित
फलिवषय िनवचन ू
 ं फलतत ु ू ं
े यतः। पषाणामह
 
ं े मितॅमित
मागयमाणाऽधव स ूाणा ैव ापारः। ऊहो
  तऽाा िधयः ूाणने ैव ूरण
िवमशाककः। े ं िबयत े
ं शित। ूाणो वा बलम।् तोगााण
ूाणरथािधढािह सा सिविमृ
उत े यािित च ैत े आितवािहके कलािदि े तशरीरे शौ च
बलािकाया ं कलास ु च सोमसयाािकास
ू  ु ूाणशो यः॥
े २३॥


१। ूापणिमित पाठभदः।

दीिपका।


(करोतीव अऽ एव शोऽवधारणा) जीवनमिप

ूाणकायिमाह। ू
फलतत इािद। ूाण े िह सित शरीरं
ु ु
े ापारारमाह। पषाणािमािद।
जीवतीत। 
अथािनवचनमाह
। ूाणो वा इािद॥ २२॥

ु ृ े
१। कडलीकतमता ं िचम।्

विः।


अपान विमाह।


तथापनयन ं भ
ू े
पीतिवमऽरतसाम।्

ु  े
कवपानशन

गीयत े तदिशिभः॥ २४॥

ु ू े ं यरोित
अपनयन ं अधः ूापण ं भपीतिवमऽरतसा
अत ैरपानायोः॥ २४॥


विः।


अथ समानानयोापारोिः।

समतोऽपान
 ्
समने समपणम।

ु  समान
कवन ु
इो
ानो िवनमनानोः॥ २५॥

अपान सवऽ साने िनयमनात समान समानम।् दह


िवनमनात ान ानता॥ २५॥

दीिपका।


दह े यं
िवनमनािदािद एतोपलण ं ािधूकोपादः।
ौीमालोरे, ानो िवनमयं ानो ािधूकोपनम।्
े 
ूीतिवनाशकरणो ापनाान उत।े इित॥ २५॥


विः।

ृ े
उदान वित।

ू 
िववायपवण
ु े
कोोमगणनः।
वािगियसहायने

िबयत े यने वणता॥ २६॥

स उदानँशरीरऽिन ्

ान ं य धारण।े


जयः फलं वाशषे ं
े ् २७॥
पा ारिरतम॥


विमा ं
िववा यरः ू य सः एव ं
तौ पव

को ो आरऽऽकाश गणपो यँश यने
् े े
ू  िवभ वैिच ं िबयत े सोऽिन दह
वािगियसिचवने िववायपवण

उदानशो यः। य च वायोः ूाणादःे यान ं धारण े सित

जय तयालं तदत े ू ं भगवता
ं शषभत
ूकरणारण े ् २६ २७॥
े योगपादानोिम॥

इित भिवाकठाजौीभनारायणकठिवरिचतायां
े ृ ूयूकरणमकादश
मृगवौ े ं समाम।्

दीिपका।

े ु
े विमािद।
िववािदाच। े यदाः आकाशवाय-ु
् ु
ूभवँशरीरात समरन ् ु ैतो नादः। ानारषे ु
वमप

ूिवभमानोवणमागित य शः इित। एतोपलण ं
ादःे यं ौीमालोरे यधरं व गाऽ ं

ूकोपतः उजयित  उदानो नाम मातः। इित। त े भदाः
ममािण े
ूाधाादऽ ूदिशताः। अरधानानामिप नागादीना ं सवात।्
ु कम
तं तऽैव। उारे नाग इः ू  उीलन े ितः। ककर
ृ ु

धु े च ैव दवदो
े ु
िवजृ।े धनयिःतः पोष े मृताऽिप न मित
इित। य च वायोिरािद। ानधारणादीना ं योगााऽ ैव तािन
े ू एवाऽ ूसात ्
िानीित। अत योपादशषभत
ु े
वायभदिभद
ृ 
े दिशतः। यं य यने िह सो
राऽिप त स इित। शोऽनरू-करण े वमाणाना ं
े  यः
अहारानामपयाऽथत े इित।


इघोरिशवाचायिवरिचताया े ृ
ं मृगविदीिपकाया ं
ूयािदिवचारूकरण ं समाम।्

अथ ादशिमियािदूकरणम।्


विः।

इदानीमहार ऽै ं तायािण ू


 तिचार ूय इित
ु े ्
ूकरणारारः। ूावपकमऽानसयम।

े 
अथ शषाथिसथ 
ानात एव सः।
ऽीिकष  सािद

भियानीशशिगः॥ १॥

े ू  ताऽियादिथ
अथानरं शषभताथ े े 
अाहार। अत एवित। ्
े अहारादवे स भगवान अनरूकर -णाे

पितशबनोो 
यः स माया गभािधकािरणामनतादीनामी -शानां
् ान
शिगः तदिभशिः सरजमोबलान ऽीन ् ् 
पवािण
िनकष  कवान।
ृ ् अिविभमहारमािवभा
 िऽधा
 १॥
भजिदथः॥

दीिपका।

अथ ादशिमियािदूकरणम।्


अथािदूकरणमवतारयित इदानीिमािद। ूाविदािद। तऽ

पाटिलकबः ू 
पवपटलाः 
े दिशतः। वााकोऽिप
ु  ू ु
गणधीगविचामाऽाभतानबमात ्
इािदवा ैः। १अ े त ु
पाशपदाथा  र एव ूोा इित स इित पदं ूकतपरामशाह।

भगवािनािद। नन ु शऽिन
ु े िशवः कता  ूोोऽनोऽिसत े ूभःु
ु ं अत आह। स मायागभािधकािरणािमािद।
इ  
िनकषशोऽऽ
िवभागवाचीाह। अिविभ ं इािद॥ १॥

१। अ े त ु सबा
ं  इियादीनामिप पाशात ्
इथः।

पाशूकणार 
एवोा इथः।


विः।

तदवे ऽैिवमाह।

त ैजसो वैकृ तो योऽो



भतािदिरित ृ
स तः।

तमाऽका े
दवा
ू ् २॥
े भतपकम॥
माऽो

ू ं े े े
त ैजसवैकािरकभतािदकसकोऽहाररको
दवा ु
े बीियकमियााः
 समाऽकाः

ताऽासिहतााऽ ू
भतपकमिभिमित े
शषः॥ २॥

दीिपका।
े े
तदवािद सािदधमऽहार (१दधान) द इव सारात ्

सारभततया 
िविभकायजनकभाव े
ैजसािदभदिभ  एत े
इथः।

च त ैजसादयः सरजमोबाात िभा इनरमवे वित।
 ऽैिवादहारििवधि इित तः
काय े इािदनोत इाह
े े ु
। त ैजस इािद २दववहारहतात ् े े े
दवशनियािण े
उ इाह। दवा
इािद॥ २॥

१। मातृकायिप े  े द इित ातित।


े दधान इववतत

२। ानपवहार इथः।


विः।

ु िकमिभिमाह।
अथ कतः

ौोऽ ं क ् चषी
ु िजा

नासा च मनसा सह।


ूकाशायता -
 ैजस स सािकः॥ ३॥

ौोऽािदबीियपक मनस यबोधकात ्
ूकाशायोऽि अतािका एत े दवाः।
े सच सािक एव

तकितरहारः े
त ैजसो नाम यः॥ ३॥

दीिपका।

ौोऽिमािदना तदवे िवभागने १ूपयतीाशापवू-



कमाह। अथािद। स च सािक इािद। तत
ु  े
बीियाककायारणाऽऽनो े ३॥
ानशिीत॥

ू ृ
१। सऽकिदित े
शषः।


विः।

वाणी पाणी भगः पायःु


े रजोभवाः।
पादौ चित

कमायािजो ू
भयान ्

गणो वैकािरकोऽऽ यः॥ ४॥


वाादपािणपायपाः े
प राजसा दवाः। े ं
तषा

कमायात ् 
कमियात ्
रजोबलो वैकािरकाोऽहारः
ृ ू
ूकितभतः॥ ४॥

दीिपका।

तषािमािद।  े वैकािरकणािप
कमियारण े े ४॥
िबयाशिीयत॥


विः।

 प
शःश
रसो ग पमः॥

गणाऽिविशााऽा
ाऽपदयोिजताः॥ ५॥


शशपरसगा ु अनिभिवशषन
अिविशगणा े े
ू ृ
तावाऽपद े भतूकितप े योिजतााऽाशने याः।

ताव माऽााऽा इित ीिलोऽयिमहताऽाशः।

गणाऽिविशं च ैतासािमम।् यथा पृिथा ं

खटखटािदपँशः शाशीतोः े
पमनकिवध ं
ु सरिभपोऽि।
षिध रसः ग सर ु न ैव ं
ू िथवीताऽाविता िवशषा
तारणभतपृ े उपल।े अिप

िविशगणपकमाऽ ं पृिथवीताऽमवे ं मत॥
े ५॥

दीिपका।

श इािदसऽू ं ाच।े शशािद।


 ूोानाम-
ु े
पीियाणा ं अिवभाषामाधारन
े ैतािन शादीिन ताऽािण

आकाशादीिन च भतािन ु
ितािन इम।् १एताय दशधा

करण ैरािवँय कायत े चाम।


े ् अिवभारणािन
ु त ु कायमिधाय


च॥ इािद। नन ु भतावोभयवािदिसा
ू े -नीियाधारािण भव ु
 े तनमाऽपकन
िकमगतन े तऽाह। अनिभािवशषनािद।
े े े
ू ू े तानीिया-धारािण ितानीथः तं
लसपन

मते ताऽाणीह घटव-हाभतािन े
लपवत।् इित। िक पृिथादीिन


भतािन े े ु
पञ वमा-णािन अदािदबाियपिरगणात ्


घटािदवायािण। े ं कारणने भिवतम।् यािन च कारणािन तािन
अतषा
ताऽाणीित॥ ५॥

१। अूकरण े तसमह ु 
ं े चतथोकः।


विः।
एता ताऽाः।

 ृ 
ूकाशकमकग
वैलयामोभवाः।

ूकाँया भतािद
ं े ु तामसः॥ ६॥
रहकारष


ूकाशकािको ु
बीियमनोलणो यो वगः य
 ृ  
ृ कमियवगाा
कमकिाजसाापारूवः ं
 ं वैलय ं वैसाँय ं यादतासा
वगाा े ं
े एष ु
ताऽाणामतमोभवा एताः। ूकाँयाित
चाहारषे ु माोऽय ं भतािदरहारः
ू स
याकाँयः ताय ु
 ताऽानो मनोबिा ं

बीिय ्
ै योिगिभपलात ततोऽय े
ं तामसो यः। उं च
सा ू े
ं ैः भतादाऽा तामस इित॥ ६॥

दीिपका।

े ू ं ाच।े ूकाशकिदािद।
ूकाशािदसऽ ृ तत
े ू े
े पवियशीनामपाटव
तामसनाहारण ु ं
ं जत इ
ौीमतादौ। यथा पादपादीना ं इियापाटव ं ँयत।े

नचतनारव े
इित किचौगताः। ु
तदयम।् मषािदवत
े ् ृ
कगपहरण े
मरणदशनात ् ु ु
 ऋतभावयाच। यतः कािमनीपिरडषािदना

ु ु
करवकवकलादीना ु
ं पोमो ु
ँयत।े यदाः करवक
ु ु
ु े िवयस
कचाघातबीडासखन ु
े वकलािवटिपन ्  ं ते
त
ु े
मखासवसचनम।् चरणघटनाशो
ू यादशोक सशोकता

िनजपरपिराग े य िषा ं जगियः॥ ूकाँयािदािद ाच।े
एष ु चािद।
े े
अत एव योिगूणािप ताऽािसििरित॥ ६॥


विः।

अथ मनसो ापार उत।े

े  ं शीयचािर
दवूवतक

सकधिम  च।
मनँशािदिवषय
माहकाँौवणादयः॥ ७॥


दवनाोतनाा े इियािण तषा
दवा  ु
े ं ूवतकमोजकम।्
ु ं च मनो बोम।् ौोऽादय ु
आश ु सरणशीलं सगण
े यथा ं शािदिवषयमाहकाः॥ ७॥
दवा

दीिपका।

े 
दवूवतकिमऽ े 
दवशाथमाह। े
दवनात ् े
ोतनाािद।
िवषयूकाशनात।् तषािमािद।
े े े
त मननाऽऽरण
े ु ं ौीमते
े च िधाकारी
बाियािधानन

१िधािधकािर ति ं भोतभगोपपादकम।् बिहः करणभावने ोिचतने

यतदा। इियाणा ं त ु साम सननावितना।


े 
ू े
करोिःित ं भयनाःकरण ु
ं मन इित। आशसरणशीलिमित।

एतानरमवोपपादियित। ु ं चित
सगण े

सोऽवधानमकामता। ु  ु अहारो वा।
त न गिहतः

िबयापनाूयपात ्
मामाहकूययो २ौ हत ु
े ू इम।्

े े ं िबयाकमवधान ं नामित
ततोऽदवद े ु
े य हतन इित। एत
े े वित। अथ कथमवे
तारािदनाऽनरमव
ु े
बीियमनकिवषय ु े े अत आह। ौोऽादयिािद
ं बािदवत।
 ३यकिमिय
अयमथः। े ं ात चष ृ े ्
् ु ैव शादयोऽिप गयरन।

ृ े तने न ैकम।् अिप त ु बनीित॥ ७॥


ौोऽािदना च पादयो न ग।

१। अहारपटले अशीिततम ं पम।्


ु 
२। बहारािदथः।
े ु
े ं यिद बीिय
३। अनकिवषयमक 
ं ािदथः।


वचनादानसाद

िवसगिवितिबयाः।
वागादीना ं पदां
पद े सतणाः॥
ु ८॥

वचन ं भाषणमादान ं महण ं आाद आनदः



े वागादीना ं
िवसगमलिवयोगः िवितारः एताः िबयाः बमण

याः। काकािायने वागादीनािमित योम।् तत। वागादीना ं
पदां इित। याऽऽौभतू ं ान ं ततोऽदविय
े े ं न िह
 ु ु े े ौवणािदम।् अिप त ु तानाया इियशः।
कणशादरव े
ु इाह। पद े सपीित पद े सतणाििवरिहिण
कत ु जना ँय।े
न ैच ैषा ं तािन ानािन न सि॥ ८॥

दीिपका।

े े वचनािदनोत
एव ं िबयाभदामियभदो
 े इाह। वचन ं
भाषणिमािद। अनने च कमियािण
 य े नि
े न ैयाियकादय े
ृ  े यतः। नवे ं ॅलतोादीना
ूितिाः। नाकरणा कितजत ू ं

ददनादीना।ं नच पिमित। त ं यिद मतया
े ृ
शरीरैकदशवीियािण ु ्
े िगियवत
अपगरन ्

 े ं कमियाणािमात
े तषा
सवशरीरापकन  ्
ह ैव
ू े
ापारः ॅपािदः। े
िवरचकााक े े नानता।
पाादिरवित
 े च तििधान े िवशषािभः
सवशरीरापकन े े
े ु
तामानीियाणीित पदशोऽपपत े
एव। एतदवाह। तत इािद॥
८॥


विः।


अथ मनस उौ यिमाह।

े  ैक
आियाथन ृ े
 े ृ
सवदवाूवितः।

ूविकारकािं
ु े ९॥
यितोऽवसीयत॥


आनो भोिरिय ैभगसाधन ैरथ

शािदिभभय ैिकष  सिप सवषा े
 ं दवाना ं इियाणा ं
ृ अिपत ु किचदवाऽऽतो
या ूविः े यिदिय ं ूव
ृ ं त
ु ु
ृ कारकमीित यितोऽनमानादवसीयत।
ूवौ ु
े यदाः यगपत ्

ु 
ानानिमनसो िलं इित। सवदै वित 
े पाठे इियाथसिकष 
े े
सिप कदािचदवियािण अमह े ूवत।
 े न सवदा। ू े ं
 ततो ननमषा
 ं िकमि। यिना न ूवत
ूवतक े ् अिपमय।
 े इित ायम। ु े न

परमागमः मनावदको। ु  ९॥
याविरपीथः॥

दीिपका।

ू े साने धमण
इदान पवन  मनििता

आािदना ूपत इाह। अथ मनस इािद॥ ९॥


विः।

एव ं च सित।


तारोविो
वैलयािलणः।

सको े
बीजमित

मनािरशतः॥ १०॥
ु या वयो
ताराणा ं कलारागिवादीनामा ृ ापाराः

तााावैलय ं सा कमणोऽि। िवलणाय ं
ु े ं ु गमयित ापयित पािरशा
सो बीजमवहत े
े ् १०॥
मनियम॥

दीिपका।


तारािद ू  े
ाच।े ताराणािमित। एत १पवमव

दिशतिमित॥ १०॥

१। समोकदीिपकायाम।्

ान ं तदयोगात ्
बमयोिगतया बमात।्

तथााभाित यगपत ्

ु ं े ११॥
नाशसचरणात॥

् ु े त बमयोिगतया बिमकं
त मनसोऽ ैयगात ानमत।

यथा पानभवकाल  ु
े न शानभवः ु वा। यिप
रसानभवो
ु 
ासरिभजातममरशवदिभप ं चार-्

िचँशािदकमाामान ु
ं यगप े ु
ानोादहतः।
ु े ू
तथालपऽशतिभदवदलसबमािण बिमकायवे तािन

रसािदानािन। एत शीयसचािरता ु
ं िवना यगपनसः
े ११॥
पानोादनािदकं नाभाित न ूकाशत॥

दीिपका।

ू ं साधियत ं ु ानिमािद
इदान शीयचािरं च पव

ाच।े त मनस इािद। अतािवभात ्
ूािनयततया -

ऽनका  े
कायमननािप मनसििमित॥ ११॥


विः।

े े
भौितकियवािभूायणाऽऽहािरकिमियाणा -
े ु
माह।


िनयताथतयाऽािण
नानायोनीिन किचत।्

गािदजका
तदाधाराकािप॥ १२॥

शैकमाहकं ौोऽ ं शकमािहका


 च क ् इित। अािप
िनयताथतया े ु ू
 हतभतया किचािदनः ूाणीियािण
 ात।्
िभकारणािन। आहािरक े िह न ैषा ं िनयताथं
े े ं गादीनामाधाराः आौयाः
गािदका हतोषा
 े ि ं
पृिथादयदाधाराकािन।  ं िह पािथवमव
गकं याण ं च ग माहकम।् ताािथव ं याणम ्
। आ ं रसनम।् त ैजस ं चिरवमत॥
ु े ् १२॥

दीिपका।

 े
िनयताथतयािदना ु  े
मिनवशिषकािदायया चोदयतीाह।
े े १२॥
शैकमाहकिमित। किचािदन इित। वैशिषकादः॥


विः।

ु ं नवा इाह।
तिं य

तथा ु यिद नाद े


ु ं कारणारम।्
सगण

िगियमयाथ 
ु ु ् १३॥
मािह यपराखम॥

तजोवािर महीि ं
गाद े सपकम।्
ततििजा सा ात ्
े े े तथा॥ १४॥
न परणत


एकै किमिय ं कारणादत कारणार ु सिहत ं यिद
ं गण

नाद े न गाित ् ु अयमथः यदीिय ं
तत तथा।

कारणसमानजातीयि ं तणु ं च गीयात ्
तदान

िवषयिनयमः ूकितिनयमगमक इत।े यावता िारािण

ु ं गाित
तणा  न
तादिनयताथतया
ृ ु
तकितगमकमाणामपपम।् अथ िकं

page no. 326 and 327 missing

तदावं वा
ं ृ
तदऽ िककतम।्


ूा ं गाित नातो े

शं कनाऽिप ु
दना॥ १७॥

िनयतिवषयाणािमद ं ताववान पृ् ो ाचाम।् यिद
सवः कायरिविशो नभोभागँशवगनकिवध
 े े श
ोतकः तासारािदििारं तथािवधाताम।् कन

तहण ं िनवायत। ु
 े अथाऽा ं पषाथूद
 ं कमामि।


यने ौोऽनभोभाग एव शवगावभासकः न नासारािदिरित
् े
े अिन पऽिप
िनयमः तिह तदपीित तथाऽिप। अऽित।

तथाापगम  ं को बाधको जातः
का ितः। तऽ िह िकत
 अथा िह
आहािरक े सिप अाव को दोष इथः।
ं ु
आतो े तीवशमरजािदवा े ूामिप

आनासारसिकषमिप शं तदार ं याणििं

वा िकं कनाऽिप ु राचारण
दना ृ
े शां न गातीित काा
े ् एत ूोवपपम॥
ायम। ु ु ् १६ १७॥

दीिपका।


एत कायरािदना 
दशयतीाह े
िनयतिवषयपीित। े
अथित।

भौितकप।े नासारमपलणिमाह। आरिमािद।
े ु  े
शमिप हतगभिवशषणिमाह े
शािदित। एतािद।
आहािरकिमियाणािमथः। ु
 तत बीियािण 
कमियािण
चाऽऽहािरकािण िसानीित॥ १६ १७॥


विः।

ु 
यऽाऽिप च यिगिमका न सवित तऽ।

ु े साात ्
यगऽिप

ूतीितरनपिवा।
 
िमताथादिमताथ

ायिमित सरयः॥ १८॥

ु े
असविकऽिप ु सदागमोःे ूतीितरवगमो िनबाधः।
विन 
ु इाह। िमताथािदित।
कत   ु
े े पिरिमताथादनमानात।
यािसाऽपन ्

 
सवदिशानाऽऽगमपापिर  े
-िमताथन
ायिमागमिवदः॥ १८॥

दीिपका।


एताऽऽगमनािप े शैवागम
िसिमिभूायण

ूामायमिनवायिमाह। े
यऽाऽिप चािद। ु
तऽ च बीियािण मनः

ूिरतािन  े कमियािण
ानादवे ूवत  त ु ान े
ु ु ं ौीमते १िवक
िबयामादयी ु े
ृ ं बिदवाना ं
ृ ं िबयाना ं इित॥ १८॥
सिक

१। अहारपटले पनविततमोकः।


विः।


माऽाो भतपकिमित े ु
यपबा ं तिशषियतमाह।

ं ं ु-
ोमूभजनाब

भमयो ू
भतपकम।्

े ु -
शाकोरगण
ृ ् १९॥
मवकाशािदविमत॥

धननलनाव

खराविदनो ु
गणाः।
शा वाािदष ु ोि

सवणूितशगाः॥ २०॥

ु 
आकाशो वायविजल ू
ं पृिथवी भतपकम।् एत
े ु ् शादय एकोरगणा
शाकोरगणम। ु य तदवे ं तने

शैकगणकमाकाश  ु वायःु
ं शशगणो
 ु
शशपगणोऽिः  ु ं जलं
शशपरसगण
ु पृिथवीित वमाणावकाशािदविय
शािदपगणा ृ े ्
ु ं च ैतयम

। य एत े वाािदष ु गणाँशादय ू
े धननलनााविदनः।


यतँशकशकशो वायौ कनावदकः। धकधकशोऽौ लन ं

सचयित एव ं चलचलशऽभिस वहनम।् खडखडश पृिथा ं
खरं कथयित। एत े च शा एतषा ्
े ं परराहितवशात उाः।
ोाकाश े सवण समानारं ूितशं गायीित

सवणूितशगा े तं भोगकािरकास ु
भवीित शषः।
ू ु े ूितशकसातो
१शजिनतः पृथभतचतय।

नभवोिदतो ु ै इित॥ १९ २०॥
बधः।

१। एकादशोकः।

दीिपका।


अथ भतािन  ं ु ोमािदसऽय
दशियत े ू ं ाच।े

शैकगणकमाकाशिमािद। नन ु १वैशिषकै  ्
े न  शवत
े ु
िवशषगणँशोऽदािदू ु ू 
े सित आकारणगणपवकात ्
् ु
अयावभािवात सखािदविदित े ु
श वाािदिवशषगणं

े तदयम।
िनिषमव। ् िससाधनात।् यतो नााभरिप शवता
 ं
े ु
िवशषगणँश इत।े अिप त ु भतताऽवितन
ू ु एव।
 े सामागण
अतःशवता ु न भवीतावदव
 ं गणा े े सात।े तऽाऽिप यिद

ूितौो धमः तथाऽिप िससाधनता।
ु े
एताऽऽकाशगणनोात ्  ु
शवणं िसमवे यतः
ु े ु
सखःखिवशषगणवािधतऽाऽिप े
ूिवरोधः। ततः ूण
 ं पृिथादीना ं धमाः ूतीय।े एतदवाह।
शवता े
यतँशकशकािदशो वाादािवािद। ूितशाऽऽकाश एवाऽऽौय
 १९ २०॥
इथः॥

