You are on page 1of 72

मेघदत

कालिदास

पूर्म
व ेघ

कश्चित्‍
कान्‍तावर्रहगरु
ु णा‍स्‍र्ाधिकारात्‍रमत:

शापेनास्‍तग्‍
ड:लमतमहहमा‍र्र्वभोग्‍येण‍भत:ुव ।

यक्षच‍
िक्रे‍जनकतनयास्‍नानपण्
ु ‍योदकेर्ु

श्स्नग्‍
िच्‍
छायातरुर्‍ु र्सततिं‍रामधगयावश्रमेर्।ु ।

कोई‍यक्ष‍था।‍र्ह‍अपने‍काम‍में ‍असार्िान

हुआ‍तो‍यक्षपतत‍ने‍उसे‍शाप‍हदया‍कक

र्र्व-भर‍पत्‍
नी‍का‍भारी‍वर्रह‍सहो।‍इससे

उसकी‍महहमा‍ढि‍गई।‍उसने‍रामधगरर‍के

आश्रमों‍में ‍बस्‍ती‍बनाई‍जहााँ‍घने‍छायादार

पेड़‍थे‍और‍जहााँ‍सीता‍जी‍के‍स्‍नानों‍द्र्ारा

पवर्त्र‍हुए‍जि-किंु ड‍भरे ‍थे।

तश्स्मन्‍नद्रो‍कततधिदबिावर्रयुक्‍त:‍स‍कामी

नीत्‍
र्ा‍मासान्‍कनकर्ियभ्रिंशररक्‍त‍रकोष्‍
ठ:

आर्ाढस्‍य‍रथमहदर्से‍मेघमाश्चिष्‍टसानु

र्रक्रीडापररणतगजरेक्षणीयिं‍ददशव।।
स्‍त्री‍के‍वर्छोह‍में ‍कामी‍यक्ष‍ने‍उस‍पर्वत

पर‍कई‍मास‍बबता‍हदए।‍उसकी‍किाई

सुनहिे‍किंगन‍के‍खिसक‍जाने‍से‍सूनी

दीिने‍िगी।‍आर्ाढ़‍मास‍के‍पहिे‍हदन‍पहाड़‍की

िोटी‍पर‍झुके‍हुए‍मेघ‍को‍उसने‍दे िा‍तो

ऐसा‍जान‍पड़ा‍जैसे‍ढूसा‍मारने‍में ‍मगन

कोई‍हाथी‍हो।

तस्‍
य‍श्स्थत्‍
र्ा‍कथमवप‍पुर:‍कौतुकािानहे तो-

रन्‍
तर्ावष्‍
पश्चिरमनुिरो‍राजराजस्‍य‍दध्‍
यौ।

मेघािोके‍भर्तत‍सखु िनो∙प्‍यन्‍यथार्वृ ि‍िेत:

कण्‍ठाच‍
िर्
े रणतयतन‍जने‍ककिं ‍पुनदव रू सिंस्‍थे।।

यक्षपतत‍का‍र्ह‍अनुिर‍कामोत्‍किंठा

जगानेर्ािे‍मेघ‍के‍सामने‍ककसी‍तरह

ठहरकर, आाँसुओिं‍को‍भीतर‍ही‍रोके‍हुए‍दे र

तक‍सोिता‍रहा।‍मेघ‍को‍दे िकर‍वरय‍के‍पास‍में ‍सि


ु ी

जन‍का‍धिि‍भी‍और‍तरह‍का‍हो‍जाता

है , किंठालििंगन‍के‍लिए‍भटकते‍हुए‍वर्रही

जन‍का‍तो‍कहना‍ही‍क्‍या?
4

रत्‍
यासन्‍
न‍े नभलस‍दतयताजीवर्तािम्‍बनाथी

जीमूतेन‍स्‍र्कुशिमयीिं‍हारतयष्‍यन्‍रर्वृ िम ्।

स‍रत्‍
यग्रै:‍कुटजकुसुमै:‍कश्पपताघावय‍तस्‍मै

रीत:‍रीततरमुिर्िनिं‍स्‍र्ागतिं‍व्‍याजहार।।

जब‍सार्न‍पास‍आ‍गया, तब‍तनज‍वरया

के‍राणों‍को‍सहारा‍दे ने‍की‍इच्‍छा‍से‍उसने

मेघ‍द्र्ारा‍अपना‍कुशि-सन्‍देश‍भेजना‍िाहा।

किर, टटके‍खििे‍कुटज‍के‍िूिों‍का

अर्घ‍य‍व दे कर‍उसने‍गदगद‍हो‍रीतत-भरे

र्िनों‍से‍उसका‍स्‍र्ागत‍ककया।

िूमज्‍
योतत:‍सलििमरुतािं‍सिंतनपात:‍क्‍र्‍मेघ:

सिंदेशाथाव:‍क्‍
र्‍पटुकरणै:‍राखणलभ:‍रापणीया:।

इत्‍
यौत्‍
सक्
ु यादपररगणयन्‍गुह्यकस्‍त‍िं ययािे

कामाताव‍हह‍रकृततकृपणाच‍ित
े नािेतनर्
ु ।ु ।

िुएाँ, पानी, िूप‍और‍हर्ा‍का‍जमघट

बादि‍कहााँ? कहााँ‍सन्‍
देश‍की‍र्े‍बातें ‍श्जन्‍हें

िोिी‍इश्न्द्रयोंर्ािे‍राणी‍ही‍पहुाँिा‍पाते‍हैं?

उत्‍
किंठार्श‍इस‍पर‍ध्‍यान‍न‍दे ते‍हुए

यक्ष‍ने‍मेघ‍से‍ही‍यािना‍की।
जो‍काम‍के‍सताए‍हुए‍हैं, र्े‍जैसे

िेतन‍के‍समीप‍र्ैस‍े ही‍अिेतन‍के‍समीप

भी, स्‍र्भार्‍से‍दीन‍हो‍जाते‍हैं।

जातिं‍र्िंशे‍भुर्नवर्हदते‍पष्ु ‍करार्तवकानािं

जानालम‍त्‍
र्ािं‍रकृततपुरुर्िं‍कामरूपिं‍मघोन:।

तेनाधथवत्‍
र्‍िं त्‍र्तय‍वर्धिर्शादरू बन्‍िुगत
व ो‍हिं

याण्‍िा‍मोघा‍र्रमधिगण
ु े‍नािमे‍िब्‍िकामा।।

पष्ु ‍
कर‍और‍आर्तवक‍नामर्ािे‍मेघों‍के

िोक-रलसद्ि‍र्िंश‍में ‍तम
ु ‍जनमे‍हो।‍तम्
ु ‍हें‍मैं

इन्‍द्र‍का‍कामरूपी‍मुख्‍य‍अधिकारी‍जानता

हूाँ।‍वर्धिर्श, अपनी‍वरय‍से‍दरू ‍पड़ा‍हुआ

मैं‍इसी‍कारण‍तम्
ु ‍हारे ‍पास‍यािक‍बना‍हूाँ।

गुणीजन‍से‍यािना‍करना‍अच्‍छा‍है ,

िाहे ‍र्ह‍तनष्‍िि‍ही‍रहे ।‍अिम‍से‍मााँगना

अच्‍
छा‍नहीिं, िाहे ‍सिि‍भी‍हो।

सिंतप्‍तानािं‍त्‍
र्मलस‍शरणिं‍तत्‍
पयोद!‍वरयाया:

सिंदेशिं‍मे‍हर‍िनपततक्रोिवर्चिेवर्तस्‍य।

गन्‍
तव्‍या‍ते‍र्सततरिका‍नाम‍यक्षेचर्
‍ राणािं

बाह्योद्यानश्स्थतहरलशरच‍िश्न्द्रकािौतह्मम्याव‍।।
जो‍सन्‍
तप्‍त‍हैं, है ‍मेघ!‍तुम‍उनके‍रक्षक

हो।‍इसलिए‍कुबेर‍के‍क्रोिर्श‍वर्रही‍बने

हुए‍मेरे‍सन्‍
देश‍को‍वरया‍के‍पास‍पहुाँिाओ।

यक्षपततयों‍की‍अिका‍नामक‍रलसद्ि

परु ी‍में ‍तम्


ु ‍हें‍जाना‍है , जहााँ‍बाहरी‍उद्यान‍में

बैठे‍हुए‍लशर्‍के‍मस्‍तक‍से‍तछटकती‍हुई

िााँदनी‍उसके‍भर्नों‍को‍िर्लित‍करती‍है ।

त्र्ामारूढिं ‍पर्नपदर्ीमद्
ु गह
ृ ीतािकान्‍ता:

रेक्षक्षष्‍यन्‍त‍े पधथकर्तनता:‍रत्‍ययादाच‍र्सन्‍
त्‍य:।

क:‍सिंनद्िे‍वर्रहवर्िुरािं‍त्‍र्य्युपेक्षेत‍जायािं

न‍स्‍यादन्‍योsप्‍यहलमर्‍जनो‍य:‍परािीनर्वृ ि:।।

जब‍तुम‍आकाश‍में ‍उमड़ते‍हुए‍उठोगे‍तो

रर्ासी‍पधथकों‍की‍श्स्त्रयााँ‍मुाँह‍पर‍िटकते

हुए‍घुाँघरािे‍बािों‍को‍ऊपर‍िेंककर‍इस

आशा‍से‍तुम्‍हारी‍ओर‍टकटकी‍िगाएाँगी

कक‍अब‍वरयतम‍अर्च‍य‍आते‍होंगे।

तुम्‍
हारे ‍घुमड़ने‍पर‍कौन-सा‍जन‍वर्रह

में ‍व्‍याकुि‍अपनी‍पत्‍नी‍के‍रतत‍उदासीन

रह‍सकता‍है , यहद‍उसका‍जीर्न‍मेरी‍तरह

परािीन‍नहीिं‍है ?
9

मन्‍
दिं‍मन्‍
दिं‍नुदतत‍पर्नच‍
िानुकूिो‍यथा‍त्‍र्ािं

र्ामच‍
िायिं‍नदतत‍मिुरिं‍िाकतस्‍ते‍सगन्‍ि:।

गभाविानक्षणपररियान्‍नूनमाबद्िमािा:

सेवर्ष्‍यन्‍त‍े नयनसुभगिं‍िे‍भर्न्‍तिं‍बिाका:।।

अनुकूि‍र्ायु‍तुम्‍हें‍िीमे-िीमे‍ििा‍रही‍है ।

गर्व-भरा‍यह‍पपीहा‍तुम्‍हारे ‍बाएाँ‍आकर

मीठी‍रटन‍िगा‍रहा‍है ।

गभाविान‍का‍उत्‍सर्‍मनाने‍की‍अभ्‍यासी

बगुलियााँ‍आकाश‍में ‍पिंश्क्तयााँ‍बााँि-बााँिकर

नयनों‍को‍सुभग‍िगनेर्ािे‍तुम्‍हारे ‍समीप

अर्च‍य‍पहुाँिेंगी।

10

तािं‍िार्च‍
य‍िं हदर्सगणनातत्‍परामेकपत्‍नी-

पव्‍
यापन्‍
नामवर्हतगततद्रव क्ष्य
‍ लस‍भ्रातज
ृ ायाम ्।

आशाबन्‍ि:‍कुसम
ु सदृशिं‍रायशो‍ह्यङ्गनानािं

सद्य:पातत‍रणतय‍हृदयिं‍वर्रयोगे‍रुणद्धि।।

वर्रह‍के‍हदन‍धगनने‍में ‍सिंिग्‍न, और‍मेरी

बाट‍दे िते‍हुए‍जीवर्त, अपनी‍उस‍पततव्रता

भौजाई‍को, हे ‍मेघ, रुके‍बबना‍पहुाँिकर‍तुम

अर्च‍य‍दे िना।
नाररयों‍के‍िूि‍की‍तरह‍सक
ु ु मार‍रेम-

भरे ‍हृदय‍को‍आशा‍का‍बन्‍
िन‍वर्रह‍में

टूटकर‍अकस्‍मात‍बबिर‍जाने‍से‍राय:‍रोके

रहता‍है ।

11

कतु‍ुं यच्‍
ि‍रभ‍र्तत‍महीमश्ु च्छिीन्‍रामर्न्‍ध्‍यािं

तच्‍
छत्‍
र्ा‍ते‍श्रर्णसुभगिं‍गश्जवतिं‍मानसोत्‍का:।

आकैिासाद्वर्सककसियच्‍छेदपाथेयर्न्‍त:

सैपत्‍
स्‍यन्‍त‍े नभलस‍भर्ती‍राजहिं सा:‍सहाया:।।

श्जसके‍रभार्‍से‍पथ्
ृ ‍र्ी‍िम्
ु भ‍ ी‍की‍टोवपयों

का‍िुटार्‍िेती‍और‍हरी‍होती‍है , तुम्‍हारे

उस‍सुहार्ने‍गजवन‍को‍जब‍कमिर्नों‍में

राजहिं स‍सुनेंगे, तब‍मानसरोर्र‍जाने‍की

उत्‍
किंठा‍से‍अपनी‍िोंि‍में ‍मण
ृ ाि‍के

अग्रििंड‍का‍पथ-भोजन‍िेकर‍र्े‍कैिास

तक‍के‍लिए‍आकाश‍में ‍तम्
ु ह‍ ारे ‍साथी‍बन

जाएाँगे।

12

आपच्
ृ ‍
छस्‍र्‍वरयसिमम‍ुिं तुग्ड़
‍ मालिग्‍ड़ि‍शैििं

र्न्‍
द्यै:‍पुिंसािं‍रघुपततपदै रककड़तिं‍मेििासु।

कािे‍कािे‍भर्तत‍भर्तो‍यस्‍य‍सिंयोगमेत्‍य
स्‍नेहव्‍यश्क्तश्चिरवर्रहजिं‍मुञ्ितो‍र्ाष्‍पमष्ु ‍णम ्।।

अब‍अपने‍प्‍यारे ‍सिा‍इस‍ऊाँिे‍पर्वत‍से

गिे‍लमिकर‍वर्दा‍िो‍श्जसकी‍ढािू‍िट्टानों

पर‍िोगों‍से‍र्न्‍दनीय‍रघुपतत‍के‍िरणों‍की

छाप‍िगी‍है , और‍जो‍समय-समय‍पर

तम्
ु ‍हारा‍सम्‍पकव‍लमिने‍के‍कारण‍िम्‍बे‍वर्रह

के‍तप्‍त‍आाँस‍ू बहाकर‍अपना‍स्‍नेह‍रकट

करता‍रहता‍है ।

13

मागुं‍तार्च्‍छृण‍ु कथयतस्‍त्‍र्त्‍रयाणानरू
ु पिं

सिंदेशिं‍मे‍तदनु‍जिद!‍श्रोष्‍यलस‍श्रोत्रपेयम ्।

खिन्‍न:‍खिन्‍
न:‍लशिररर्ु‍पदिं ‍न्‍यस्‍यन्‍तालस‍यत्र

क्षीण:क्षीण:‍पररिघु‍पय:‍स्त्रोतसािं‍िोपभज्
ु ‍य।।

हे ‍मेघ, पहिे‍तो‍अपनी‍यात्रा‍के‍लिए

अनुकूि‍मागव‍मेरे‍शब्‍दों‍में‍सुनो-थक-थककर

श्जन‍पर्वतों‍के‍लशिरों‍पर‍पैर‍टे कते‍हुए,

और‍बार-बार‍तनक्षीण‍होकर‍श्जन‍सोतों

का‍हिका‍जि‍पीते‍हुए‍तम
ु ‍जाओगे।

पीछे , मेरा‍यह‍सन्‍
देश‍सुनना‍जो‍कानों‍से

पीने‍योग्‍
य‍है ।
14

अद्रे :‍श्रिंग
ृ िं‍हरतत‍पर्न:‍ककिं श्स्र्हदत्‍युन्‍मि
ु ीलभ-

दृवष्‍
टोत्‍
साहच‍
िककतिककतिं‍मुग्ि
‍ लसद्िङग्नालभ:।

स्‍नानादस्‍
मात्‍सरसतनिुिादत्ु प
‍ तोदड़्मुि:‍ििं

हदड़्नागानािं‍पधथ‍पररहरन्‍
थिू हस्‍तार्िेपान ्।।

क्‍
या‍र्ायु‍कहीिं‍पर्वत‍की‍िोटी‍ही‍उड़ाये

लिये‍जाती‍है , इस‍आशिंका‍से‍भोिी

बािाएाँ‍ऊपर‍मुाँह‍करके‍तम्
ु ह‍ ारा‍पराक्रम

िकक‍हो-होकर‍दे िेंगेी।

इस‍स्‍
थान‍से‍जहााँ‍बेंत‍के‍हरे ‍पेड़‍हैं,

तुम‍आकाश‍में ‍उड़ते‍हुए‍मागव‍में ‍अड़े

हदग्‍
गजों‍के‍स्‍
थूि‍शुिंडों‍का‍आघात‍बिाते

हुए‍उत्‍
तर‍की‍ओर‍मुाँह‍करके‍जाना।

15

रत्‍
नच्‍
छायाव्‍यततकर‍इर्‍रेक्ष्य
‍ मेतत्‍परु स्‍ता:

द्र्प‍मीकाग्रात्‍रभर्तत‍िन:ु ‍िण्‍डमािण्‍डिस्‍य।

येन‍च‍
यामिं‍र्परु तततरािं‍काश्न्तमापत्‍स्‍यते‍ते

बहे णेर्‍स्‍
िुररतरूधिना‍गोपर्ेर्स्‍य‍वर्ष्‍
णो:।।

िम-िम‍करते‍रत्‍नों‍की‍खझिलमि‍ज्‍योतत-सा

जो‍सामने‍दीिता‍है , इन्‍
द्र‍का‍र्ह‍िनुििंड

बााँबी‍की‍िोटी‍से‍तनकि‍रहा‍है ।
उससे‍तुम्‍हारा‍सााँर्िा‍शरीर‍और‍भी

अधिक‍खिि‍उठे गा, जैसे‍झिकती‍हुई

मोरलशिा‍से‍गोपाि‍र्ेशिारी‍कृष्‍ण‍का

शरीर‍सज‍गया‍था।

16

त्‍
र्य्यायत्‍
त‍कृवर्ििलमतत‍भ्रूवर्िासानलभज्ञै:

रीततश्स्नग्‍
िैजन
व पदर्िूिोिनै:‍पीयमान:।

सद्य:‍सीरोत्‍कर्णमुरलभ‍क्षेत्रमाररह्य‍माििं

ककिं धित्‍
पच‍
िाद्रज‍िघुगततभय
ूव ‍एर्ोत्‍तरे ण।।

िेती‍का‍िि‍तम्
ु ‍हारे ‍अिीन‍है ‍-‍इस‍उमिंग

से‍ग्राम-बिहू टयााँ‍भौंहें ‍ििाने‍में ‍भोिे, पर

रेम‍से‍गीिे‍अपने‍नेत्रों‍में ‍तुम्‍हें‍भर‍िेंगी।

माि‍क्षेत्र‍के‍ऊपर‍इस‍रकार‍उमड़-

घुमड़कर‍बरसना‍कक‍हि‍से‍तत्‍काि‍िुरिी

हुई‍भूलम‍गन्‍िर्ती‍हो‍उठे ।‍किर‍कुछ‍दे र

बाद‍िटक-गतत‍से‍पुन:‍उत्‍
तर‍की‍ओर‍िि

पड़ना।

17

त्‍
र्ामासाररशलमतर्नोपप्‍िर्िं‍सािु‍मूध्‍नाव,

र्क्ष्‍
यत्‍
यध्‍
र्श्रमपररगतिं‍सानुमानाम्रकूट:।

न‍क्षुद्रोवप‍रथमसुकृतापेक्षया‍सिंश्रयाय
राप्‍
त‍े लमत्रे‍भर्तत‍वर्मुि:‍ककिं ‍पुनयवस्‍तथोच्‍
िै:।।

र्न‍में ‍िगी‍हुई‍अश्ग्न‍को‍अपनी‍मूसिािार

र्श्ृ ष्ट‍से‍बझ
ु ाने‍र्ािे, रास्‍त‍े की‍थकान‍से

िूर, तुम‍जैस‍े उपकारी‍लमत्र‍को‍आम्रकूट

पर्वत‍सादर‍लसर-माथे‍पर‍रिेगा

क्षुद्रजन‍भी‍लमत्र‍के‍अपने‍पास‍आश्रय

के‍लिए‍आने‍पर‍पहिे‍उपकार‍की‍बात

सोिकर‍मह
ाँु ‍नहीिं‍मोड़ते।‍जो‍उच्‍ि‍हैं,

उनका‍तो‍कहना‍ही‍क्‍या?