े  े
े पाठो वतत।
१। वैशिषकोित


विः।


अवकाशािदविमिदित ू
भतपक सामा ं

यिशषणम ु
ु ं तिभ वमाह।


होऽवकाशदान ंच

पिसमहधारणाः।
ु ं ु
वायोमताशाब
धरणीना ं च वयः॥
ृ २१॥

ू िवरचन ं वायोविः
हो ृ  अवकाशाऽऽद दान ं ोो

ापारः। पिः पाकजसः। ं
समहोऽवऽभसाम।् धारण ं

ृ 
धितधरयाः॥ २१॥

दीिपका।

ू े ू िवरचन ं इािद।
ू ं ाच।े हो
हािदसऽ

होऽवयवघटनम।् इदं चोपलण ं कादः।
े यदाः
 ृ
शशधितकिलो वायःु इित। अवकाशािद
े अवकाशाना
 ु
कायणाऽऽकाशोऽनमीयत इित भावः। नन ु कै ि ैिमनीय ैः अवकाश
् ु
ूात तिमपगतम।् यदाह मडनः (भगवतो

े े ) कथ ं गते वचसो िनयता परदशता।


िववक े ृ  िवभागो
पततोिनवो

दशसमः। ु
इित। तदयम।् मतिाभावाकात
ू  ्

अवकाशादाकाश ं १ूिसं ात।् अपा


े आकाश ूािसिः। िकिमदं तहहित
ततोऽथािसातोः े
ँयत।े आलोकातजोिमव
े ु ं
े सकलापीित। ततँशकनसयोगिवभागौ
ूिसािवित। कथ ं तिह आकाशावकाशिमित ूतीितः।
ू 
मतिाभावाकिमित ू  े े
मतिाभावाकावकाशावदन
शाऽऽौयतया २िसम।् ततो ॅाा तिपण
ू े ूितपिन 
परमाथतः। ु
 तथािह शो िह गणादाौयमपत।
े े यथा िचऽप ं

पटकािद। ू 
न चावकाशः मतिाभावाकात ्
आौयो
ु  तत ु आकाशिविश श िसादाकाश ं
भिवतमहित।
ु ं ततः ूतीयत इित। यवे ं ूााकाश ं िनमवे
शगणक
ात।् त। पृिथापया
े ू े
सवोात ्  े
ताऽाकायन

तदपया ू
लात।् असवगता।
 
यदाः असवगतिपिरमाणा
ू 
मितिरित। ू 
ततो मतादसाधारणप े े
ूािनयतनानका
तदिन ं िसमव। ु
े साधारणपाऽिप भवनाधारन

वमाणात।् भवनाना
ु े
ं सिवशिविशाना ु े
ं िवनाशोनपपः।

यित  ं परािद ू  ूलयधिम  चित
योय ं मत े पाकजस

े तताभमाऽऽकरजािदभदः
इित। एतोपलण ं ूकाशादः। े 
े ौीमतादरवधयः॥
भौम चाऽऽहवनीयािदभद े े २१॥


१। कथ ं ािदथः।

२। आकाशिमित शषः।


विः।
ु  े
अऽ मिनवशिषकायया ूयित।

ु एवित
शः खगण े
तदऽोपितः।
् े -
ू े भगवन किच
ॄवत
 ू ु कथम॥् २२॥
वभतगणः


हे भगवन यतो े  े े तदऽोपलात।् खगण
भयादत। ु इित।
ु एव श उपपत।े आौयादऽोपलः।
आकाशगण े न
 े ु इथः।
शविशषगण  ू ु उत॥
 अथ कथमय ं सवभतगण े २२

दीिपका।


पनरिप ू ु
श पभतगणं ु इािदना
शः खगण

आिपतीाह अऽ मिनिरािद। तदऽोपलािदित। ौवणाकाशादौ॥ २२


विः।
अऽोत।े

ाऽ ौवणाकाशे
कथमऽ तणः।


परादाौयाऽ
 ु नणाम॥
िनणतानभवो ृ ् २३॥

आौयादऽोपित इित यं ताऽ यिद ौवणाकाश


इिभमत ं तणाऽ
ु े कथम।् अयमाशयः।
चित
 तणन
तिदाकाशपरामशः। ु ्
ौोऽाकाश े उपलमानः
े ु
कथमऽत।े अथ परादाौयािदिभमत
े ु
ं न तम।् अऽ


नभवः ं ु ं सी िनायकः। शाौय एव श
पसा
ु े शः इह वीणाया ं शः इित ूतीितः॥ २३॥
उपलत।े तथािह इह मरज

दीिपका।

पिरहारसऽू ं ाच े आौयािदािद॥ २३॥


विः।
 ू े
कदािचणमलऽिप

सिविदथ मस।े

ौोऽविवदाऽिप
पिरणामोऽ ु का ितः॥ २४॥

 ू े सिववतीित।
अथ मस े कदािचणमलऽिप ं िकातः।

िकमतावताऽऽकाशै ु
कगणं श िसित।
ृ ृ
ौोऽविवीिचतरवाऽापीित े
श पिरणामाोऽिनकटऽिप
कदािचपलोऽ।ु नच ैतावता कािचितः। नच ूागमाहता

हतवोऽथ  गमयि। हाभासात।
े ् यथा स
े ं नरिशरः कपालं

शिचात।् जाजनकोऽिरनािदादौ॥
ु २४॥

दीिपका।

ू 
कदािचिदािदपवपशा ं ाच।े अथािद


पिरहारनोराथ  ाच।े िकात इािद।
े ु ूागमबािधतने
तताऽऽौयादऽोपलःे इय ं हतः
् ु ाह। नचािद॥
कालायापिदात अय े २४॥


विः।
तदाह।

आगमािवहत

हतवो 
नाथसाधकाः।
कालायापिदात ्
इित ायिवदो िवः॥ २५॥


आगमने इित पस ु शोऽयम इािदना। े
ूण
 े ु ु े यषा
शिशषगणानभवाकन े ं बाधभवित
ं त े हतवः

् 
कालायापिदात नाथसाधका े २५॥
भवीित ायिवदो म॥


विः।

े ु
यिद वाऽौयादऽोपलराकाशगणं शोत।े
तदानीम।्

े ं
इिप ितमवाय
गोऽ ु नभोगणः॥
ु २५॥
 िकं तिदाह अयग
इदमिप ूसत इथः। ं इित। यने
े ु े  ृ े ु
कतकीपादवकपलत।े आौयादऽोपलःे अय ं
ु इवँयमवितम।् यतः
गोऽाकाशगण
े ु ु े ु ू े गः। अ च
ृ े अनभयत
कतकीचककसमादरितिवूकऽिप
े े वा यथा बाधथा
ूणाऽऽगमन
ु े
ूागाऽऽौयादऽोपलिर े 
हतोहवरिमित  ्
तायम॥
२५॥

दीिपका।

ू े
षणारमिप इािदसऽखडनाऽऽिपतीाह। े
यिदवािद।
अयिमािदना तदवे ँयत इाह। आौयादऽािद
े े
अत एव चा हतोः

ूबाधा िसाह। े
अ चािद॥ २५॥


विः।


उपसहरन ् ू ु ु े
भतचतयगणिवशषानाह।

इित पस ु शोऽय ं


ू ु े
श भतचतय।
अशीतोौ महीवाोः

शीतोौ वािरतजसोः॥ २६॥
ु ं
भादौ जले श
ु े
ितौ शानकधा।
प ं िऽष ु रसभ ु

मधरिधः ितौ॥ २७॥

गः ितावसरिभः

सरिभ ु ै २८॥
मतो बधः॥

ु पस ु भतय
इनया उया या ु े ं शः
े  े ु शः तऽ मा ं वायौ चाशीतोः अिस
एवाऽऽकाशविजतष
े ु एव। प ं िऽिित। पृिथजव।
शीत एव तज े े तऽाौ
ु ं ितौ शानकिवधम।
भारं ूदी ं जले श ु े ् रसः

ु ितौ
िसोः। तऽािस मधरः।
कलवणितकटकषायाः।
ु ु ु
गः पृिथा ं सरसरिभपो
िवििरः॥ २६ २८॥

दीिपका।


भताना े ु
ं शाकोरगणं े
ूपयतीाह। इनयािद॥ २८॥

विः।


अथ यथ ैषा ं भताना ं शरीरसििवं तथोत।े

े े ं े
दहऽिमासकशक ्

नखदषे ु चाविनः।
ू े
मऽरकफद

शादौ ं ् २९॥
वािर सितम॥
िद पौ शोः िपे
े  
तजमदशनात।्

ृ े े
ूाणािदविभदन
ु एव त॥
नभान े ३०॥
 ृ ु े
गववनषण
ु ३०॥
ख ं समास ु नािडष॥


अिमासादौ पृिथवी भौितके शरीरऽविता।
े ू
मऽरादौ जलम।्
े े पौ पाकिबयायामपाननमौदय
दश े  तजः।
े शोः िप े
च तितम।् तमदशनािदकै
  ्
े किन योम।् तऽ िद


तमो  पाक शोः ूकाश िप े च
पौ तम

सापौादपलात त् ैजस ं िनिवम।् ूाणापानािदविभदन
ृ े े
ु 
वाययथाऽवानावितः े वा ौोतारं
तथाच तवो एवित
ु ं ारयित। यं ूाक ् १विः
भराज ं मिन ृ ूणयन ं नाम
ु  ु च नाडीाकाश ं
े इित। सवास
यीवनमत।
 ृ ु े े ु ् २९ ३० ३०॥
गववनषणहारापारानषाितम॥

े ं
१। ूयूकरणािवशिततमःोकः।

दीिपका।


अथ बाशरीरभतानामादीना े े
ं िितः दहािदनोत े
इाह। अथ यथ ैषािमािद। अऽ
 ृ ु े ु
े नभानः।
गववनषणाहारापारूसन
े ्
माकाश ं समास ु नाडीष ु अवकाशदायकने ितिमित ायम।

कथ ं पनराकाश  ृ ु े े
ं गववनषणािद॥ २९ ३० ३०॥


विः।

ू े
इदान कलािदितोात ं सदहारकन


वमाह।
ूयोािदमहीूा
े 
मतदवथसाधनम।्

ूािनयत ं भोग
े वसीयत॥
भदतो े ३१॥

ु े े पमासिमित
ूयोजयित िबयाशजनन ु ं ूयोकी कला तदािद
ि ं च ैतब ु  े काऽऽनो
ृ ं पमथसाधनमकै
े े साधारण े
िनयतमसाधारण ं भोगभदातीयत।
े ु े नन ु भोगभदे े कमणो
भोगभदानपपः। ु
 िनिमिमम।् सम।् न

साात।् अिप त ु पारपयण।  ृ े


ं  तथािह कमकतशरीरभदः
े ृ ं च भोगवैिचिमदोषः। सत ु भोगभदः
तदकत े
ु े ू िच ं िवना न भवतीऽाऽिप
किरतरगािदभदिभसशरीरवै
े ु े न किोषः॥ ३१॥
 एव हततित
कमण


विः।


एत सशरीरम।्

सवतो ु
 यगप
ृ े-
ु  ्
रनादादसवगम।

िभजातीयमक
ु ् ३२॥
फलं दीपाववत॥


यतवग ्
 ं िवभ ु ात तवऽ ृ ु
 यौगपने वादो े ्
भवत।
नच ैवम।् यावता िचदकदश
े े एवैत
ृ ैः
 ु
कमफलोपभोगलणायामादो े
िभजातीयमनककलािद
ु ू
ूतमिप ु े
च ैतीपाववदकफलं यथा िभकारणज ं

त ैलपाऽविवािदव ु तमोिनविलण
ृ  े ं
ैकाथसाधकमव
ु े
ताऽमहदहारकलावमतमपभोगफल े ं
ं य॥
३२॥

दीिपका।

ु भोग ैकसाधनं चोत इाह।


सवत इािदना ैव िवभं

एतािद॥ ३२॥


विः।


अथ ााताथपसहाराय ूकरणारोपबमाय च ोकः।

इाितवािहकिमद ं वपर जोः
ं   े
िचगिचहनगभिववितलशात।्

न ैतावतालिमित भौवनतपि
े ु
माधारदहिवषयादयाय े ३३॥
व॥

इ ं इदं अ ससािरणो
ं जोः अितवाहयित अवँय ं भोय ं

कमाितवािहक ु 
ं वपलशात ् ं े
सपािमित े कीश ं
शषः।
् ं े
िचात िचषवशात ्
िचत।् अिचदिप च ैतािवयात
ु ्

े  गहन ं माया तभ  िववतत े तीलिमित


िचिपिमवथः।

  एतावता च न पयािमितका
गहनगभिववित।  ू ं
ृ भोयाौयभता

भौवनतपिं व।े िकमथिमाह। े ु
आधारदहिवषयादयाय

। सशरीराधारो यो
ु ु
वैषियकोदयःनापभोगपः  ् या आधारा
तदथम।
े ू तवनजाः
आौयाः दहाःलाः ु िवषयाः अथाः इियाथाः
े ु
तषामदयायोय े भौवनतपिं व।े
ु ू
यतभवनसतावाौयभताया े िच ं भोगवैिच ं च
ं दहवै
ु ् ३३॥
दीायामवँय ं ये ं यदम े विमम॥

इित ौीभिवाकठाजभनारायणकठिवरिचतायां
े ृ इियािदूकरण ं ादश ं समाम।्
मृगवौ

दीिपका।

इतीािदना ूोाया
ू े
असाधारणायादहारिकायासृ े ं
पसहारः िबयत।े

साधारण ं चानरूकरण े वमाणभवनपा
तसृिपित इाह। इ ं इािद। तभ  इित। मायागभ 
 ु े ु सशरीरमवित
कलािदि।े अत एव सवभवनष ू े े भावः। न

पयािमित। े शषः।
भोगवैिच ं ताधनािनचित े भौितको दहे इित।

भवनजशरीरोपलणम।् अत एव ाारमाह यािद।
े अ

चाूकरण दीायामपयोग इाह यत इािद।


इघोरिशवाचायिवरिचताया े ृ
ं मृगविदीिपकाया ं
इियािदिवचारूकरण ं ादश ं समाम।्

अथ अूकरण ं ऽयोदशम।्


विः।
 
अथोाथूिसथिमािदना ु  ्
भवनािदवणनम।
ू ं सूयोजन ं ूौित।
ूानूकरणासिचत


अथोाथूिसथ 

भवनािद  े
िविनमम।
साधारणाो योिनः

कलािदो महरः॥ १॥


अथोित। ु
अशाना े
ं िनरितशयौयःूितबककम -
ु ु ातोऽनरम।्
पाशूशमाय तोगसाधनतनकरणभवनिससृ
े े
महरोऽनशनाथः। ं  
उ ससायणोभगलणाथ
 साकने िसथ िनादनाय साधारणाः
ूकषण

कलािदः ूकितो ु
भवनािन ं े रचना च ैषा ं न
रचयाचब

ूागभाववतामिः। अिप त ु सायवादूकरणोवत
 ्
शाना
िपतया कारणादिभिः॥ १॥

दीिपका।

 े ू
इदान पाशपदाथशषभताूकरणमवतारयित। े
अथािद

। अ पदाथसः 
पाशपदाथतया। ूाकरिणको िवापादतय ैव।
ू 
पाटिलकः पवपटला 
े दिशतः। े
सौऽः पाशजालिमनन।
वााक इित ूवः  ै
ृ करण ैः कायढभौवन ैः

इािदवा ैः। उािद। ु
भोगािधकरणािन िह भवनािन
ु े
तििचऽभवनजदहिवषयाणा ु
ं जनकािदम।् एतािन चाना ं

साधारणा इािद॥ १॥

तािन कालानलादीिन
कलाूाािन मडलम।्

ससारिमित ता
े २॥
भोगान ं ूचत॥


विः।


तािन च कालािभवनादीिन ु
कलाभवनाािन। एत भोगान ं

ससारमडल 
ं परमाथिवदः कथयि। ूाों सकलं तने
१तििनः कलािदो योिन इित। न त ु मायातः।
ं ु ु े
ताँौीमायभवादावकलौतः।
े ु
सिवशवतीाोयापगम े च भोय सिवशवतो


घटादिरवािनूसभयात ् े
असिवशवतीमभोयं
 ् नन ु पसो
चावँयमीकायम। ं ु माया यभोया तिह
 े े
तायितरकणा भोयासवात न् िकिोयिमित अभोै व

पषः ूसः। स ं िकत ्
ं ु काय तदीय ं यत िपतयाऽवित ं
तद भोयम।् न सौ शिमाऽपाा इम॥
ु ् २॥


१। भोगानिमितशषः।

दीिपका।


कलाभवनाानीित। े ु
कलामकगहनशभवनाािन।
यदनरमवे वित मायायामिप प े गहनशादयोऽिधपा
े इित।

क भोगानिमाकाायामाह। ूाोिमािद। तििन इित।
े  नत ु मायात इित। मायाभवनािप
सकलिलिनकलथः। ु न

मायानाऽिभािन। ं ु तायकलामकानीथः॥
िकत   २॥


विः।


यवमिप े ु े भवनाना
तभ  तवनिवशषौतः
ु ु ंच

सिवशिविशता ु
ं िवना भवनायोगात ्
मायाताऽिप

सिवशवं ूसिमाह।
मायायामिप पे

गहनशादयोऽिधपाः।

तशि दीाया ं
सव तितमक॥
ृ े ३॥
िनापकािद -
ौवणादवसीयत।े

 ं परािद योय ं
ू  पलयधिमच॥
मत  ४॥

े े
यिप मायात े मडलरगहनरादयो िा

भवनािधवािसनः प।े यित अनिकलो गोा मीशो

ु े
ॄणः पितः। ीवतजोऽिधपौ े
िौ गहनश  ्
सवराट।
मायािधकािरणो िा मडलािधपतीरा इित। दीायामिप
ु  े े तथाऽिप न
े यिप िबयापादऽिभधात।
तशिमायातन

तािवशिविशतामापादयित ं ु तािन तनोािन
िकत े ु
भवनािन

तिवािसन मडलशाना े
इतव ृ े  ू
 ततायभतायाः कलाया
े ् शिपाया मायायाः ूथमा िः कला
मके यम।
ू  े
तधतव ु एतातिमाह
 कत
 ितिमथः।
िनापकादीित। यतो िनापकं चााः
ु े ु ौयत।
ूागपपािदतमागमष ु
ू े यिद च भवनगभमाः
 तदा

सिवशवती ात।् तथा सित अािपका िवनरी च भवत।
े ् अऽाऽिप हतमाह।
े ु

 ं परािद योय ं इित याारणा ं ँयमान ं च

परूाकारािद ्
यत भोय ू  ूलयधिम  च म।् अा
े सित मत

सिवशवि ु
भवनािन गभ  ितािन। भोय यिद साादीिबयत े
ू  िवनरं च ूसत इित ताय
तदा मतं  ैव
े 
१कलादिप ु
भवनयोिग े सित न किोषः॥ ३ - ४॥

ु े पाठभदः।
१। पभवनित े

दीिपका।

 ं ु मायायािमािदसऽय
एतदवे दशियत ू शामाह।
ु ु
यवे मपीािद। तशििरपलण ु ु े
ं भवनशः।
 े ं
उाथानवोपसहरित े
अाािद। तषे ु च भवनष
ु े ु अिधकाराव एव

िशवः॥ ३ - ४॥


विः।

ु ु 
एष एव च ायो महामायााया ं शिवायामनसत
इाह।

शािप मायायाः

पराः पतयः कतौ।
य े तामिप प े
े तितमक॥
तऽिप ृ े ५॥

ु े
शऽिन ु
पराः शिवािकाया े
मायापदशः।
तथाचों रौरव े मायोपिर महामाया इित। तऽ कतौ
ृ करणीय े  े

ऽिधकार े यऽिधकताऽिप
े ृ  ु  ौीमताबमण
े तायमि ु े
िताः अवगाः॥ ५॥

दीिपका।

ु े े  इाह। एष एव च ाय इािद


इिकािदभवनानामतभाव

। शिवािकायाः। महामायायाः। नत ु तायभतायाः।
 ू
ू 
ृ इित। पव
यं परा वागीरी िवा माया िवाऽपरा ता।

१कितशोऽिधकारीाह। े
तऽािद। तषे ु च भवनिधकाराव
ु े एव
े े तया
िशवपािधभदन ं ु े े ु
े भवनाना
भवनरनोत। ं तु
 े इित वित।
िबवाकः पारमािथकभद

मतादाविमाह ु े इित। उ।
ौीमताबमण
े ृ
अिधकारी स भोगी च लयी ापचारत इित। अऽ च यिधकता

इिधकतशनद ू
े े ं ापयित। सऽन
े पितशनािधकारावािन


भवनािन े े सि वशिविशात
ल इित तषामव े ्
तकिितत े
ु ु ू
यतः। अत एव च शिवािदशाोपादानभतायाः

महामायाििबा। तत िवािवरादीनामिप शरीरािण न

मायीयािन मायोीणात ् 
कमािदरिहता। तवनाना
ु ं

तरीरादीना ं चोपादान ं सा कडिलाा े
महामायित॥ ५॥

१। अिधकाराथक े े ु
 इाहितिताधः।


विः।

े  ॄाडोायिवारौ
इदानीमधादैदशवितनो

ततभवनूमाण ं च वं ु योजनाूमाण ं परमावािदबमण


वणयित।

 ्
रजो िवलोत े ितयक

जालािवाकरोिचषाम।्

तदागणान े
तृतीय े ाचामकम॥्
ू यवोवे -
िला यका
ं ु ं तिसगण
मगल ं ु ैः।
त ैरव ु
े गिणतः पािण
 ु े ्
धनदलितम॥
ु यः
दडो े धनषी े
बोशिसहॐकः।
 ू ं
िबोशमागित
ू ं च योजनम॥्
िगित
कपालमबदु ं ौात ्
ॄणोड योजन ैः॥ ६-८॥


आिदभासा ं ितयजालारूिवाना ू
ं सता ं सतम ं
ु ृ तमाण ं पनरगिणत
यिजो ँयत े तदगणीक ु ु ं काय

ृ े ान े कचाम ं नाम ूमाण ं भवित। उं च


यावतीय
े ्
ू ं समवायो यदा भवत।
ौीमत े अाना ं १परमाणना
े ु
ऽसरणदाातः े ऽसरवक
तरज उत॥ े े वालाम ं
ं दिव
 तदकन
तििधयत इित॥ त ैरिभः कचाम ैिला ू
े यका
 यः।
तािभरिभयवो े े ु ्
एविमित। यवाकनालम।
ं ु ै ैरवे गिणतः
तिसगण ु पािणिरित।
े े ु ैतिवशलै
त ैरविभिगिणत ु  ु
ु गिणत ु पािणः हो भवित।

वदश ु ं ु े लित ं
े ं पाणीना ं चतण
चतालकाषा
ु ं ं ूमाण ं बोम।् धनयन
धन ु  े दडः

दडसहॐयने बोशः बोशय ं गितः। तय ं च योजन ं
एषा ं योजनानामबदु ं कोिटिवत े ् ६ - ८॥
ृ ं ॄाडकपालं यम॥

ू 
१। जालसयमरीिचाना ू ू 
ं साणनािमथः।

दीिपका।

 ू
रज इािद साधसऽऽय ं सयित। इदानीिमािद॥ ६ - ८॥

ताः कान ं धाम


े े िह॥ ९॥
कालाावदव
ं ु
यऽाकालतीाश

कोिटतजाथािवधः।

िैरा े वतो े
ृ दवः

कालििरित िवौतः॥ १०॥
  ू
१सवावितभताना ं
ु ृ े
यितजिस।

भयमत े शा

सहा  चोिदत े ूभोः॥ ११॥

तित े  ृ ं २कोिटः। यऽ गहृे


े ॄाडाः कालाौवणगह
 े
कााककोिटसमदीिथािवधानकिै ृ  कालाििित। यिन ्
वतः

पारमया  सहाया
ं  े े उीिपततजिस
शया याय ूिरत े
 ं भताना
समावितना ू े ११॥
ं ऽासजायत॥

दीिपका।

े 
तािदनाऽडागतािन ु
भवनािन ु
सूमाणा इाह।

तािद॥ ११॥

त भावतो ालाः
ृ दशकोटयः।
ूवा
योजनाना ं तदधन
ू ु
धमादाणः॥ १२॥


विः।


ूका ू ३पकोिटाो
ताला दशकोिटूमाणाः धमः
घनो दाणः हः।

 ू
१। कालावितभतानािमित े
पाठभदः।

२। कोिटयोजनूमाणिमथः।

३। पकोिटयोजन इथः।

ु ं ्
ततः पटायिशत
दशलोनकोिटकाः।

तदरािण ािऽश
लकािण रानाम॥् १३॥

ानािन यातनाहतोः
 े
िनिमतावधसा॥ १३॥


विः।

ु ूक
ततः अनरं नरकिवारपायिशटाः
ं े ं
् े एकै कं लूमाण ं एतािन
ं त
नवितलािण तदरािण ािऽशत
पापीयसा ं यातनाथ कतािन
ृ े े
अवधसित।
ु े े े  १३॥
भवनाॐाऽनशनथः॥
 े
तािन त े नामिभव
ु िनबोध म॥
िजम े १४॥
रौरवाशीतो