18

छन्‍नोपान्त:‍पररणतििद्योततलभ:‍काननाम्रै-

स्‍त्‍
र्य्यरूढे ‍लशिरमिि:‍श्स्नग्‍
िर्ेणीसर्णे।

नूनिं‍यास्‍यत्‍यमरलमथुनरेक्षणीयामर्स्‍थािं

मध्‍
ये‍च‍
याम:‍स्‍तन‍इर्‍भुर्:‍शेर्वर्स्‍तारपाण्‍डु:।।

पके‍ििों‍से‍हदपते‍हुए‍जिंगिी‍आम

श्जसके‍िारों‍ओर‍िगे‍हैं, उस‍पर्वत‍की

िोटी‍पर‍जब‍तुम‍धिकनी‍र्ेणी‍की‍तरह

कािे‍रिं ग‍से‍तघर‍आओगे, तो‍उसकी‍शोभा

दे र्-दम्‍पततयों‍के‍दे िने‍योग्‍
य‍ऐसी‍होगी

जैसे‍बीि‍में ‍सााँर्िा‍और‍सब‍ओर‍से

पीिा‍पधृ थर्ी‍का‍स्‍तन‍उठा‍हुआ‍हो।
19

श्स्थत्‍
र्ा‍तश्स्मन्‍
र्निरर्िूभक्
ु ‍तकुण्‍ज‍े मुहूतुं

तोयोत्‍
सगुं‍द्रत
ु तरगततस्‍तत्‍परिं ‍तत्‍म‍व तीणव:।

रे र्ािं‍द्रक्ष्‍
यस्‍यप
ु िवर्र्मे‍वर्न्‍ध्य
‍ पादे ‍वर्शीणाुं

भश्क्तच्‍
छेदैररर्‍वर्रधितािं‍भूततमिंगे‍गजस्‍य।।

उस‍पर्वत‍पर‍जहााँ‍किंु जों‍में‍र्निरों‍की

र्िुओिं‍ने‍रमण‍ककया‍है , घड़ी-भर‍वर्श्राम

िे‍िेना।‍किर‍जि‍बरसाने‍से‍हिके‍हुए,

और‍भी‍िटक‍िाि‍से‍अगिा‍मागव‍तय

करना।

वर्न्‍ध्‍
य‍पर्वत‍के‍ढिानों‍में ‍ऊाँिे-नीिे

ढोकों‍पर‍बबिरी‍हुई‍नमवदा‍तुम्‍हें‍ऐसी

हदिाई‍दे गी‍जैसे‍हाथी‍के‍अिंगों‍पर‍भााँतत-

भााँतत‍के‍कटार्ों‍से‍शोभा-रिना‍की‍गई

हो।

20

तस्‍
याश्स्तक्‍
तैर्न
व नगजमदै र्ावलसतिं‍र्ान्‍
तर्श्ृ ष्ट-

जवम्‍
बकू ु ञ्जरततहतरयिं‍तोयमादाय‍गच्‍छे:।

अन्‍त:सारिं ‍घन!‍ति
ु तयतिं‍ु नातनि:‍शक्ष्‍यतत‍त्‍र्ािं

ररक्‍
त:‍सर्ो‍भर्तत‍हह‍िघ:ु ‍पण
ू त
व ा‍गौरर्ाय।।

जब‍तुम‍र्श्ृ ष्ट‍द्र्ारा‍अपना‍जि‍बाहर‍उाँ ड़ेि


िुको‍तो‍नमवदा‍के‍उस‍जि‍का‍पान‍कर

आगे‍बढ़ना‍जो‍जिंगिी‍हाधथयों‍के‍तीते

महकते‍मद‍से‍भावर्त‍है ‍और‍जामुनों

के‍किंु जों‍में ‍रुक-रुककर‍बहता‍है ।

हे ‍घन, भीतर‍से‍तुम‍ठोस‍होगे‍तो‍हर्ा

तुम्‍
हें‍न‍उड़ा, सकेगी, क्‍योंकक‍जो‍रीते‍हैं‍र्े

हिके, और‍जो‍भरे -पूरे‍हैं‍र्े‍भारी-भरकम

होते‍हैं।

21

नीपिं‍दृष्‍ट्र्ािं‍हररतकवपशिं‍केसरै रिवरूढे -

रावर्भूर
व थममुकुिा:‍कन्‍दिीच‍
िानुकच्‍छम ्।

जग्‍
ध्‍
र्ारण्‍
येष्‍र्धिकसुरलभिं‍गन्‍
िमाघ्राय‍िोव्‍याव:

सारिं गास्‍त‍े जििर्मि


ु :‍सूितयष्‍यश्न्त‍मागवम ्।।

हे ‍मेघ, जि‍की‍बद
ूाँ ें ‍बरसाते‍हुए‍तुम्‍हारे

जाने‍का‍जो‍मागव‍है , उस‍पर‍कहीिं‍तो‍भौरे

अिखििे‍केसरोंर्ािे‍हरे -पीिे‍कदम्‍बों‍को

दे िते‍हुए, कहीिं‍हहरन‍कछारों‍में ‍भुाँई-केलियों

के‍पहिे‍िुटार्‍की‍कलियों‍को‍टूाँगते‍हुए,

और‍कहीिं‍हाथी‍जिंगिों‍में ‍िरती‍की‍उठती

हुई‍उग्र‍गन्‍ि‍को‍साँघते‍हुए‍मागव‍की‍सि
ू ना

दे ते‍लमिेंगे।
22

उत्‍
पच‍
िालम‍द्रत
ु ‍मवप‍सिे!‍मश्त्रयाथुं‍तययासो:

कािक्षेपिं‍ककुभरसुरभौ‍पर्वत‍े पर्वते‍ते।

शुक्‍
िापािंगै:‍सजिनयनै:‍स्‍र्ागतीकृत्‍य‍केका:

रत्‍
यद्
ु यात:‍कथमवप‍भर्र्ान्‍
गन्‍तुमाशु‍व्‍यर्स्‍येतु।।

हे ‍लमत्र, मेरे‍वरय‍कायव‍के‍लिए‍तुम‍जप‍दी

भी‍जाना‍िाहो, तो‍भी‍कुटज‍के‍िूिों‍से

महकती‍हुई‍िोहटयों‍पर‍मझ
ु े‍तुम्‍हारा‍अटकार्

हदिाई‍पड़‍रहा‍है ।

सिेद‍डोरे ‍खििंिे‍हुए‍नेत्रों‍में‍जि

भरकर‍जब‍मोर‍अपनी‍केकार्ाणी‍से

तुम्‍
हारा‍स्‍
र्ागत‍करने‍िगें ग,े तब‍जैसे‍भी

हो, जप‍दी‍जाने‍का‍रयत्‍न‍करना।

23

पाण्‍
डुच्‍
छायोपर्नर्त
ृ य:‍केतकै:‍सूधिलभन्‍नै-

नीिंडारम्‍
भगै ‍वृ ह‍बलिभुजामाकुिग्रामिैत्‍या:।

त्‍
र्य्यासन्‍
न‍े पररणतििच‍यामजम्‍बूर्नान्‍ता:

सिंपत्‍
स्‍यन्‍त‍े कततपयहदनस्‍थातयहिं सा‍दशाणाव:।।

हे ‍मेघ, तम
ु ‍तनकट‍आए‍कक‍दशाणव‍दे श‍में

उपर्नों‍की‍कटीिी‍रौंसों‍पर‍केतकी‍के

पौिों‍की‍नक
ु ीिी‍बािों‍से‍हररयािी‍छा

जाएगी, घरों‍में ‍आ-आकर‍रामग्रास‍िानेर्ािे


कौर्ों‍द्र्ारा‍घोंसिे‍रिने‍से‍गााँर्ों‍के‍र्क्ष
ृ ों

पर‍िहि-पहि‍हदिाई‍दे ने‍िगेगी, और

पके‍ििों‍से‍कािे‍भौंरािे‍जामुन‍के‍र्न

सुहार्ने‍िगने‍िगें गे।‍तब‍हिं स‍र्हााँ‍कुछ‍ही

हदनों‍के‍मेहमान‍रह‍जाएाँग।े

24

तेर्ािं‍हदक्षु‍रधथतवर्हदशािक्षणािं‍राजिानीिं

गत्‍
र्ा‍सद्य:‍ििमवर्कििं‍कामुकत्‍र्स्‍य‍िब्‍
िा।

तीरोपान्‍
तस्‍ततनतसुभगिं‍पास्‍
यलस‍स्‍र्ाद‍ु यस्‍मा-

त्‍
सभ्रूभिंगिं‍मुिलमर्‍पयो‍र्ेत्रर्त्‍याच‍
ििोलमव।।

उस‍दे श‍की‍हदगन्‍तों‍में ‍वर्ख्‍यात‍वर्हदशा

नाम‍की‍राजिानी‍में ‍पहुाँिने‍पर‍तुम्‍हें‍अपने

रलसकपने‍का‍िि‍तुरन्‍त‍लमिेगा‍-‍र्हााँ‍तट

के‍पास‍मठारते‍हुए‍तुम‍र्ेत्रर्ती‍के‍तरिं धगत

जि‍का‍ऐसे‍पान‍करोगे‍जैसे‍उसका

भ्रू-ििंिि‍मुि‍हो।

25

नीिैराख्‍
य‍िं धगररमधिर्सेस्‍तत्र‍वर्श्रामहे तो-

स्‍त्‍
र्सिंपकावश्त्पुिककतलमर्‍रौढपुष्‍पै:‍कदम्‍ब:ै ।

य:‍पण्‍
यस्‍त्रीरततपररमिोद~गाररलभनावगराणा-

मुद्दामातन‍रथयतत‍लशिार्ेच‍मलभयौ‍र्नातन।।
वर्श्राम‍के‍लिए‍र्हााँ‍'तनििे' पर्वत‍पर

बसेरा‍करना‍जो‍तम्
ु ‍हारा‍सम्‍पकव‍पाकर‍खििे

िूिोंर्ािे‍कदम्‍बों‍से‍पुिककत-सा‍िगेगा।

उसकी‍पथरीिी‍कन्‍
दराओिं‍से‍उठती‍हुई

गखणकाओिं‍के‍भोग‍की‍रत-गन्‍
ि‍परु र्ालसयों

के‍उत्‍
कट‍यौर्न‍की‍सि
ू ना‍दे ती‍है ।

26

वर्श्रान्‍
त:‍सन्‍
रज‍र्ननदीतीरजािातन‍लसञ्ि-

न्‍
नुद्यानानािं‍नर्जिकणैय‍ूव धथकाजािकातन।

गण्‍
डस्‍र्द
े ापनयनरुजा‍क्‍िान्‍
तकणोत्‍पिानािं

छायादानात्‍
क्षणपररधित:‍पुष्प
‍ िार्ीमुिानाम ्।।

वर्श्राम‍कर‍िेने‍पर, र्न-नहदयों‍के‍ककनारों

पर‍िगी‍हुई‍जूही‍के‍उद्यानों‍में ‍कलियों‍को

नए‍जि‍की‍बूाँदों‍से‍सीिंिना, और‍श्जनके

कपोिों‍पर‍कानों‍के‍कमि‍पसीना‍पोंछने

की‍बािा‍से‍कुम्‍हिा‍गए‍हैं, ऐसी‍िूि

िुननेर्ािी‍श्स्त्रयों‍के‍मि
ु ों‍पर‍ततनक‍छााँह

करते‍हुए‍पुन:‍आगे‍िि‍पड़ना।
27

र्क्र:‍पन्‍
था‍य‍दवप‍भर्त:‍रश्स्थतस्‍योत्‍तराशािं

सौिोत्‍
सगिं रण‍
यवर्मि
ु ो‍मा‍स्‍म‍भूरुज्‍जतयन्‍
या:।

वर्द्युद्दामस्‍िुररत‍िककतैस्त
‍ त्र‍पौरािंगनानािं

िोिापािंगैयहव द‍न‍रमसे‍िोिनैर्श्व ञ्ितो∙लस।।

यद्यवप‍उत्‍
तर‍हदशा‍की‍ओर‍जानेर्ािे‍तुम्‍हें

मागव‍का‍घुमार्‍पड़ेगा, किर‍भी‍उज्‍
जतयनी

के‍महिों‍की‍ऊाँिी‍अटाररयों‍की‍गोद‍में

बबिसने‍से‍वर्मि
ु ‍न‍होना।‍बबजिी‍िमकने

से‍िकािौंि‍हुई‍र्हााँ‍की‍नागरी‍श्स्त्रयों‍के

नेत्रों‍की‍ििंिि‍धितर्नों‍का‍सुि‍तुमने‍न

िूटा‍तो‍समझना‍कक‍ठगे‍गए।

28

र्ीधिक्षोभस्‍
ततनतवर्हगश्रेखणकाञ्िीगुणाया:

सिंसपवन्‍त्‍
या:‍स्‍िलितसुभगिं‍दलशवतार्तवनाभे:।

तनवर्वन्‍ध्‍
याया:‍पधथ‍भर्‍रसाभ्‍यन्‍तर:‍सश्न्नपत्‍य

स्‍त्रीणामाद्यिं‍रणयर्िनिं‍वर्भ्रमो‍हह‍वरयेर्ु।।

िहरों‍के‍थपेड़ों‍से‍ककिकारी‍भरते‍हुए

हिं सों‍की‍पिंश्क्तरूपी‍करिनी‍झिंकारती‍हुई,

अटपट‍बहार्‍से‍िाि‍की‍मस्‍ती‍रकट

करती‍हुई, और‍भाँर्ररूपी‍नालभ‍उघाड़कर

हदिाती‍हुई‍तनवर्वन्‍ध्‍या‍से‍मागव‍में ‍लमिकर
उसका‍रस‍भीतर‍िेते‍हुए‍छकना।

वरयतम‍से‍स्‍त्री‍की‍पहिी‍राथवना

श्रिंग
ृ ार-िेष्‍
टाओिं‍द्र्ारा‍ही‍कही‍जाती‍है ।

29

र्ेणीभूतरतनुसलििािसार्तीतस्‍य‍लसन्‍िु:

पाण्‍
डुच्‍
छाया‍तटरुहतरूभ्रिंलशलभजीणवपणै:।

सौभाग्‍
यिं‍ते‍सुभग!‍वर्रहार्स्‍
थया‍व्‍यञ्जयन्‍ती

काच‍
य‍ुं येन‍त्‍
यजतत‍वर्धिना‍स‍त्‍र्यैर्ोपपाद्य:।।

श्जसकी‍पतिी‍जििारा‍र्ेणी‍बनी‍हुई‍हैं,

और‍तट‍के‍र्क्ष
ृ ों‍से‍झड़े‍हुए‍परु ाने‍पत्‍तों‍से

जो‍पीिी‍पड़ी‍हुई‍है , अपनी‍वर्रह‍दशा‍से

भी‍जो‍रर्ास‍में ‍गए‍तुम्‍हारे ‍सौभाग्‍


य‍को

रकट‍करती‍है , हे ‍सुभग, उस‍तनवर्वन्‍ध्‍या‍की

कृशता‍श्जस‍उपाय‍से‍दरू ‍हो‍र्ैसा‍अर्च‍य

करना।

30

राप्‍
यार्न्‍
तीनुदयनकथाकोवर्दग्रामर्द्
ृ िा-

न्‍
पूर्ोद्हदष्‍टामनुसर‍पुरीिं‍श्री‍वर्शािािं‍वर्शािाम ्।

स्‍र्प‍पीभूते‍सि
ु ररतििे‍स्‍र्धगवणािं‍गािं‍गतानािं

शेर्ै:‍पुण्‍
यैहृवतलमर्‍हदर्:‍काश्न्तमत्‍िण्‍डमेकम ्।।
गााँर्ों‍के‍बड़े-बढ़
ू े ‍जहााँ‍उदयन‍की‍कथाओिं

में ‍रर्ीण‍हैं, उस‍अर्श्न्त‍दे श‍में ‍पहुाँिकर,

पहिे‍कही‍हुई‍वर्शाि‍र्ैभर्र्ािी‍उज्‍
जतयनी

पुरी‍को‍जाना।

सुकमों‍के‍िि‍छीजने‍पर‍जब‍स्‍र्गव‍के

राणी‍िरती‍पर‍बसने‍आते‍हैं, तब‍बिे‍हुए

पुण्‍
य-ििों‍से‍साथ‍में ‍िाया‍हुआ‍स्‍र्गव‍का

ही‍जगमगाता‍हुआ‍टुकड़ा‍मानो‍उज्‍
जतयनी

है ।

31

दीघीकुर्वन्‍
पटु‍मदकििं‍कूश्जतिं‍सारसानािं

रत्‍
यूर्ेर्ु‍स्‍िुहटतकमिामोदमैत्रीकर्ाय:।

यत्र‍स्‍त्रीणािं‍ह‍रतत‍सुरतग्‍िातनमिंगानुकूि:

लशरार्ात:‍वरयतम‍इर्‍राथवनािाटुकार:।।

जहााँ‍रात:काि‍लशरा‍का‍पर्न‍खििे‍कमिों

की‍भीनी‍गन्‍
ि‍से‍महमहाता‍हुआ, सारसों

की‍स्‍पष्‍
ट‍मिुर‍बोिी‍में ‍िटकारी‍भरता

हुआ, अिंगों‍को‍सि
ु द‍स्‍पशव‍दे कर, राथवना

के‍िटोरे ‍वरयतम‍की‍भााँतत‍श्स्त्रयों‍के

रततजतनत‍िेद‍को‍दरू ‍करता‍है ।
32

जािोद्गीणैरुपधितर्पु:‍केशसिंस्‍कारिूप-ै

बवन्‍
िुरीत्‍
या‍भर्नलशखिलभदव त्‍तनत्ृ ‍योपहार:।

हम्‍येष्‍र्स्‍या:‍कुसुमसुरलभष्‍र्ध्‍र्िेदिं‍नयेथा

िक्ष्‍
मीिं‍पच‍
यपव ‍िलितर्तनतापादरागाद्हदतेर्ु।।

उज्‍
जतयनी‍में ‍श्स्त्रयों‍के‍केश‍सुर्ालसत

करनेर्ािी‍िूप‍गर्ाक्ष‍जािों‍से‍बाहर‍उठती

हुई‍तुम्‍
हारे ‍गात्र‍को‍पुष्‍ट‍करे गी, और‍घरों

के‍पाितू‍मोर‍भाईिारे ‍के‍रेम‍से‍तुम्‍हें‍नत्ृ ‍य

का‍उपहार‍भें ट‍करें गे।‍र्हााँ‍िूिों‍से

सुरलभत‍महिों‍में ‍सुन्द
‍ र‍श्स्त्रयों‍के‍महार्र

िगे‍िरणों‍की‍छाप‍दे िते‍हुए‍तुम‍मागव‍की

थकान‍लमटाना।

33

भतु:व ‍कण्‍
ठच्‍
छवर्ररतत‍गणै:‍सादरिं ‍र्ीक्ष्‍यमाण:

पुण्‍
य‍िं यायाश्स्त्रभुर्नगुरोिावम‍िण्‍डीच‍
र्रस्‍य।

िूतोद्यानिं‍कुर्ियरजोगश्न्िलभगवन्‍िर्त्‍या-

स्‍तोयक्रीडातनरतयुर्ततस्‍नानततक्‍तै‍मवरुद~लभ:।।

अपने‍स्‍र्ामी‍के‍नीिे‍किंठ‍से‍लमिती‍हुई

शोभा‍के‍कारण‍लशर्‍के‍गण‍आदर‍के

साथ‍तम्
ु ‍हारी‍ओर‍दे िेंगे।‍र्हााँ‍बत्रभर्
ु न-

पतत‍ििंडीच‍
र्र‍के‍पवर्त्र‍िाम‍में ‍तम
ु ‍जाना।
उसके‍उपर्न‍के‍कमिों‍के‍पराग‍से

सुगश्न्ित‍एर्िं‍जिक्रीड़ा‍करती‍हुई‍युर्ततयों

के‍स्‍नानीय‍द्रव्‍यों‍से‍सुरलभत‍गन्‍िर्ती‍की

हर्ाएाँ‍झकोर‍रही‍होंगी।

34

अप्‍
यन्‍यश्स्मञ्जििर!‍महाकािमासाद्य‍कािे

स्‍थातव्‍य‍िं ते‍नयनवर्र्यिं‍यार्दत्‍येतत‍भानु:।

कुर्वन्‍
सिंध्‍
याबलिपटहतािं‍शलू िन:‍च‍िाघनीया-

मामन्‍द्राणािं‍ििमवर्कििं‍िप्‍
स्‍यते‍गश्जवतानाम ्।।

हे ‍जििर, यहद‍महाकाि‍के‍मश्न्दर‍में

समय‍से‍पहिे‍तुम‍पहुाँि‍जाओ, तो‍तब

तक‍र्हााँ‍ठहर‍जाना‍जब‍तक‍सूय‍व आाँि‍से

ओझि‍न‍हो‍जाए।

लशर्‍की‍सन्‍
ध्‍याकािीन‍आरती‍के

समय‍नगाड़े‍जैसी‍मिुर‍ध्‍र्तन‍करते‍हुए

तुम्‍
हें‍अपने‍िीर-गम्‍भीर‍गजवनों‍का‍पूरा‍िि

राप्‍त‍होगा।

35

पादन्‍यासक्‍र्खणतरशनास्‍तत्र‍िीिार्िूतै

रत्‍
नच्‍
छायािधितर्लिलभच‍
िामरै :‍क्‍िान्‍तहस्‍ता:।

र्ेच‍
यास्‍त्‍
र्त्‍
तो‍निपदसि
ु ान्‍राप्‍य‍र्र्ावग्रबबन्द‍ू -
नामोक्ष्‍
यन्‍त‍े त्‍
र्तय‍मिुकरश्रेखणदीघावन्‍कटाक्षान ्।।

र्हााँ‍रदोर्-नत्ृ ‍य‍के‍समय‍पैरों‍की‍ठुमकन

से‍श्जनकी‍कहटककिं ककणी‍बज‍उठती‍है , और

रत्‍
नों‍की‍िमक‍से‍खझिलमि‍मूठोंर्ािी

िौररयााँ‍डुिाने‍से‍श्जनके‍हाथ‍थक‍जाते‍हैं,

ऐसी‍र्ेच‍
याओिं‍के‍ऊपर‍जब‍तम
ु ‍सार्न‍के

बन्
ु ‍दाकड़े‍बरसाकर‍उनके‍निक्षतों‍को‍सि

दोगे, तब‍र्े‍भी‍भौंरों-सी‍ििंिि‍पत
ु लियों‍से

तम्
ु ‍हारे ‍ऊपर‍अपने‍िम्‍ब‍े धितर्न‍ििाएाँगी।

36

पच‍
िादच्
ु ‍िभ
ै ज
ुव तरुर्निं‍मण्‍डिेनालभिीन:

सान्‍
ध्‍
यिं‍तेज:‍रततनर्जपापुष्प
‍ रक्‍त‍िं दिान:।

नत्ृ ‍
यारम्‍
भ‍े हर‍पशुपतेराद्रव ‍नागाश्जनेच्‍छािं

शान्‍
तोद्र्ेगश्स्तलमतनयनिं‍दृष्‍
टभश्क्तभवर्ान्‍या।।

आरती‍के‍पच‍िात‍आरम्‍भ‍होनेर्ािे‍लशर्‍के

तािंडर्-नत्ृ ‍य‍में ‍तुम, तुरत‍के‍खििे‍जपा

पुष्‍
पों‍की‍भााँतत‍िूिी‍हुई‍सन्‍ध्‍या‍की‍ििाई

लिये‍हुए‍शरीर‍से, र्हााँ‍लशर्‍के‍ऊाँिे‍उठे

भुजमिंडि‍रूपी‍र्न-ििंड‍को‍घेरकर‍छा‍जाना।

इससे‍एक‍ओर‍तो‍पशुपतत‍लशर्‍रक्‍

से‍भीगा‍हुआ‍गजासुरिमव‍ओढ़ने‍की‍इच्‍छा

से‍वर्रत‍होंगे, दस
ू री‍ओर‍पार्वती‍जी‍उस
ग्‍
िातन‍के‍लमट‍जाने‍से‍एकटक‍नेत्रों‍से

तुम्‍
हारी‍भश्क्त‍की‍ओर‍ध्‍यान‍दें गी।

37

गच्‍
छन्‍तीनािं‍रमणर्सततिं‍योवर्तािं‍तत्र‍नक्‍तिं

रुद्िािोके‍नरपततपथे‍सूधिभेद्यैस्‍तमोलभ:।

सौदामन्‍
या‍कनकतनकर्श्स्नग्‍
िया‍दशवयोर्ी

तोयोत्‍
सगवस्‍ततनतमुिरो‍मा‍स्‍म‍भूवर्वक्‍िर्ास्‍ता:।।

र्हााँ‍उज्‍
जतयनी‍में ‍रात‍के‍समय‍वरयतम‍के

भर्नों‍को‍जाती‍हुई‍अलभसाररकाओिं‍को

जब‍घप्ु ‍
प‍अाँिेरे‍के‍कारण‍राज-मागव‍पर

कुछ‍न‍सझ
ू ता‍हो, तब‍कसौटी‍पर‍कसी

किंिन-रे िा‍की‍तरह‍िमकती‍हुई‍बबजिी

से‍तुम‍उनके‍मागव‍में ‍उजािा‍कर‍दे ना।

र्श्ृ ष्ट‍और‍गजवन‍करते‍हुए, घेरना‍मत,

क्‍
योंकक‍र्े‍बेिारी‍डरपोक‍होती‍हैं।

38

तािं‍कस्‍यािंधिद~भर्नर्िभौ‍सुप्‍तपारार्तायािं

नीत्‍
र्ा‍राबत्रिं‍धिरवर्िलसनाश्त्िन्‍नवर्द्युत्‍कित्र:।

दृष्‍
टे‍सूये‍पुनरवप‍भर्ान्‍र्ाहयेदध्‍
र्शेर्िं

मन्‍
दायन्‍त‍े न‍ििु‍सुहृदामभ्‍
युपेताथवकृत्‍या:।।
दे र‍तक‍बबिसने‍से‍जब‍तम्
ु ‍हारी‍बबजिी

रूपी‍वरयतमा‍थक‍जाए, तो‍तुम‍र्ह‍राबत्र

ककसी‍महि‍की‍अटारी‍में ‍जहााँ‍कबूतर

सोते‍हों‍बबताना।‍किर‍सूयोदय‍होने‍पर

शेर्‍रहा‍मागव‍भी‍तय‍करना।‍लमत्रों‍का

रयोजन‍पूरा‍करने‍के‍लिए‍जो‍ककसी‍काम

को‍ओढ़‍िेते‍हैं, र्े‍किर‍उसमें ‍ढीि‍नहीिं

करते।

39

तश्स्मन्‍कािे‍नयनसलिििं‍योवर्तािं‍िश्ण्डताना

शाश्न्तिं‍नेयिं‍रणतयलभरतो‍र्त्‍म‍व भानोस्‍त्‍यजाशु।

रािेयास्‍त्रिं‍कमिर्दनात्‍सोवप‍हत‍ुुं नलिन्‍या:

रत्‍
यार्त्ृ ‍
तस्‍त्‍
र्तय‍कररुधि‍स्‍
यादनप‍पाभ्‍यसूय:।।

राबत्र‍में ‍बबछोह‍सहनेर्ािी‍ििंडडता‍नातयकाओिं

के‍आाँसू‍सूयोदय‍की‍बेिा‍में ‍उनके‍वरयतम

पोंछा‍करते‍हैं, इसलिए‍तुम‍शीघ्र‍सूय‍व का

मागव‍छोड़कर‍हट‍जाना, क्योंकक‍सूय‍व भी

कमलिनी‍के‍पिंकजमुि‍से‍ओसरूपी‍आाँसू

पोंछने‍के‍लिए‍िौटे ‍होंगे।‍तुम्‍हारे ‍द्र्ारा‍हाथ

रोके‍जाने‍पर‍उनका‍रोर्‍बढ़े गा।
40

गम्‍भीराया:‍पयलस‍सररतच‍
िते सीर्‍रसन्‍
ने

छायात्‍
मावप‍रकृततसभ
ु गो‍िप्‍स्‍यते‍ते‍रर्ेशम ्।

तस्‍
यादस्‍
या:‍कुमद
ु वर्शदान्‍यहवलस‍त्र्िं‍न‍िैयाव-

न्‍मोिीकत‍ुव िटुिशिरोद्र्तवनरेक्षक्षतातन।।

गम्‍भीरा‍के‍धित्‍तरूपी‍तनमवि‍जि‍में ‍तुम्‍हारे

सहज‍सुन्‍
दर‍शरीर‍का‍रततबबम्‍ब‍पड़ेगा‍ही।

किर‍कहीिं‍ऐसा‍न‍हो‍कक‍तम
ु ‍उसके‍कमि-

से‍च‍
र्त
े ‍और‍उछिती‍शिरी-से‍ििंिि

धितर्नों‍की‍ओर‍अपने‍िीरज‍के‍कारण

ध्‍
यान‍न‍दे ते‍हुए‍उन्‍हें‍वर्िि‍कर‍दो।

41

तस्‍
या:‍ककिं धित्‍करित
ृ लमर्‍राप्‍तर्ानीरशाििं

नीत्‍
र्ा‍नीििं‍सलििर्सनिं‍मक्
ु ‍तरोघोतनतम्‍बम ्।

रस्‍
थानिं‍ते‍कथ‍मवप‍सिे!‍िम्‍बमानस्‍य‍भावर्

शातास्‍
र्ादो‍वर्र्त
ृ जघनािं‍को‍वर्हातुिं‍समूथ:व ।।

हे ‍मेघ, गम्‍भीरा‍के‍तट‍से‍हटा‍हुआ‍नीिा

जि, श्जसे‍बेंत‍अपनी‍झक
ु ी‍हुई‍डािों‍से

छूते‍हैं, ऐसा‍जान‍पड़ेगा‍मानो‍तनतम्‍ब‍से

सरका‍हुआ‍र्स्‍त्र‍उसने‍अपने‍हाथों‍से

पकड़ा‍रक्‍
िा‍है ।

हे ‍लमत्र, उसे‍सरकाकर‍उसके‍ऊपर
िम्‍
ब-े िम्‍
ब‍े झुके‍हुए‍तुम्‍हारा‍र्हााँ‍से‍हटना

कहठन‍ही‍होगा, क्‍योंकक‍स्‍र्ाद‍जाननेर्ािा

कौन‍ऐसा‍है ‍जो‍उघड़े‍हुए‍जघन‍भाग‍का

त्‍याग‍कर‍सके।

42

त्‍
र्श्न्नष्‍यन्‍दोच्‍्र्लसतर्सि
ु ागन्‍िसिंपकवरम्‍य:

स्‍त्रोतोरन्रध्‍
र्तनतसभ
ु गिं‍दश्न्तलभ:‍पीयमान:।

नीिैर्ावस्‍यत्‍यप
ु श्जगलमर्ोदे र्पर्
ू ‍व धगररिं‍ते

शीतो‍र्ाय:ु ‍पररणमतयता‍काननोदम्
ु ‍बराणाम ्।।

हे ‍मेघ, तुम्‍
हारी‍झड़ी‍पड़ने‍से‍भपारा‍छोड़ती

हुई‍भूलम‍की‍उत्कट‍गन्‍
ि‍के‍स्‍पशव‍से‍जो

सुरलभत‍है , अपनी‍सूाँड़ों++‍के‍नथुनों‍में

सुहार्नी‍ध्‍
र्तन‍करते‍हुए‍हाथी‍श्जसका‍पान

करते‍हैं, और‍जिंगिी‍गि
ू र‍श्जसके‍कारण

गदरा‍गए‍हैं, ऐसा‍शीति‍र्ायु‍दे र्धगरर

जाने‍के‍इच्‍छुक‍तुमको‍मन्‍
द-मन्‍
द‍थपककयााँ

दे कर‍रेररत‍करे गा।
43

तत्र‍स्‍
कन्‍
दिं‍तनयतर्सततिं‍पुष्प
‍ मेिीकृतात्‍मा

पुष्‍
पासारै :‍स्रपयतु‍भर्ान्‍व्‍योमगग्‍
ड़ाजिाद्रै ैः।

रक्षाहे तोनवर्शलशभत
ृ ा‍र्ासर्ीनािं‍िमूना-

मत्‍
याहदत्‍
यिं‍हुतर्हमुिे‍सिंभत
ृ ‍िं तद्धि‍तेज:।।

हे ‍मेघ, अपने‍शरीर‍को‍पुष्‍प-र्र्ी‍बनाकर

आकाशगिंगा‍के‍जि‍में ‍भीगे‍हुए‍िूिों‍की

बौछारों‍से‍र्हााँ‍दे र्धगरर‍पर‍सदा‍बसनेर्ािे

स्‍कन्‍द‍को‍तुम‍स्‍नान‍कराना।‍नर्ीन‍िन्‍द्रमा

मस्‍
तक‍पर‍िारण‍करनेर्ािे‍भगर्ान‍लशर्

ने‍दे र्सेनाओिं‍की‍रक्षा‍के‍लिए‍सूय‍व से‍भी

अधिक‍श्जस‍तेज‍को‍अश्ग्न‍के‍मुि‍में

क्रमश:‍सिंधित‍ककया‍था, र्ही‍स्‍कन्‍द‍है ।

44

ज्‍
योततिेिार्‍ितय‍गलितिं‍यस्‍य‍बहुं, भर्ानी

पुत्ररेम्णा‍कुर्ियदिरावप‍कणे‍करोतत।

िौतापाङ्गिं‍हरशलशरुिा‍पार्केस्‍तिं‍मयूर

पच‍
र्ादहद्रग्रहणगुरुलभगवश्जवतैनत
व य
व ेथा:।।

पच‍
िात‍उस‍पर्वत‍की‍कन्‍दराओिं‍में ‍गाँज
ू कर

िैिनेर्ािे‍अपने‍गश्जवत‍शब्‍
दों‍से‍काततवकेय

के‍उस‍मोर‍को‍निाना‍श्जसकी‍आाँिों‍के

कोये‍लशर्‍के‍िन्‍
द्रमा‍की‍िााँदनी-से‍िर्लित
हैं।‍उसके‍छोड़े‍हुए‍पैंि‍को, श्जस‍पर

िमकती‍रे िाओिं‍के‍िन्‍दक‍र्ने‍हैं, पार्वती

जी‍पुत्र-स्‍नह
े ‍के‍र्शीभूत‍हो‍कमि‍पत्र‍की

जगह‍अपने‍कान‍में ‍पहनती‍हैं।

45

आराध्‍
यैनिं‍शरर्णभर्िं‍दे र्मुपि
‍ ाङ्वर्ताध्‍र्ा

लसध्दद्र्न्‍
द्र्ैजि
व कणभयाद्र्ीखणलभम‍ुव क्‍तमागव:।

व्‍यािम्‍
र्थ
े ा:‍सुरलभतनयािम्‍
भजािं‍मानतयष्‍यन ्

स्रोतोमूत्‍
याव‍भुवर्‍पररणतािं‍रश्न्तदे र्स्‍य‍कीततवम ्।।

सरकिंडों‍के‍र्न‍में ‍जन्‍म‍िेनेर्ािे‍स्‍कन्‍द‍की

आरािना‍से‍तनर्त
ृ ‍होने‍के‍बाद‍तुम, जब

र्ीणा‍हाथ‍में ‍लिये‍हुए‍लसद्ि‍दम्‍पतत‍बूाँदों

के‍डर‍से‍मागव‍छोड़कर‍हट‍जाएाँ, तब‍आगे

बढ़ना, और‍िमवण्र्
‍ ती‍नदी‍के‍रतत‍सम्‍मान

रकट‍करने‍के‍लिए‍नीिे‍उतरना।‍गोमेघ

से‍उत्‍
पन्‍न‍हुई‍राजा‍रश्न्तदे र्‍की‍कीततव‍ही

उस‍जििारा‍के‍रूप‍में ‍पथ्
ृ र्
‍ ी‍पर‍बह

तनकिी‍है ।
46

त्‍
र्य्यािंदातुिं‍जिमर्नते‍शडङवणो‍र्णविौरे

तस्‍
या:‍लसन्िोैः‍पथ
ृ ुमवप‍तन‍ुिं दरू भार्ात्‍रर्ाहम ्।

रेक्षक्षष्‍यन्‍त‍े गगनगतयो‍नूनमार्ज्‍य‍व दृष्‍टी-

रे किं‍मुक्‍
तागण
ु लमर्‍भुर्:‍स्‍थि
ू मध्‍येन्‍द्रनीिम ्।।

हे ‍मेघ, वर्ष्‍
ण‍ु के‍समान‍च‍
यामर्शव‍तुम‍जब

िमवण्‍र्ती‍का‍जि‍पीने‍के‍लिए‍झक
ु ोगे,

तब‍उसके‍िौड़े‍रर्ाह‍को, जो‍दरू ‍से‍पतिा

हदिाई‍पड़ता‍है , आकाशिारी‍लसद्ि-गन्‍
िर्व

एकटक‍दृश्ष्ट‍से‍तनच‍
िय‍दे िने‍िगें गे‍मानो

पथ्
ृ र्ी‍के‍र्क्ष‍पर‍मोततयों‍का‍हार‍हो

श्जसके‍बीि‍में ‍इन्‍द्र‍नीि‍का‍मोटा‍मनका

वपरोया‍गया‍है ।

47

तामुत्‍
तीयुं‍रज‍पररधितभ्रूितावर्भ्रमाणािं

पक्ष्‍
मोत्‍
क्षेपादप
ु ररवर्िसत्‍कृष्‍
णशाररभाणाम ्।

कुन्‍
दक्षेपानुगमिुकरश्रीमुर्ामात्‍मबबम्‍बिं

पात्रीकुर्वन्द
‍ शपुरर्िूनत्र
े कौतुहिनाम ्।।

उस‍नदी‍को‍पार‍करके‍अपने‍शरीर‍को

दशपरु ‍की‍श्स्त्रयों‍के‍नेत्रों‍की‍िािसा‍का

पात्र‍बनाते‍हुए‍आगे‍जाना।‍भौंहें ‍ििाने‍में

अभ्‍यस्‍त‍उनके‍नेत्र‍जब‍बरौनी‍ऊपर‍उठती
है ‍तब‍च‍
र्त
े ‍और‍च‍याम‍रभा‍के‍बाहर

तछटकने‍से‍ऐसे‍िगते‍हैं, मानो‍र्ायु‍से

हहिते‍हुए‍कुन्‍द‍पष्ु ‍पों‍के‍पीछे ‍जानेर्ािे

भौंरों‍की‍शोभा‍उन्‍होंने‍िरु ा‍िी‍हो।

48

रह्मार्तुं‍जनपदमथच्‍छायया‍गाहमान:

क्षेत्रिं‍क्षत्ररिनवपशुन‍कौरर्िं‍तद्भजेथा:।

राजन्‍
यानािं‍लशतशरशतैयत्र
व ‍गाण्‍डीर्िन्‍र्ा

िारापातैस्‍त्‍
र्लमर्‍कमिान्‍यभ्‍यर्र्वन्‍मुिातन।।

उसके‍बाद‍रह्मार्तव‍जनपद‍के‍ऊपर‍अपनी

परछाईं‍डािते‍हुए‍क्षबत्रयों‍के‍वर्नाश‍की

सूिक‍कुरुक्षेत्र‍की‍उस‍भूलम‍में ‍जाना‍जहााँ

गािंडीर्िारी‍अजन
ुव ‍ने‍अपने‍िोिे‍बाणों‍की

र्र्ाव‍से‍राजाओिं‍के‍मुिों‍पर‍ऐसी‍झड़ी

िगा‍दी‍थी‍जैसी‍तुम‍मूसिािार‍मेह

बरसाकर‍कमिों‍के‍ऊपर‍करते‍हो।

49

हहत्‍
र्ा‍हािामलभमतरसािं‍रे र्तीिोिनाङ्का

बन्‍
िुरीत्‍
या‍समरवर्मि
ु ो‍िाग्‍ड़िी‍या:‍लसर्ेर्े।

कृत्‍
र्ा‍तासामलभगममपािं‍सौम्‍य!‍सारस्‍र्तीना-

मन्‍
त:‍शुद्िस्‍त्‍र्मवप‍भवर्ता‍र्णवमात्रेण‍कृष्‍ण:।।
कौरर्ों‍और‍पािंडर्ों‍के‍रतत‍समान‍स्‍नेह‍के

कारण‍युध्द‍से‍मुाँह‍मोड़कर‍बिराम‍जी

मन-िाहते‍स्‍र्ादर्ािी‍उस‍हािा‍को, श्जसे

रे र्ती‍अपने‍नेत्रों‍की‍परछाईं‍डािकर‍स्र्यिं

वपिाती‍थीिं, छोड़कर‍सरस्‍र्ती‍के‍श्जन‍जिों

का‍सेर्न‍करने‍के‍लिए‍ििे‍गए‍थे, तम

भी‍जब‍उनका‍पान‍करोगे, तो‍अन्‍
त:करण

से‍शद्
ु ि‍बन‍जाओगे, केर्ि‍बाहरी‍रिं ग‍ही

सााँर्िा‍हदिाई‍दे गा।

50

तस्‍
माद्गच्‍छेरनुकनिििं‍शैिराजार्तीणाव

जहृो:‍कन्‍
यािं‍सगरतनयस्‍र्गवसोपानपड़्श्क्तम ्।

गौरीर्क्‍त्रभक
ृ ु हटरिनािं‍या‍वर्हस्‍येर्‍िेनै:

शिंभो:‍केशग्रहणमकरोहदन्‍
दिु ग्‍
नोलमवहस्‍ता।।

र्हााँ‍से‍आगे‍कनिि‍में ‍शैिराज‍हहमर्न्‍

से‍नीिे‍उतरती‍हुई‍गिंगा‍जी‍के‍समीप

जाना, जो‍सगर‍के‍पत्र
ु ों‍का‍उद्िार‍करने‍के

लिए‍स्‍
र्गव‍तक‍िगी‍हुई‍सीढ़ी‍की‍भााँतत

हैं।‍पार्वती‍के‍भौंहें ‍ताने‍हुए‍मुाँह‍की‍ओर

अपने‍िेनों‍की‍मुसकान‍िेंककर‍र्े‍गिंगा

जी‍अपने‍तरिं गरूपी‍हाथों‍से‍िन्‍द्रमा‍के

साथ‍अठिेलियााँ‍करती‍हुई‍लशर्‍के‍केश
पकड़े‍हुए‍हैं।

51

तस्‍
या:‍पातुिं‍सुरगज‍इर्‍व्‍योश्म्न‍पच‍िाथविम्‍बी

त्‍
र्‍िं िेदच्‍
छस्‍िहटकवर्शदिं ‍तकवयेश्स्तयवगम्‍भ:।

सिंसपवन्‍त्‍
या‍सपहद‍भर्त:‍स्‍
त्रोतलस‍च्‍छायसासौ

स्‍यादस्‍
थानोपगतयमुनासिंगमेर्ालभरामा।।

आकाश‍में ‍हदशाओिं‍के‍हाथी‍की‍भााँतत

वपछिे‍भाग‍से‍िटकते‍हुए‍जब‍तम
ु ‍आगे

की‍ओर‍झक
ु कर‍गिंगा‍जी‍के‍स्‍र्च्‍छ‍बबप‍िौर

जैसे‍तनमवि‍जि‍को‍पीना‍िाहोगे, तो‍रर्ाह

में ‍पड़ती‍हुई‍तुम्‍हारी‍छाया‍से‍र्ह‍िारा

ऐसी‍सुहार्नी‍िगेगी‍जैसे‍रयाग‍से‍अन्‍यत्र

यमुना‍उसमें ‍आ‍लमिी‍हो।

52

आसीनानािं‍सुरलभतलशििं‍नालभगन्‍िैमग
वृ ाणािं

तस्‍
या‍एर्िं‍रभर्मिििं‍राप्‍य‍गौरिं ‍तुर्ारै :।

र्क्ष्‍
यस्‍यध्‍
र्श्रमवर्नयने‍तस्‍य‍श्रिंग
ृ े‍तनर्ण्‍
ण:

शोभािं‍शुभ्रबत्रनयनर्र्
ृ ोत्‍
िातपड़्कोपमेयाम ्।।

र्हााँ‍आकर‍बैठनेर्ािे‍कस्‍तरू ी‍मग
ृ ों‍के‍नािे

की‍गन्‍
ि‍से‍श्जसकी‍लशिाएाँ‍महकती‍हैं,
उस‍हहम-िर्लित‍पर्वत‍पर‍पहुाँिकर‍जब

तुम‍उसकी‍िोटी‍पर‍मागव‍की‍थकार्ट

लमटाने‍के‍लिए‍बैठोगे, तब‍तुम्‍हारी‍शोभा

ऐसी‍जान‍पड़ेगी‍मानो‍लशर्‍के‍गोरे ‍नन्‍दी

ने‍गीिी‍लमट्टी‍िोदकर‍सीिंगों‍पर‍उछाि

िी‍हो।

53

तिं‍िेद्र्ायौ‍सरतत‍सरिस्‍
कन्‍िसिंघट्टजन्‍मा

बािेतोप‍
काक्षवपतिमरीबािभारो‍दर्ाश्ग्न:।

अहवस्‍येनिं‍शततयतुििं‍र्ाररिारासहस्‍त्रै-

रापन्‍नाततवरशमनििा:‍सिंपदो‍ह्युत्‍तमानाम ्।।

जिंगिी‍हर्ा‍ििने‍पर‍दे र्दारु‍के‍तनों‍की

रगड़‍से‍उत्‍
पन्‍न‍दार्ाश्ग्न, श्जसकी‍धिनगाररयों

से‍िौंरी‍गायों‍की‍पाँछ
ू ‍के‍बाि‍झुिस‍जाते

हैं, यहद‍उस‍पर्वत‍को‍जिा‍रही‍हो, तो‍तुम

अपनी‍असिंख्‍य‍जि-िाराओिं‍से‍उसे‍शान्‍

करना।‍श्रेष्ठ
‍ ‍पुरुर्ों‍की‍सम्‍
पवि‍का‍यही

िि‍है ‍कक‍द:ु िी‍राखणयों‍के‍द:ु ि‍उससे

दरू ‍हों।
54

ये‍सिंरम्‍भोत्‍
पतनरभसा:‍स्‍र्ाड़्गभड्गाय‍तश्स्म-

न्‍
मक्
ु ‍
ताध्‍
र्ानिं‍सपहद‍शरभा‍िड्घयेयुभर्
व न्‍तम ्।

तान्‍
कुर्ीथास्‍तुमुिकरकार्श्ृ ष्टपातार्कीणावन ्

के‍र्ा‍न‍स्‍
यु:‍पररभर्पदिं ‍तनष्‍ििारम्‍भयत्‍ना।।

यहद‍र्हााँ‍हहमािय‍में ‍कुवपत‍होकर‍र्ेग‍से

उछिते‍हुए‍शरथ‍मग
ृ , उनके‍मागव‍से‍अिग

वर्िरनेर्ािे‍तुम्‍हारी‍ओर, सपाटे ‍से‍कूदकर

अपना‍अिंग-भिंग‍करने‍पर‍उतारू‍हों, तो

तुम‍भी‍तड़ातड़‍ओिे‍बरसाकर‍उन्‍हें‍दि

दे ना।‍व्‍यथव‍के‍कामों‍में ‍हाथ‍डािनेर्ािा

कौन‍ऐसा‍है ‍जो‍नीिा‍नहीिं‍दे िता?

55

तत्र‍व्‍
यक्‍
त‍िं दृर्हद‍िरणन्‍यासमिेन्‍दम
ु ौिे:

शच‍
र्श्त्सद्िैरूपधितबलििं‍भश्क्तनम्र:‍परीया:।

यश्स्मन्‍
दृष्‍टे‍करणवर्गमादध्
ू र्
‍म व ुद्ित
ृ पापा:

सिंकप‍पन्‍त‍े श्स्थरगणपदराप्‍तये‍श्रद्दिाना:।।

र्हााँ‍िट्टान‍पर‍लशर्जी‍के‍पैरों‍की‍छाप

बनी‍है ।‍लसद्ि‍िोग‍सदा‍उस‍पर‍पज
ू ा‍की

सामग्री‍िढ़ाते‍हैं।‍तम
ु ‍भी‍भश्क्त‍से

झक
ु कर‍उसकी‍रदक्षक्षणा‍करना।‍उसके

दशवन‍से‍पाप‍के‍कट‍जाने‍पर‍श्रद्िार्ान
िोग‍शरीर‍त्‍यागने‍के‍बाद‍सदा‍के‍लिए

गणों‍का‍पद‍राप्‍त‍करने‍में‍समथव‍होते‍हैं।

56

शब्‍दायन्‍त‍े मिुरमतनिै:‍कीिका:‍पूयम
व ाणा:

सिंसक्‍
तालभश्स्त्रपुरवर्जयो‍गीयतो‍ककन्‍नरीलभ:।

तनहावदस्‍
त‍े मुरज‍इर्‍िेत्‍कन्‍
दरे र्ु‍ध्‍र्तन:‍स्‍या-

त्‍
सगिं ीताथो‍ननु‍पशुपतेस्‍तत्र‍भार्ी‍समग्र:।।

र्हााँ‍पर‍हर्ाओिं‍के‍भरने‍से‍सि
ू े‍बााँस

बजते‍हैं‍और‍ककन्‍नररयााँ‍उनके‍साथ‍किंठ

लमिाकर‍लशर्‍की‍बत्रपरु -वर्जय‍के‍गान

गाती‍हैं।‍यहद‍कन्‍
दराओिं‍में‍गाँज
ू ता‍हुआ

तुम्‍हारा‍गजवन‍मद
ृ िं ग‍के‍तनकिती‍हुई‍ध्‍र्तन

की‍तरह‍उसमें ‍लमि‍गया, तो‍लशर्‍की

पूजा‍के‍सिंगीत‍का‍पूरा‍ठाट‍जम‍जाएगा।

57

रािेयाद्रे रुपतटमततक्रम्‍य‍तािंस्‍ताश्न्र्शेर्ान ्

हिं सद्र्ारिं ‍भग


ृ ुपततयशोर्त्‍म‍व यत्‍क्रौञ्र्रन्‍रम ्।

तेनोदीिीिं‍हदशमनुसरे श्स्तयवगायामशोभी

च‍
याम:‍पादो‍बलितनयमनाभ्‍
युद्यतस्‍येर्‍वर्ष्‍
णो:।।

हहमािय‍के‍बाहरी‍अिंिि‍में‍उन-उन‍दृच‍यों
को‍दे िते‍हुए‍तुम‍आगे‍बढ़ना।‍र्हााँ‍क्रौंि

पर्वत‍में ‍हिं सों‍के‍आर्ागमन‍का‍द्र्ार‍र्ह

रन्‍
र‍है ‍श्जसे‍परशुराम‍ने‍पहाड़‍िोड़कर

बनाया‍था।‍र्ह‍उनके‍यश‍का‍स्‍मतृ त-धिह्न

है ।‍उसके‍भीतर‍कुछ‍झक
ु कर‍िम्‍बे‍रर्ेश

करते‍हुए‍तुम‍ऐसे‍िगोगे‍जैसे‍बलि-बन्‍िन

के‍समय‍उठा‍हुआ‍बत्रवर्क्रम‍वर्ष्‍
णु‍का

सााँर्िा‍िरण‍सुशोलभत‍हुआ‍था।

58

गत्‍
र्ा‍िोध्‍
र्‍ुं दशमि
ु भुजोच्‍्र्ालसतरस्‍थसिंिे:

कैिासस्‍य‍बत्रदशर्तनतादपवणस्‍याततधथ:‍स्‍
या:।

श्रङ्
ृ गोच्‍
रायै:‍कुमद
ु वर्शदै यो‍वर्तत्‍य‍श्स्थत:‍ििं

राशीभूत:‍रततहदनलमर्‍त्र्यम्‍
बकस्‍याट्टहास:।।

र्हााँ‍से‍आगे‍बढ़कर‍कैिास‍पर्वत‍के

अततधथ‍होना‍जो‍अपनी‍शभ्र
ु ता‍के‍कारण

दे र्ािंगणनाओिं‍के‍लिए‍दपवण‍के‍समान‍है ।

उसकी‍िारों‍के‍जोड़‍रार्ण‍की‍भुजाओिं‍से

झड़झड़ाए‍जाने‍के‍कारण‍ढीिे‍पड़‍गए‍हैं।

र्ह‍कुमुद‍के‍पष्ु ‍प‍जैसी‍च‍
र्त
े ‍बिीिी

िोहटयों‍की‍ऊाँिाई‍से‍आकाश‍को‍छाए

हुए‍ऐसे‍िड़ा‍है ‍मानो‍लशर्‍के‍रततहदन‍के

अट्टहास‍का‍ढे र‍िग‍गया‍है ।
59

उत्‍
पच‍
यालम‍त्‍
र्तय‍तटगते‍श्स्नगिलभन्‍
नाञ्जनाभे

सद्य:कृत्‍
तद्वर्रददशनच्‍छेदगौरस्‍य‍तस्‍य।

शोभामद्रे :‍श्स्तलमतनयनरेक्षणीयािं‍भवर्त्री-

मिंसन्‍यस्‍त‍े सतत‍हिभत
ृ ो‍मेिके‍र्ाससीर्।।

हे ‍मेघ, धिकने‍घट
ु े ‍हुए‍अिंजन‍की‍शोभा‍से

युक्‍
त‍तुम‍जब‍उस‍कैिास‍पर्वत‍के‍ढाि

पर‍तघर‍आओगे, जो‍हाथी‍दााँत‍के‍तुरन्‍त

कटे ‍हुए‍टुकड़े‍की‍तरह‍िर्ि‍है , तो

तुम्‍
हारी‍शोभा‍आाँिों‍से‍ऐसी‍एकटक‍दे िने

योग्‍
य‍होगी‍मानो‍कन्‍ि‍े पर‍नीिा‍र्स्‍त्र‍डािे

हुए‍गोरे ‍बिराम‍हों।

60

हहत्‍
र्ा‍तश्स्मन्भुजगर्ियिं‍शिंभुना‍दत्‍तहस्‍ता

क्रीडाशैिे‍यहद‍ि‍वर्िरे त्‍पादिारे ण‍गौरी।

भड्गीभक्‍
त्‍
या‍वर्रधितर्प:ु ‍स्‍
तश्म्भतान्‍तजविौघ:

सोपानत्‍
र्‍िं कुरू‍मखणतटारोहणायाग्रयायी।।

श्जस‍पर‍लिपटा‍हुआ‍सपवरूपी‍किंगन‍उतारकर

रि‍हदया‍गया‍है , लशर्‍के‍ऐसे‍हाथ‍में

अपना‍हाथ‍हदए‍यहद‍पार्वती‍जी‍उस‍क्रीड़ा

पर्वत‍पर‍पैदि‍घूमती‍हों, तो‍तुम‍उनके
आगे‍जाकर‍अपने‍जिों‍को‍भीतर‍ही‍बिव

रूप‍में ‍रोके‍हुए‍अपने‍शरीर‍से‍नीिे-ऊाँिे

ििंड‍सजाकर‍सोपान‍बना‍दे ना‍श्जससे‍र्े

तुम्‍
हारे ‍ऊपर‍पैर‍रिकर‍मखणतट‍पर‍आरोहण

कर‍सकें।

61

तत्रार्च‍
यिं‍र्ियकुलिशोद्िट्टनोदगीणवतोयिं

नेष्‍यश्न्त‍त्‍
र्ािं‍सुरयुर्तयो‍यन्‍त्रिारागह
ृ त्‍र्म ्।

ताभ्‍
यो‍भोक्षस्‍तर्‍यहद‍सिे!‍िमविब्‍िस्‍य‍न‍स्‍यात ्

क्रीडािोिा:‍श्रर्णपरुर्ैगश्व जवतभ
ै ावययेस्‍ता:।।

र्हााँ‍कैिास‍पर‍सुर-युर्ततयााँ‍जड़ाऊ‍किंगन

में ‍िगे‍हुए‍हीरों‍की‍िोट‍से‍बिव‍के‍बाहरी

आर्रण‍को‍छे दकर‍जि‍की‍िुहारें ‍उत्‍पन्‍न

करके‍तुम्‍
हारा‍िुहारा‍बना‍िेंगी।‍हे ‍सिे,

िूप‍में ‍तुम्‍हारे ‍साथ‍जि-क्रीड़ा‍में ‍तनरत

उनसे‍यहद‍शीघ्र‍न‍छूट‍सको‍तो‍अपने

गणवभेदी‍गजवन‍से‍उन्‍हें‍डरपा‍दे ना।

62

हे माम्‍
भोजरसवर्‍सलिििं‍मानसस्‍याददान:

कुर्वन्‍
कामिं‍क्षणमि
ु पटरीततमैरार्तस्‍य।

िुन्‍
र्न्‍कप‍पद्रम
ु ककसियान्‍यिंशक
ु ानीर्‍र्ातै-
नानािेष्‍
टैजि
व द!‍िलितैतनववर्वशे‍तिं‍नगेन्द्र
‍ म ्।।

हे ‍मेघ, अपने‍लमत्र‍कैिास‍पर‍नाना‍भााँतत

की‍िलित‍क्रीड़ाओिं‍से‍मन‍बहिाना।‍कभी

सुनहरे ‍कमिों‍से‍भरा‍हुआ‍मानसरोर्र‍का

जि‍पीना; कभी‍इन्‍द्र‍के‍अनि
ु र‍अपने

सिा‍ऐरार्त‍के‍मह
ुाँ ‍पर‍क्षण-भर‍के‍लिए

कपड़ा-सा‍झााँपकर‍उसे‍रसन्‍
न‍करना; और

कभी‍कप‍पर्क्ष
ृ ‍के‍पत्‍तों‍को‍अपनी‍हर्ाओिं

से‍ऐसे‍झकझोरना‍जैसे‍हाथों‍में ‍रे शमी

महीन‍दप
ु ट्टा‍िेकर‍नत्ृ ‍य‍के‍समय‍करते

हैं।

63

तस्‍
योत्‍
सङ्गे‍रणतयन‍इर्‍स्‍
रोतङ्गादक
ु ू िािं

न‍त्‍
र्‍िं दृष्‍
ट्र्ा‍न‍पुनरिकािं‍ज्ञास्‍यसे‍कामिारीन ्!

या‍र्:‍कािे‍र्हतत‍सलििोद्गारमुच्‍िैवर्वमाना

मुक्‍
ताजािग्रधथतमिकिं‍कालमनीर्ाभ्रर्न्ृ ‍दम ्।।

हे ‍कामिारी‍मेघ, श्जसकी‍गिंगारूपी‍साड़ी

सरक‍गई‍है ‍ऐसी‍उस‍अिका‍को‍रेमी

कैिास‍की‍गोद‍में ‍बैठी‍दे िकर‍तुम‍न

पहिान‍सको, ऐसा‍नहीिं‍हो‍सकता।‍बरसात

के‍हदनों‍में ‍उसके‍ऊाँिे‍महिों‍पर‍जब‍तुम

छा‍जाओगे‍तब‍तम्
ु ‍हारे ‍जि‍की‍झड़ी‍से‍र्ह
ऐसी‍सुहार्नी‍िगेगी‍जैसी‍मोततयों‍के‍जािों

से‍गाँथ
ु े‍हुए‍घुाँघरािे‍केशोंर्ािी‍कोई‍कालमनी

हो।

उत्‍तरमेघ

वर्द्यत्ु ‍
र्न्‍त‍िं िलितर्तनता:‍सेन्द्र
‍ िापिं‍सधित्रा:

सिंगीताय‍रहतमरु जा:‍श्स्नग्‍
िगम्‍भीरघोर्म ्।

अन्‍तस्‍तोयिं‍मखणमयभर्
ु स्‍तङ्
ु मभ्रिंलिहाग्रा:

रासादास्‍
त्‍
र्ािं‍ति
ु तयतम
ु ििं‍यत्र‍तैस्‍तैवर्वशेर्ै:।।

अिका‍के‍महि‍अपने‍इन-इन‍गुणों‍से

तुम्‍
हारी‍होड़‍करें गे।‍तुम्‍हारे ‍पास‍बबजिी‍है

तो‍उनमें ‍छबीिी‍श्स्त्रयााँ‍हैं।‍तुम्‍हारे ‍पास

राँगीिा‍इन्‍
द्रिनुर्‍है ‍तो‍उनमें ‍धित्र‍लििे‍हैं।

तुम्‍
हारे ‍पास‍मिुर‍गम्‍भीर‍गजवन‍है ‍तो‍उनमें

सिंगीत‍के‍लिए‍मद
ृ िं ग‍ठनकते‍हैं।‍तुम्‍हारे

भीतर‍जि‍भरा‍हैं, तो‍उनमें‍मखणयों‍से‍बने

िमकीिे‍िशव‍हैं।‍तुम‍आकाश‍में ‍ऊाँिे‍उठे

हो‍तो‍र्े‍गगनिुम्‍बी‍हैं।
2

हस्‍त‍े िीिाकमिमिके‍बािकुन्‍दानुवर्द्ििं

नीता‍िोररसर्रजसा‍पाण्‍डुतामानने‍श्री:।

िूडापाशे‍नर्कुरर्किं‍िारु‍कणे‍लशरीर्:

सीमन्‍त‍े ि‍त्‍
र्दप
ु गमजिं‍यत्र‍नीपिं‍र्िूनाम ्।।

र्हााँ‍अिका‍की‍र्िुएाँ‍र्ड्ऋतुओिं‍के‍िूिों

से‍अपना‍श्रिंग
ृ ार‍करती‍हैं।‍शरद‍में ‍कमि

उनके‍हाथों‍के‍िीिारवर्न्‍द‍हैं।‍हे मन्‍
त‍में

टटके‍बािकुन्‍द‍उनके‍घुाँघरािे‍बािों‍में ‍गाँथ
ू े

जाते‍हैं।‍लशलशर‍में‍िोर‍पष्ु ‍पों‍का‍पीिा

पराग‍र्े‍मुि‍की‍शोभा‍के‍लिए‍िगाती‍हैं।

र्सन्‍त‍में ‍कुरबक‍के‍नए‍िूिों‍से‍अपना

जूड़ा‍सजाती‍हैं।‍गरमी‍में ‍लसरस‍के‍सुन्‍दर

िूिों‍को‍कान‍में ‍वपरोती‍हैं‍और‍तुम्‍हारे

पहाँिने‍पर‍र्र्ाव‍में ‍जो‍कदम्‍ब‍पुष्‍प‍खििते

हैं, उन्‍हें‍मााँग‍में ‍सजाती‍हैं।

यस्‍यािं‍यक्षा:‍लसतमखणमयान्‍
येत्‍य‍हम्‍यस्
व ‍थिातन

ज्‍
योततच‍
छायाकुसुमरधितान्‍यत्ु ‍तमस्‍त्रीसहाया:।

आसेर्न्‍त‍े मिु‍रततिििं‍कप‍
पर्क्ष
ृ रसूतिं

त्‍
र्द्गम्‍भीरध्‍र्तनर्ु‍शनकै:‍पष्ु ‍करे ष्‍र्ाहतेर्ु।।

र्हााँ‍पत्‍
थर‍के‍बने‍हुए‍महिों‍के‍उन‍अट्टों
पर‍श्जनमें ‍तारों‍की‍परछाईं‍िूिों-सी‍खझिलमि

होती‍है , यक्ष‍िलितािंगनाओिं‍के‍साथ‍वर्राजते

हैं।‍तुम्‍
हारे ‍जैसी‍गम्‍
भीर‍ध्‍र्तनर्ािे‍पुष्‍कर

र्ाद्य‍जब‍मन्‍
द-मन्‍
द‍बजते‍हैं, तब‍र्े‍दम्‍
पतत

कप‍प‍र्क्ष
ृ ‍से‍इच्‍छानुसार‍राप्‍त‍रततिि

नामक‍मिु‍का‍पान‍करते‍हैं।

मन्‍
दाककन्‍या:‍सलििलशशरै :‍सेव्‍यमाना‍मरुदलभ-

मवन्‍दाराणामनुतटरुहािं‍छायया‍र्ाररतोष्‍
णा:।

अन्‍र्ष्े ‍टव्‍य:ै ‍कनकलसकतामुश्ष्टतनक्षेपगूढै:

सिंक्रीडन्‍त‍े मखणलभरमरराधथवता‍यत्र‍कन्‍या:।।

दे र्ता‍श्जन्‍हें‍िाहते‍हैं, ऐसी‍रूपर्ती‍कन्‍
याएाँ

अिका‍में ‍मन्‍
दाककनी‍के‍जि‍से‍शीति

बनी‍पर्नों‍का‍सेर्न‍करती‍हुई, और‍नदी

ककनारे ‍के‍मन्‍
दारों‍की‍छाया‍में ‍अपने‍आपको

िूप‍से‍बिाती‍हुई, सुनहरी‍बािू‍की‍मठ
ू ें

मारकर‍मखणयों‍को‍पहिे‍तछपा‍दे ती‍हैं‍और

किर‍उन्‍हें‍ढूाँढ़‍तनकािने‍का‍िेि‍िेिती

हैं।

नीर्ीबन्‍िोच्‍
्र्लसतलशधथििं‍यत्र‍बबम्‍बािाराणािं
क्षौमिं‍रागादतनभत
ृ करे ष्र्
‍ ाक्षक्षपत्‍सु‍वरयेर्ु।

अधिवस्‍
तङ्
ु गानालभमि
ु मवप‍राप्‍तरत्‍नरदीपान ्

ह्नीमूढानािं‍भर्तत‍वर्ििरेरणा‍िण
ू म
व ुश्ष्ट:।।

र्हााँ‍अिका‍में ‍कामी‍वरयतम‍अपने‍ििंिि

हाथों‍से‍िाि‍अिरोंर्ािी‍श्स्त्रयों‍के‍नीर्ी

बन्‍
िनों‍के‍तड़क‍जाने‍से‍ढीिे‍पड़े‍हुए

दक
ु ू िों‍को‍जब‍िीिंिने‍िगते‍हैं, तो‍िज्‍
जा

में ‍बड़
ू ी‍हुई‍र्े‍बेिारी‍ककरणें‍तछटकाते‍हुए

रत्‍
नीदीपों‍को‍सामने‍रिे‍होने‍पर‍भी‍किंु कुम

की‍मठ
ू ी‍से‍बझ
ु ाने‍में ‍सिि‍नहीिं‍होतीिं।

नेत्रा‍नीता:‍सततगततना‍यद्वर्मानाग्रभूमी-

रािेख्‍
यानािं‍नर्जिकणैदोर्मत्ु ‍पाद्यासद्य:।

शङ्कास्‍
पष्ृ ‍टा‍इर्‍जिमुिस्‍त्र्
‍ ादृशा‍जािमागै-

िम
ूव ोद्गारानुकृतततनपण
ु ा‍जजवरा‍तनष्‍प‍तश्न्त।।

उस‍अिका‍के‍सतििंडे‍महिों‍की‍ऊाँिी

अटाररयों‍में ‍बेरोकटोक‍जानेर्ािे‍र्ायु‍की

रेरणा‍में ‍रर्ेश‍पाकर‍तुम्‍हारे ‍जैसे‍मेहर्ािे

बादि‍अपने‍नए‍जि-कणों‍से‍लभविधित्रों

को‍बबगाड़कर‍अपरािी‍की‍भााँतत‍डरे ‍हुए,

झरोिों‍से‍िुएाँ‍की‍तरह‍तनकि‍भागने‍में

िािाक, जजवर‍होकर‍बाहर‍आते‍हैं।
7

यत्र‍स्‍त्रीणािं‍वरयतमभुजालिङ्गनोच्‍्र्ालसताना-

मङ्गग्‍
िातन‍सुरतजतनतािं‍तन्‍तुजािार्िम्बा:।

त्‍
र्त्‍
सरिं ोिापगमवर्शपैच‍िन्‍द्रपादै तनशीथे

व्यािुम्‍
पश्न्त‍स्‍िुटजििर्स्‍
यश्न्दनच‍
िन्‍
द्रकान्‍ता:।।

र्हााँ‍अिका‍में ‍आिी‍रात‍के‍समय‍जब

तम
ु ‍बीि‍में ‍नहीिं‍होते‍तब‍िन्‍द्रमा‍की

तनमवि‍ककरणें‍झािरों‍में ‍िटकी‍हुई‍िन्‍
द्रकान्‍त

मखणयों‍पर‍पड़ती‍हैं, श्जससे‍र्े‍भी‍जि-

बबन्‍
दओु िं‍की‍िुहार‍िआ
ु ने‍िगती‍हैं‍और

वरयतमों‍के‍गाढ़‍भुजालििंगन‍से‍लशधथि‍हुई

कालमतनयों‍के‍अिंगों‍की‍रततजतनत‍थकान

को‍लमटाती‍हैं।

अक्षय्यान्तभवर्नतनिय:‍रत्‍यहिं ‍रक्‍तकण्‍
ठै-

रूद्गायद्लभिवनपततयश:‍ककिं नरै यत्र


व ‍सािवम ्।

र्ैभ्राजाख्‍
यिं‍बबबुिर्तनतार्ारमुख्‍यासहाया

बद्िािापा‍बहहरुपर्निं‍कालमनो‍तनवर्वशश्न्त।।

र्हााँ‍अिका‍में ‍कामी‍जन‍अपने‍महिों‍के

भीतर‍अिट
ू ‍िनरालश‍रिे‍हुए‍सुरसुन्‍दरी
र्ारािंगनाओिं‍से‍रेमािाप‍में ‍मग्‍न‍होकर

रततहदन, सुरीिे‍किंठ‍से‍कुबेर‍का‍यश

गानेर्ािे‍ककन्‍नरों‍के‍साथ, धित्ररथ‍नामक

बाहरी‍उद्यान‍में ‍वर्हार‍करते‍हैं।

गत्‍
युत्‍
कम्‍पादिकपतततैयत्र
व ‍मन्‍
दारपुष्‍पै:

पत्रच्‍
छेदै:‍कनककमिै:‍कणववर्भ्रिंलशलभच‍ि।

मुक्‍
ताजािै:‍स्‍तनपररसरश्च्छन्‍नसूत्रैच‍ि‍हारै -

नैशोमागव:‍सवर्तुरुदये‍सूच्‍यते‍कालमनीनाम ्।।

र्हााँ‍अिका‍में ‍रात:‍सय
ू ोदय‍के‍समय

कालमतनयों‍के‍रात‍में ‍अलभसार‍करने‍का

मागव‍िाि‍की‍दिक‍के‍कारण‍घुाँघरािे

केशों‍से‍सरके‍हुए‍मन्‍दार‍िूिों‍से, कानों

से‍धगरे ‍हुए‍सुनहरे ‍कमिों‍के‍पत्‍तेदार

झुमकों‍से, बािों‍में ‍गाँथ


ु े‍मोततयों‍के‍बबिेरे

हुए‍जािों‍से, और‍उरोजों‍पर‍िटकनेर्ािे

हारों‍के‍टूटकर‍धगर‍जाने‍से‍पहिाना‍जाता

है ।

10

मत्‍
र्ा‍दे र्िं‍िनपततसििं‍यत्र‍साक्षाद्र्सन्‍
तिं

रायच‍
िापिं‍न‍र्हतत‍भयान्‍मन्मथ:‍र्ट्पदज्‍यम ्।
सभ्रूभङ्गरहहतनयनै:‍कालमिक्ष्‍येष्‍र्मोघै-