सापामहाजाः।

कालसऽामा ते े

नरका इित िवौताः॥ १५॥


विः।

अथ महानरकाणामाना ं साः।


साकालखा

रधारारीषकाः।

तागारमहादाह
ु े १६॥
े हे मन॥
सापाित

१भवौ सभीभा

महाशपदानगाः॥ १६॥

१। अो च भीभा इित पाठो िवत।े



विः।


सभीभाः। अितभयानकाः। महाश पदं नरक
ु ं यषा
इापमनगत े ं त े महानरकसा 
ं इथः।


विः।

अथ नरकराजाकम।्

े ं
लााूलपमासाद
िनसनसोसाः॥ १७॥

१यमाििशालीलोह

ूदीिपासकाः।

कमीणा े
ं िनचयित

राजानः पिरकीितताः॥ १८॥

ु े
 पाठभदः।
१। यमािित


अथ लोहािदना े ं उ।े
राजराजराकसा

लोहोऽथ िवमऽ
था वैतिरणी नदी।
तािमॐातािमॐः

कीपाकरौरवः॥ १९॥

महापदानगोऽवीची
े ृ
राजराजराःताः॥ १९॥

ु ं सारालाना ं सामाकलियतमाह
अथ ैषा ं पटाना ं ु -

ु ं नरकै
एषा ं पटाना
ाध योजनसया॥
ं २०॥
ं ्
भवि कोटयिशत
े च ल े िजोम॥ २०॥


िऽशोजनकोटयो लय ं चित ं ु ं
े ऽयिशटाना
सारालाना ं ूमाणम।्


ततिशहॐािण
ू  लाकी॥ २१॥
ा भनव
भवयोमधन
ू   कानी॥ २१॥
पवणाधन

ततोऽनरं िऽशहॐािण
ं योजनाना ं ा नवलूमाणा
भःू पवणाधन
ू   हममयी।
े े योमयी।
अपरण


योधाट
 ् २२॥
मृदध चाधमायसम॥

तऽ ािऽशतोऽमीषा ं
िनरयाणा ं पितिःतः।

कँमाड इित िवातः
 ु
ूलयाकानलितः॥ २३॥

करालवदनः बो

वकोटरलोचनः।
ं ू ैः
टकपािणथाभत
भतू ैभयोिभरावतः॥
ू ृ २४॥

ु हैमाटादधःो
अनरोाया नवलाा भवो ु योऽयोमयः
्  चायसम।् तऽ चामीषा ं ूागाना
ु ताध मृत अध
पटः ु ं
नरकाणा ं ािऽशशः
ं ू
े कँमाडाः
े ै ू  ैः पिरवत
करालवदनािदिवशषणिविशथािवधभत ृ आ।े

वकोटरािण ु  शरावाकारलोचनािन य सः। एव ं
पिरवतलगभािण
ु परशः॥
टः ूागः ु २४॥

दीिपका।


एवमडाधोिभा सह कालािधमा ं सदशकोटयो
 ु
नरकिवारपा इित अरालपा ऊाधःपटाा ं सह

ऽयिशवि। ं
रौरवादयो ािऽशिरयाः े
ूाधानाऽ

दिशताः। े ं चािरशदिधकशतसातात।
तषा ं ं ् यं

ौीमिरण े चािरशमिधक
ं  ्
े ं ूकीिततम।
ं शत ं तषा

ािऽशऽराजान इित। तऽ चामीषािमािद। अत एव तदीर
ू ू ु
 े भवनदीाया
कँमाडभवनागतन े ं
ं त ैव तषा

नरकाणा ं शििरित भावः॥ २४॥


अयोपटा -

ममीय ं वसरा।
साहॐाट ् परा १मा

कलिऽकोिटकी॥ २५॥
वसो नव साहॐाः
परा दश सहॐकी।
तदासा ं सकं सिः
ात ं पातालसकम॥् २६॥


१। साादशलिकोिटकीिप िवशदः पाठभदः।

ु ु ं ततोऽनरं इय ं
कानमायस ं च यटयम

वसरा ू
भिमरमी या ं वयमािताः।

एतितिराााट ् भमयहॐूमाणाः अाासा ं च

षणा ं या म े भवा मा समी भिमः। सा
िवगतादशलकोिटऽयूमाणा े कोावाशीित
 एत भकाराल।
लाणीथः। ू े वसः। आदािन।
े ऊ  वितनी
एकै कं नवसाहॐूमाणािन। परित।  या
 े
वसितवमाणसहॐयोजनूमाणकानादहाटकशाना -
ू सा दशसहॐा। आसा ं च वसतीना ं सकं
िधानभता
तपातालिमित िविम॥् २६॥

दीिपका।


अयोािद ाच।े कानािद।
े 
अयमथः।

आायाहॐूमाणाया भवा

िवगताकलकोिटऽयूमाणाया म े वसतीना ं षं ूक
े ं
नवसहॐयोजनूमाणारायााा अा
ू े
भमरधोभागपाया े ू
हाटकशािधानभतया
दशसहॐूमाणया वसा सह सवसनािन भवि। अा

ऊभागः ू िमित। एव ं
सासहॐयोजनूमाणभिमपृ
भपृू ाारका ं कोिटयमनवती लयोजनम।्
नरकाणा ं त ु सारालाना ं ूमाण ं लयािधकाः िऽशोटयः

ू ू े े ं पाशोटयो भवि। इदं च
पवधमाादशव
मान ं सवष ु शाषे ु समानमव।
े यऽावारमानभदः
े तऽाऽिप

कतित ् े ं िचदभाव इिवरोधः॥ २६॥
कषा

तामतोऽिधपिततः
उमान ं िनबोधम।े
आभास ं परताला ं
िनतलं च गभिमत॥् २७॥
महातलं रसाक

ु े २७॥
पातालं सकं मन॥


विः।

इ ं नामत उा अिधपतीन कथयित।

े े ु दै
सतष े

भजगणदाचराः॥ २८॥
सस समााता
े २८॥
ानथ िनबोध म॥

् ः नागो रास ैतषे ु स स


एकै किन दै

किथतााोमानान ् ु
ब॥ २८॥

ं ु
दैँशकौितः पवू 

ूादिँशशपालकः॥ २९॥

ककका िहरयाो

बहभ बिलथा॥ २९॥

इित सस ु दैसकम॥् २९॥


विः।

नागानाह।

े किटलको
कािवयाः
ु कलथा॥ ३०॥
वासिकः

काकटकोऽथ कालागः
 
दशकथा॥ ३०॥


किोरपािन। कािवयाः॥ ३०॥


विः।

अथ नागानरोपबा ं रकम।्

िवकटो लोिहता
यमाो िवकटाननः॥ ३१॥
करालो भीमिन॑ादः
े रासाः॥ ३१॥
िपलित


विः।

े ु
अथ हाटकरभवनम -्
े ु िनँशषे
तषामपिर
पातालािधपतीरः॥ ३२॥
साहॐ े कान े धाम
मडले हाटकिःतः।

य ं वि िूयूा ै
ू ैः॥ ३३॥
यता यितिवभषण

दैयसराहीश
ललना लिलत ैः पदैः॥ ३३॥

तषा ू  तदीरो हाटकशिःतः।


े ं पातालानाम े यं
ु े ु
ु ःितपदै
भगव ं दानवगकदवनागानारै ु
ःवि।

कीँया इाह यताः। ूयताः। िकं भतू ैः पदैःवि
ू ैः। यितः ितमिवलितपा
यितिवभषण ु ू ं
पिरपाटी स ैव भषण

े ं ितपदाना
यषा ु ाटिभराराधयीथः।
ं त ैः गीनरै ु 
िकमथ िूयूा ै। यताः कामवशीकताः॥
ृ ३३॥

दीिपका।


अथ पातालसकं भवनदीाया े ु
ं हाटकरभवनार -्
 ं ु तषामपरीािदना
गतमवे शोिमित दशियत े ु ु
त तदीशमत
े ं पातालानािमािद॥ ३३॥
इाह तषा

ततः कोिटशत ं पृी


नानाजनसमाौया॥ ३४॥
ीपशैलसिरािर
िनिधमडलिमिडता॥ ३४॥


विः।

ततोऽनरं िविवधजनादा
ू
ृ भिषता
वमाणीपजलिनिधबै ू ३४॥
भः॥

दीिपका।


एव ं भपृू ाममानमाऽिन
ू  ् े े ॄाड
ूदश

ितयानमिप

p. 363)  ं ु ततः कोिटशतिमािद ाच।े


शतकोिटयोजनूमाणिमित दशियत
ु े तं
ततोऽनरिमािद। तत एवाडकारादडमत।

सवानोर ु ु
े - कटाडसमाकार ु
ं ॄाडिमदमत े इित॥ ३४॥


विः।

ीपाना ं ूमाण ं सा


ं ं चाह।

ू ु
जशाककशबौ
े ु
शागोमदपराः।
ु ीपाः
लािदिगणा

ाराििभरावताः॥ ३५॥


वमाणवादारोरोरिगणमानकाः
ारीरािदिभः तमाणकै मिैु ः पिरवताः
ृ जािदीपा॥
३५॥


विः।


ततो िहरमयी भिमः

लोकालोक पवतः।
तमः पराभदः
ू ् ३६॥
े भतलम॥
कटाहित

पािमः ं
ू कानमयी लोकालोकसोििः तिहमः तत ु
े े ू ् ३६॥
गभदाोऽिः अडकटाहततलम॥


विः।


े ातिमन
अथ ैतिभाग ं िवरण ् ु ूयित।
मिनः

िचऽशैलसिरिप
ं ृ
काननोदलकताम।्

पृ भगवत शब

ौोतिमािम िवरात॥् ३७॥
े े
िय विर दवश
 
सवूदिशिन।
ृ ं
िनािरसाक
ु धावित म े मनः॥ ३८॥
ौतौ


िविवधवननगसिरिपोपवनाणवमिडत ु ं िवरात ्
ं भवन

ौोतिमािम।  उपदिर
िय िकल सकलूदिशिन े मम
े ु
िनरवशषानौाि े
ं चतँौवणिनिम ं धावित॥ ३८॥


विः।


वतिय इ ैं वचः।


वतिय े िजौे

ूतोिशरीरवत।्

 ं
ीपादीवनाा
ु ैकाममानसः॥ ३९॥
ण


इतः परममगमात ् े े वा
िचदश ृ ाायत।े

वतिय। ु
े अिभधा।े ूतोिशरीरबमण॥
े ३९॥

ू ं ितनािभः
जीप े 

ृ ं लयोजन ं
त
ृ ं
ारािना पिरवत
ृ े तावता॥ ४०॥
पिरवन

े े 
े लूमाणनथः।
तावतित।
त म े ितँशैलो
राजराजो िहरमयः।
ं ु
ितरृ ताशमोित -
 ु े
मरिनषिवतः॥ ४१॥


त े पवतािधराजो े े
दवसिवतः 
कानमयः ूितहताककािः

मिःतः॥ ४१॥

स षोडशसहॐािण
ितौ िवो महीतलात।्

तनमतो ल ं
ू े षोडश िवतः॥
मल ृ ४२॥

ू े
स भमरोडशयोजनसहॐािण ूिवः

महीतलादारो यावतरशीितसहॐयोजनोतः ू ेच
मल

षोडशसहॐिवरः ऊतोऽ ृ
शरावाकितः ु
िवारािधने ैगयम ्


। उं च ौीमत।े षोडशैकसहॐािण बभाग े ूरोिपतः।

ू े िवारा  िगण
ता मल ु सः। सशरावाकितदिव
ृ 
े 
मदवाौयोऽििराट ् इित॥ ४२॥
िऽष ु पादार

ु ृ  े ु पवस॥
चतवष  ु ४३॥

नमयः कटकाकारा
 दीिमराः।
िनगता
एका दशसहॐाा

मनसाहॐकी परा॥ ४४॥

निमया  मकोपा े
लोालसमाौया।
े तामाः
चबवाटित
 ् ४५॥
सवरूभावतीम॥


विः।

े े पिवशितसहॐाकनार
अ मरोोायपादन ं े ं
े ं तषे ु तथािवधषरोर
यषा े ू ु ृ े ु पवस
ं चतहॐिववष  ु
भागसिष ु कटकाकाराु ु दीािॐो नमयः
े े
मखला 
िनगताः।
े ष ु िऽष ु ानषे ु चतवं
तदवै ु ृ  एका दशसहॐािदना।
दशयित े

एका आा दशसहॐूमाणा। ितीया मनसहॐूमाणा
ु 
चतदशसहॐूमाणा। ु ृ े तृतीया
चतवो
ृ सा निमया
अादशसहॐिवता। े  मकसमीप े लोकपालाौयभता

े ु ं चबवाटोा आगमा आः।
ता ं चानकरखिचतूभाभासरा
ु ु
एव ं च ूागचतरशीितयोजनसहॐोाय  ं
े पवऽय
मरोः
पसितसहॐमानकम।् कटकऽय ं त ु नवसहॐोत ं एकै क
िऽसहॐमानकािदागमः॥ ४३ - ४५॥

दीिपका।

िऽष ु पादारिािद
े ाच े अ मरोिरािद।

ु ृ े
चतहॐिवविित। 
ितयिदशामसौ ृ
मानविः। उायमान
वमाणात।् अऽ आह। आा दशसहॐूमाणा इािद।

दशसहॐूमाणिवारािॐो नमयो  थः।
िनगता  आसा ं च
ु े ु
सारालाना ं भपृू ाभृायमानमागमारष

यिमाह। े
एव ं चािद। 
पवऽयिमित  े
पवशनचाऽ
भपृू ाबवाटा ं यदरालऽय ं तत।े कटकऽय ं चित।

े  ४३ - ४५॥
निमऽयिमथः॥


िसगवमता ं
 ु िितः।
तदधः पवस
े ु
तामस ु ष

पयौ समविताः॥ ४६॥

ूाािदिमाना ं
े ४६॥
नामतािबोध म॥

चबवाटाधिःतषे ु उष
े ु िऽष ु पवस
 ु िसादीनामाद ं या त ु
 े
चबवाटाोमखला  अम॥् ४६ - ४६॥
तािमथः।

दीिपका।


अत एव िसािद सऽू ं ाच।े चबवाटाधिःतिािद॥
े ४६ -
४६॥

नानारूभाजाल

ं ृ हरः।
मडलालकता

िससामा

भरमरावती॥ ४७॥


विः।

े ू
िविवधरकािकलापपिरवषभिषता े
िसािदसिवता े ू
हमभतला

ूाािमामरावाा परी॥ ४७॥

रपीतमिणूाय
े ु
हमूाकारगोपरा।
े े
वजोवती वि -
ु ू े
तभतिनषिवता॥ ४८॥


विः।

गोपरु ं ारशाला। वित


ु ैशूभाविः भतू ैिवता

॥ ४८॥


मृोयिमनी तु -
लोहूाकारमडला।
कालपाशिपतृािध -
े े
ूतमारीिनषिवता॥ ४९॥


विः।

ु ु
कालपाशािदजाऽता ू सयिमनी
आयसूाकारसमहा ं नाम
दिणा ं िदिश याा परी। ु
ु मारी नाम यगपदनकलोकयहतातो
े े ु

िविशदवतािधानः। े ूतपितनाऽा
सा च दवता े यऽ
िचाय करोित॥ ४९॥


का े 
दैपतमृ  ो-
 सिवता।
धामवै े
नीलरूभाजाल

िवतानवरभषणा॥ ५०॥


विः।

 ु  ू
े भिषता
वैडू यनीलूभापवििवतानौै

यमपरीवदिसतवणा ु काा
 दैजा ृ ु
िन ऋतःे परी॥ ५०॥

ु ु
शवनाथ

िटकोपलिनिमता।
पाडराॅोपमैयाद -

िवता भाित धामिभः॥ ५१॥


विः।

शवती नाम नगरी वण नगरी। िटकिशलािवरिचता
ू  े
मकरकमािदसिवता े ु ैगहैृ  ः शोभत॥
ताॆशॅ े ५१॥


वायोगवती ंु -
तग
े ु
तपीतजाकला।

ू ं ु
बलवतसजा
 
सवरिविनिमता॥ ५२॥

ु िविचऽरिवरिचता समथभतिनषिवता
ते ैः पीत ै ज ैया  ू े
ु गवतीनाम॥ ५२॥
वायोः परी

महोदया चमस -
ु 
े मािदिनिमता।
ता
ु भाित
िजसता
गहैृ िहमिगिरूभ ैः॥ ५३॥


विः।

ु परी।
सोमोदीा ं महोदयाा शा ु
ु  े
मािदिनिमतािदमहणात ्
चकाषा। ृ ु
सा च ॄाणबता
े ु
। ूालयािदितिभः े ५३॥
भवन ैँशोभत॥

ललाटदध

१रमृयशोभृ
तः।
ु यशोवती सव  -
परी

रजा िसिवता॥ ५४॥


विः।


लता तृतीयनाा दधौ कामकालौ यने अत एव
 
तथािवधसकलजगैिरिवनाशाशोभृत ईशान सवरिविनिमता

िैिवता ु ऐशाा ं िदिश वतत॥
यशोवती नाम परी  े ५४॥

 ु ु
इित सवतसखदा -
 ृ
बवाटाधिवताः।

पयाविनलोत

पिरजातरजोणाः॥ ५५॥

वधसा  लोक -
िनिमता
ु 
पालचबानवितनाम।्
ू े ग  इता
भतय े
गीय े किविभः ितौ॥ ५६॥

े े पाठभदः।
१। रशशोिभतित े


विः।

 ं ऋतना
सवषा ु
ू ं सि सखःख  ु ु
ं ददीित सवतसखदाः। तथा
ु  ं
अबवाटाधन नवसहॐाना िवीणा  लोकपालचबानवितना
इााराधकाना ं भतय ु
ू े अदयाय ग  इताः ु 
े पयः
ु
किविभगय।े पािरजातगिमिवशषः ु ु
े तसममकरोलन

ु ् ५६॥
मनोरममासा ं यम॥


विः।


अथ ॄणः परी।

ु 
चतदशसहॐािण

योजनाना ं यवः।
म े मनोवती नाम
ु लोकशविता॥
परी े ५७॥
ु ैः
या चकाराणान

िवयागान महािौया।
 े
सािवा धमानव
 
गकामाितवितनी॥ ५८॥


विः।

े जजोला।
महािौयित े 
ग  कामागकामाः े ं ततः
तषा
ृ   इित गकामाितवितनीम।
ूवििनवतत   ् अत एव तजोितशययोगात
े ्

े ु
ॄपदावािहता  े ५८॥
सािवा धमानव॥


तामपासत े दवा


मनय महौजसः।
महायोगीरं िस ै
ू े ् ५९॥
यमा ैभतवधसम॥


विः।


तामतबला  महता ं योिगनामिप ये ं
े महषय
दवा
िवधातारं िसथ यमिनयमािदिभपासत े सव।
े े
ं े 
अिहसासायॄचयापिरमहा यमाः।
 े
शौचसोषाजवाायरूिणधानािन िनयमाः॥ ५९॥

तदीशभाग े तािे -
ँगमािदसिभम।
ं ्

योितिमाः
ु े िूयम॥् ६०॥
सदा पशपतः


विः।

ु  ईशानिदगत ं मरोँमितदी
ता ं ॄपया े ं
े े ं ोिताम॥् ६०॥
परमर

दीिपका।

े े ौीकठनाथानिश
परमरित।

सलोकोित ू
यं मते - पवर े त ु िदाग े
ोितिरं महत।् तऽाहं मिनशाल
ु ु
 लोकानमहकारणात।्


कतािधवास े ू  िवोरिप ानमागमारषे ु ौयत।
इित। अऽ च ममि ू े
यं िकरण े मम
े ु  ु
े सपवतिमपब ु
िऽिभँैमायो

रौकानरज ैः। क राजत ं ं सौवण ॄणो

मतम रज ं शारं ान ं तदधोऽमरवािसनः इित।
ौीमराऽिप ू  गणा कशा
े ति े   इित॥
ैयगिवता
६०॥

त सानषु ु हैमषे ु
रिचऽषे ु सिताः।

निमहाकाल

गणशािदगणावराः॥ ६१॥
ु  े ं
शािसतदवदव

ान ं िऽपरिविषः।

िायतगण ैजु ं

ॄा ै सरोमै
ः॥ ६२॥


विः।

ू े ु ूकाना
त ोित समभभागष ृ ं

सदािशवतादधोवमाणादवराः नीशादयो गणराः
। शािसतःु ॄादीना
े े ु साागवतःानम।्
ं िवनतः
अनकस 
े ं ैिैॄा ् ६१ - ६२॥
े िवतम॥
ै दवै े


इित मरधोऽा े
िद ु य े भधरािःताः।

तिािन नवीप -

वषायििबोध े ६३॥
म॥


विः।


इ ं मः अाधोवमाणिवशैलाारः
ूाािदिद ु य े ितािजतािन
  नवािन ्
ीपवषािण
ू े
जीपऽवधारय॥ ६३॥


विः।

तऽ िवभागािावदाह।

े ू
िनषधो हमकट

िहमवााचलोमः
े 
मरोदिणतो नील -

ँतीित वामतः॥ ६४॥
सहॐयिवा
े नवाराः।
दशोधा
ु 
ूागायतापवाणः
सागरािहतकोटयः॥ ६५॥


विः।

े 
मरोदिणिदाग े ू
े िनषधहमकटिहमवः। उरे

नीलतवदाा िवभागाचलाः। एत े ियोजनसहॐिवा
े नवसहॐवधानाः
दशहॐोधा
 
ूािमिदागवितारोदलपयाः। ु  इित। सु ु
सपवाण
 वमाणािन अरािन वषािण
शोभनािन पवािण ् ६४ - ६५॥
 यषाम॥


तदधनािवौ
मावमादनौ।
याोरौ ूातीौ

मतावदरौ॥ ६६॥


विः।

िनषधािदशैलमानाधन गहीतिवारौ। सहॐिवारािवित यावत।्

दिणोरायतौ। मतः ूाा ं ूतीा ं च मावमादनौ।
ु ितिनषधािदशैलवषावतिश
तावदरािवित यावदवे चतिद  ृ ं
ु ं
चतिशहॐायाममरं
े   ६६॥
दिणोरिदशोावमाणमवानयोमिमथः॥


विः।

े ु
तदवे िवभागाचलैः पिरमाह।

पाावतः ूाां
गमादनशैलतः
ृ ं नीलिगरे -
इलावत

यातो ् ६७॥
िनषधादक॥


विः।

मावतोऽिःे पिमिदाग े गमादनािःे ूाक ्


े 
नीलिगरदिणतः े ृ ं वष
िनषधारे चलावत
ू ् ६७॥
जीपमम॥

दीिपका।

ु गतिवभागाििचतय
तदवे िवभागाचलैिरािद। िनषधािदचतिद ु ं

मरोारालिमित यावत॥् ६७॥

भिा ं मावाा ं

वष भिजनाकलम।्

ु े ं कतमाल
सकतन े ु ं
ूतीा ं गमादनात॥् ६८॥


विः।

मावतः ूाक ् भिा ं वषम।


 ् गमादनाक ्
े ु ं नाम॥ ६८॥
शोभनगहृ ं कतमाल

िनषधािरवष यत ्
े ू
यातो हमकटतः।
ं ु ं ात ं
नाा िकपष
े ६९॥
भारत ं िहमविरः॥

ु नीलात
रकामदग ्

े 
िहरय ं तपवतात।्

यरं वतः।

कवष  तत॥
े ७०॥


विः।

े ू
िनषधहमकटिहमाििो दिणभागािन
ं ु
हिरिकपषभारताािन 
वषािण। े
एव ं नीलतव उरे
ु 
रकिहरयववषािण॥ ७०॥

िवशैलाारो

मरोः ैयाय वधसा।

लाधतयः ाः

ू  मरः॥ ७१॥
े ं पवण
तषा
ू 
े हािरिचणाभो
तो
यातो गमादनः।
ु नीलः
ूतीा ं िवपलो
ु 
सपाौतोऽणः॥ ७२॥
सहॐयोजनोाया -
षे ु किमािःताः।

कदजाव -
मोधौचोरािकाः॥ ७३॥


विः।

े    े  ूाािदिद ु
मरोदााथतपीतनीलाणवणाः
ु ु 
मरगमादनिवपलसपााा िवाः

पाशहॐोायााः। यषे ु योजनसहॐोतयः
कदजादय कपादपािःताः॥ ७१ -७२ - ७३॥


जफलरसोता

मे ं पय
 िनगा।
ू े
े मलमवा
िववश
ृ ता ं महीम॥् ७४॥
कनकीक
 ु
ता ं पीा पिसपाख
मृगशाखामृगादयः।
ू ु काना य े च
बभवः
साा ं कतवाः॥
ृ ७५॥

विः।

 ूदिणीक।
पय ृ े मरोः।
अित े शाखामृगा वानरा
आिदमहणने गजाादयः॥ ७४ - ७५॥

े ु ू
ीपकतरभःू
कशािखष ु सिप।
ूभावाितशयाातं

जीपिमद ं ततः॥ ७६॥


विः।

े ु जः ीपकतः॥
ीपाना ं कतः े ु ७६॥


विः।

अथ िवशैलाना ं सरािस े तऽ -
ं उपवनािन चो॥

ूाा ं िवशैल
ू े च ैऽरथ ं वनम।्
मल
सरोऽणोदकं नाम
े ् ७७॥
तऽ हमामिडतम॥

म।्

ू े गव  -
यााििमल
ु ृ ्
सरिसारोवतम।
नन ं मानस ं तऽ
सरो मानसतरम॥् ७८॥


विः।

दिण े िवशैलमल ु
ू े ननामपवन ं सराऽ
मनोहािर मानस ं नाम॥ ७८॥

ु े मल
वैॆाज ं वैपल ू े
िसतोद ॑दोमः।
 े े ः
े िनषत
दवै

कमलैरंशमभ ैः॥ ७९॥

विः।

ु े ू  े वॅाजा ं वनम।् िसतोदकं सरः।


िवपलाािमल

यदककाििभर 
ैमिडत ं सरैु रासत॥
े े


सौपा  धितमाम
कानन ं भिको ॑दः।

सौगिकाजः
े े िपतृिभदा॥ ८०॥
सत


विः।

ु  मल
सपा ू े धितमाम
ृ काननम।् भिका ं सरः॥ ८०


विः।


सातिमलावतािदीपिनवािसनो जनाऽऽहारायःु
 -्
काािदवणनम
ऽयोदशसहॐाय ु -
 ू
जफलरसाशनः।
े 
मवालोकोपलाथ
ु ृ े ८१॥
जनििगलावत॥

े  े तदीयने ूकाशनािधगतपदाथः
मवालोकन े ु
 सििगित। कािवः
॥ ८१॥

 ु ु
वषायतायनला -
ु ्
ु पनससारभक।
ितः
े ु े जनो िद -
कतमाल
े ु बली॥ ८२॥
दहबखी

 ु ं दशसहॐायायय
वषाणामयत ु  सः। तथा पनसाािन

े ं सारो िन ं भ
फलािन तषा ु ् ८२॥
ु इित पनससारभक॥

ं ु
चिबबितनला -
ाशनो भिवािजिन।

दशवषसहॐाय ु-

ःखशोकभयोिझतः॥ ८३॥

भिवािजनीित भिा े वष।

ं ु
िऽशदसहॐायः

कामवफलाशनः।
ु ु ु
ू कष
यमूसितः
ु ु 
ँयामापितजनः॥ ८४॥


विः।


कामािदातो वफलािन े
अशन ं य। यथािन ृ
वफलािन
ु े इथः।
िनमाय भ ु
 किित ु ु ु
ू यगपत
 यमूसितः
कवष। ्


काकमारौ ु ु गौरूायकािः॥
ः। ँयामा िूयःु तितः
८४॥


विः।

ु े े
 चीपभिाकरीपावत॥
अथाऽ ैव वष  सिकषौ
ू े
भतवदसहॐौ ा -

वकिदिलितौ।
सोमवााशयौ िस -
ु े
मिनचारणसिवतौ॥ ८५॥
चभिाकरौ ीपौ
चराजनौ।
ृ ं च भोजनम॥् ८६॥
ऐलावत

 कौ
अभावः
 ततः।
सािाीिततौ

ु  ाराौ पचािरशोजनसह
कवषपावितिन ं -ॐािण
े िदिना लितौ ँयमानौ उरवायिदगतौ
ृ ितौ एकन
आव
ु चभिाकरौ ीपौ यौ।
िसािदजौ े तऽ चीप े
ु  भिाकरीप े च रािचः तािसना ं
चितजनः।
े ृ ु अशन ं च फलमलािन।
चलावतोमायः ू अौ

ू े ं ं ान तिितािवित
यतवदसहॐस ं िधकरण े समी।
् ् ८७॥
सािात सामीात॥

दीिपका।
ु 
कवषानर ु
ं ूसापीपयमत इाह

अथाऽ ैवािद॥

 सहॐािण
अधािन
ु रमित।
ादशायिह

जनिषो िन -
मतो लैकु च ं फलम॥् ८८॥

ु े 
ं े वष  िलकचफलािशनकाजन
िहरयव
 ु ८८॥
साधादशसहॐायायः॥

नीलनीरजर
रके ादश िितः।
जनासहॐािण
मोधफलमतः॥ ८९॥

ु े 
रका े वष  नीलातजन वटफलािशनो
ादशसहॐािण िितः॥ ८९॥


राजतितिराद -
ु 
ावदायहरौजनः।
ं ु े  -
रौः िकपष

भोजनोायतिितः॥ ९०॥

ु ु ु े
हिरवष  रजतूभः ूागायिरमवान
े समादीित

इादः तदकभोजनो ं ु
जनः। िकपषवष  त ु हमाभः


फलाँयायतजीवी च॥ ९०॥

ं ु
इित िकपषादीिन
 ु
वषायािन यािन त।े
े े
न तवाभदोि
िववितष ु कतािदष॥
ृ ु ९१॥
ु ु
यगानपूाय ु-


जोबलधनूजः।
ृ ृ
काकाशनो ःख -
ऽयात भारत े जनः॥ ९२॥
ु एको यो
गण ु
े ्
ने ं िकं िकं न साधयत।
 ं फलभमीना
सवासा ू ं
 ू कारण ं यतः॥ ९३॥
कमभः
ु े ु िकपषािदवषष
इमष ं ु  ु यगपिरवतनऽिप
ु  े नावाभदोऽि।

ं ु भारत े वष  जनः कतािदयगानसारीिण
अि ृ ु ु
ु  
बिजीिवतकािवीयाथापािन ु
य स तथािवधः। एतािन बादीिन

कतािदष ु यगष
ु े ु जन यथायथ ं ॑ासवीथः।

अािकाऽऽिधदैिवकाऽऽिधभौितकःखऽयातः
ृ ृ
कजाताकजातभोजीचाऽ ु यतोमः
जनः। एकय ं गणः ृ
े ् सवमव
ं ु  साधयत।
िकपनन ु
 े १साधियतमलिमित यावत।् कत
ु इाह

सवासािमित। ् ू
यात फलभमीनािमय  ू कारणम।् यं
ं कमभिमः
 ू
कमभिमिरय ् ू
ं ॄन फलभिमिरतः परा। इह यियत े कम 
तरऽोपभत।  ् ९३॥
ु े सवासािमितशयोिरऽासवात॥

१। त ं ु ईशयतीित याविदित पाठभदः।


दीिपका।

 ं फलभमीना
सवासा ू ु
ं इाशाकरणपवू  ाच।े कत

इाहािद। तास ु फलबाादा ं च कमबाादवम
 े ु ं

यतोऽऽािप कमफलमव ु े तास ु च नपययातिरवादीना
े भत। े े ं
ुृ
सकतृ ू े े ततः कमभिमिरयिमािप
त े ौयत।  ू ु े
ापकं यमव
॥ ९३॥

नवािॐोतिस ीपा -
 े
नवचाऽाधकल।
इीपूभृतयो
े ९४॥
नामतािबोध म॥

ु े  कं यषा
अऽ भारत े वष  नविभरािॐोतोिभयऽध े ं तािन

अघकािन ृ  लािन यऽ तिािश।
जलावताधािन ं यथों
ौीमिरण े जलं प लं पित
े एव ं िवध े भारत े वष 
इीपािदीपनवकं नामतोऽिभधीयमानमवधारय॥ ९४॥


विः।

अथ तदाह।


इीपः कश
ताॆवण गभिमान।्
नागीपामसो
गाव वाणथा॥

कमािरकाो नवमो

नानापवतिनगाः।
नानाजाितजनाकीणा

भारता े ूकीितताः॥ ९६॥

एत े नव ीपा िविवधजाितजनपदसलाः
 भारतनाि वष 
् ंु
किथताः। ीपशो १वािधपाठात पिप े
यः॥ ९६॥


१। वकिकतया ंु 
नपसकपाठािदथः।

दीिपका।

इीपादीना ं तदरालािॐोतसा ं च नवाना ं


 ्
ु ं ौीमत।े एकै क त ु ीप सहॐ ं पिरकीिततम।
ूमाणम
शतािन प िवये ं लं प जलं तथा। इित। एव ं च नवसहॐ

भारत सािवभागिसिः। इीपादीना ं च
ु ु
ितितरे े (षकमािरकाीप
दिणसमिाभृ ) इित॥ ९६॥


आीीो नाम नपितः
ं ू
जबनाथो ु े
मनोः कल।
ृ ं
तातनपसािभः
क े भारतादयः॥ ९७॥

ु ं
मनवँयाऽऽीीनाो ू े 
जिपािधपतभरतादयो नव
ु आसन।् तसािधतािन जीपखडािन
पऽा ू ं
नव भारतािदसािभः
ूिसािन॥ १७॥

ु े
अथािसकािरतीपसकमत।

ारीरदिधहे -
रसमामृतोदकै ः।
ु ीपा
लािदिगणा
ं ू
जबीपादयो ृ
वताः॥ ९८॥


जीपािदीपसक े
ं ारीरािसकन
ु े
लािदिगणूमाणनािरत े ् जीपाायाः
ं यम। ू कारण ं
े ु ू ू
१ीपकतरभिरािदना ू  ु
पवमम॥ ्


१। अिन ूकरण े षिततमोकः।
 ं वि।
इदान शाकािदिपाना ं सयाऽथता


शाके शाकिमः


शाकसािनबनः।

कशोऽभानः कौश े
ं ु िययित॥ ९९॥
यभिव

शाकीप े शाकाो व े ु ॄिण


ृ उतः शाकााया हतः।
यिमित
ु ु
हैमकशोिः ु ं ् ९९॥
कौशीप े कशसाकारणम॥

बौ े बौो हतो दैः


े े
बौािौ हमकर।
ु ं
ने या सिचर

िचऽमायी समाियना॥ १००॥
स शैल दै

े कमणा।
ातिँिण
े ु
कततामगम
े १०१॥
नाा बौ ं तत॥


बौ े ीप े कानकरे बौािौ यमानः
 े े हत इित
बौाो दैः काितकयन
ु ं ं
बौापलिताबौीपसा॥ १०१॥

ृ
शाले शािलवो

हैमाहिॐकोऽकभाः।
े ु-
िूयोऽमराणा ं तत
 तदाािनबनम॥् १०२॥

ू  ु ृ  शािलीप।े ता
सहॐयोजनोतयितँशािलवः
आाया िनबन ं ानम॥् १०२॥


गोमदे े गोपितनाम

राजाभोसवोतः।

याोऽभिकाना
ु े १०३॥
मौताना ं मनोः कल॥
स तषे ु हिरयाय
् ु ्
ृ े ु भृगनू गन।
ूवष
वो े त ं गौतमः कोपात ्
अशपोगमयम॥् १०४॥

यवाटऽ ता गावो
ु े
दधाः कोपािना मनः।

तदसा मही ा

गोमद ततोऽभवत॥् १०५॥


गोसवायकोपितसजा ु ं
ं राो - मनवँयः
ं े
उतवँयानामिवजिनामौताना ू ् तषे ु
ं याोऽभत।
् ु े वणीत।
चौतषे ु इयाथ गतषे ु स भृगनू ग ृ
बोधाौतमोऽशपत।् स य ं ययौ त यवाटगता गावो
े ू
गौतमबोधािना दधाः। तदँभतलात ् े ं
गोमदसो
दीपः॥ १०५॥


नदी पिरणी नाम ्
े ु
हमपरमिडता।

तया स परीपः
ु े
ािपतरसिवतः॥ १०६॥


विः।


हमाया ु
पिरयाया े ु परीपः
नोपलितो दवजः ु

॥ १०६॥
ं ु े ु
यथा िकपषाष

कतावदा जनः।
शाीपािदष ु तथा

ीरािदकतभोजनः॥ १०७॥

िहमिहमनीला

सकिटकितः।

दशवषसहॐाय ु-

नःख ैककटकः॥ १०८॥

ं ु
िकपषािदष ु वषष ु यतािदयगिप
े ु े ृ ु
कतयगावो जनः
तथा शाकािदीपषे ु िरााहारो यथाबम ं
ु  
तिहनचािदकािदशवषसहॐजीवी ु
ःखामहाशोकिनमो

यः॥ १०७ - १०८॥

े  ्
समादधरवाक
े कोटी सिकं दलम।्
पाश सहॐािण
 े 
कणामाििगभतः॥ १०९॥
े 
समािधरवािगित। े  ु े त ैव
मवािभमन
े  
मरोगभतभागादार। 
कणािदित। िव
ृ 
शैलानामरालभागािदलावतवषजिनतकोणबमात।् कोिटय ं िऽकन

सहत ं दलं कोध िऽपाशािण। सहॐ ं पाश
ूमाणम॥् १०९॥

दीिपका।


अधकलिम  ु ं
ाातमथमपसहरित।
ू ृ
िऽपाशाणीित। एत िकोािदूमाणजीपावत
े 
ाराराधलूमाणात ्
ततः परं षणा ं

ीपानामरोर ु
ं लािदिगणात ्
ीरािष तावत ्
 ् १०९॥
ूमाणमथािम॥

ू -
ततो िहरमयी भिम

नानारिमाचला।

िबडाथ वधसा
े सृा

दवाना ं दशकोिटकी॥ ११०॥

िविवधािन रािन िमा ु ं िवहरणाय


ु अिय याा। सराणा

हममयी योजनकोिटदशकूमाणा भःू धाऽा िनिमता॥
 ११०॥

लोकालोको बिहा
लोकालोकिनयामकः।

योजनायतिव -

पिरदः॥ १११॥

अिःत ं लोकं बिहिःत ं चालोकं िनयमयतीित लोकालोकिनयामकः


। ता े लोकाभाव इथः। ु
 योजनायतिव इित।

दशसहॐिवारोऽितपरीवारः॥ १११॥

य गषे ु तीाशो
ं -

भासातपोपमाः।
न तापयि वैकृ ा -
ु े ११२॥
ामााशाभृता ं मन॥

ं े ु
लोकालोकािरतात ्
िशखरितािन ृ
लोकपालिवहरणगहािण
  ृ
अकभािभिवूकात ् े ु   त॥
ोावदालोकमाऽहतिभन े ११२॥

तमः पराििबडं
े ं
लायकोनिवशितः।

चािरशहॐािण

पिऽश कोटयः॥ ११३॥

सिवशितलािण

कोिट ैका समिराट।

हैम ं कटाहकं कोिट-
 
गभािदित समतः॥ ११४॥


लोकालोक बिहघनमकारं पिऽशोा


एकोनिवशितलािण ं
सहॐचािरशता सह। ता े त ु

गभदाोऽिराजो योजनकोा सिवशाल   ताऽिप
ैिवीणः
बिहः कोिटूमाण ं कान ं कटाहिमित कोिटशतूिवभागः॥ ११४॥

दीिपका।

कोिटशतूिवभाग इित अडिभा सह


े ू  ं
हमभिमपयाचािरशोटय ं
षािरशािण सहॐ ं
पाश ूमाणम।् तदमाममा
े  ं कोिटय ं
े े े
िऽपाशािण सहॐपाशवमकिन ् 
पा
े शतकोिटिवीण
पाशोटयो योजनाना ं परििप तथित
ॄाडिमित॥ ११४॥


विः।


एव ं भलोक ु
िवारूमाणमा

भवलकािदलोकषोायमानमाह।


ितिथलो भवलको

ीवूाो महीतलात।्
तनकोिटलकः
 
िगवयसमाौयः॥ ११५॥

महो िकोिटयऽा े

मरीािदमिनोजः।
जनोकोविः
१िपतृजजनाौयः॥
ु ११६॥
 
तपोककोिटयऽाऽऽ े
महायोगी सननः।
ु ु
ऋभनमार
सनक महातपाः॥ ११७॥
ततिधयःानं

सलोकयवः।
कामाितशयसः
कोटयो नव स च॥ ११८॥
ू 
सािवऽी मितमा े

यऽ वदा ु
सानगाः॥ ११९॥


१। समाौय इित पाठभदः।


विः।

महीतलापृ ु
ू ादार ीवूा इित।
ू ु ु
 पदशलोायो भवलकः।
ोितबालनभतीवपयः
पाशीितलोाय ु िगवयाणा  ु
  ं वािसमानामाद ं
ु ृ
लकः। महोलोको मरीािदमिनबान ं िकोिटः।

जनोलोककोिटपिरिः िपतॄणा ं जु?ूभृतीना ं मिनजनाना ं

िनवासः। तपोलोको ादशकोायः। सनन
ु ु
ऋभसनमारसनकााौयः। ु
ततोऽनरं स ैकबिात ्


ूाकािधप ॄणःान ं सकलैयसिमान ्


षोडशकोितलोकः। ् ू 
यिन मितमती सािवऽी
े े े ११९॥
वदोपवदााऽऽसत॥
दीिपका।
ू े ू ं भपृू ात ्
ितिथल इािदना पवशषभत

ूभृायमाह। एविमािद॥ ११९॥


तततॐित
ु ु
मधिऽपरिविषोः।
ान े ोितती िचऽ े
कोिटरडकटाहकः॥ १२०॥
शतकोिटूिवीण
इित ॄाडगोलकः।

भयसा ु एवाय ं
त

सवःॐोत ु मानतः॥ १२१॥


तपिर चतॐः कोटयो मधिविषो ्
िवोः कािमत ानम।्


िऽपरिविष ु
शोािवधोायः।

अडकटाहक ैककोिटः। इ ं भलकादधो
यथापाशोजनकोटयः। तथा त पाशदवित
े े
ॄाडिपडँशतकोिटिवारोायः। अय ं च
 ू  ू  े ु ॐोत ु ूायण
सवषपवदिणपिमोरष ु
े तमानाकितः॥

१२१॥

त ूाच िदश ं शबः


ू 
पािः पवदिणाम।्

ू ं 
दिणा ं भतसहता
रासो दिणापराम॥् १२२॥

पिमा ं वणो दवो

नभान पिमोराम।्

े -
उदीच सोमयशा
ु ं िदशम।् १२३॥
वीशः ूागरा
ऊ ॄ हिररधः
 
सवाथाविहतादा॥ १२३॥

त ॄड ूाािदिदालकाः इादयः। उदीां


ु एत े च
सोमवैौवणौ। ऊ ॄा पालकिःतः। अध ु िवः।

िन ं सवाना सावधानािःताः॥ १२३॥

एषामिप िनयारो
िा दश दश िताः।

भितमोमी े ं
यषा
नोामि भयादम॥् १२४॥

नानाप ैमहावीय 

णाकसमूभ ैः।
ु ः
ृ नानायधधरै
वता
े १२५॥
नामिभािबोध म॥

एषा ं लोकपालाना ं िा अिधातारः ूितिदश ं दशदश


 ु अते े  ं  ं ान ं पालकने
िताः। यीा महैयया
नोझि। एते

चानकाकारै  ु रितबलैबालाककाििभरनचरै
िविवधायधधरै   ु वताः॥
ृ
१२५॥
दीिपका।

एषामपीािदसऽू ं ाच।े एषा ं लोकपालानािमािद। अत एव



तदिधातृामाणमडपपजादौ े शतिा
इािदारण
ू इित भावः। निह पारमर
एवपा े े शा े पशवः पाशा॥
े े
१२५॥


विः
अथ ैषा ं नामााह -


बवळशरीराज

कपािलशूमदनाः।

िवभितरयँशाा
िपनाकी िऽदशािधपः॥ १२६॥

एत े शब िनयारः॥ १२६॥


अथाः।

भयाकहर -
लनािताशनाः।
िपलः खादको बॅ ु -

दहनाििदगताः॥ १२७॥

िवधातृधातृकतारो

यामृिवयोजकाः।
  ं ृ
धमाधमशसयो
हरा यमनायकाः॥ १२८॥
िन-ऋ-ऋिधपतीनाह।

 हा
िन-ऋ-ऋितमारणो

बराो ू
धॆलोिहतौ।

ऊिलिवपा

दिभीमाः पलादपाः॥ १२९॥

पलं मासमीित
ं पलादः िपिशताशनो रासः िन-ऋ-ऋितः तं
पाीित पलादपाः॥ १२९॥


अथ वणशानाह।


बलाितबलपाशाक

तभिजलाकाः।
महाबलमहाबा

सनादारवाः कपाः॥ १३०॥


अरवो मघनादः। कं जलं पाि रीित कपाः।

अथ वािधपा उ े -
ु े
लघशीयमग

सतीयाकाः।
 े
कपशपा

पचडा ु
वायपाः॥ १३१॥
िनधीशपव
सौलीजटाधराः।
ूकामौीरधर -

ूसादायपाः॥ १३२॥

ू  ु े े पतयः।
इयपा इित इययोरिदालने पवमयोरत

े 
१िवशसविवािन
े े े
वदिववदगाः।
ू े
िवािवधातृभतश

बिलिूयसखािधपाः॥ १३३॥


विः।

ईशानिदान े इम े िवशादयो
े िनयारः॥
अथोपिरा।े

 े  े े े
१। सविवशसवािनशवदगा। ुे ू े
बिलिूयसरशानभतशा

दशनायकाः॥ े
इित पाठभदः।

ु  ु ु
शिवभगणा -

१ िऽदशरः।
िवचणनभोिल ु -

सिववाहा ू 
मधिन॥ १३४॥


शादयो ू 
दशिाः मधनीित ॄणोऽिधातृ े िताः।
ू िवपव
वाहशव ू  ियोवाहिववाहयोवाचकः॥
ं  १३४॥

् ु
 िान कथियतमाह।
ॄाडादधोवितनो


२बोधनोऽिनलभोगी

मसनोररः।
िवषो िवषधरोऽनो
वळो दी ु
ं च िवपाः॥ १३५॥
ु भोग-
ततोः ूमखा

भमयास ु सिताः।

ॄ ं
पाकािन योणा

ऽावाफलिौयः॥ १३६॥


अनरं ॄाडोपिरात यथायथ ं
ू ु
जलााभोगभमयासचाकाः अपिरमाणाः प गणा
िाणा ं िताः। कीशा इाह िनयोणा े
ॄ ं ऽावाफलिौयः।

ऽादािसतात ्
ानादवाा ॄ ं
या फलौीा िनयोणा
सादकानाम।् तदािसतऽफलसिसादादव
े े
 १३६॥
फलतीथः॥

ु इित पाथः।
१। डामरःता
ु  े ु पषे ु
े ोकादार बोध नोऽिनलितोकपयष
२। बवळित े

बहवः पाठभदाि अथवै परीाभावााऽ घिटता।

दीिपका।

ु इािदाच े अनरिमािद। अमीषा ं


ततोःूमखा
चाादीना ं ूमाणिमह नोम।् ौीमतािदतो ातम।्
ु ं तोय ं तोयादितोऽिनलः।
यं तऽ १ताशगण

अिनलााथाकाश ं शाऽिन ् े े आकाशााहारः
पारमर।
ता परतो महान।् महतः परतो ये ं गणाना
ु ु े
ं िऽतय ं मन।

गणऽयाधाना ु
ं तं दशगणोरम।् शतोरगणािन

ु े ु
ँशषायािन शासन।े मायाािन त ु तािन तो
े ू 
सहॐधा। यावादािशव ं तं तरं लधाितम।् चत
ु ं
 ं ततोऽमयः
शािपय े परिँशवः इित। तदािसतऽफलसििरित

ु े 
। ततवनराराधनतवनूाििरथः॥

१। ूमाणपटले चािरशँोकः।


विः।

े ं नामााह -
अतषा


भारभाषाढिडिड -
ु ु
लाकमरपराः।

ूभासन ैिमशौ चित

गाकिमद े १३७॥
ं जल॥


एतदतिःत ं गाकम।् १३७॥
दीिपका।


एतािन च भारभािदपाकानािन 
भारतवषऽिप
तवनूाििनिम
ु े
ं ताा ितािन यािन। यं मते
ताा भारत े पय ु
ु े मानषाणा ु धाऽा
ं िहताशया। िनिमािन परा
यषे ु सििहतो हर इित॥ १६७॥


ौीशैलजकदार -

भ ैरवाॆातकराः।
हिरमहाकाल -
मााितपदाचौ॥ १३८॥


 े अित गाकमतिदित
सितपदा इित। सह अितपदने ैत े वत े यावत।्

चािवित। तज  १३८॥
े विता इथः॥


महभीमिवमल -
ु े
कऽगयाखलाः।
सनापदोराा -
े १३९॥
हासानखलाः खग॥
सनापदोरा इित। सह नापदने वतत इित सनापदः उरोऽः