स्‍तस्‍यारम्‍
भच‍
ितुरर्तनतावर्भ्रमैरेर्‍लसद्ि:।।

र्हााँ‍अिका‍में ‍कुबेर‍के‍लमत्र‍लशर्जी‍को

साक्षात‍बसता‍हुआ‍जानकर‍कामदे र्‍भौंरों

की‍रत्‍
यििं ार्ािे‍अपने‍िनर्
ु ‍पर‍बाण‍िढ़ाने

से‍राय:‍डरता‍है ।

कामीजनों‍को‍जीतने‍का‍उसका‍मनोरथ

तो‍नागरी‍श्स्त्रयों‍की‍िीिाओिं‍से‍ही‍परू ा

हो‍जाता‍है , जब‍र्े‍भौंहें ‍ततरछी‍करके

अपने‍कटाक्ष‍छोड़ती‍हैं‍जो‍कामीजनों‍में

अिक
ू ‍तनशाने‍पर‍बैठते‍हैं।

11

र्ासश्चित्रिं‍मिु‍नयनयोवर्वभ्रमादे शदक्षिं

पुष्‍
पोद्भेदिं‍सह‍ककसियैभर्
ूव णानािं‍वर्कप‍पान ्।

िाक्षरागिं‍िरणकमिन्‍
यासयोग्‍
यिं‍ि‍यस्‍या-

मेक:‍सूते‍सकिमबिामण्‍डनिं‍कप‍पर्क्ष
ृ :।।

र्हााँ‍अिका‍में ‍पहनने‍के‍लिए‍रिं गीन‍र्स्‍त्र,

नयनों‍में ‍ििंििता‍िाने‍के‍लिए‍िटक‍मिु,

शरीर‍सजाने‍के‍लिए‍पुष्‍प-ककसिय‍और

भााँतत-भााँतत‍के‍गहने, िरणकमि‍राँगने‍के

लिए‍महार्र‍-‍यह‍सब‍श्स्त्रयों‍की‍श्रिंग
ृ ार-

सामग्री‍अकेिा‍कप‍पर्क्ष
ृ ‍ही‍उत्‍पन्‍न‍कर
दे ता‍है ।

12

तत्रागारिं ‍िनपततगह
ृ ानुत्‍तरे णास्‍मदीयिं

दरू ाप‍
िक्ष्‍
य‍िं सुरपततिनुच‍िारुणा‍तोरणेन।

यस्‍योपान्ते‍कृतकतनय:‍कान्‍तया‍र्धिवतो‍मे

हस्‍तराप्‍
यस्‍तबकनलमतो‍बािमन्‍
दारर्क्ष
ृ :।।

उस‍अिका‍में ‍कुबेर‍के‍भर्न‍से‍उत्‍तर‍की

ओर‍मेरा‍घर‍है , जो‍सन्
ु द‍ र‍इन्‍द्रिनर्
ु ‍के

समान‍तोरण‍से‍दरू ‍से‍पहिाना‍जाता‍है ।

उस‍घर‍के‍एक‍ओर‍मन्‍दार‍का‍बाि‍र्क्ष

है ‍श्जसे‍मेरी‍पत्‍नी‍ने‍पुत्र‍की‍तरह‍पोसा‍है

और‍जो‍हाथ‍बढ़ाकर‍िुन‍िेने‍योग्‍य‍िूिों

के‍गुच्‍छों‍से‍झुका‍हुआ‍है ।

13

र्ापी‍िाश्स्मन्‍मरकतलशिाबद्िसोपानमागाव

है मैच‍
छन्न‍वर्किकमिै:‍श्स्नग्‍
िर्ैदय
ू न
व ािै:।

यस्‍यास्‍तोये‍कृतर्सतयो‍मानसिं‍सिंतनकृष्‍टिं

नाध्‍
यास्‍यश्न्त‍व्‍यपगतशि
ु स्‍
त्‍र्ामवप‍रेक्ष्य
‍ ‍हिं सा।।

मेरे‍उस‍घर‍में ‍एक‍बार्ड़ी‍हैं, श्जसमें

उतरने‍की‍सीहढ़यों‍पर‍पन्‍ने‍की‍लसिें‍जड़ी
हैं‍और‍श्जसमें ‍बबप‍िौर‍की‍धिकनी‍नािोंर्ािे

खििे‍हुए‍सोने‍के‍कमि‍भरे ‍हैं।‍सब‍द:ु ि

भुिाकर‍उसके‍जि‍में ‍बसे‍हुए‍हिं स‍तुम्‍हारे

आ‍जाने‍पर‍भी‍पास‍में ‍सग
ु म‍मानसरोर्र

में ‍जाने‍की‍उत्‍किंठा‍नहीिं‍हदिाते।

14

तस्‍
यास्‍तीरे ‍रधितलशिर:‍पेशिैररन्‍
द्रनीिै:

क्रीडाशैि:‍कनककदिीर्ेष्‍टनरेक्षणीय:।

मद्गोहहन्‍या:‍वरय‍इतत‍सिे!‍िेतसा‍कातरे ण

रेक्ष्‍
योपान्‍
तस्‍िुररततडडतिं‍त्‍र्ािं‍तमेर्‍स्‍मरालम।।

उस‍बार्ड़ी‍के‍ककनारे ‍एक‍क्रीड़ा-पर्वत‍है ।

उसकी‍िोटी‍सुन्द
‍ र‍इन्‍द्र‍नीि‍मखणयों‍के

जड़ार्‍से‍बनी‍है ; उसके‍िारों‍ओर‍सुनहिे

कदिी‍र्क्ष
ृ ों‍का‍कटहरा‍दे िने‍योग्‍य‍है ।

हे ‍लमत्र, िारों‍ओर‍तघरकर‍बबजिी

िमकाते‍हुए‍तुम्‍हें‍दे िकर‍डरा‍हुआ‍मेरा

मन‍अपनी‍गहृ हणी‍के‍प्‍यारे ‍उस‍पर्वत‍को

ही‍याद‍करने‍िगता‍है ।

15

रक्‍ताशोकच‍
ििककसिय:‍केसरच‍
िात्र‍कान्‍त:

रत्‍
यासन्‍
नौ‍कुरबकर्त
ृ ेमाविर्ीमण्डपस्‍य।
एक:‍सख्‍
यास्‍तर्‍सह‍मया‍र्ामपादालभिार्ी

काङ्क्षत्‍
र्न्‍यो‍र्दनमहदरािं‍दोहदच्‍
छद्मनास्‍या:।।

उस‍क्रीड़ा-शैि‍में ‍कुबरक‍की‍बाढ़‍से‍तघरा

हुआ‍मोततये‍का‍मिंडप‍है , श्जसके‍पास‍एक

ओर‍ििंिि‍पप‍िर्ोंर्ािा‍िाि‍िूिों‍का

अशोक‍है ‍और‍दस
ू री‍ओर‍सन्
ु ‍दर‍मौिलसरी

है ।‍उनमें ‍से‍पहिा‍मेरी‍तरह‍की‍दोहद‍के

बहाने‍तम्
ु ‍हारी‍सिी‍के‍बाएाँ‍पैर‍का‍आघात

िाहता‍है , और‍दस
ू रा‍(बकुि)‍उसके‍मि

से‍महदरा‍की‍िुहार‍का‍इच्‍छुक‍है ।

16

तन्‍
मध्‍
ये‍ि‍स्‍
िहटकििका‍काञ्िनी‍र्ासयश्ष्ट-

मूि
व े‍बद्िा‍मखणलभरनततरौढर्िंशरकाशै:।

तािै:‍लशन्‍जार्ियसुभगैनतव तवत:‍कान्‍तया‍मे

यामध्‍
यास्‍त‍े हदर्सवर्गमे‍नीिकण्‍ठ:‍सुहृद्र्:।।

उन‍दो‍र्क्ष
ृ ों‍के‍बीि‍में ‍सोने‍की‍बनी‍हुई

बसेरा‍िेने‍की‍छतरी‍है ‍श्जसके‍लसरे ‍पर

बबप‍िौर‍का‍ििक‍िगा‍है , और‍मूि‍में

नए‍बााँस‍के‍समान‍हरे ‍िोआ‍रिं ग‍की

मरकत‍मखणयााँ‍जड़ी‍हैं।

मेरी‍वरयतमा‍हाथों‍में ‍बजते‍किंगन

पहिे‍हुए‍सुन्‍दर‍ताि‍दे -दे कर‍श्जसे‍निाती


है , र्ह‍तुम्‍
हारा‍वरयसिा‍नीिे‍किंठर्ािा‍मोर

सन्‍
ध्‍
या‍के‍समय‍उस‍छतरी‍पर‍बैठता‍है ।

17

एलभ:‍सािो!‍हृदयतनहहतैिक्ष
व णैिक्ष
व येथा

द्र्ारोपान्‍त‍े लिखितर्पुर्ौ‍शङ्िपद्मौ‍ि‍दृष्‍ट्र्ा।

क्षामच्‍
छायिं‍भर्नमिुना‍मद्वर्योगेन‍नूनिं

सूयावपाये‍न‍ििु‍कमििं‍पष्ु य
‍ तत‍स्‍र्ामलभख्‍याम ्।।

हे ‍ितरु , ऊपर‍बताए‍हुए‍इन‍िक्षणों‍को

हृदय‍में ‍रिकर, तथा‍द्र्ार‍के‍शािा-स्‍तम्‍


भों

पर‍बनी‍हुई‍शिंि‍और‍कमि‍की‍आकृतत

दे िकर‍तुम‍मेरे‍घर‍को‍पहिान‍िोगे,

यद्यवप‍इस‍समय‍मेरे‍वर्योग‍में ‍र्ह‍अर्च‍य

छवर्हीन‍पड़ा‍होगा।

सूय‍व के‍अभार्‍में ‍कमि‍कभी‍अपनी

पूरी‍शोभा‍नहीिं‍हदिा‍पाता।

18

गत्‍
र्ा‍सद्य:‍किभतनुतािं‍शीघ्रसिंपातहे तो:

क्रीडाशैिे‍रथमकधथते‍रम्‍यसानौ‍तनर्ण्‍णा:।

अहवस्‍यन्‍तभवभर्नपतततािं‍कतम
ुव प‍पाप‍यभासिं

िद्योतािीवर्िलसततनभािं‍वर्द्युदन्ु ‍मेर्दृश्ष्टम ्।।


हे ‍मेघ, सपाटे ‍के‍साथ‍नीिे‍उतरने‍के‍लिए

तुम‍शीघ्र‍ही‍मकुने‍हाथी‍के‍समान‍रूप

बनाकर‍ऊपर‍कहे ‍हुए‍क्रीड़ा-पर्वत‍के

सुन्‍
दर‍लशिर‍पर‍बैठना।‍किर‍जुगनुओिं‍की

भााँतत‍िौकती‍हुई, और‍हटमहटमाते

रकाशर्ािी‍अपनी‍बबजिीरूपी‍दृश्ष्ट‍महि

के‍भीतर‍डािना।

19

तन्‍
र्ी‍च‍
यामा‍लशिररदशना‍पक्‍र्बबम्‍बािरोष्‍
ठी

मध्‍
ये‍क्षामा‍िककतहररणीरेक्षणा‍तनम्‍ननालभ:।

श्रोणीभारादिसगमना‍स्‍तोकनम्रा‍स्तनाभ्‍यािं

या‍तत्र‍स्‍
याद्युर्ततवर्र्ये‍सश्ृ ष्टराद्येर्‍िातु:।।

दे ह‍की‍छरहरी, उठते‍हुए‍यौर्नर्ािी,

नुकीिे‍दााँतोंर्ािी, पके‍किंु दरू-से‍िाि

अिरर्ािी, कहट‍की‍क्षीण, िककत‍हहरनी

की‍धितर्नर्ािी, गहरी‍नालभर्ािी‍श्रोखण-भार

से‍ििने‍में ‍अिसाती‍हुई, स्‍


तनों‍के‍भार‍से

कुछ‍झक
ु ी‍हुई‍-‍ऐसी‍मेरी‍पत्‍नी‍र्हााँ‍अिका

की‍युर्ततयों‍में ‍मानो‍रह्मा‍की‍पहिी‍कृतत

है ।

20
तािं‍जानीथा:‍पररलमतकथािं‍जीवर्तिं‍मे‍द्वर्तीयिं

दरू ीभूते‍मतय‍सहिरे ‍िक्रर्ाकीमर्ैकाम ्।

गाढोत्‍
कण्‍ठािं‍गुरुर्ु‍हदर्सेष्र्
‍ ेर्‍ु गच्‍छन्‍स‍ु बािािं

जातािं‍मन्‍ये‍लशलशरमधथतािं‍पद्लमनीिं‍र्ान्‍
यरूपाम ्।।

मेरे‍दरू ‍ििे‍आने‍के‍कारण‍अपने‍साथी‍से

बबछड़ी‍हुई‍उस‍वरयतमा‍को‍तम
ु ‍मेरा‍दस
ू रा

राण‍ही‍समझो।‍मझ
ु े‍िगता‍है ‍कक‍वर्रह

की‍गाढ़ी‍र्ेदना‍से‍सताई‍हुई‍र्ह‍बािा

वर्योग‍के‍कारण‍बोझि‍बने‍इन‍हदनों‍में

कुछ‍ऐसी‍हो‍गई‍होगी‍जैस‍े पािे‍की‍मारी

कमलिनी‍और‍तरह‍की‍हो‍जाती‍है ।

21

नूनिं‍तस्‍
या:‍रबिरुहदतोच्‍छूननेत्रिं‍वरयाया

तन:च‍
र्ासानामलशलशरतया‍लभन्‍नर्णाविरोष्‍ठम ्।

हस्‍तन्‍यस्‍त‍िं मुिमसकिव्‍यश्क्त‍िम्‍बािकत्‍र्ा-

हदन्‍दोदै न्‍यिं‍त्‍र्दनुसरणश्क्िष्‍
टकान्‍तबे बवभततव।

िगातार‍रोने‍से‍श्जसके‍नेत्र‍सूज‍गए‍हैं,

गमव‍सााँसों‍से‍श्जसके‍तनििे‍होंठ‍का‍रिं ग

िीका‍पड़‍गया‍है , ऐसी‍उस‍वरयतमा‍का

हथेिी‍पर‍रिा‍हुआ‍मुि, जो‍श्रिंग
ृ ार‍के

अभार्‍में ‍केशों‍के‍िटक‍आने‍से‍पूरा‍न

दीिता‍होगा, ऐसा‍मलिन‍ज्ञात‍होगा‍जैसे
तुम्‍
हारे ‍द्र्ारा‍ढक‍जाने‍पर‍िन्‍द्रमा‍काश्न्तहीन

हो‍जाता‍है ।

22

आिोके‍ते‍तनपततत‍परु ा‍सा‍र्लिव्‍याकुिा‍र्ा

मत्‍
सादृच‍
य‍वर्रहतनु‍र्ा‍भार्गम्‍यिं‍लििन्‍ती।

पच्
ृ ‍
छन्‍ती‍र्ा‍मिुरर्िनािं‍साररकािं‍पञ्जरस्‍
थािं

कश्च्िद्भतु:व ‍स्‍
मर‍लस‍रलसके!‍त्‍र्िं‍हह‍तस्‍य‍वरयेतत।।

हे ‍मेघ, र्ह‍मेरी‍पत्‍नी‍या‍तो‍दे र्ताओिं‍की

पज
ू ा‍में ‍िगी‍हुई‍हदिाई‍पड़ेगी, या‍वर्रह‍में

क्षीण‍मेरी‍आकृतत‍का‍अपने‍मनोभार्ों‍के

अनुसार‍धित्र‍लििती‍होगी, या‍वपिंजड़े‍की

मैना‍से‍मीठे ‍स्‍र्र‍में ‍पूछती‍होगी‍-‍'ओ

रलसया, तझ
ु े‍भी‍क्‍या‍र्े‍स्‍र्ामी‍याद‍आते

हैं? तू‍तो‍उनकी‍दि
ु ारी‍थी।'

23

उत्‍
सङ्गे‍र्ा‍मलिनर्सने‍सौम्‍य!‍तनक्षक्षप्‍य‍र्ीणािं

मद्गोत्राङ्क‍वर्रधितपदिं ‍गेयमुद्गातुकामा।

तन्‍
त्रीमाद्राुं‍नयनसलििै:‍सारतयत्‍र्ा‍कथिंधि-

द्भूयोभूय:‍स्‍
र्यमवप‍कृतािं‍मूच्‍छवनािं‍वर्स्‍मरन्‍
ती।।

हे ‍सौम्‍
य, किर‍मलिन‍र्स्‍
त्र‍पहने‍हुए‍गोद‍में
र्ीणा‍रिकर‍नेत्रों‍के‍जि‍से‍भीगे‍हुए

तन्‍
तुओिं‍को‍ककसी‍तरह‍ठीक-ठाक‍करके

मेरे‍नामािंककत‍पद‍को‍गाने‍की‍इच्‍छा‍से

सिंगीत‍में ‍रर्त्ृ ‍त‍र्ह‍अपनी‍बनाई‍हुई‍स्‍र्र-

वर्धि‍को‍भी‍भूिती‍हुई‍हदिाई‍पड़ेगी।

24

शेर्ान्‍मासाश्न्र्रहहदर्सस्‍
थावपतस्‍यार्िेर्ाव

वर्न्‍यस्‍यन्‍ती‍भवु र्‍गणनया‍दे हिीदत्‍तपुष्‍प:ै ।

मत्‍
सङ्ड़्गिं‍र्ा‍हृदयतनहहतारम्‍भमास्‍र्ादयन्‍
ती

रायेणैते‍रमणवर्रहे ष्‍र्ङ्गनानािं‍वर्नोदा:।।

वर्योधगनी‍की‍काम‍दशा, सिंकप‍प‍-

अथर्ा, एक‍र्र्व‍के‍लिए‍तनश्चित‍मेरे

वर्योग‍की‍अर्धि‍के‍ककतने‍मास‍अब‍शेर्

बिे‍हैं, इसकी‍धगनती‍के‍लिए‍दे हिी‍पर

िढ़ाए‍पूजा‍के‍िूिों‍को‍उठा-उठाकर‍भलू म

पर‍रि‍रही‍होगी।‍या‍किर‍भााँतत-भााँतत‍के

रतत‍सुिों‍को‍मन‍में ‍सोिती‍हुई‍मेरे‍लमिने

का‍रस‍ििती‍होगी।

राय:‍स्‍र्ामी‍के‍वर्रह‍में‍वर्योधगनी

श्स्त्रयााँ‍इसी‍रकार‍अपना‍मन-बहिार्‍ककया

करती‍हैं।
25

सव्‍यापारामहतन‍न‍तथा‍पीडयेन्‍मद्वर्योग:

शङ्केरात्रौ‍गुरुतरशििं‍तनवर्वनोदािं‍सिीिं‍ते।

मत्‍
सदिं े शै:‍सुितयतुमििं‍पच‍य‍साध्‍र्ीिं‍तनशीथे

तामुश्न्नद्रामर्तनशयनािं‍सौिर्ातायनस्‍थ:।।

धित्र-िेिन‍या‍र्ीणा‍बजाने‍आहद‍में ‍व्‍यस्‍त

उसे‍हदन‍में‍तो‍मेरा‍वर्योग‍र्ैसा‍न

सताएगा, पर‍मैं‍सोिता‍हूाँ‍कक‍रात‍में ‍मन-

बहिार्‍के‍सािन‍न‍रहने‍से‍र्ह‍तेरी‍सिी

भरी‍शोक‍में ‍डूब‍जाएगी।

अतएर्‍आिी‍रात‍के‍समय‍जब‍र्ह

भूलम‍पर‍सोने‍का‍व्रत‍लिये‍हुए‍उिटी‍नीिंद

से‍िेटी‍हो, तब‍मेरे‍सन्‍
देश‍में ‍उस‍पततव्रता

को‍भरपूर‍सुि‍दे ने‍के‍लिए‍तुम‍महि‍की

गोि‍में ‍बैठकर‍उसके‍दशवन‍करना।

26

आधिक्षामािं‍वर्रहशयने‍सिंतनर्ण्‍
णैकपाच‍र्ाुं

रािीमूिे‍तनुलमर्‍किामात्रशेर्ािं‍हहमािंशो:।

नीता‍राबत्र:‍क्षण‍इर्‍मया‍सािवलमच्‍छारतैयाव

तामेर्ोष्‍
णवै र्वरहमहतीमश्रुलभयावपयन्‍तीम ्।।

मानलसक‍सन्‍ताप‍के‍कारण‍तन-क्षीण‍बनी

हुई‍र्ह‍उस‍वर्रह-शय्या‍पर‍एक‍करर्ट‍से
िेटी‍होगी, मानो‍रािी‍हदशा‍के‍क्षक्षततज‍पर

ििंद्रमा‍की‍केर्ि‍एक‍कोर‍बिी‍हो।

जो‍राबत्र‍ककसी‍समय‍मेरे‍साथ‍मनिाहा

वर्िास‍करते‍हुए‍एक‍क्षण-सी‍बीत‍जाती

थी, र्ही‍वर्रह‍में‍पहाड़‍बनी‍हुई‍गमव-गमव

आाँसुओिं‍के‍साथ‍ककसी-ककसी‍तरह‍बीतती

होगी।

27

पादातनन्‍
दोरमत
ृ लशलशराञ्जािमागवरवर्ष्‍टान ्

पूर्र
व ीत्‍
या‍गतमलभमुििं‍सिंतनर्त्ृ ‍तिं‍तथैर्।

िक्षु:‍िेदात्‍
सलििगुरुलभ:‍पक्ष्‍मलभच‍
छादयन्‍
तीिं

साभ्रे‍ह्नीर्‍स्थिकमलिनीिं‍न‍रबुद्िािं‍सप्ु ‍ताम ्।।

जािी‍में ‍से‍भीतर‍आती‍हुई‍िन्‍द्रमा‍की

ककरणों‍को‍पररधित‍स्‍नेह‍से‍दे िने‍के‍लिए

उसके‍नेत्र‍बढ़ते‍हैं, पर‍तत्‍काि‍िौट‍आते

हैं।‍तब‍र्ह‍उन्‍हें‍आाँसुओिं‍से‍भरी‍हुई‍दभ
ू र

पिकों‍से‍ऐसे‍ढक‍िेती‍हैं, जैसे‍िूप‍में

खििनेर्ािी‍भ-ू कमलिनी‍मेह-बूाँदी‍के‍हदन

न‍पूरी‍तरह‍खिि‍सकती‍है, न‍कुम्‍हिाती

ही‍है ।

28
तन:च‍
र्ासेनािरककसियक्‍िेलशना‍वर्क्षक्षपन्‍तीिं

शुद्िस्‍
नानात्‍परुर्मिकिं‍नूनमागण्‍डिम्‍बम ्।

मत्‍
सभिं ोग:‍कथमुपनयेत्‍स्‍र्प्‍
नजो∙पीतत‍तनद्रा-

माकाङ्क्षन्‍तीिं‍नयनसलििोत्‍पीडरूद्िात्‍र्काशाम ्।।

रूिे‍स्‍नान‍के‍कारण‍िरु िरु ी‍एक‍घघ


ुाँ रािी

िट‍अर्च‍
य‍उसके‍गाि‍तक‍िटक‍आई

होगी।‍अिर‍पप‍िर्‍को‍झि
ु सानेर्ािी

गमव-गमव‍सााँस‍का‍झोंका‍उसे‍हटा‍रहा

होगा।‍ककसी‍रकार‍स्‍र्प्‍न‍में ‍ही‍मेरे‍साथ

रमण‍का‍सि
ु ‍लमि‍जाए, इसलिए‍र्ह‍नीिंद

की‍िाह‍करती‍होगी।‍पर‍हा!‍आाँिों‍में

आाँसओ
ु िं‍के‍उमड़ने‍से‍नेत्रों‍में ‍नीिंद‍की

जगह‍भी‍र्हााँ‍रुाँ ि‍गई‍होगी।

29

आद्ये‍बद्िा‍वर्रहहदर्से‍या‍लशिा‍दाम‍हहत्‍र्ा

शापस्‍यान्‍त‍े वर्गलितशुिा‍तािं‍मयोंद्र्ेष्‍टनीयाम ्।।

स्‍पशवश्क्िष्‍टामयलमतनिेनासकृत्‍सारयन्तीिं

गण्‍
डाभोगात्‍कहठनवर्र्मामेकर्ेणीिं‍करे ण।।

वर्रह‍के‍पहिे‍हदन‍जो‍र्ेणी‍िुटीिने‍के

बबना‍मैं‍बााँि‍आया‍था‍और‍शाप‍के‍अन्‍त

में ‍शोकरहहत‍होने‍पर‍मैं‍ही‍श्जसे‍जाकर

िोिाँ ूगा, उस‍िुरिुरी, बेडौि‍और‍एक‍में


लिपटी‍हुई‍िोटी‍को, जो‍छूने‍मात्र‍से‍पीड़ा

पहुाँिाती‍होगी, र्ह‍अपने‍कोमि‍गिंडस्‍थि

के‍पास‍िम्‍
ब‍े निोंर्ािा‍हाथ‍िे‍जाकर‍बार-

बार‍हटाती‍हुई‍हदिाई‍पड़ेगी।

30

सा‍सिंन्‍यस्‍ताभरणमबिा‍पेशििं‍िारयन्‍ती

शय्योत्‍
सङ्गे‍तनहहतमसकृद्‍द:ु िद:ु िेन‍गात्रम ्।

त्‍
र्ामप्‍यस्‍त्रिं‍नर्जिमयिं‍मोितयष्‍यत्‍यर्च‍यिं

राय:‍सर्ो‍भर्तत‍करुणार्वृ िराद्रश्न्तरात्‍मा।।

र्ह‍अबिा‍आभर्
ू ण‍त्‍यागे‍हुए‍अपने

सुकुमार‍शरीर‍को‍भााँतत-भााँतत‍के‍दि
ु ों‍से

वर्रह-शय्या‍पर‍तड़पते‍हुए‍ककसी‍रकार

रि‍रही‍होगी।‍उसे‍दे िकर‍तुम्‍हारे ‍नेत्रों‍से

भी‍अर्च‍
य‍नई-नई‍बूाँदों‍के‍आाँसू‍बरसेंगे।

मद
ृ ‍ु हृदयर्ािे‍व्‍यश्क्तयों‍की‍धित्‍त-र्वृ ि‍राय:

करुणा‍से‍भरी‍होती‍है ।

31

जाने‍सख्‍
यास्‍तर्‍मतय‍मन:‍सिंभत
ृ स्‍नेहमत्‍मा-

हदत्‍
थिंभूतािं‍रथमवर्रहे ‍तामहिं‍तकवयालम।

र्ािाििं‍मािं‍न‍ििु‍सुभगिंमन्‍यभार्:‍करोतत

रत्‍
यक्षिं‍ते‍तनखििमधिराद्‍भ्रातरुक्‍तिं‍मया‍यत ्।।
मैं‍जानता‍हूाँ‍कक‍तुम्‍हारी‍उस‍सिी‍के‍मन

में ‍मेरे‍लिए‍ककतना‍स्‍नेह‍है।‍इसी‍कारण

अपने‍पहिे‍बबछोह‍में ‍उसकी‍ऐसी‍दखु ित

अर्स्‍था‍की‍कप‍पना‍मझ
ु े‍ही‍रही‍है ।

पत्‍
नी‍के‍सह
ु ाग‍से‍कुछ‍अपने‍को

बड़भागी‍मानकर‍मैं‍ये‍बातें‍नहीिं‍बघार

रहा।‍हे ‍भाई, मैंने‍जो‍कहा‍है , उसे‍तम


स्‍र्यिं‍ही‍शीघ्र‍दे ि‍िोगे।

32

रुध्दापाङ्गरसरमिकैरञ्जनस्‍नेहशन्
ू ‍यिं

रत्‍
यादे शादवप‍ि‍मिुनो‍वर्स्‍
मतृ भ्रूवर्िासम ्।

त्‍
र्य्यासन्‍
न‍े नयनमुपररस्‍पश्न्द‍शङ्के‍मग
ृ ाक्ष्‍या

मीनक्षोभाच्‍ििकुर्ियश्रीतुिामेष्‍यतीतत।।

मुाँह‍पर‍िटक‍आनेर्ािे‍बाि‍श्जसकी

ततरछी‍धितर्न‍रोकते‍हैं, काजि‍की‍धिकनाई

के‍बबना‍जो‍सूना‍है , और‍वर्योग‍में

मिुपान‍त्‍
याग‍दे ने‍से‍श्जसकी‍भौंहें ‍अपनी

ििंििता‍भूि‍िुकी‍हैं, ऐसा‍उस‍मग
ृ नयनी

का‍बायााँ‍नेत्र‍कुशि‍सन्‍देश‍िेकर‍तुम्‍हारे

पहुाँिने‍पर‍ऊपर‍की‍ओर‍िड़कता‍हुआ

ऐसा‍रतीत‍होगा‍जैसे‍सरोर्र‍में ‍मछिी‍के

िड़िड़ाने‍से‍हहिता‍हुआ‍नीि‍कमि
शोभा‍पाता‍है ।

33

र्ामच‍
िास्‍या:‍कररुहपदै मच्
ुव ‍यमानो‍मदीयै-

मुक्
व ‍ताजाििं‍धिरपररधितिं‍त्‍याश्जतो‍दै र्गत्‍या।

सिंभोगान्‍
त‍े मम‍समुधितो‍हस्‍तसिंर्ाहनानािं

यास्‍यत्‍
यूरु:‍सरसकदिीस्‍तम्‍
भगौरच‍
िित्‍र्म ्।।

और‍भी, रस-भरे ‍केिे‍के‍िम्‍भे‍के‍रिं ग-सा

गोरा‍उसका‍बायााँ‍उरु-भाग‍तम्
ु ‍हारे ‍आने‍से

ििंिि‍हो‍उठे गा।‍ककसी‍समय‍सम्‍भोग‍के

अन्‍त‍में ‍मैं‍अपने‍हाथों‍से‍उसका‍सिंर्ाहन

ककया‍करता‍था।‍पर‍आज‍तो‍न‍उसमें ‍मेरे

द्र्ारा‍ककए‍हुए‍नि-क्षतों‍के‍धिह्न‍हैं, और

न‍वर्िाता‍ने‍उसके‍धिर-पररधित‍मोततयों

से‍गाँथ
ू े‍हुए‍जािों‍के‍अििंकार‍ही‍रहने‍हदए

हैं।

34

तश्स्मन्‍कािे‍जिद!‍यहद‍सा‍िब्‍ितनद्रासुिा‍स्‍या-

दन्‍र्ास्‍यैनािं‍स्‍ततनतवर्मि
ु ो‍याममात्रिं‍सहस्‍र्।

मा‍भूदस्‍
या:‍रणतयतन‍मतय‍स्‍र्प्‍निब्‍
िे‍कथिंधित ्

सद्य:‍कण्‍ठच्‍युत्भुजिताग्रश्न्थ‍गाढोपगढ
ू म ्।।
हे ‍मेघ, यहद‍उस‍समय‍र्ह‍नीिंद‍का‍सि
ु ‍िे

रही‍हो, तो‍उसके‍पास‍ठहरकर‍गजवन‍से

मुाँह‍मोड़े‍हुए‍एक‍पहर‍तक‍बाट‍अर्च‍य

दे िना।‍ऐसा‍न‍हो‍कक‍कहठनाई‍से‍स्‍र्प्‍न

में ‍लमिे‍हुए‍अपने‍वरयतम‍के‍साथ‍गाढ़े

आलििंगन‍के‍लिए‍किंठ‍में‍डािा‍हुआ

उसका‍बाहु-पाश‍अिानक‍िुि‍जाए।

35

तामुत्‍
थाप्‍य‍स्‍र्जिकखणकाशीतिेनातनिेन

रत्‍
याच‍
र्ास्‍तािं‍सममलभनर्ैजाविकैमावितीनाम ्।

वर्द्युद्गभव:‍श्स्तलमतनयनािं‍त्‍र्त्‍सनाथे‍गर्ाक्षे

र्क्‍
तुिं‍िीर:‍स्‍ततनतर्िनैमावतननीिं‍रक्रमेथा:।।

हे ‍मेघ, िुहार, उड़ाती‍हुई‍ठिं डी‍र्ायु‍से‍उसे

जगाओगे‍तो‍मािती‍की‍नई‍कलियों‍की

तरह‍र्ह‍खिि‍उठे गी।‍तब‍गर्ाक्ष‍में ‍बैठे

हुए‍तुम्‍
हारी‍ओर‍वर्स्‍मय-भरे ‍नेत्रों‍से‍एकटक

दे िती‍हुई‍उस‍मातननी‍से, बबजिी‍को

अपने‍भीतर‍ही‍तछपाकर‍िीर‍भार्‍से

घोरते‍हुए‍कुछ‍कहना‍आरम्‍
भ‍करना।

36

भतुलव मवत्रिं‍वरयमवर्िर्े!‍वर्द्धि‍मामम्‍बुर्ाहिं
तत्‍
सदिं े शैहृवदयतनहहतैरागतिं‍त्‍र्त्‍समीपम ्।

यो‍र्न्ृ ‍
दातन‍त्‍र्रयतत‍पधथ‍श्राम्‍यतािं‍रोवर्तानािं

मन्‍
द्रश्स्नग्‍
िैध्‍र्तव नलभरबिार्ेखणमोक्षोत्‍सुकातन।।

हे ‍सुहाधगनी, मैं‍तुम्‍हारे ‍स्‍र्ामी‍का‍सिा‍मेघ

हूाँ।‍उसके‍हृदय‍में‍भरे ‍हुए‍सन्‍देशों‍को

िेकर‍तुम्‍हारे ‍पास‍आया‍हूाँ।‍मैं‍अपने

िीर-गम्‍भीर‍स्‍र्रों‍से‍मागव‍में ‍हटके‍हुए

रर्ासी‍पततयों‍को‍शीघ्र‍घर‍िौटने‍के‍लिए

रेररत‍करता‍हूाँ, श्जससे‍र्े‍अपनी‍वर्रहहणी

श्स्त्रयों‍की‍बाँिी‍हुई‍र्ेणी‍िोिने‍की‍उमिंग

पूरी‍कर‍सकें।

37

इत्‍
याख्‍
याते‍पर्नतनयिं‍मैधथिीर्ोन्‍मुिी‍सा

त्‍
र्ामुत्‍
कण्‍ठोच्‍
्र्लसतहृदया‍र्ीक्ष्‍य‍सिंभाव्‍य‍िैर्म ्।

श्रोष्‍
यत्‍
यस्‍मात्‍
परमर्हहता‍सौम्‍य!‍सीमश्न्तनीनािं

कान्‍तोदन्‍त:‍सुहृदप
ु नत:‍सिंगमाश्त्किंधिदन
ू :।।

जब‍तुम‍इतना‍कह‍िक
ु ोगे, तब‍र्ह

हनुमान‍को‍सामने‍पाने‍से‍सीता‍की‍भााँतत

उत्‍
सुक‍होकर‍खििे‍हुए‍धित्‍
त‍से‍तुम्‍हारी

ओर‍मुाँह‍उठाकर‍दे िेगी‍और‍स्‍र्ागत

करे गी।

किर‍र्ह‍सन्‍
देश‍सुनने‍के‍लिए‍सर्वथा

एकाग्र‍हो‍जाएगी।‍हे ‍सौम्‍य, वर्रहहणी


बािाओिं‍के‍पास‍वरयतम‍का‍जो‍सन्‍
देश

स्‍र्ामी‍के‍लमत्र‍द्र्ारा‍पहुाँिता‍है , र्ह‍पतत‍के

साक्षात‍लमिन‍से‍कुछ‍ही‍कम‍सुिकारी

होता‍होगा।

38

तामायुष्‍
मन ्!‍मम‍ि‍र्िनादात्‍मनचिोपकतुुं

रूयादे र्िं‍तर्‍सहिरो‍रामधगयावश्रमस्‍थ:।

अव्‍
यापन्‍
न:‍कुशिमबिे!‍पच्
ृ छ
‍ तत‍त्‍र्ािं‍वर्यक्
ु ‍त:

पूर्ावभाष्‍य‍िं सुिभवर्पदािं‍राखणनामेतदे र्।।

धिरजीर्ी‍लमत्र, मेरे‍कहने‍से‍और‍अपनी

परोपकार-भार्ना‍से‍तुम‍इस‍रकार‍उससे

कहना‍-‍हे ‍सुकुमारी, रामधगरर‍के‍आश्रमों‍में

गया‍हुआ‍तुम्‍हारा‍र्ह‍साथी‍अभी‍जीवर्त

है ।‍तुम्‍
हारे ‍वर्योग‍की‍व्‍यथा‍में ‍र्ह‍पूछ‍रहा

हैं‍कक‍तुम‍कुशि‍से‍तो‍हो।‍जहााँ‍रततपि

वर्पवि‍राखणयों‍के‍तनकट‍है‍र्हााँ‍सबसे

पहिे‍पूछने‍की‍बात‍भी‍यही‍है ।

39

अङ्गेनाङ्गे‍रतनु‍तनुना‍गाढतप्‍तेन‍तप्‍तिं

सास्‍
त्रण
े ाश्रुद्रत
ु मवर्रतोत्‍कण्ठमुत्‍कश्ण्ठतेन।

उष्‍णोच््र्ासिं‍समधिकतरोच्‍
्र्ालसना‍दरू र्ती
सिंकप‍पस्
ै ‍तवै र्वशतत‍वर्धिया‍र्ैररणा‍रुद्िमागव:।।