खलशनोो े
िो यषा े महाानाखला
े  खग े
इथः।
ु ु े ् १३९॥
ु े १गााकमतत॥
नभित वायत।

ु 
१। गतरिमथः।

दीिपका।


वायताक ु ु ् १३९॥
ं गातराकम॥

ु 
ाणणागोकण -

भिकणमहालयाः।

वापदािवमा -
े १४०॥
िकोः खमडल॥
पिवऽाकिमाः॥

खमडल इित। आकाशत े एतिवऽाकिमित वदि॥ १४०॥

 े े
गवमाऽियोदर।
ावकं िजौे
े १४१॥
नामतः कथयािम त॥

 े
गवमाऽियोदर े
इित। अहारताऽियतार 
इथः।
वमाणमाकोटािदावकं ितम॥् १४१॥

दीिपका।

अथ गव  इािद ाच।े अथ गव  इािद। नन ु ताऽथ


े ये
 ु
िा योग ैयगणािताः इािदना ौीमते ताऽिप

े े
िवदवाना ु
ं भवनािन प।े
े ु
े ितिमम।
तथमहारािदताऽातमऽकमव ् अत

ु े  े शोानीित
एव तािप भवनदीायामऽतदकागाव

ापियतिमिवरोधः॥ १४१॥


विः।

े ं नामााह।
तषा


माकोटमडलशान -
िरडगलडकाः।
ू े
ललरौ ं ु-
शक
 ं
कणकालाजनाविप॥ १४२॥


विः।


अथ बित ु
ं भवनाकमाह।

ू ु
सामरपरायौ
ु प ैशाचमािदतः।
बौ
रास ं यागाव
 ् १४३॥
े ं च महिधमत॥
माह
े ं ॄा ं
सौ ं ूाजर
दी ं परमया िौया॥ १४४॥


बित ू ु
े सभवनाकम।् तषे ु प ैशाचमािदत इित। आदौ

प ैशाच ं ततो रासािदॄााम।् दी ं परमया िौयित। 


े महिधमतो

माहादितशािय अिधककाि॥ १४४॥

दीिपका।

बित ू ु
े सभवनाकिमित। ू े े
समतवयोन ्
-यकं

लाना े
ं दवयोनीनामडमात।् यदाााः


अिवको दैविययोिन पधा भवित।

मान  इित॥ १४४॥
ैकिवधमासतो भौितकगः।


विः।


अथ गणतयोिगना ु
ं भवनाकमाह।

गौण े योगीशधामािन
ृ ैरवम।्
ृ ं कतभ
कत
ॄावैवकौमार -
मौम ं ौीकठमिमम॥् १४५॥
वीरभि िचम -
ु ्
ामयोिगवरतम।
पदाधोऽिधकार

सविािधकिौयः॥ १४६॥


ादादधोऽिधकारोिधका
 े ु ृ
ौीयसाारमरानगहीतात ्
त वीरभि

ु ं भारं भवनम।
योिगिभरिभत ् अऽ ैव च ैत े िा गणतमधिन
ु ू 
िताः॥ १४६॥

दीिपका।

े यावत।् वीरभिािद
ृ ं च भ ैरव ं चित
ृ ैरविमित। कत
कतभ े

ाच े ादािदािद। अत एव भारभादयो ु े
भवनरा
ु एव। िकचामी
अनिनया ं ु
गणतवािसनँौीकठाऽिप े 
ूया

इम।् ौीकठानिमताव
ु  चामोघा बलशािलनः। इित। ताऽिप

१िशविनया। ताणता
ु  ूधानाधोभाग े
वीरभि भवन ु
ु ं गणताममूलयकालवा
े -नाथ
उम।् यित। तदा िशत ं वीरौीकठौ च ूधानपाः।
ू ं सदहा
शाब जग ू े ं िचतः। ूकिताशयान
ृ ्


कालं तापामपासत े इित। अत एव मते ौीकठ
ु ु
ूधानाभवनमम।् एतिितकाले त ु शतिाणािमव

े न तु
 े अिधकारोऽ तदविधरव।
वीरभिाऽिप अडोमव।

ौीकठवे गणताविधिरित बोम।् यं रौरव े

शतिादयः ाता वीरभिपरराः। ौीकठािधिता इित।
ु ं अडाधारकावे वीरभिपररा
अऽा ु इित। तत
् ु
ु ं शोम गणत
तान एव तवन ु
इव ौीकठभवनिमित ु
गरवः

। वामदवादय ु ऽयोदशिा वीरभिाधो गणमधव
ु ू  े िता


इाह। अऽ ैव चािद॥ १४६॥

ु एवित
१। अनिनया ू 
े पवणायः।

के त इाह -


वामदवभवान

भीमोमापजराः।
 े े -
सवशानरावक

वीरैकिशवसिताः॥ १४७॥
उमः ूचडक ् चशः


गणाना ू  सिताः।
ं मि ं

तपसा गणोपा
् ु ं गताः॥ १४८॥
बोधादीन गता
ािधकारिवधौ तीा
 
िावाथियाः॥ १४८॥


ऊान ् े
बोधशादीन ्
महता तपसाऽऽरा
ु ु ृ ूााः। िनजऽिधकारिवधौ
गतामनमहकं े तीाः िाः

कशलाः  
सवाथानिबयायोिगन े १४८॥
ैत॥

दीिपका।

 
सवाथानिबयायोिगन े १४८॥
इित ाविधकिवषयमव॥


े दशगणौीकान
तो ्
् ु
ूधानािधपतीन ण।
े ं -
बोधशचडसवत

ोितः िपलशरगाः॥
पाकै कवीरौ च

िशखदे इित त े ताः॥ १५०॥


वामदवािदः ु े
ूागो ु ौीयषा
दशगणा  ं त।े इम े

बोधशादयः ूधानािधपाः॥ १५०॥

दीिपका।

े इािद ाच े वामदवािद


त े ं 
इािद। चडसवतक

इक ैव नाम। एत े च बोधशादयोऽौ
े ु एवम॥
िशविनया े ु ्

  ु-
सवियवतन

वाःकरणाौयः।
ु े िनयतौ या
पष
कले कलनशिमान॥् १५१॥


विः।


पषतवितिन ु े सवियािदिवशषणिविशो
 भवन  े
ंु
िोऽिधाता। यं ूािनपणावसर े १भौवन े

िसौयिमित। ं काले च कलनशिमान ्
एव ं िनयतौ िनयृसः
ितः॥ १५१॥


१। कलािदूकरणऽादशोकः।

दीिपका।

ु 
पषतितनीािद। ु ं ूधानमि
एत भवन ू 

रागािदभवनाधोभाग ु
एवावित ं पष ु
भवनाधारायोगात ्

इम।् एतदवे ापयित यिमािद॥ १५१॥

ु े े
भवनशमहादव

वामदवभवोवाः।
ं े े
एकिपगणशाना -
माऽा
ु भाराः॥ १५२॥

परमशोपमा राग -
िवागभ  कलापद।े
ु ु
महापरचति -
मडले मडलािधपाः॥ १५३॥

रागिवगभ ु
े  ूागरीा ं
यििन ्

ु े ु े बमण
े ौीमतान
कलाभवनऽाबमण े
ु ु
महापरचतिमडल ु े
ं यित ं तऽामीभवनशादयो

मडलािधपतयः परमरोपमशिमात ् ु
सकायिःताः। कथ ं
ु ु
पनतिमडलं ितिमह नोम।् ौीमतािदनों
े ं १५३॥
य॥

दीिपका।
् ु इित भवनशनाऽ
तिन कलाभवन ु े ु े
ानमत।
रागािदकलाानीथः। ु े
 तऽामी भवनशादय इित। अत

एवैत ैव दीाया ं तषामिप ु
शििरित भावः।

परमरोपमशिमात ् ु
सकाय े
इित। अत बोधशादय े
एतऽिप
ु ृ
मडिलनः िशवानगहीता एव। नत ु गहनशािदवत
े ् ु इित। कथ ं
अनिनया
ु गहनशादयो
पनः े मडलािधपतीरा इनरमवे वित।
 ु े तषा
ऊभवनवािसमाऽण ु
े ं ूरकमिमिवरोधः॥
े १५३॥


विः।


अथ तषामिधपतीनाह -

अनिकलो गोा

मीशो ॄणः पितः।
ु े
ीवतजोऽिधपौ िौ

गहनश िवराट॥
् १५४॥
मायािधकािरणो िा
मडलािधपतीराः।

ससारचबकाढ -
ू 
भतमामिववतकाः॥ १५५॥
एताववे घोरय
े ं
 ू
सवभतभवाऽविनः।
सीदािननो यां
ं े गाव इवाबलाः॥ १५६॥
पक


अमी मायािधकािरणोऽनशादयोऽौ ं
िासार

एवाजॐॅमाबम तदाढ ू
भतमाम  ं
िववतकाासािरकाः
 ू
। इयवे च ैषा घोराऽिशवा सवभताना ू
ं भिमः। ं
यामिवासः
 
कदमिनमाशबलीवदवदवसाद ं याि॥ १५६॥

दीिपका।


इयानवे मायीयो शाा े े
इाह इयवािद॥ १५६॥

अथ िवाभवना िवारा उ।े

ु ॄवताली
भृगणी े

ाणमिका परा।
िपणी निनी ाला -
ु े
ाबदराः॥ १५७॥
िवारा ु किथता
ं ु
िवाया ं िसताः॥ १५७॥

एतािवाराोऽनरोमडलािधपितिािभता
ु -
 १५७॥
ाना ं मकोटीनामीयः॥

दीिपका।


भृगणीािदना ु ु ु
शाभवना े
इाह अथािद।

ु दीौी -
तासामपिर
 िवािधपिःतः।
दवो
े े
मशशिचदािव -
ू ु
िहाकानगः॥ १५८॥
उााबराडा
महावीयाः पदिहः।

िा गणािदालाः
शाािण पतयिःताः॥
त े चानूभृतयो
गिदता एव नामतः।
पत त े िवू

पवू  ूानषतः॥ १६०॥

ु ू  िवािधपाो िो
तीना ं िवाराीनाम
भृगणीूभृ
ु ितः। कीिगाह मशित
दीौीः िनरितशयानिबयासः े े

मशानामनादीना े े े ईरभारकः
ं ूरकनश

तिदािवािजतिया य े दाः तषा ू
े ं यहाकं
तदनगु ं य स हाकानगः।
ू ु े 
तऽ य े िािःता े ईरूया
् ूरयणन।
 उ। ईरोऽधिवाना ं पतीन स
इथः। े ू ् तने

ूिरतमाऽा ु  े
े कवतऽधन ं जगिदित। उादय िाः
े े ृ
गणााऽ दवीचडशवषूभृ े
तयः िदगीराादयः।
शाािण च िनासकािरकादीिन। पतयानादयिःताः। ते
ु े पवमाः॥
े च ूानबमण
चानादयो नाा पण ू  ु १६०॥

दीिपका।


तासामपरीािद ु तीनािमािद। अऽ त ु
ाच।े भृगणीूभृ

िहाक ु  े शोम।्
ं िवािधपभवनागतमव
उादय ु अनािदिवरभवनागताँशोा
े ु  ु
इित गरवः। अत

एवाह मशानािमािद। अनादीना ं मादीर-भारकोऽन

एव ूरकः। अ े त ु तदधिःताव त ूया ु ं पवमव।
े  इ ू  े

गणााऽािद। एत े च गणरादयः
े िबयाकाड े गणशािदष
े ु
ू े वमाणाः। शाािणचित।
पन 
े शाािण च दशनाता ं
 पतयानादय-िःता इित। एतषा
गतानीथः। े ंच
े ं 
महामायावोपसतकायिवा ु  
-िधपितभवनोवितात ्

े े ु -नाकं
अन चरशवाादीरतितमतव
े ् यित ईशानती शाा ं तं सादािशव ं त
यम। ृ ं इित।
े अनाथर
ौीमराऽिप े इित॥ १६०॥

सदािशव े पिवऽाग -
सकलािदपिरदः।

दवदािशवो िबौ
ृ े
िनवािदकलराः॥ १६१॥

नादिन पितँशौ

सवशिमता ं वरः।

योिनिव वागीशाः
पतयः परतिँशवः॥ १६२॥

ु े पिवऽािण सोजातादीिन ॄािण। अािन च। सदा


सदािशवभवन
े पिरवारा य
१िशवािलादयः सकलिनलादयोौ िाः पिरदाः
स एव ं िवधदािशवनाथिःतः। ब ैव े त ु ानिनवि
े ृ

ूितािवाशााकलािधपितचतम।्

ु े  े
नादभवनिनपितनादरिःतः। यथों नादािधकारोौ
ु ु े
ौीमत े सषशिःतऽ ु ु
चकोबदूभः।
े तपासन
दशबािणऽ े े ितः। शशाशखरँौीमान
े ्

पवो महातनःु इित। शािवित। शासौय


ं े सकलशिमता ं

विरः परमरिःतः।  े
अऽ ैव च योिनिवािद।
े सकलजगिहतः
नादिबािदबमण ु
े ु कडिलाा शििःता।

यथों ौीमत।े तऽ कडिलनी   ु
शिमायाकमानसािरणी।
नादिबािदकं काय ता इित जगिितः। इित। वागीशाः पतयः इित।
ु े
अिवे ान े भवनरन
े िताः। यथों तऽैव।

भवनािधपतीना े ु
ं च हतािसना ं िूय े इित। परतिँशव इित।
े ् तथािह
सकलकारणातीत ं िनलं परिशवप ं यम।
ौीमत एवों - तदतीत ं वरारोहे परं तं िनरामय ं इित॥ १६२


१। दय इित पाठभदः।

दीिपका।

ु इािद। ॄााना ं
सदािशव े इािद ाच े सदािशवभवन
 यं कालोरवौ
सकलिनलािदशिप एवाभावः। ृ तऽ
े िशवभदाकूकरण।
भवता रामकठन े ू ं
े सकलं िनलं श
कला ं खमलं कतम।
ृ ् पणमम ं कठों

ृ ् इािदना
चाम ं तम।
े ं ू े त े मा
ूासादभदमधाूितपाोपसहारसऽाान।

िवरािधातृ े
शिभद े एव
ूितपादकादा

ॄाािदवत आाता इित। यवे ं कथमौ िा इित। अधा
 े
ि िशव धमनोपचारािदिवरोधः। े ु
िनपािदभद

सदािशवावाभदवत ्
िशव ैव
े े यित। ईशानती
तवनािधानोपािधवशापचारणोत।

ृ ् भवनािप
शाा ं तं सादािशव ं तम। ु नादािदकला नाः

पितिँशवात इित। अत एव िशव
े े े
शाशरीरािरवारमषामिधयनोपचारां
तवनिनवािसन
ु ु तदभवनरावोपासनाीया
ु े वा

तिरयोिजताना ं सायाना
ं  एव भदो
ं पारमािथक े
ब ैवशरीरयोग। नन ु शििशवतयोरिप शाारषे ु

ौवणाथमीशानती शाा ं तं सादािशव ं तिमित

वमाणवचनोपपिरत आह। वैविािद य े ु
ु ं पिरमहश

महामायााया नादिबािदभदन  एवित


े े पिरणामः पारमािथक े तऽ
ृ ु ं िशव भोगानाकं शितमत
िनवािदिबकलाचतय ु
ु ं यकलिनलम।्
ु ू   ं शॅ
इित। यं ौीमते चतमितमय
् ु
तिन भोगमिः ु 
पिव ु
 इित। िनपपलितािन
सवदा

वमाणािन इिकािदभवनािन 
िशवतागतानीाह ु इित।
नादभवन
े ु
नादाऽमहामायाशभवनाकः ूथमः ूसरः।
ं 
उपसतकायाया ु महामायाया िनलिँशववदाऽिधानन
 े
े ु े
ित इाह शािवतीािद। अा एव च शोिहतरवािवशषः

शाारे कडिलायोोऽ िशवत एवाभतू  इाह अऽ ैव

चािद। े
(अऽ च िवशननातराक इित) वागीशाः पतय इिप
े शोादक िशव ैवोपचारण
नादिबािदबमण  े
े कायभदात े
ु े  े ु
। एत े च नादिबािदभवनरसमानधमााारष
ु े े
भवनरशनो े े
इाह। अिवािद। े े
तताचतनन
महामायािँशवािधान ं िवना शािदकायादकाभावात ्
 िसिमित
शॄवािदनः ूितिाः। शाना ं च कायं
े  भविरर
वामः िबयापादार े शनादो े ं मातृका ततः

इित। १परतिँशव इनने च सवशिमता ू  ु
ं परने पवम
 ं ान ं एवपाया
परमिशव पारमािथक ं माहामायायाः परत
े ु
एवत इाह सकलकारणातीतिमािद॥ १६२॥


१। मलूतीकम।्

विः।

अथ ैतदाे ं ु मिनः
ु ूयित।

सदािशविशवाा -
ु ु
किताणवपिःितः।

सवाितशयिवौाम -
 पतयः कथम॥् १६३॥

ू ं
सदािशवता िशवनाथा ं यावोऽा तऽाणना
ृ े
िनवािदकलराणा ु
ं िनपितूभृतीना ं च वपिःितिद े
दहयोगः

कितः। तऽ च सदािशव त े सवाितशयिवौामः निह ततोऽत ्

िनलिशवतातऽितशािय िकमि। एव ं च कथ ं त पतय
उाः॥ १६३॥

दीिपका।

ं े
अऽ च सपोा ु
सिहानो मिनोदयतीाह अथ ैतिदािद।


विः।
अऽ िसा।ु

ईशानतीशाां
ृ ्
तं सादािशव ं तम।

भवनािप नादािद -
कला नाः पितिँशवात॥् १६४॥


विः।

े े
अनशािदिवरोपलितमीरतमितब िनलता ं

सदािशवतं ये ं अऽ च नादिबािदकला एव भवनन
े बोाः

। िशवभारक एव चाऽ सवतािधपितः। नाः कित।् तत
त पतयः कथिम चो नावकाशः॥ १६४॥

दीिपका।

िसासऽू ं ाच े अनशािदािद


े ं शा े
अत एवाऽि
े ैव ूयोगण
तदीाया ं सदािशवशििशवताना ं एकन े

शिब े
अऽचािद। ू  े 
एत पवमवदिशतिमित॥ १६४॥

विः।

यवे ं नादिनपितँशौ
े 
सवशिमता ं वर इित िभं
पतीना ं यं तथिमाह।

िक ु यः पितभदोऽिन
े ्

स शा े शिभदवत।
े ्

ृ े े
कभदोपचारण
े े
तदानभदजः॥ १६५॥

िशवभारकादो नाऽािधपितः िक ु िनवािद


ृ े
कलराणा ं

योऽिन शा े भदः
े स यथ ैका एव शःे कभदोपचारण
ृ े े

वामािदभदिभम ् ं ानभदहतकः
एव े े ु कभदकत
ृ े ृ े
यः॥
१६५॥

 ंु
 े ं दशियत
तमवे कायभद
ु ृ े ु
िबभवनिनवािदकलरचतय साधारण ं ताविपमाह



करोीलन ं यािभ -
 े
ँशििभनरतजसः।
ृ ं
ता िनवािदसाना ं

भवनानामधीराः॥ १६६॥


विः।

  
आणव सवसवकतृ  ानजसो
े यािभँशििभः
ु े ताँशय एव िनविूितािदसाना
े कत
ूकाशन ं दवः ृ ं ं
ु े
भवनानामीरनोाः े
इतमानमासा ं पम॥् १६६॥


विः।

अथासाधारणं चाह।

 भतािन
िनवतयित ू

यया साऽ िनवतका।

िनवििरित तान ं

तऽशोऽिप ृ ् १६७॥
िनविमान॥
ु 
यया शा चतदशिवध ू
ं भतसग 
 िनवतयित।

ससारवै
त ु ं सादयित सा
ृ जननने कै वािभमख
 
भगविभविनवतनापारकािरणी। त तदिधये ं ान ं

िनविस े
ं ं तदिधपित परमरो ृ
िनविमािनतोऽसौ
े ृ े
ानभदाभदा े एव ं ूितादीनामिप
भा उो भदः।
े ् १६७॥
यम॥

दीिपका।

 ू ं ाच े ययािद।
िनवतयतीािदसऽ े ु 
चतदशिवध ं
ू  ु
भतसगिमपलण ं ान े कवल
ं बाना ं अि े ं
ू 
सोजातमततयाऽिभयः 
े तदूािकामैभगवान ् गरवः।
इित ु
ु े
एव ं ूितािवाशािभवनिप े ं
बमावल
े ु
वामदवाघोरतषाकारो ये इित तवनवािसना
ु ं

ु े
तवनरावोपासकाना े ु
ं ब ैवशरीरयोगो वाव एवम।्

यनरमवे यऽिप
े तदमापाः शैवसाधनयोगतः। त े
तिमााद ं ूा याि परं पदं इित॥ १६७॥


विः।
तथािह


िनव ू
गितभयो
यया ूावलणा।
िनिषत े ूिता सा
ान ं ता
ं तितः॥ १६८॥

ु ु ृ ु
अनानानगहीतोखाणोः ु
पनरधोऽिन

ससारलणा गितयया ृ े ु
 िनिषत े सा गितिनविहतात ्
ूिताा

शैवी शिः। ान ं च तिताभवनम।् तदीर

ूितािधपितसो े
ं िवयः॥ १६८॥

ागिवषयं
यया ान ं ददाणोः।
सा िवा ानमा

िवश तदीरः॥ १६९॥

ु े ं ान ं
आिवषय ं शिवषय ं गिवषय ं चानमय
े े  ं यया
ा पािरशाााताशषपदाथजात


शाणोरानः परमरोऽिभनि सा शिः िवाा त
ु ं िवा ं तदीर िवािधपाया बोः॥
भवन


सवःखूशमन ं
ु े हरः।
ययाऽ कत

सा शािदं चित

ु  सोऽिप
तवन शिमान।्


विः।

िनिखलःखूशमन ं यया शााऽऽनः िशवनाथः करोित



ु  सोऽपीरः
सा शािँशिः त ान ं शाा ं त कवन
ु े १७०॥
शािमानत॥

ु ु नादकलोथमाह।
इ ं िबकलाचतमा 


ऊाधोिवषयालोको
् महरः।
महान य
महम िबयते
 ु
िचतो यािभिवमतः॥ १७१॥
ता इिकााानं
तानीशिसृिप॥ १७२॥

ु 
िवमोचन ं िवमिबापगमः। ु
िवमचिमान इित पम।्

एव ं च िवमतो ं ु ऊाधोिवषयः
मो ैिषणः पस  आलोकः ूकाशो
महािनिकया िवधीयत े स एव च दीिपकाया महरात े
रोिचकया साववे महमः िबयत े तािनच ैतासा ं

ानानीिकािदसािन। े ु कलािधपितः
ितसृतास

तािनिकापलितो े
विदतः॥ १७१ - १७२॥

दीिपका।

ऊाध इािद ाच े िवमोचनिमािद। एतािन


े ु ु
चिकािदभवनापलण ं शाारो
ु ु
शातीतभवनानािौतािदभवनाना े
ं चवगम।् यऽ त ु


शातीतभवनमकमव ू े तऽाषामभावो
े े ौयत े  यः।
े एतािन च

िशवतभवनािन महामायायाँशिपने

भवनाधारकासवात ्  ु ्
तायशािमकानीम॥


विः।

अथ मोिचकायाोगायाोवापारमाह।

 े
सवािदयोगऽिप

िनयों मलाशतः।
ूमाि तया साऽ
मोिचका तदं च तत॥् १७३॥

मोचकियाक
े ं करोित तम।्
ययशान
 तदं चित
सोगा े

तदीशोगापितः॥ १७४॥


िवशािधकारभाजा  ु े
ं सवािदगणयोगऽिप
ं े
मलाशावशषतः े  यदि तया शाऽऽनो िनवतयित
ूयं 
साऽ भगवतो मोिचकाा शिः ता यान ं तकारी
ृ च

परमरः े
तदतव मोिचकाया पदँयम।
े ् यया

ृ ु
कतानमहमीशान 
ं सादयित सा ऊगाा शि ान ं

ऊगा  ु
े ऊगािधपितिरः॥
ं तदिधाता चर १७३ - १७४॥

े तदमापाः
यऽिप
शैवसाधनयोगतः।
त े तिमान ं
ूा याि परं पदम॥् १७५॥
ु 
नच सृािद कवि

ाथिना िह त े यतः॥ १७५॥

े े ानाने वमाणानकिवध
तिधोपदशपण े -
ु े दीाने शैवने पारमरण
भवनयोजनाकन े े साधननोपायन
े े

यात ् े
यऽणवदभाजः  ं िनरितशयानाकं
तिितपय
े नच
भोग ं ूा परम ं पदं याि िशवसमाना।


परमरवत ् ििािदक
सृ ृ ं िवदधित। यताथ  परे

िनवाणावािलण े िना िवौाियषा
 ं त े एव ं िवधाः। ततः परं

ूा वनोऽासवात ् े 
ूयतापगमा ृ ं
सृििािदक
ु 
न त े कवीित यावत॥् १७५ - १७५॥


विः।


उपसहराह।

इित सादािशव ं तं



ाात ं लशतव॥ १७६॥

लशतया ु  ु े १७६॥
े ूभराजमनः॥
तवित


विः।

् ु तितमिप
ृ इा
ईशानती शाा ं तं सादािशव ं तम

ू  े े वमितिदशित।
तदभतमवित

ं े वित
१। सपत े पाठः।

े े
शावविमष

सकलः कयोगतः।
ृ ं तदािदिवषय ं
क

िनलोऽऽ सवदा॥ १७७॥

शिरवे ं ािपकै व या। ु


े इित एवमया रीा एषः

सदािशवनाथः कयोगतः ्
िािदापारवशात सकलः सह कलािभः
ं ं
ॄपकसिनीिभरिऽशािभारा -
ु ू  यथों ूाक।् तपःु
सतारातरणीािदिभरारमितः।
 ैः पकोपयोिगिभः।
पिभम ृ

ईशतषाघोरवामाज 
ैमकािदकम।् त तदािदिवषयिमित।

 य ूथमिदय ैव पकिनििरथः।
तदािदिवषयो ृ  अऽित।

िाूवौ  ं िनल एव परमरः
ृ तपरम े वा सवकाल े
् १७७॥
कायाथ  कलाकितमितात॥
ू 

दीिपका।

इित सादािशव ं तिमािदना िशव साात ्



सदािशवािदभवनािधातृ ु ं
मपस े े
शावविमनन

तरिप ु ं
तवनािधानमपसहरतीाह।

ु े न तु
तितमपीािद। अऽ िनलशिरवे शितमत।
ू 
पवमहामायाकायाकिमित। एष सदािशवनाथ इािद
ु े ूवात
सदािशवभवन ृ ्
सकल ु
इत। ृ ु े ु
े िनवािदभवनष

कायात ्
सकलािनल ृ
इित। परतूवात ्
िनल इित। यं
ु ूव
शोौ ृ कता  िऽिवध इित। क
ृ ं तदािदिवषयिमािद।
े 
तनाथवशात ्
महामायाकाय ु
 शितमत॥
े १७७॥


भिमूाधािनकमि
िवािबकलािदष।ु

गणकारा दशााःु
े ु े १७८॥
नादकोटरधोमन॥


भिम पृिथवी ूाधािनकं च ूकिततं
ृ मि माया तषे ु
ू े ु िवाया ं च शिवाया
भिमूधानमितष ु ं
िबनादकलानवके चवमऽ
े े ु
गणकाराः। ु
गणबनानािन ःु
 तऽ पािथव ूाकतमायीयतऽय
सि इथः। ृ ु
े गणािकाः

सरजमोबलाः काराः पाशाि। सािदगणऽयमऽ पाशतया
 स रजमोपया
ितिमथः। े े
ूकाशनोष  सिप

रजमोामिवषासवात ् े तथाचों
पाशिसः।

िसगणा। ु
सगणाविो ु 
भिवना ं भोगो मलोऽशिचबः।
पितभावानलदाः पसा े ु
ं ु ं चतोगणूभवः। इित। िवाया ं

िबनादकलानवके च गणाना 
ं सवतातृ
नािदबोधादीना ं या
िनरितशय महमाऽऽलोक कऽ ममी कला रोिचकाा
ु ं च शिवा
तदधोवित  च नादकलाय ं िबकलाचत ु अं
पृिथवी च काराः ूितबकने िताः। अत एवाऽऽह
ु  
े इित। नाद या कोिटः ऊगाायाः
दशाानादकोटरध
 तदधो दशैताः ूोवादिबकलानवकं
कलायाः पयः

शिवातं े े
चतशकं

िनरितशयसवतृ े ु
ािदपारमरगणूितबकानात ्
आा

इित माः ु अ े त ु भिमः
काराः बनभवः ू ूाधािनको
मििरसमपाठािभूायण ु
े ैव ं ाचत।े यत गणाना ं
ु ं ूधािनकावाशमििरव
सरजमसामशान

मिभिमिरित ु
मािानम।् िवाया ं िबनादकलानवके

िचवे ं दशाषे ु ानष।


े ु अ े त ु शा
ु े सादयः
तवन ृ  तोपयोिगनवि।
ु ं िनव ृ
े  ृ ू 
तमागमारपािथवूाकताडााममडय े े
-ऽपर।

शाादयि िबनादकलास ु च इित ॥ अऽ च शादव
ु े

कारमनपपिमित न चोम।् पर कै वूितबहतन
े ु े
् ं च। समना ं वरारोहे
े पाशानपगमात उ
तथािवधानामिप तषा
पाशजालमनकं इित॥ १७८॥

दीिपका।


इ ं भवनदीोपयोिगन ु ु ं
ं भवनाानमपस
 े
वमाणकलादीाया ं िनवािदकलापकाभावन


ताशमय  ंु
ं सममिप शोिमित दशियत
ू े
भिमूाधािनकािदना  इाह।
तासा ं ािानािन ूदँय
ू े
भिमािद। ऽ भिमः ृ  े शोम।्
ू पृीतं िनविकलाभावन
 ं
ूाधािनकं च ैतितिरमािदूकिततपय

ूिताकलाभावन। ु
 े मपलित ु
ं पषािदमायातजात ं
िवाकलातभावन। ु
ं  े िवोपलित ं चशिवरसदािशवा
े ं
 े िबनादकलानवकमिप
तऽय ं शािकलाभावन।
 े े अथ कथमषा
शातीताभावनित। ु
े ं गणबनानं अत आह।

तऽािद। े  े माया ं यावािद सवित।
तत ाददहारण
िवाया ं िबनादकलानवके चािद
े ू े ु
च शावष

सवादीना ु
ं गणाना े अत एवाऽ
ं बनानिमित शषः।

षीसमासो गणकारशो े
विदतः। ू  कमधारय
पवतः  इित
ूदिशत ं नन ु रोिचकय ैव सवादीना
 ् ं
ं ूकािशतात कथ
तदािदष ु ानषे ु एषा ं ब अत आह या िनरितशयािद।
े े े ं
यव
े ु
कथ ं िबनादकलानवके चम।् उत े रोिचकािदानषे ु

 े िनयों मलाशतः।
सवािदयोगऽिप ं ूमाि तथा
े  ं े
इािदनाूयतालणमलाशावशष ूितपािदतात ्
ु  ं परमैयाक
ितरोधानशिशिपय  ु
गण
ु ं वाम दीाूकरण े तत
ूितबोऽी
िवािदतऽयोपलणतया िबनादकलानवके च
ु े
मलपसािदगणबलादषामां दशाा इािदनोत े इाह। अत

एवाऽऽहािद। ू  ु ं
अ े िािदाान ं पवापरासबादय

 े ापकं च य ं
वमाणकलादीोपयोिगािूदशनन।
वाऽऽगमारषे ु शाादयी
ु ु ं त ु यमव।


शािप ू
सकलादीना ं वमाणािदित॥ १७८॥

विः।


इदान ूागाना े
ं गहनशादीना ं िकयदादिमित

ूायों तमाह।

ऊ कलाया िवाध -


ू े गहनािधपाः।
ँौय
े -
तदरालमताव
िदित धीजाऽऽ लणा॥ १७९॥


िवाशनाऽ माया माा। तम।् ौीमौरे माया
ृ इित। अा अधः कलायाो
िवा परा ता
े े ु ौय।
गहनशादयोिाँशाष ू े तऽ
 े
तयोमायाकलयोरतावमाण ु
ं तदरालिमित बिज ैवाऽ
ु े
लणामान ं तिरिनि। नऽ ूमाण ं परमत।
ु े तथाचों तऽभगविः बहितपादै
मायातानौतः। ृ ः

अिप सविसवाचः ीयरन ्  ु 
े दीघकालमीणाः।
मायायामानाोते ॐोतसा ं सा
ं इित॥
दीिपका।


ऊिमािद ू
सऽमवतारयित े ू
इदानीिमािद। नतऽ

मऽासबम।् अत एव अनतिकल
ं ू े ैकवातया
इािदना पवन
े ् कथ ं पनऽ
ायम। ु ू
ैव न पत े छोवऽािण इित ायात।्

एव ं िह पिठतमदयाय ु
भवतीित। बिज ैवाऽ लणा इित। तणा
 ू इथः॥
िानमह  १७९॥


विः।

ं ु
उपसहतमाह।

योरनोरवे ं
बमूसवयोिगनोः।
िवलयः ूितलोने
शितयाविधः॥ १८०॥

ु े ूकारण
एविमन े बिमको यः ूसवगः तोिगनोः योरिप
ु ु   े सहारबमण
शाशयोरनोगिवपययण ं े िवलयः। यत एव
य ूसव ैव तऽाभाव इथः।
 शितयाविधिरित।

श ु
तावराशः। अश मायाशः॥ १८०॥

दीिपका।

ं ु े ु
उपसहतमाहपलण े
ं (ूलय॥॥॥॥॥॥॥॥। ) ूलयाऽ


ििवधः। असाधारणसगिवषयः 
साधारणसगिवषय तऽ

ूथमँशरीरिवलयाको ििवधः। तऽ िह जाायभगूद 
कमणः
् ू
क िचिरयात लशरीरिवषयो भवित। िवानयोगसास ैभगाा
कमणः ् सव
 यात इित  कमणः ् ू े
 यात सदहिवषयिःितकालऽिप

भवित। महाूलयकाले त ु सवषािमित
 
स एवाऽसाधारण तमाग
िवलयः। ितीय ु भरािदलोकानामपसहारािदित
ू ु ं स एवाऽऽ िवलयः
े े ु
े यं मते कालो नाम मनाणा
ूाितलोनािदनोत। ं

ििवधः ूलयाकः। उपभोगयादक े 
च दहादशनात।्

े ं
लतऽोपसहारो ्
लोकऽयपिरयात इित॥ परश इित

कडिलनीशः॥ १८०॥


विः।

 ं े े सिचत
अथसपण ू ं सहारबम
ं ु ु
े े िजासमिनः
ं िवशषण
ूयित।
ाथ सम
िवलय कथ ं िकयान।्
 भगवन ्
तमाग
ू सवाथदँयिस॥
ॄिह    १८१॥

 ्
  िय भगवन ततोहााकमािदश
यतवागमाथदिशं कथ ं
े बमण
कन े िकयालीन  ूाधािनकादम

 १८१॥
ं इित ूाथः॥
शिता तानो िवलयहार

दीिपका।

े ू ं ाच।े यत इािद। 


ािदूसऽ

ूाधािनकादिरित। ु
िािदगणताूाधािनक जगतः। आिदशात ्
 १८१॥
ऽैलो कदािचय इथः॥


विः।

अथाऽोरम।्
महााप े सम
ाऽवारो लयः
सगऽवे ं ितःे कालः
 ् १८२॥
कमानोऽवधायताम॥

ु ु ु
अनवरतमनपषोपभोगसाधनतनकरणभवनािदजननापिचत -
े 
शमायात ु    ंु े
पनायिनवतनमिविवऽशजनाथ 
भिवना ं भवॅमणिखाना ं िवौा ै 

ूाधािनकादरनो िवलयः
े ृ ं
ापिरगहीतसदािशवािदसकलपोपसितलण े महााप े
समानः ूितसारः। यथा याशासौ तथामे

ियित। सगऽविमित े तथािह
समन।
े े ृ े ः।
परापरिवरानकािधकािरकतन
े े े
परमराूिरतानािदपतया त ु समः। तिद ं 

ु इदान
समचानः कदा िवलय इित यित ं तिदयता ूम
िकयािनित िकयालीनिवलय इित ूोरं ितःे काल इािदना
ू 
िितपवकात ्
िवलय े
ितावत ्
कालोऽिभधीयमानः ु ् १८२॥
ौयताम॥

दीिपका।
िसासऽू ं ाचऽनवरतिमािद

े ु
मायातपलण ु े  े ममूलयो यतः
ं ूकाजनाथमव


ािद। े
ूाधािनकादरनो े
िवलयः ूथमिमित शषः।
ऽैलोूलय ु ूिथत इनर सऽू े ीभिवित। तथाहीािद।

ममूलयावसान े गणािदतसृ े
रनकतृ
क ् ु
 ात भवनसृ
ःे
 ारीरािदसृॄािदकतृ
ौीकठकतृ े  क  ादनकािधकािर
े 
-िनव
गः महालया े परमरया
े े े े च सम इित
ूिरतानारण
॥ १८२॥


विः।

कोऽसािवाह।

ु ु
चतयगसहॐा ं

अहहमाडजनः।
िनशा तावहोराऽ
े  े १८३॥
माननापराधक॥
ु े ैष
िवलयो मण

ूकािद  े १८३॥
िनवायत॥
ृ ु ु
कतािदयगचतयसहॐामानकं कनकाडज
ॄणि िदनम।् ताववे च रािऽः। अननाहोराऽमानन
े े
ं े े एकदशशतसहॐािदगणनया
षिधकशतऽयसातऽ
 ं
सहॐािदगणनया पराधसा ु
यदाऽानामत े तदा 
ु े े सृिबमवैपरीने
ूाधािनकानो िवलयः। एष च मणित
पाानगः भतसहार
ू ं ु पविमित
ू  वैपरी ं तदा च

ूकािद 
ूाधानािद यगोपादानकारण  े
ं तिवायत।

ृ ैपसतापारः
तदिधकत े १८३॥
िबयत॥

दीिपका।

ु ु े
चतयगािद सऽू ं ाच े कतादीािद।
ृ ु
एषा ं च यगानािमह
मान ं नोम।् सिहतारादरवगम।
ं े ् यं मत।े १ऽिटनाम
ु 
कला सा ु
ू लविगणःतः।
ृ े ु काा
लवय ं िनमष

पदशािका। िऽशाािकावाहाः ं
वाहािशपीिडतः।
ु  ं लोकऽिन
मतसो े त् ैिशि
ं ु
सोत। अहोराऽ ं समाात ं

तिन ् े े पोऽहोरा-ऽवगण
पारमर। े पदशाना।
 यः
ृ ु
ृ मासो ौ मासावतत।
पयःतो े ऋतना ्
ू ं िऽतयने ात अयन ं

मिनसम। े
अयनितयनािप ु
वरः पिरभात।े सौरो मनजातीना ं

े ं षिधकै ँशत ैः। िऽिभिदवौकसामः किथतदशनात।
तषा ्
चाय ु
 सहॐिण वैबधािन ु ् सागतािन तावि
ृ ं यगम।
कत
ं े िह। एकै क॑ासतोऽािन ऽताािन
साशावदव े ु
यगािन त।ु
ं ु
सासाशयािन किनातः परम।् सवमतमा
 े -
ु ु ् सहॐािण दश च
ात ं अाना ं त ु चतयगम। े ततो मरं परम ्
ु ु ैकसा िवये ं गिणतािथिभः
। चतयग  इित ॄण-ं बििदनिमित।
ऽैलोिितः ताववे च रािऽिरित त ैव ूलयकालः। यं तऽैव
ु ु े ु
े एकै क भवदायः
ापारिनयानािमाणामायत।
ु े
यगानामकसितः। ु 
त ैतदशिभँशाबै िदन ं कमलजनः।
 ं लोकऽय ं
लोकऽयिितिरय ं समासने तवोिदता। तथा च ैतावती रािऽया
ु े य ं याित तमः ूा े तदवम-हमख।
मन। ु
ु े ॄााय
शयनादािवः करणाना। िशिबलायो 
ू िनिभणोित जगथा इित।

ममूलयाविध िािदगणा े े
काल ूमाणमाह। अननािद
े मान ं तलयकालापीित। तदतनकाडज
इदमवच े ॄणः
परमायःु ौीकठ चाहोराऽिमित शाारपत॥
े ू े १८३॥

१। ूलयपटले पदशोकमार।


विः।

अथ कथ ं त े तदिधकतादानीमासत
ृ इाह -
तदा िशत ं वीर-
ौीकठौ च ूधानपाः।
ू ं
शाब जग
ू े ं िचतः॥ १८४॥
सदहा

ूकिताशयान ् ं
काल
ु े १८५॥
तापामपासत॥

ं काले शतिाः ौीकठवीरभिौ च


ति
े ं 
बोधशचडसवतादय ृ
ूधानािधकताः ृ
ूकितापावसान ं
् े ं जगदान शिपतयावानात ्
यावत ािधय
ू ं ृ 
सूकितितकमाशयान ् ू े
िािदकलातारसदहान ्

िचताणन ्
ू शािधाय िति॥

तदनरम।्

े ु -
िशवमभृ
मडलािधपतीिरताः।

काले जगमा
ु  े १८६॥
ािधकारं ूकवत॥
ु 
पनरवारसगूार े परमराचोिदतानािद
े े -
े 
े ैमडलािधपितसित
िवरूिरत 
ं ैरिधकािरिैः ूवितता े तिन ्
काले जगिमाय यथामिधकारं िवदधित॥ १८६॥


विः।

ृ ु े ु
अऽ ूकिताशयौतमिनिहानः ूयित।

कम  धमािदक
 ं त
ु े मतौ ितम।्
गणन

गिणनो ु
न गणोऽप ैित
ृ ु
ूकतावत े कथम॥् १८७॥

ु े ु े ितिम
  ं यम  तगणन
धमाधमप ु ं
ु ु धमानवै
भावा बिगणा  ू इािदना। निह
रायभतय

गिणनकाशाणापगमो
ु ः। निह पटाौ ं
 े  ु  वा पृथत ु शम।् तत
शकरादमाधय
ृ ु कथिमित ूाथः॥
ूकिताशयौितः  १८७॥
दीिपका।

ु े ू इाह। अऽािद॥
तऽ ूसानः े १८७॥


विः।

िसा।ु

ु ु कम 
स ं बिगणः

नाप ैित गिणनो ु
गणः।
े ू
दहाफलभमीना ं
 े १८८॥
तााऽोपचयत॥

ु ु
भववे बिगणं ु
ूागरीा  
धमाधमप

 गिणन
कमणः ु
सकाशागण पगमः। तऽ त ु ूकतौ
ृ तम 
ु  े कापचारबीजािदाह दहाफलभमीना
ितिमपचयत। े ू ं
ताात।् यतः ूकिता
ृ एव भोणा े  ू
ॄ ं शरीरियाथभोगभमयः
 तनोम।
तामाऽिप े ् बिऽिप
ु 
े कमाशय
ु े
बात ् ृ ु
ूकिताशयमानामिमिवरोधः॥ १८८॥

विः।

ँय े च
े े
ताादपचारबीजादनकिवधाँशानामौपचािरः ृ
ूवयः।
तथािह।

आधारे कारण े काय 


समीप े चोपकारक।

 ु ृ चित
धमानकतौ े
ु १८९॥
ू जगः॥
लणा ं सरयो

ु  ु ु े 
माथानगमानपपगणाथूतीितकािरण लणा ं

सरयिदो ु ु कऽ
जगचः। ु कऽाह।
ु े आधार इािद। तऽ तावदा-धारे
ू -
यथा - माः बोशीित। अऽ िह मानामिधकरणभता

नामच ैतािोदनलणने बोशनाथनाननगमात
 ् 
आनथात ्

ताना ं बालाना ं सि योशन ं तषे ु तााक-


् ृ दवे इित। अऽ िह
लणयोम।् कारण े त ु लणा यथा - शालीन वो

मया ृ
वा 
शािलवषणाथऽनित इित लणया कालोिचता-यां
सक ् वौ ू
ृ शािलकारणभताया ं ूितबवैकयोर-सवात ्
 ु ु त िमित
 े इित। अथवा आयघृ
समवे शािललण ं कायमपचयत

आयारण ु 
े घृत े आयषायोपचारः। एव ं कायऽिप
 लणा
सवित यथा - ऊणाः ूावरणाः किचत।
े ् अपरे तल
ू ं वास इित अऽ िकल

सऽभाव े
ं िवना कपटािदभावनापिर  ू ु
-णतयोः ऊणातलयोमया

वा  कलपटान एव
ूावरणमसािवत ं ताय
तपपः।  
े तत कले पटादौ च तयोणाकापासयोपचारः ृ
कतः

। समीपाथलणा ु
यथा - गाया ं घोष इित। अऽ िह मया ृ
वा
ु ृ
ूवाहजलप ं ॐोतः गणवा वा तिशषे ं यिद िकिचाशः


कथयते तदाऽसा 
ैव मामािधकरणता इित सामाामी ं
लणाने वितत।े उपकारकऽिप
े लणा ँयत े यथा - िभा
वासयि - कारीषोऽापयतीित। अऽ िकल न १िभाा-वरण ं चालं

े गहीा
करण ु 
गमनिनषधे ं कवि। 
नाऽिप सवधाऽाानात।् न

गिमित ूणयवचन ैरवापयि। अिपत ु


ु ृ े ु
ूचरानविहतात ् ु
िनवसनिबयायामपकार -कने
े  े एव ं च न कारीषोऽ
सामानाः ूयोजकनोपचय।
ु े ॄवन
पऽाऽधीित ्
ु माणकमापयित। ु
नाऽिप तरीरमनूिवँय
ू े न ं पाठयित॥
भतवतालािदिभिरवै
े ु ु ुू ं
े आनक
शीतापनोदहततयाऽयनिवपकारकन
ं े
भजयोजकनोपचिरतः॥  ुृ
िक धमानकतािवािदम -
ु ृ जानकतौ
हणादाकारानकतौ ु ृ वा। तऽ धमानकतौ
 ु ृ यथािसहो


माणवकः गौवाहीकः। ं  ं
इित। अऽ िकल लणया िसहधमाणा
 ुृ
शौयादीनामनकथ  माणवके सामानािधकरयने िसहशः


ूवः। ु
मया ृ
वा ं
त िसहाऽसवात।् वाहीकित।
े ंु
पिस

पृवहनासवात ितणग -ू
  ु
ऽािदबलीवदगतधमानकरणाय े -
गोशामानािधकरयनो
ृ े ूवः।
पचिरतविरव ृ ु
मया ृ
वा तथाऽनयात।् एवमाकारान ु
ू े ैमोिभिरित। अऽ िह तमसोऽमितात
ृ यथा - सिचभ
कतौ ू  ् ू े
सिचभं
ु ृ ु
तमसो मवाऽननगतम ्
अतो लणयाऽितिनिबडं
ु ृ ू े े ुृ
वमाकितिचभनानकता। एव ं नाम घनािन तमािस


यािदवािदना े े ं कत ु शिमथः॥
भदमषा  १८९॥


१। विमथः।

दीिपका।

ु े लणाभदाः
ूसानूसन  ंु
े क इित दशियत

आधारसऽमवतारयित। ँय े चािद॥
े १८९॥


विः।

ु ु
तिदयता ूासिकमपचारबीजमदा
ृ ु ं ु
ूकतमपसहारबममनसराह।

ु  ं
एव ं गणािदसगाणा

पराध  गणकारणम।्

े कला ं माया
कला लिढ

ािधकारपराखी॥ १९०॥
 े
ृ िनवत
तिवौ

दवादिधकािरणः।

सगिािदको यात ्
अिधकारदाौयः॥ १९१॥


गणािदसगाणा ु
 ं ूागमानन  ं े काले तीत े
े पराधसक

गणकारणमा ु ं
ं कला ापसहरित। तामिप कला ं
ु ापारोपसहारः
ादिधकाराराखी ं े माया
े ं
ावोपसहरित। ृ तदिधकताव
त च मायािधकार िनवौ ृ 
 े िवरतापारा आसत।े याषा
िनवत। े ं

सगिािदपोऽिधकारव े ंन
मायाौयः तिरतौ कथ ं तषा
िवरामात॥् १९० -

दीिपका।

सऽय ु 
ं ाच े गणािदसगाणािमािद। अऽ

चाकालयोपसहारो रागादीनामिप
ं े
े यः।
कारणोपसहारोपलणन े
तचािद। तऽ

परमरा ् ु
अिधकारागात परमिभाजः। अते ु
ु े ु ु ं ूलयकविलनो
भवनरयोयतानगण े े
िवानकविलनो ु वा
मा
भवि॥ १९० - १९१॥


विः।

ु े
इमशऽिन ु
ूितसर उः। इदान शािन

वमाह।

े ु े ु
एव ं मशमष
िवशिभमत ं पदम।्
िवामि सदातं
 ं िनः॥ १९२॥
तिबव
नादमि पराशिः
शिमी े य ं हरः॥ १९२॥
अनने ैव बमण े ु ममहरनािदष
े मरूधानष
े े े ु
 
िनविततािधकािरात ्
परकै े ु ु स ु िवातं सदािशवत े
वूष
ु ं भव ं भवित। त ब ैव।े ब ैवमिप नादािन।
समपसतवै
नादोऽिप परा ं शौ ता ं त ु शिं
े ु ं
साारमरापस कलाूसवा ं न करोित॥ १९२॥

दीिपका।


इदानीायोपसहारकाल ु
एव शानोऽिप ं
सहारकाल इित
दशयन ्
 एविमािदसऽ
ू ं ाच।े अनने ैवािद।
े ं
परा-शािवित

महामायािकायािमम।् ापस
ु ं कलाूसवा ं न
करोतीित तामिधिततीित यावत॥् १९२॥


विः।

ृ े सित परमरः।
एव ं च कत े

भिवना ं िवौमाय ैव ं
मायाया परिँशवः।
आकल ा
 े १९३॥
ाप ं सृ ै ूवतत॥

िनजया ानशा भवॅमणिखाना ं भिवना


ु ु े 
यथोिचतभोगोपयोिगतनकरणभवनानककायूसवादपिचत े
-श
मायाोपादानकारण िवौमाय ापमापृतम।् इयता
ु  ं
े ैत े भिवनो िवौाि। उपिचतसाम च पनगम
कालन