दरू ‍गया‍हुआ‍तुम्‍हारा‍र्ह‍सहिर‍अपने‍शरीर

को‍तुम्‍
हारे ‍शरीर‍से‍लमिाकर‍एक‍करना

िाहता‍है , ककन्‍तु‍बैरी‍वर्िाता‍ने‍उसके‍िौटने

का‍मागव‍रूाँि‍रिा‍है , अतएर्िं‍र्ह‍उन-उन

सिंकप‍पों‍द्र्ारा‍ही‍तम्
ु ‍हारे ‍भीतर‍रर्ेश‍कर‍रहा‍है ।

र्ह‍क्षीण‍है , तम
ु ‍भी‍क्षीण‍हो‍गई‍हो।

र्ह‍गाढ़ी‍वर्रह-ज्‍र्ािा‍में‍तप्‍त‍है , तम
ु ‍भी

वर्रह‍में ‍जि‍रही‍हो।‍र्ह‍आाँसओ
ु िं‍से‍भरा‍है ,

तम
ु ‍भी‍आाँसओ
ु िं‍से‍गि‍रही‍हो।‍र्ह‍र्ेदना

से‍यक्
ु ‍त‍है , तम
ु ‍भी‍तनरन्‍तर‍र्ेदना‍सह‍रही

हो।‍र्ह‍िम्‍
बी‍उसााँसें‍िे‍रहा‍है , तम
ु ‍भी‍तीव्र

उच्‍्र्ास‍छोड़‍रही‍हो।

40

शब्‍दाख्‍
येयिं‍यदवप‍ककि‍ते‍य:‍सिीनािं‍पुरस्‍ता-

त्‍
कणे‍िोि:‍कथतयतुमभूदाननस्‍पशव‍िेाभात ्।

सोततक्रान्‍
त:‍श्रर्णवर्र्यिं‍िोिनाभ्‍यामदृष्‍
ट-

स्‍त्‍
र्ामुत्‍
कण्‍ठावर्रधितपदिं ‍मन्‍मुिेनेदमाह।।

सखियों‍के‍सामने‍भी‍जो‍बात‍मुि‍से

सुनाकर‍कहने‍योग्‍य‍थी, उसे‍तुम्‍हारे ‍मुि-स्‍पशव

का‍िोभी‍र्ह‍कान‍के‍पास‍अपना‍मुाँह

िगाकर‍कहने‍के‍लिए‍ििंिि‍रहता‍था।
ऐसा‍र्ह‍रलसक‍वरयतम, जो‍इस‍समय

आाँि‍और‍कान‍की‍पहुाँि‍से‍बाहर‍है ,

उत्‍
किंठार्श‍सन्‍
देश‍के‍कुछ‍अक्षर‍जोड़कर

मेरे‍द्र्ारा‍तुमसे‍कह‍रहा‍है ।

41

च‍
यामास्‍
र्ङ्गिं‍िककतहररणीरेक्षणे‍दृश्ष्टपातिं

र्क्‍त्रच्‍
छायािंशलशतन‍लशखिनािं‍बहवभारे र्ु‍केशान ्।

उत्‍
पच‍
यालम‍रतनुर्ु‍नदीर्ीधिर्ु‍भ्रूवर्िासान ्

हन्‍तैकश्स्मन्‍
क्‍
र्धिदवप‍न‍ते‍िश्ण्ड!‍सादृच‍
यमश्स्त।।

हे ‍वरये, वरयिंग‍ु िता‍में‍तम्


ु ‍हारे ‍शरीर, िककत

हहरतनयों‍के‍नेत्रों‍में ‍कटाक्ष, िन्‍द्रमा‍में ‍मुि

की‍काश्न्त, मोर-पिंिों‍में‍केश, और‍नदी

की‍इठिाती‍हप‍की‍िहरों‍में‍ििंिि‍भौंहों

की‍समता‍मैं‍दे िता‍हूाँ।‍पर‍हा!‍एक‍स्‍थान

में ‍कहीिं‍भी, हे ‍ररसकाररणी, तुम्‍हारी‍जैसी

छवर्‍नहीिं‍पाता।

42

त्‍
र्ामालिख्‍
य‍रणयकिंु वपतािं‍िातुरागै:‍लशिाया-

मात्‍
मानिं‍ते‍िरणपतततिं‍यार्हदच्‍छालम‍कतम
ुव ्।

अस्‍त्रैस्‍तार्त्‍मह
ु ु रूपधितैदृवश्ष्टरािुप्‍यते‍मे

क्रूरस्‍
तश्स्मन्‍नवप‍न‍सहते‍सिंगमिं‍नौ‍कृतान्‍त:।।
हे ‍वरये, रेम‍में ‍रूठी‍हुई‍तम
ु को‍गेरू‍के‍रिं ग

से‍िट्टान‍पर‍लििकर‍जब‍मैं‍अपने‍आपको

तुम्‍
हारे ‍िरणों‍में ‍धिबत्रत‍करना‍िाहता‍हूाँ,

तभी‍आाँसू‍पुन:‍पुन:‍उमड़कर‍मेरी‍आाँिों

को‍छें क‍िेत‍े हैं।‍तनष्‍ठुर‍दै र्‍को‍धित्र‍में ‍भी

तो‍हम‍दोनों‍का‍लमिना‍नहीिं‍सह
ु ाता।

43

मामाकाशरखणहहतभज
ु िं‍तनदवयाच‍िेर्हे तो-

िवब्‍िायास्‍त‍े कथमवप‍मया‍स्‍र्प्‍नसिंदशवनेर्।ु

पच‍
यन्‍तीनािं‍न‍िि‍ु बहुशो‍न‍स्‍थिीदे र्तानािं

मुक्‍
तास्‍
थूिास्‍तरुककसियेष्‍र्श्रुिेशा:‍प‍तश्न्त।।

हे ‍वरये, स्‍र्प्‍न‍दशवन‍के‍बीि‍में ‍जब‍तुम

मुझे‍ककसी‍तरह‍लमि‍जाती‍हो‍तो‍तुम्‍हें

तनठुरता‍से‍भज
ु पाश‍में ‍भर‍िेने‍के‍लिए‍मैं

शून्‍
य‍आकाश‍में ‍बााँहें‍िैिाता‍हूाँ।‍मेरी‍उस

करुण‍दशा‍को‍दे िनेर्ािी‍र्न-दे वर्यों‍के

मोटे -मोटे ‍आाँसू‍मोततयों‍की‍तरह‍तरु-पप‍िर्ों

पर‍बबिर‍जाते‍हैं।
44

लभत्‍
र्ा‍सद्य:‍ककसियपुटान्‍
देर्दारूद्रम
ु ाणािं

ये‍तत्‍
क्षीरस्‍त्रतु तसुरभयो‍दक्षक्षणेन‍रर्त्ृ ‍ता:।

आलिङ्ग्यन्‍त‍े गण
ु र्तत!‍मया‍ते‍तुर्ाराहद्रर्ाता:

पूर्‍ुं स्‍
पष्‍टिं‍यहद‍ककि‍भर्ेदङ्मेलभस्‍तर्ेतत।।

हे ‍गुणर्ती‍वरये, दे र्दारु‍र्क्ष
ृ ों‍के‍मुाँदे

पप‍
िर्ों‍को‍िोिती‍हुई, और‍उनके‍िुटार्

से‍बहते‍हुए‍क्षीर-तनयावस‍की‍सुगश्न्ि‍िेकर

ििती‍हुई, हहमािि‍की‍जो‍हर्ाएाँ‍दश्क्िन

की‍ओर‍से‍आती‍हैं, मैं‍यह‍समझकर

उनका‍आलििंगन‍करता‍रहता‍हूाँ‍कक‍कदाधित

र्े‍पहिे‍तुम्‍हारे ‍अिंगों‍का‍स्‍
पशव‍करके‍आई

हों।

45

सिंक्षक्षप्‍येत‍क्षण‍इर्‍कथिं‍दीघवयामा‍बत्रयामा

सर्ावर्स्‍
थास्‍र्हरवप‍कथिं‍मन्‍दमन्‍
दातपिं‍स्‍यात ्।

इत्‍
यिं‍िेतच‍
िटुिनयने!‍दि
ु भ
व पाथवनिं‍में

गाढोष्‍
मालभ:‍कृतमशरणिं‍त्‍र्द्वर्योगव्‍यथालभ:।

हे ‍ििंिि‍कटाक्षोंर्ािी‍वरये, िम्‍ब-े िम्‍ब‍े तीन

पहरोंर्ािी‍वर्रह‍की‍रात‍िटपट‍कैसे‍बीत

जाए, हदन‍में ‍भी‍हर‍समय‍उठनेर्ािी‍वर्रह

की‍हूिें‍कैसे‍कम‍हो‍जाएाँ, ऐसी-ऐसी‍दि
ु भ

सािों‍से‍आकुि‍मेरे‍मन‍को‍तुम्‍हारे ‍वर्रह
की‍व्‍
यथाओिं‍ने‍गहरा‍सन्‍
ताप‍दे कर‍बबना

अर्िम्‍ब‍के‍छोड़‍हदया‍है ।

46

नन्‍र्ात्‍
मानव‍बहु‍वर्गणयन्‍नात्‍मनैर्ार्िम्‍बे

तत्‍
कप‍याखण!‍त्‍
र्मवप‍तनतरािं‍मा‍गम:‍कातरत्र्म ्।

कस्‍यात्‍
यन्‍त‍िं सुिमुपनतिं‍द:ु िमेकान्‍ततो‍र्ा

नीिैगच्
व ‍
छत्‍युपरर‍ि‍दशा‍िक्रनेलमक्रमेण।।

वरये!‍और‍भी‍सन
ु ो।‍बहुत‍भााँतत‍की

कप‍पनाओिं‍में ‍मन‍रमाकर‍मैं‍स्‍र्यिं‍को‍िैयव

दे कर‍जीर्न‍रि‍रहा‍हूाँ।‍हे‍सह
ु ागभरी, तम

भी‍अपने‍मन‍का‍िैय‍व सर्वथा‍िो‍मत

दे ना।

कौन‍ऐसा‍है ‍श्जसे‍सदा‍सि
ु ‍ही‍लमिा

हो‍और‍कौन‍ऐसा‍है ‍श्जसके‍भाग्‍य‍में ‍सदा

द:ु ि‍ही‍आया‍हो? हम‍सबका‍भाग्‍य‍पहहए

की‍नेलम‍की‍तरह‍बारी-बारी‍से‍ऊपर-नीिे

किरता‍रहता‍है ।

47

शापान्‍तो‍मे‍भुजगशयनादश्ु त्थते‍शाङ्वगपाणौ

शेर्ान्‍मासान ्‍गमय‍िोिने‍मीितयत्‍या।

पच‍
िादार्ािं‍वर्रहगुखणतिं‍तिं‍तमात्‍मालभिार्िं
तनर्ेक्ष्य
‍ ार्:‍पररणतशरच्‍िश्न्द्रकासु‍क्षपासु।।

जब‍वर्ष्‍
ण‍ु शेर्‍की‍शय्या‍त्‍
यागकर‍उठें गे

तब‍मेरे‍शाप‍का‍अन्‍त‍हो‍जाएगा।‍इसलिए

बिे‍हुए‍िार‍मास‍आाँि‍मीिंिकर‍बबता

दे ना।‍पीछे ‍तो‍हम‍दोनों‍वर्रह‍में ‍सोिी‍हुई

अपनी‍उन-उन‍अलभिार्ाओिं‍को‍काततवक

मास‍की‍उजािी‍रातों‍में‍परू ा‍करें गे।

48

भय
ू च‍
िाह‍त्‍
र्मवप‍शयने‍कण्‍
ठिग्‍ना‍परु ा‍मे

तनद्रािं‍गत्‍
र्ा‍ककमवप‍रुदती‍सस्‍र्निं‍वर्रबद्
ु िा।

सान्‍
तहावसिं‍कधथतमसकृत्‍पच्
ृ ‍छतच‍ि‍त्‍र्या‍मे

दृष्‍
ट:‍स्‍र्प्‍न‍े ककतर्!‍रमयन्‍
कामवप‍त्‍र्‍िं मयेतत।।

तुम्‍
हारे ‍पतत‍ने‍इतना‍और‍कहा‍है ‍-‍एक‍बार

तुम‍पििंग‍पर‍मेरा‍आलििंगन‍करके‍सोई‍हुई

थीिं‍कक‍अकस्‍मात‍रोती‍हुई‍जाग‍पड़ीिं।‍जब

बार-बार‍मैंने‍तुमसे‍कारण‍पूछा‍तो‍तुमने

मन्‍
द‍हाँसी‍के‍साथ‍कहा‍-‍''हे ‍छलिया, आज

स्‍र्प्‍न‍में ‍मैंने‍तुम्‍हें‍दस
ू री‍के‍साथ‍रमण

करते‍दे िा।''

49
एतस्‍मान्‍मािं‍कुशलिनमलभज्ञानदानाद्वर्हदत्‍
र्ा

मा‍कौिीनाच्‍
िककतनयने!‍मध्‍यवर्च‍
र्ालसनी‍भू:।

स्नेहानाहु:‍ककमवप‍वर्रहे ‍ध्‍र्लिं सनस्‍त‍े त्‍र्भोगा-

हदष्‍टे‍र्स्‍
तुन्‍युपधितरसा:‍रेमराशीभर्श्न्त।।

इस‍पहिान‍से‍मझ
ु े‍सकुशि‍समझ‍िेना।

हे ‍िपिनयनी, िोकिबार्‍सन
ु कर‍कहीिं‍मेरे

वर्र्य‍में ‍अपना‍वर्च‍
र्ास‍मत‍िो‍दे ना।

कहते‍हैं‍कक‍वर्रह‍में‍स्‍नेह‍कम‍हो‍जाता

है ।‍पर‍सि‍तो‍यह‍है ‍कक‍भोग‍के‍अभार्

में ‍वरयतम‍का‍स्‍नेह‍रस‍के‍सिंिय‍से‍रेम

का‍भिंडार‍ही‍बन‍जाता‍है ।

50

आच‍
र्ास्‍यैर्िं‍रथमवर्रहोदग्रशोकािं‍सिीिं‍ते

शैिादाश‍
ु बत्रनयनर्र्
ृ ोत्‍िातकूटाश्न्नर्त
ृ :।

सालभज्ञानरहहतकुशिैस्‍तद्र्िोलभमवमावप

रात:‍कुन्‍
दरसर्लशधथििं‍जीवर्तिं‍िारयेथा:।।

पहिी‍बार‍वर्रह‍के‍तीव्र‍शोक‍की‍द:ु खिनी

उस‍अपनी‍वरय‍सिी‍को‍िीरज‍दे ना।

किर‍उस‍कैिास‍पर्वत‍से, श्जसकी‍िोटी

पर‍लशर्‍का‍नन्‍दी‍ढूसा‍मारकर‍िेि‍करता
है , तुम‍शीघ्र‍िौट‍आना।‍और‍गूढ़‍पहिान

के‍साथ‍उसके‍द्र्ारा‍भेजे‍गए‍कुशि‍सन्‍देश

से‍मेरे‍सुकुमार‍जीर्न‍को‍भी, जो‍रात:काि

के‍कुन्‍
द‍पष्ु ‍प‍की‍तरह‍लशधथि‍हो‍गया‍है ,

ढाढ़स‍दे ना।

51

कश्च्ित्‍
सौम्‍य!‍व्‍यर्लसतलमदिं ‍बन्‍िुकृत्‍य‍िं त्‍र्या‍मे

रत्‍
यादे शान्‍
न‍ििु‍भर्तो‍िीरतािं‍कप‍पयालम।

तन-शब्‍दो∙वप‍रहदशलस‍जििं‍याधितच‍िातकेभ्‍य:

रत्‍
यक्
ु ‍
त‍िं हह‍रणतयर्ु‍सतामीश्प्सताथवकक्रयैर्।।

हे ‍वरय‍लमत्र, क्‍या‍तुमने‍तनज‍बन्‍िु‍का‍यह

कायव‍करना‍स्‍र्ीकार‍कर‍लिया? मैं‍यह

नहीिं‍मानता‍कक‍तुम‍उत्‍तर‍में ‍कुछ‍कहो

तभी‍तुम्‍
हारी‍स्‍र्ीकृतत‍समझी‍जाए।‍तम्
ु ‍हारा

यह‍स्‍र्भार्‍है ‍कक‍तुम‍गजवन‍के‍बबना‍भी

उन‍िातकों‍को‍जि‍दे ते‍हो, जो‍तुमसे

मााँगते‍हैं।‍सज्‍जनों‍का‍यािकों‍के‍लिए

इतना‍ही‍रततर्िन‍होता‍है‍कक‍र्े‍उनका

काम‍पूरा‍कर‍दे ते‍हैं।

52

एतत्‍
कृत्‍
र्ा‍वरयमनुधितराथवनार्ततवनो‍मे
सौहादावद्र्ा‍वर्िुर‍इतत‍र्ा‍मय्यनुक्रोशबुद्ध्‍या।

इष्‍टान्‍देशाञ्जिद!‍वर्िर‍रार्र्
ृ ािं‍सिंभत
ृ ‍श्री-

माव‍भूदेर्िं‍क्षणमवप‍ि‍ते‍वर्द्युता‍वर्रयोग:।।

हे ‍मेघ, लमत्रता‍के‍कारण, अथर्ा‍मैं‍वर्रही

हूाँ‍इससे‍मेरे‍ऊपर‍दया‍करके‍यह‍अनधु ित

अनरु ोि‍भी‍मानते‍हुए‍मेरा‍कायव‍परू ा‍कर

दे ना।‍किर‍र्र्ाव‍ऋत‍ु की‍शोभा‍लिये‍हुए

मनिाहे ‍स्‍थानों‍में‍वर्िरना।‍हे ‍जििर,

तम्
ु ‍हें‍अपनी‍वरयतमा‍वर्द्यत
ु ्‍से‍क्षण-भर‍के

लिए‍भी‍मेरे‍जैसा‍वर्योग‍न‍सहना‍पड़े।

You might also like