माया ं कारण ं सायत इवमाकल े ृ 
परमरथ
्  े
ूावत ूवतत॥


विः।


यथाच ैताािन ्
िन कारण े िवलीय।े एवमदपीाह।

एव ं तािन भावा

भवनािन ूं च।
वपिष
ु ु 
शाशानोिवू
ाातािन समासतः॥ १९४॥

अनने ैव बमणादिप
े ु
तभावभवनािद िसतािसतावित 

यिििन कारण े ूलीन ं सपतो े ् १९४॥
ं े ाात ं यम॥
दीिपका।

एव ं तानीािद ाच।े अनने ैव बमणािद।


े े अयमिभूायः
ू ु
पवाशतािकशरीरवत ् ु
शमिप ू
सशरीरं

महामायाकं शवािवशषप ं तावाकमीित

िकििममत ू
ं सशरीरं कत इित चते ्

दीायामवोपयोगाथ ्
 तथाऽिह आनो ापकात दीाया ं

महणािद नोपपत इित यथा मायीयऽिन ू े
सदहारा

ूितान ं सहयोजनािद िबयत।े एव ं शािन
ू े े तानषे ु सयोजनमहणािद
वााकसदहारण ं

िबयत इित पवकालािदतसमानािभधाना े ंन
तषा

तितरकूसः ु
अत एवाऽाऽशािवित े
यथा मायीयिन॥ १९४॥


विः।

ु ूयित।
अऽ मिनः

ु े
िवापाणदह

िबनादोऽथ कारणम।्
पः परो मागः
 भावाः ूयािःताः॥ १९५॥

ु ु ू ु
शाशयोरनोभावभतभवनाना ं
ं े े ं
सपादविवधिन ्
कारण े ूितसर इित
यगवताऽाकमािद ं तऽ िवासदािशविबनादपरशिप े
ु े
शऽिन 
भावाः ूयाः  िता इित ूाथः।

दीिपका।

ु कऽ
कऽ ु कािन तािन सपण
ू ु
े ितानीित मिनोदयतीाह।

अऽािद। ु
भावाः ूयािःता इित। भावािदकारणा बिः
 १९५॥
तपलितािन चाािन तानीथः॥


विः।

अऽ िसाः।


नादः कला काल -
ु े सपष।
रागयम ू े
ू पकलो नादः
लः
ु े १९६॥
पताौयो मन॥
ु 
ूधानािदचतमि
 ु
िनिधिबतलः।
ु दवाः
गव मनोमखा े
ु भावादयिःताः॥ १९७॥
बौ
ु -
पमतनदव

िःताऽपक।
ू ू े ु मशाः
सभतष े
ू े ु सिताः॥
माःलष ं १९८॥


इदमऽ ताय पाऽ शानो
े ु
ानाऽशोऽा वितः। तऽ
े   े
चोमानवििशािबतागतन
भावूयानामवितने  कििरोधः। तथािह सः
ू परोनादः

कलित। े
१कलााापचारतः कलाशसामानािधकारयनोः।
े े तारण ं
यथा वा िनिखलनादिबािदूमयाीकारण
परनादपमवितमवे ं समािसताबोडीकारण
े कलाितित

तावने ता उपचारः कतः।
ृ ु े िनयितकालाक।
कालयम ु े
े रागयम
िवारागप े सपष ु
ू इित। पषतसिहत।
े एतािन पतााौयो
ू नादः। अनने ैव च बमण
य स पताौयः पकलःलो े

ूधानगणमहदहारलण ं यीना ं पाशपाणा ं

ूकतीना ु ं तििधिरित तभः
ं चतय
ु ृ ु
ूागिनवािदकलाचतयाको िबबः। एतदगत े च

गवऽहारत ु त ु धमादयो
े मनसा सह करणदशकं बौ 
ु ूयािःताः। इ ं च
भावाः तपादाना ूागाः
सदािशवनाथः पृिथािदताऽपकािधातृसोजातािद-

पमतनाऽपक ू े ुच
ं ितः। सष
ू े े ु भतिवशषष
सदहारकष ू े े ु मशाना
े ं ािः माणा ं
ू े ु पृिथािदिवे ं
लष

शोऽै े े
तमयगभकारणाऽवित इदोषः॥ १९७॥

१। ापकिदित पाठः।

दीिपका।

िसासऽू ं ाच े इदमऽािद


े ु
ााशानो
े ू ु े
यावो भदाावपाँशऽिन ्
पाके
 तऽ १कािन तानीित दशयित
माग  िता इथः।  तथाहीािद।

ूधानगणमहदहारलणिमािद। 
एषा ं च काययोिनात ्

मिशनो  १९८॥
इथः॥


१। ानीित पाठभदः।


विः।


अथ ााताथपसहाराय े
ाय िबयापाद
े च ोकः॥
चोपपाय


इित। यदणिनरोिधाबीजा ं
ु ु ू
तिः पाशजालं सभिर।
पशमतसृ
तपशमिनिम ं वमाणिबयातो

चदिवहतशिँशाभवी ं ्
मसपत॥

े े िवापादमाः।
इित ौीमृग

े ु े ूकारणाणन
इवमन े ् ू िनणवँयिमण
ू पशन ् -ु िनरोिध
 े
ाबीजािद मलकममायामहररोधशाक -
े े ु ु भयानितशयन
मनावावारकनानकशियोगा ू े
ु े े ु सृता ूसृता क ् ान ं यषा
ू ं पशमतनीरशाष
भिय े ं
े ु
त ैरमनवगत ं पाशाना ं सि बनहताालिमव जालं
े े  ु ू े
तोपशमनहतोरिभधामानिबयादहतभतादव
दीमानाऽूितहतूभावा िशवमसमृिः। अयमाशयः।
े  मसमृा
वमाणदीािबयाबमोिजतसहजसामया
 े ु
दीािदकमपाशोपशाििनिमतामादयाय भवतीित

यादिचानपममिहा ं माणा ं िवषापहारादािवव
 
े े साममाहतम।
मलकममायीयपाशदनऽिप ् तथाचाह

गिोोितः मतकरणीयिनपणावसरे १िवषविकित

ू  मलकमयोिनकायािण।
पशोण   आरािधत ं त ु िसीयित
 िविवधा
े े
साधकः इित।

१। अूकरण े तसमह
ं े पिऽशोकः।


िकमनपयोिग यदिप िकिदूतु ं
े  ्
ृ तख िनलं गिजतम।
ूमयमिधक
ृ ु ं
अिपवसरोिचतूकतवमीमासना -
े ृ
ृगिववतािवह ु ु तिदामादरः॥
रत

शारकठौीम -
ु ं ला।
िाकठादनमह
नारायणकठ इमां
तऽो ृ ्
ु रचयिम॥

इित ौीमिवाकठाजौीभनारायणकठिवरिचतायां
ु ्
े ृ भवनाूकरणम॥
मृगवौ

॥ समाम॥्

िवापादमाः।

दीिपका।

इािदोकं ाच े इविमािद।


े तऽ िबयात इािदना
े े िबयत।े मसिदनने त ु तऽाऽिप
िबयापाद सामानोपपः
ूाधाने वमाण मोारणित ु ्
े शभम॥

पाषडापजय ं सकाितलकं भूकाशािदकं


ु ौीजया ययम।्
चबे वापदूमाणिनपणः

सोऽय ं िवूिशखामिणँौितिनिधँौीमानघोरिँशवः

पादऽिकरोृ े ृ े 
गिववतिवािभध े दीिपकाम॥्

इघोरिशवाचायिवरिचताया े ृ
ं मृगविदीिपकायामूकरण ं
समाम॥्

िवापादमाः।

॥ ौीः॥


अथदान योगपादः।

ृ ृ
(ौीमारायणकठकतविसिहतः )

् ं
अऽ तावत अािवतताारसािनरोधकात।् दी ैव

मोचय ु े
ू  शैव ं धाम नयपीित ौतदाया एव
े ु
िनरितशयकै वावािहतात ्
ता ु े -
 एव पशपाशर
सवा
 े
पिनपणोपायगतने समाािूदशकन
े े ानने िवना
ममरािदमाहािनायकन
ु े बोधको िवापादपिरदः
िनादियतमशादव
ु े
पशपाशरपिनपणाय ु
ूथममः। ततः
े 
िबयापादोनकिवधसादीािविधूदशनायोपिदः। सित त ु

ानिबयाबमनािप ु
साधकपऽकािदना
समाानासादनािवदा सता
ु ं सादियत ं ु न शिमित
यथोपिदापारानठान
ूाणायामासिहतो योगय े योगपादूबमः। अऽ च

ूीणपाशाणोः परमरपावभासन 
ं तायिमित
ु े पशपाशरलणन
तवऽयण ु े े सो वािपतः।
े ् सौऽोऽिप सः िऽपदाथ
ूयोजन ं च तप ं यम।
ु ुे ू
चतादिमशसऽूबमाः। वााक

चयायोगिबयापादै 
िविनयोगोऽिभधात  ै। ूाकरिणकोऽिप
े इािदिभवा

समियनः पऽक ृ े
गहीतािभषकयो  अवँयोपयोिग
साधकाचाययोः
ु े ् पाटिलकनर पादपटला े
योगूकरणिममतत।
ु ु े
सरयोिगजिमननोपिः॥

अथानावता ं मा

ािधकारं सरम।्


यतरावो ये

दिशकाा िजगीषवः॥ १॥

आा िवत े यषा ु


े ं त े आवः आारामने िनयात ्

सााताऽऽपाः।
ृ ु ् िक ैविवधाना
िनयोग े मतप। ं ं
े ु
दिशकपऽकसमियसाधकाना ं िनजिनजािधकारकरणमथ  रं
ु त े िदिशकूभृतय उरोरभिमका
बा ू े ्
जय ैिषणः तदथ यतरन
ूयवःु इित िवधौ िलङ।्


अथ तावििमदमावं नामाह।

तदावं योिगं
िजताोपपत।े

ूाणायामानाना -
ितां शन ैँशन ैः॥ २॥

ु े िशवलणया पािभाऽवँयिमित योगी। त


यत

भावो योिगं आवािवनाभािव। अत एव यिजयग

इाातोयगशो यः। ु
न त ु यसमाधािवित। अ
े े
तदनात।् एत िजताित
े त वशीकतियमामादिप
ृ े
 
कायिवहित। ु
िकं पनयिगम।् तथा चाः। इियाणा ं िवचरता ं

े ु सयमी
िवषयपहािरष। ं े
यमाितिान ् े वािजना ं इित।
यव
े े पलाभः। उं च सनकन
िजतियिचरादव े
 ताऽािण मनथा। िनय गितसः
इियाणीियाथा
परमािन लीयत े इित। कथ ं तितां ािदाह

ूाणायामानानािदित।

वमाणलणूाणायामासकाासाितियं
े भवित। ितीयँशन ैँशोऽासिवषय े
शन ैः बमण
  ु े
े ूाणायामादयोऽनयाः।
शन ैवमाणमाऽािववधनबमण
यादितमाऽमतां
ु ु  ृ
वातगगदोदावतासोादितमोषादयो े
योगिवहतवो दोषा
े ु २॥
उवयः॥

ु े ु
अथ सां योगमपदमाह।

ूाणायामः ूाहारो
धारणा ानवीण।े
जपमािधिरा -
ी योगोऽमयम॥् ३॥

ूाणायामादीिन साािन। योग ु यममोऽिने यः



॥ ३॥

अथ ैषा ं ूाणायामादीना ं लण ं वि।


ूाणः ूागिदतो वायःु

आयामोऽ ूखदनम।्

े ृ ं
ूरणाकिसरोध
ु ु ् ४॥
लणः बतदोषनत॥

ृ े े
ूाणनािदविभदादकाऽिप वायोः
े तय
ूाणापानािदपभदं ृ 
िवापाद े ूदिशताः।
े ं ातभावादािधने बिहः
तािवध त वायोः खदन

ूरणम।् त ैवचाः तथाकषण
 ं सरोध
ं ंु
कभीकरण ं
े े
रचनूवशनिवरामः ं
एवलण े ंस
ं याणादीना ं ूखदन
ु े े
ूाणायामः। बतशनियािण े ं दोषाः
सो वा तषा
ु ृ
िविहताननानिनिषाचरणकताः ु ु
तादपशमयतीित ु ्
तोषनत।
ू ं िह यथा मलाः।
उं िह द े ायमानाना ं धातना
ूाणायामैथा दोषाँशाीियगोचरा इित॥ ४॥

अथ ूाहार लणम -्


ततखलवााद े
े ं व
तषा ृ े
चतसः।
ूाहारो िवधातः
 ् ५॥
 िविनवतनम॥
सवतो

ततः ूाणायामाासादनरं ूाहारः कायः।

िकपोसािवाह े
तषािमित े
तषािमियाणा ं सी वैषियको

यखलव े
आनलशदााद े व
ृ े 
तर चतसवः
े  ूाहरण ं ूाहारः िवधयः॥
एवियाथः े ५॥


इमनितः िकं ािदाह।

े े  ं 
तनियाथससग
ृ े
िविनवितो मितः।
े -
धारणायोयतामित
पद े ाूकित॥
े े ६॥

तने ूाहारण  ं
े िचतिियाथसयोगााता
े -ा
े ु ू
ृ ापारिवरिता हतभतायाः
िविनविः े
ाूकित े पद े
ु अिप त ु
े नचाऽ मितबिः
वमाणधारणायोयता ं मितरित।

मनन ं मितातसो ापारः त ैव धारणाौवणात।्

यदाह पतिलः दहबलि धारणा इित। तथा धारणास ु

मनसोयोयतित॥ ६॥

ान ं वमाह -

िचा तिषया ानं


ु ु
तािद ं ममः॥ ६॥


धारणा िच िऽनऽपवााकारिवषया या िचा
तानम।् तािदिमित हमािलिहमराभवाज
े ु -चतयम
ु ्
् ६॥
इािदनाऽवसरारषे ु ममम॥
ु ु

े 
अथ समाधलणम -्

े े
तदकतानतामित
 े ७॥
स समािधिवधीयत॥


तानमकतानता 
ं ये ैकिनभासं े तदा
यदाित
समािधिरित शाषे ु ूँयत े यदाह पतिलः तदवाथमाऽिनभास
े   ं

पशिमव समािधिरित॥ ७॥


विः।
जप लण ं कथयित।

जपाषण ं ये

सखीकरण ु े ७॥
ं मन॥

ं ं ु ं
मानसाजपोपाशस च
ं े ु े 
सवलघनभा ू
च ौयमाण म
े ु
यसखीकरणाय ु ् ७॥
१आवतन ं जप इम॥

१। ूयािदूकरण े ािवसोकः।

ु -
ऊहिमदान लियतमाह

ऊहोऽिभवीण ं व ु
िवकानरोिदतः॥ ८॥

ं ु ं ॅमवे मागित।
यहं मितः पसा ु  ु े
 तवत
ूाण इनने िवापाद े ूाणा वायोौा
तदहन ्
ु ू यं तथा च ौीमायवु े तदनहःूवतत।
ू  े
इित स ऊहो वीणाकः तिमकावाितो
ू ु
ल े विन
ृ ु उतो
असोषकतािकामनरमिदत े
ू यः॥ ८॥


अथ किहोऽसौ काय  योिगन उपयोगीाह।

े पदं हय
यदा वि े
ु े ं च तितः।
मपादय े
तोषकं िवप ं च
य तोषकं परम॥् ९॥

े बमण
तोह िितरवान ं ततो हतोः े यदित
े यादथ 

याारणाोगी सममानः यथावितसकलववभास-नया
े ं पदं त च पोषकं तिपकं िवपपोषकं च वि।
हय े यथा
उपादये ं तोषकं िवपकं िवपपोषकं च जानाित अत एव
ृ ं योगाम।् यथों मािलनीिवजय े योगा े समानऽिप
ूक े तक

योगाममम।् हयाालोचनायित
े ु े अनने
े ौीमायवऽिप

लयोगी  ् िनरोधकं च य ु बधा
योगिसिूवतकम।

सवितम ्
इित॥ ९॥

ु फलमषामिभधातमाह।
इ ं योगााा े ु
यषे ु समषे ु

कतय योिगनः।
िवभाि शयो िवं
ा भानोिरव िषः॥ १०॥
न तमी े नरः कित ्
न रोदानवामराः।
रोचानमती ैतान ्
ियाूाणरोिचषा॥ ११॥

यषे ु ूाणायामािदष
े ु समषे ु कताास
ृ योिगनः

सवाँशयो िववत इव दीयो िव ं ा भाि ॅाज।े
  ु अयमाहतसामािदथः।
सवकायष  ु े
 नच त ं अमतजात ्


ददीमान ु े किदाबामित
ं सतं ं रासदानविऽदशमनजः
  े े
ृ ैानिबयावीयतजोिभरतान
। ूक ्
अतीाितब ितािदित।
े े ु १० - ११॥
े हतः॥
रोचानिमित िवशषणारण

ु ूयित -
अऽ मिनः

ृ े 
िनवमनसो े ु
हतः
ं  े
ससगााणखदनम।्
ृ 
िनविधारणादीना ं
ू ं सव
मल  ततः॥
ु े
े सरौ
िवरण
ृ ं च यितम।्
िवूक
यदाधन ं िकित ्
े कताम॥् १२ - १३॥
योगिस

 ं 
इियाथससगानसो ृ ताः िकल ूाणायामाः
या िनविः
े े
कारणन।े ूाणािदजयाि मनसो वँयता भवित। सा च मनस
 िनविः
इियाथो े ु तत हतोाणखदन
ृ धारणादीना ं हतः े े ं
सव े ू
 धारणादमलिमित का े
ृ िवरणोताम।्

े  ृ ं अाितया साधन ं ित ं


याोगिसिवूक
 
िहतिमतजीणाशनिनबाधानासनािद शौचािद वा तदिप

भगवमररामिभधीयतािमित ु े ूः॥ १२ - १३॥
मनः

अथाऽोरम -्

न श ं िवरां ु
ं े
तसगभयािधः।
ूावँयवाात ्
ु े उत॥
तथाश े १४॥


िविधूकाशकनोपचारात ् े िविधपदशः।
शाऽिप े े
िवरण

वऽिभधीयमान ् िवरण
े शारयाितिवरूसात इित े
ु ु ं यथायथ ं िवरभीरवो िह ौोतारः
तावदिभधये ं वमय
े ं
तथािप अवँयवाोशिसकलिविधिन -पणं
े १४॥
िबयत॥


ं े वमाह।
तऽािदतदतया ित ं शौच ं सपतो

ू ु ृ िविधव
मऽा
े 
दकाधदशसिभः।
 ु
मृििलगगदास

हयमािन े ् १५॥
शौचयत॥
 िऽरपः पीा
िोती
े ्
 ानन ं ृशत।
ििवमृ
खबानािभािन
ििवा  शौिचताधरः॥ १६॥


िवमऽोग  िविधविदित सामाशािवनितबमण
े का।


यथों वािस े अवकिठतिशराः ू
भिममयीय ृ ैरिरता ं
ैण
ृ मऽपरीष
का ु  ् उदखोऽहिन
ू ु े कयात। ु ु इित ततः
नं दिणािभमख

एकपदशससािभमृ ं ं िश ं पाय ं ु
ि ः यथास
े ् िोतीित।
वामह ं उभौ च पाणी शौचयत।  ु
समियपऽकादीना ं
ु  चयापाद
चतणामिप  े ोितं वित।

ु ु
ततायमोितिवषयँशौचिविधः। ोतीत ु तदवे गणमाचरत ्
े िऽरपः
े आच िा ं पिरमृ खािन इियििािण
पीित
ं च ृशत।
बानािभिरािस ्
े ् ौ वारौ ऽीन वारान ्
वाऽधरोौ
े ् १५ - १६॥
ालयत॥

तदनरं च -


िहतजीणाशनः
ु ृ े
े े गह।
िऽकावित
ू े वनादौ वा
बाधाश

ासन उदखः॥ १७॥

नमृ  महशान ं
उमागणािधपान।्

ऋजमीविशरोवाः।
नासामािहतयः॥ १८॥
 ं वषणौ
पािा ृ रन ्
 ं शन।्
दैदानसृ
े दाम े
िवदहो

िजामादाय सितः॥
े े  ं
रचयिपय
ु े मातम॥् १९॥
नासापटन

िहत ं पीडारिहत ं जीण  पिरणामूाौ अशन ं य स एवम।्



ः अत एव धातसाािदना। ु ैः ूाकारैः आवत
िऽिभः क ृ े िनँश े

गहृ े िनबाध े वा वन े िगिरगहादौ ु े ु
वा सखाविितहतात ् ु ु शोभन े
स

चलािजनार ् ुु
ु े आसन े पीठपादौ ितः या अासवशात स
 ु े आगमारषपिदलण
 ैयसखहतौ े ू 
े पिकाधचािदके

योगासन े िततीित ासनः। उरिदखः। े ं दव
परमर े
गहु ं गणश ु
े ं च ना। सकठिशरोवाः
 ं
नािसकाूािनिहतिः विहतोराधरदपि। पािा

मपीड ्
ं उातवशात उतौ ् ु
ु वारयन अकितशरीरः ु
सितो

दूािनिहतिजन यथिशि ु े वाय ं ु
दिणने नासापटन

शरीरानाडीसशोधनाथ  रचयत ्
े े बिहः े ् १९॥
िपत॥


स रचकदासात ्
े  ु
वधिविकमस।

बमशँशतामित
ृ े
िवकिवषयिप॥ २०॥


उलण रचकाासात ् े विहत िवषयिप
बमण े

वधकमस  ु च िवशराताकारणपषे ु योगी शता ं
 ु िविकमस
ूाोित॥ २०॥


अथ परकलणम -्

ु मतः
बाने वायना ू 

यथाशिूपरणम।्


परकतदासा -
 े ् २१॥
ु ु  िवकषयत॥
गविप

ू  ूकषण
बिहने मातने यथाशि मतः ू ं परकः।
 परण ू
ति े सु ु गिरमिप िशलााकषणशो
 े ् २१॥
भवत॥


कक ु -
ं कथियतमाह

ागसमहण े िहा
ु ृ
िनरोधः ककःतः।
रोधशिदासात ्

िमिनवािरता॥ २२॥


रचनाक ू
ं ाग ं परणप ं सहण ं ाऽ

वायोिनरोधात ् ु
ककः। ्
तदासात अाहतरोधशिः

अिभमतवनसाम  त॥
े २२॥

तथा चरतो िवान ्


ू   ु
सोमसयशवस।

तमयोयता ु
ं बा
ं े ् २३॥
योगी ससाधयतम॥

् े े
तदासात िवधयना वायोः चरतः ूचारो योगी
ु ु ं िनि
मवामदिणनाडीचारषे ु िचकीिषतवानगय

्  दिणरन ौः
यथाऽिन कमिण ् े अमिन
ु ्
ममः ं ु
एति
े ् २३॥
सौः ूशः इवे ं माऽभी ं योगी साधयत॥

तथािह -
परक ु
ू ं ककं वाऽिप

भजपिथ ित।े
पि ंु
ु ं मृजयाथ 
े ् २४॥
ानोऽ रचकम॥
अनिलन े व

शोषण े बीजनाशन।े
ोभोादिवषोीि
ु े ु
मखष॥॥॥ट े ् २५॥
ु रचकम॥
 े ु
ानाचनजपाष

दहाग े च शाकर।
ं े

कको े े
रचकौा
ं े ु च॥ २६॥
दीा सापनष

ु ू
वामनावित े मित ककपरकौ ु  आन
पथ
ु  ्
आायनाथ मृयाथिमािदमहणात॥॥॥॥॥॥॥॥॥च ु  ्
कयात।
(यं ) ु
पर पाथ  वा वाम ं रचक े ् इित।
े ं भजत।

यदानिलनवशोषणिनबजीकरणोभोादिवषोीपन -

ूमखकायािण ु
 कतिमािन  े चारण
तदान सौरमागन े रचक
े ं
ु  ् ोभः  िवषालादबहलीकरण
कयात। े  ं शार इित
ु  ु कततयो
िशवाौयसौषमागिवषवित  ं

यानाचनजपािदकाय  उािवा  तिषय े दीासापन
ं े
ु े
ककरचकािवौ। ं
सापन ं ूितापनम॥् २६॥


अथ ैषा ं रचकादीना ं अासाय कालपिरमाण ं ूित िनयम ं

वमाह।


यवीयान ममो े

तालैादशािदिभः।
तालो ादशिभजान ु
पिरणाहपिरॅमैः॥ २७॥


हने जानमडलपिरॅमण ं यावा कालमाऽया िबयत े

तावतीिभादशिभः तालाः कालाशो े
ं यः। त ै

तालैादशिभः ु 
किनः ूाणायामः। चतिवशाममः

अाचािरशताौः। 
े तथों ौीसवानोर े तालादशको
े ूाणायाम ु कसः। मतिभिवशा
यः ु  

ौःठिगणो े ् इित॥ २७॥
ु भवत।

े ु ू ु
इ ं ूितिनयमूाणरचकककपरकसमदायपो यः
ूाणायामः।

सोऽिप ानजपोपते
गभऽिझतः।
 ैयाय
यथा सगभः

मनसो न तथतरः॥ २८॥


सोऽय ं ूाणायामो ानने जपने यः। 
सगभाया

यः। य ु िवन ैव ानजपाा ं िबयत े स िनगभः।
  यथा च
 े ु सगभ
मनसः ैयहतं  न तथा िनगभित
  े

सगभूाणायामाथ  अासः काय  इित ताय॥
 २८॥

 ृ ं पाप ं
ूातिनशाकत
् २९॥
िदना े च िदवाकतम॥

ूभात े कतोऽय
ृ 
ं सगभूाणायामः ृ ं पाप ं हि।
िनशाकत
िदना े त ु कतः े े सः॥ २९॥
ृ ं हि महनित
ृ स िदवाकत

  ूाणायामने ूयोजनम।् अतः िकं


एव ं च िकििगभण
े े
तनाह।

हगभऽिप दवाना ं
ूचलं ूधावताम॥् २९॥


दवाना ं मनिहतानािमियाणा ं िवषयषे ु अनािवावशात ्
  ूाणायामः सातने िबयमाणः
 धावता ं एष िनगभः
ूकषण
ृ े
ूचलं ूकवगवं  २९॥
हि। इियजयकारीथः॥

िकं च -

ातो भवित तीथष ु


 ु ु दीितः।
सवबतष
पोतः िपतॄणा ं पँशत ्
 े ् ३०॥
सगभिमममाचरत॥

य ु िनयन
ु ु ं सगभमित
े इम ं जपानय  स
  ु ात समारषे ु दीित च फलं लभत।े िपतॄणा ं
सवतीथष

च ससारोरण े पोतः वो भवित। तसादाऽिप
े भवाि ं
ु  ३०॥
समरीथः॥
सगभतामव ु
 े वमाह -


ायदाकं दवे ं

जपाचकं सदा।
िादीथ तािन
तिपािण
ू ृ
कतािन वा॥ ३१॥

 े ु
ने हतनाऽनः
सवािधातृ   ं परमर
पयवितन े ं
े ् त च वाचकम ं
 े ायत।
सकलकारणातीत ं परमाथन
े  ु ूाणायामसमय े कयािदथः।
जपाथपाविवयौ ु   यिद वा
े च ायते ्
धारणाफलं िलःु पृिथादीिन परमरपाौयन

 सवऽावितः॥
। सकलिचदिचावािधातृने तथा भगवतवदा  े
३१॥

अथ पृिथािदतान े िकं भगवावनयाह


े -

े ं तं
यााचतन

िसमपकारकम।्


शैव ं वपिरित ाय े
दतो यमीिहतम॥् ३२॥
ु ं
यतः िकल भावजडं पृिथािदवजात
िशवपािधान ं िवना कतानाासतिमिप
ृ नोपकारकं

अतः पारमरमवै ु
े तव वपिरित े ् अतः यिमिभूते ं
ायत।
अिचिपमिप
ु े ् ३२॥
व ु ायत॥

यत ैवमतः -

िसय े धारणादीना ं

वीनामिनल च।

सगभ ककं िवान ्

आितदिविखधीः॥ ३३॥

धारणादीना ं योगााना ं ूाणािदवीना


ृ ु
ं च ूागाना ं
ूणयनाथाना ु
 ं िसथ सगभ ककाास ं
ु ु ् े ् ३३॥
े आचरत॥
अनिबिाितत

 ु ं कालं
अयमकगण

कतिचविितः।
ूाोित धारणाशं
धारणािसिदानतः॥ ३४॥


अय ं सगभः ककः ु ं कालं िचवििनरोधन
ादशगण ृ े

कतन ्
धारणापदश ु इाह धारणािसिदानतः
े ं लभत।े कत
धारणासिन िसिं तथाऽमानो ददाित॥ ३४॥

िथ धारणाशः

ानाथपचारतः॥ ३५॥
े -
ान ं ूाथिमकमा
े ् ३५॥
वादीिन नतरत॥


ूाथिमक ूथमाासवाऽऽोः पृिथादीिन तािन
अास ान ं नदूमहदहारािदत-

जातमपलमानपृ ू  ु तदासगम
ािदताासपव ु एवित

 े ू े
सवयोगशाषपदशबमः॥ ३५॥

अथ ैषामवे पाकितूयोजनलाछनािभध
ृ ं े-


तािन हमिहमोितः

कछािन पतः।
े 
वधमडलौ
ृ ृ
वपाकतीिन ु ३६॥
त॥

 ैयाायनिवोष
े ू े
ूरणाशताय।
भवि वळकाला

िबशाितािन ु ३७॥
त॥

ं ं पतः पीतिसतो-
तािन पृिथादीिन पतािन यथास

लकािन ं ु  ु -
सानातरौाधिऽकोणपिरवतल
ू े च
े वािरजने ालया िबना शन
पाकारािण बमा वळण

लािछतािन   भवि। ताधकािन स इथः॥
 ैयाथ  ३७॥

तािन च -


बाधकानवतिन
मावग च।
योगी समािन
े ३८॥
िबभृयािदिसय॥

ु तषे ु
पृिथादीवे िमऽािमऽमने समािन बा

कायििसथ े ् ३८॥
 योगी धारयत॥

ु ूयित।
अथ धारणपतलिजासया मिनः

े े धारणाप ं
 दश
िचनीय ं िवपिता।
िक समानां
फलं ॄिह ुे
ू सरर॥ ३९॥

धारणास ु यदतिप
े ू ं हमिहमोितःकािदनोप
े ृ -

िद ं तत किान
ं े तिदा िचम।् आसा ं च धारणाना ं
ु  ३९॥
े ूाथः॥
समाना ं फलं सरािधनाथामािदशित

अर ूितवचनम -्


िद चतिस िवि े
े  ्
धारयिितमथिवत।
जलं िपपािसतः कठे
मौ े ् ४०॥
े जठरऽनलम॥

ूाणािदवििसथ 
ठािदष ु मातम।्
िवषािभभव े ोम
तषे ु यऽोपयोगवत॥् ४१॥


चतसो ् ूयोजनो योगी दश
यदा िविता ात तदा े े
 धारणा ं  ैयकारणनोा
पािथव  े े ् वारया
ं धारयत।  तृषा त ु
् वाण धारणा ं कठे िबभृयात।्
यदा बािधतात तदा
आायनाथ ताः ूोात।् जाठरामा
े  े सित

तणाथ ु
 जठरे ूागाम ् े बीयात।्
आय

ूाणािदवीना ं ूागिभिहताना ं ूणयनााना ं िसथ
ू े े ठािदष ु
ाधीन े सित तलसादकाय पवव
े ् िवषोादाािभभयमान
ानषे ु वायव धारयत। ू ु तव
े े

दयािदष ु मात अतम े ान े ोमधारणा ं बीयात।् यऽ वा

िवषापघातव ु
े तथा धारणापयोगवत ्
सूयोजन ं तिन ्
े ् ४१॥
धारयत॥

े ं पृिथादीना ं माराितिमऽं
इदान पररमषा

िववचयन ् 
सवसाधारणमाकाश ु
तावथममिभधामाह।

ख ं समषे ु भतष
ू े ु

वायवारी िशिखिती।
 भिमपवनौ
वायी ू
वािर े चाऽनलािनलौ॥ ४२॥
माराितिमऽािण
ु ु
ु े यमयमशः।
चत
े मितमान ्
पिरायित
े े ४३॥
योजयिदिसय॥

्   े सवषामवकाशदािय
आकाशावापकात अवितन  -ने च
े ् वायवारीिशिखितीादतऽया
े ं यम।
िमऽमषा ु े ु े किन ्
-दकै
चत ु ु
ु े यथाबम ं (यमयमश इित। य ं य ं

बमााराितिमऽािण एतािन बोािन। तथािह वायवारी
ु े जलपवनयोः िो पररं न िमऽं
िशिखितीा े चत

व शऽभावः े ं बोम।् वायी
इित ममषा 

भिमपवनािवित ु े बाबाधकभावने
अऽाऽिप ममचत

पररमषातणाम ्
ु  अवितः ु वािर े -
े अराितं शऽता।
चानलािनलािवऽ त ु तृतीयऽिन
े ् ु े भजलयोवाोाो
चत ू  -
ु ूाो योगी तथातथा
पोषकािऽिमवे ं पिराय बा
् ु
साधकने वा यथावसरिमिसथ  एतान ूयीत॥ ४२ - ४३॥

अथ िवापादागतूयािदिवचारूकरण ू ं
े ूाणािदवायना
पोौ ान ं य धारण।े जयः फलं वाशषे ं पा
् यं ततः ूाणािदवीना
 े समीिरतम इित ृ ं ान ं साधारण ं
फलं च ात ं ु मिनः
ु ूयित।


कािन ूाणािदवीना ं
् े
ानािन शरीरक।
िजतास ु तास ु िकं वा ात ्
इित ॄिह ु
ू सरोम॥ ४४॥


ूाणापानािदवीना ं ूणयनापनयनााना ं कािन ानािन
यषे ु तयः कायः। ्
ृ ु िजतािन शरीर
 तास ु च ूाणािदविष े िकं

े ूाथः।
फिलतीित भगविाऽाकमाचित
ापकाानः ततमापकं
ृ ु
कितं वा ोतियत ं ु
कूयः॥ ४४॥

अऽोरम।्

त ठना
े े ु धारणात।्
पृदशष
जयः ूणयनादीनां

वीना े ् ४५॥
ं योिगनो भवत॥


त ूाग ूाणािदपतया ित वायोः दािदपृाषे ु
पस ु ानषे ु रोधाणयनादीना ं ूाणािदवीना
ृ ं जयो भवित
योिगनः॥ ४५॥

िजतूणयनो धे

या े
दहमानः।
िजतापनयनोऽाित

शकदािदजहाित न॥ ४६॥

िविजतोयनोऽित
् ु
वाविशािदकान गणान।्


समानवििवजयात ्


भवजरो वशी॥ ४७॥
ु 
वपिवहारविशता

भविनमन े िजत।े
ं ु
पकाकटकासो
 ु ् ४८॥
वीयमयमतम॥
ृ  स एविवधो
िजता ूणयनाा ूाणवियन ं योगी यावििच


या दहे ं धारयित। विः ु
ृ ूणयन ं नाम यीवनमत इित

ूणयन जीवनपनोात।् िजतापनयनाापानवियन
ृ 
 े भवित। अपानजयाि
सतािवधो योगी अिप िनमलदहो
ू े ना पानाशनािद पिरणमित। अिप त ु
िवमऽािदमलभावन
ु े ैव। अँशकदािदमलोिझत
रसधातभावन ृ  े ं
एवैष सत।े सवदिहना
ु े 
िह रसमलधातभावनापानपिरणितभवित। िविजता
चोयनाोदानवियन ृ तीन ्
ृ  असौ किववपवाातूभृ

गणान ्
ूाोित। यने त ु समानवििविजता
ृ   जराविजतवसहः
स सवदा  
 े भवित। िवनमनाानविापार
सवदहो ृ े कतजयः
ृ े
या
ु िवहरित। ॄरण
वपिष े ौवणििािदना वा
े 
मषणाकषणादौ  तथा
शािदथः।
 ु
कदमजलकटकापिवोिप 
त ैरसकाौयपः अिवनरं चा
े ४८॥
बलं सायत॥


एवमानषिकूूितवचनादनर े
ं ूकतमिभधीयत।

धारणाादश ानं

िदालोकूविदम।्

समािधरिणमादीना
ादशैतािन कारणम॥् ४९॥


ादशिभः सगभः ककै ू  ु
ः धारणा पवमा। ता
े ् त िदामलौिककीमालोकूवि
ादश ान ं यम। ृ ं
ू  ं ददातीित िदालोकूविदिमित
ूकाशािवभित ृ ु
तदास फलमम ्

ु े
। एतािन च ादश ानािन समािधिरत।
सिणमािदिदिसिकारणम।्
ं े  ् ४९॥
अ ैविवधसमाधरिणमाािवभावात॥

ूाणायाम ं िवनावे ं

वँयाा चतिस ितः।
समवाोित
ु ु ् ५०॥
गणानाननरम॥

एवमनने ूकारणाऽऽिन
े ु
िनयतया वँयाा योगी िवनािप
ूाणायामने िचदिप दश
े े कितिनरोधाया
ृ ृ ित एव तदन ्
ं िचवौ
् ु
 ैतान गणान
स आनयण ्
अिणमादीन ् े ५०॥
लभत॥

िक -
य ु यथोि
बमयोगापत।े
तऽ तऽा िचिः
े ् ५१॥
ताििवषया भवत॥
इित बा े ित े सव  -

माकलवे चषा।

सवान पदाथान ्
 स
े ् ५२॥
िशवतं समसत॥

् िथािदिशवातं ूितपत े
यथोबमाासात यृ
धारणािदना ाीकरोित तऽतऽा योिगनः ताििवषया
ं 
सिविभवित। तथािह आदौ पृिथािदताना ं
े े
िशवममहरमरमिवानाकलूलयाकलसकलै


सिभँशिमिरतावतीिभरव े पृिथादीना ं
तै ििभपण
सहैकैक पदशूकारतया जामदािदिपडािदपतया च यावती
े े धरातं िविभत।े
ािः यथों - ौीमििभदन
पसिहत ं त िवये ं दश प च।

िशवािदसकलाानँशिमः ूकीितताः। े
तय िवयाः

तदवे िवचण ैः। एव ं जलािदमला ं तोातिमद ं महत।्

पृथभदैे िरमैिभिमािद। तदवे ं तािक योिगनः

सिवावतीव ु ् या ं ति ं ित े
े ं ौीमािमकत े ौतम।
सव व ु गोचरता ं ूा ं बा ्  े तान ्
ु िशवितिरान सवानव
्  े ु
पदाथान सवापयवितिशवपदूािहतात
  ्
् े
िवाूभृता िशवतमते तदकिनात।् हयान
े ्

पदाथान सित  ५२॥
े पाठे  एवाथः॥


िशवगभान समाितन ्

ूाणायामािदकानिप।
ु  ूाणान ्
जहाित जयः
े ५३॥
स िशवं ूपत॥


आा ं तावाििवषया िविवमाण ैकािविध ं िवनाऽिप
े ्
 ूाणायामान
परमरानजपगभान ् ु  जःु ूाणान जित
कवो ्

े अपवत
स िशवतामित ृ  ५३॥
इथः॥

ु -
अथाऽऽ मिनः


प ं परं महश
ात ं ु श ं न जातिचत।
ु ्

वैिचाित ं ॅा ै

तऽाा चतसः कथम॥् ५४॥


िनलप तावत भगवतप ं िनराकार े सित नीपात ्
ात ं ु न शम।् यदाः आकारवां
ं िनयमापाः न

वनाकारमपु ैित बिः।  पासवऽिप
अथा परमाथतो े
ृ े
ाियना ं िचवििनबनाकारिवशषकना त ैतित ं प ं

तपीतरािदवै ्
िचात ॅा ै ात।् कथ ं तऽ चतस
े आा िितः

कितनासपिवषय े भावचल चतसः
े कथ ं िनयमनिमित
ूः॥ ५४॥

अथाऽ समािधः -


पािथवा े िविचऽाक
ं े
न ये े धारण े तदा।
तथााभासतिाः
ू े योिगनयोः॥ ५५॥
ौय

े बमण
स ं अप भगवतप ं उन ु
े ातमश ं
तऽ त ु िनरालनोपदशबमण
े 
े तपावािभिवित। य ु -
ु ं न ताव
वैिचाित ं ॅा ै इ ु ं आगमोपिद
ान परमाथन ु
 े वैकिकानपपः।


तपिदतििवधिवनान ु
वैकिकापगम े सित

दीादरसात ् 
आनथिमित ृ ् े ं
े िक वैिचात य
कतमागमन
ूित ानमशिमित यत े तदाा ं तावत।्
े ृ ु 
े े े सपािथववाणा
परमराकितिचनमयऽत े े धारण े
सकलसामायोगशाूिस।े त े अिप िविचऽपवळाितात ्

िसतसिललोललािता न ये े ात ं ु न श।े न

च ैवमऽापगमो ु यतयोः पािथवायोः
यः  धारणयोथातथा
ू े
पवैिच े सिप साासाना ं योिगना ं अनकाियँौय

तथ ैवमागमोपिद

धारणाफलानकसााासयोिगलाऽिप यये ं ूतीितः ता ं
सामिप॥ ५५॥

भोगिवतिच

कथ ं ािसिितः।

ृ ू ्
नािधकािधराणन
ूाहदे ं साधन ं हरः॥ ५६॥

अथोत े जसहॐाीकतिविवधभोगाासिविचतसा
ृ े ं

कथमितचल चतसः ं
सिितः
ृ े
सिसकलविनावान ं ात।् यथों
ृ ूमािथ बलवढम ्
ौीमगवीताया ं - चलं िह मनः क

। ताहं िनमहं म े वायोिरव सरम।् तथा - अिप

चडानलोततर
ू े शत े ूसरो रों ु िवषयो
महोदधः। े
ु यतो नदे ं योगा ं साधनमिवरान ्
े इित। न ैत।
न चतस
ू े अिप त ु
े आिददश
ृ परमर
जनिधक
ु रायिनझरिनधतभवभोगृ
ूचरवै  ू े े ं
हाकलाः तव
ु ं ु ु
सिचरसातिनारससारभोगिवजगाः े न चाासवता ं
परमऽित।
े सवित॥ ५६॥
िकमिप ाप ं ऽिप

अत -

शत े िवषय ं कत ु


जगदिखलं शन ैः।
िकम ु िचऽ ं वपदा
ु  ःै

वैरायाासशािलिभः॥ ५७॥

े न ैृणाासन
वैरायण े ु पनदासवनाकन
े च पनः ु े े

शल े शोभ इित वैरायाासशािलनः दााोपशमयाः
ं ै
एविवधयिगिभँशन ् े
ैँशन ैः िनिखलमिप जगत धारणाािबमण
गोचरीकत ु शत।े िकपनय
ं ु  ं िचऽ ं पारमर ु
े ं वपिरित॥ ५७॥


इवे ं सालनयोगमपिदँय ृ ु े ुं
ूकमनालनमपद

भिमका ं िवरचयित -

े ं वा पकया
कय े

सवािधानयोिगनः।
 सवभताना
सवदा  ू ं

सवाकारोपकािरणः॥ ५८॥
ानपूमाणािन

पिरक चतसा।
यऽोपरमत े िच ं
ु पनः॥
तये ं पनः ु ५९॥


या सवािधानयोिगनः े े े तािद
परमरयमव े -वणा
ु पवााकितातित
दशभजा ृ  े कोऽयमविवध
े ं ं प ं ूित
 िवततवैभविवजृभवतः
िनयमः न कििदथः।
पिरिमतानोपासनमसमीचीनमवे िकल भगवतः। अत बिहरर-्

वाऽिवचिलतचतसा ृ
ानपूमाणाकािद पिरक यऽ यऽ

भावशरीरे भतशरीर ु
े वा िचमपशाित ू ू
तऽ तऽ भयोभयः
ु े ु
ूयवता गपदशसमिधगतयिना ातम।् उ पारमर
े े

नियािण े
न च ूाणो न मनो िधषणषणा। नाहमि न चाोऽि
े इित॥ ५८ - ५९॥
िच ूलयतः। िचयः परावाििरित स ं गणािक।

अथा ैव फलमाह -


तना े
चतसः ैय
े ु ं शन ैः।
सिवशषगण

उी योगसारं
े ६०॥
हतिव जायत॥


तऽाऽऽा चतसः ् ् पयनय।
कथिमित यत ूाक  ु ु तदथिमदम।
 ्

तनामना ु े योगना
े ु ूागन े 
योिगनो िनिव

सततसः 
ैयमचा े
ं परपिवौारितिवलण ं जायत।े

कीश ं त ैयिमाह े ु ं सिवशषााितशया
सिवशषगण े ु
गणाः
ु अिणमादयो यऽ। तथा। िकं कतात
ूागा ृ ै ू इाह

शन ैयगसारं तप ं ूकाँय तासनािधितात ्

तवहाराविता िनिव सतऽ ैव िच ैय जायत

इथः॥
एवमािततक ्
िवन ैवाऽऽकारकनाम।्
अिकििकाऽ

पमीलित कम॥् ६१॥
 
सवाथियाप -
मानमयमयम।्
ु 
या न पनःख
े ् ६२॥
योगमिशवावहम॥

ु ं योगिविध ं सक ्
एवमने ं ूाग
ु े
शाासाितशयवशनाऽऽकारकना ु
ं िवनानिततो
योिगनोऽिकििक िकिदिचयतः िचयाावे

िनरमहोदिधूशाऽवित ु
कं िनजपमीलित िवकसित
 कीक ्
अपिरिमत ं सत े ूसरिरावरणिनजपो भवतीथः।

कं पीलतीाह  
सवाथियापिमािद  
सवाथा

सविवषया क ् ान ं िबया च ापारपा त े एव प ं य यतः।
ानिबय े िशव े ूोे सवाथ  िनमल
 े परे इित
े ू
यिवपमागमषपिद ु ु
ं अनपमाादसरमय ं
चािवनरं अ योिगनो एवमतोऽिभत े या े
जमरणािशवमौये आवहतीिशवावहं ससारलण
ं ं
ू ु
ःखयोग ं न ैित न ूाोित। उं च ौीमदवधतगणा। यथा नीता

े े घातवँशात-कताम।
रसण ् पनरावय
ु ृ े न ःु
ततचोिदताः। इित॥ ६२॥

ं ू  ं अितरहतया सवान ्
अऽ पूशसापवक

ूूकाँयमिभधातमाह।


एतमगाना ं
ु ्
ु ं िसामरतम।
ग
साादालोचन ं शो -
ु ु ् ६३॥
रादनममम॥
नाकालोिषताय ैतत ्
े ं नाितूमािदन।े
दय
े े नातपस े
नामिधन
 े ् ६४॥
य नाचयिवम॥

यत एतवषा ू
 ं रहानामितशयने गहनीय ं
े े ु
िनरितशयिनौयसावािहतात ् एव च िसैरमरैािभतम।
अत ु ्
े े
साारमरतजसः ु ृ ं पावन ं
ूकाशकाद
े ु तादतताकालोिषताय।
पिवऽताहतः े अनितिचरोपसात ्
अिवातिनरितशयौाियोगाय िशाय नाितूमािदन े सूमादाय

नचाूाय ानयोगयोरिपरितमशात ्
नातपस े िनयमरिहताय
े  ं करोित एतयोरूमािदाजड े सिप तपोिवरहात ्
न च यः परमराचन
ृ ् ६४॥
भयोगतानिधकतम॥

ु ु
तदवे ं अाऽिप योगिवधःे भिमिलण ं फलमवग ं
े ं
इतपसहाराय  े
परादिभधामानचयापादोपपायचाय ं
ोकः।

ं ु
अाासाििसशजालै

िरान लोकान ्
रोचानो िव।
काले िहाऽपाॐव ं दहमा
े े
े  
ावायचयािधवासः॥ ६५॥

ु पनः
अ िनरालन योगाासः पनः ु सवन
े ं तािा
ु ु अिणमािदिसयः यषा
अलौिकः चतिगणा े ं त े िदिसयः
ं ु
अशजालाः े ु े
शिूसराः त ैरोचानः िवतततजःपादीमानन ्

े लोकान
अिभूतान ् े ं िवित
यथ े तषे ु गािदलोकष
 े ु िवहरण ं
 
बीडालण ं िनवापगतािन बािवषय ैकमहणूवणािन

अराोपलपराखािन े गीित
आॐवि बिहातण
ृ
आॐवशवानीियािण यामपाॐव ं पिरतबिहविन

 ु े
सवदामखसममियमाम ं िदमिप दहे ं यथािभमत े

कििदिप ृ  भवतीथः
काले िहा स प े एवाऽऽ े िनवतो
 
। कीशिाह आयचयािधवास 
इित आयूधाना सा
  अतामय
आयचया ु े ं िािदपिवधक  ं
ृ कतृ

ता अिधवास उपाौयः परमरविदामाऽसा े पिवध े
िािदापरे शोऽिप ावाऽऽ।
े े
े े
करणीयाभावािदतिविचतूाय े
ं िवापाद एवित॥

ं ु
सिोिःरित िवतत ं ारयी ूमये ं
  शनाौन ं न िकित।्
पौवापयबमिवमृ

नाितािः ूकतकथना ैवचााििर ं
े े ्
योगाो जयित गिदतँौीमृगागमऽिन॥

इित ौीभिवाकठाजौीभनारायणकठिवरिचतायां
े ृ योगपादमाः।
मृगवौ

ु ्
॥ शभम॥

You might also like