You are on page 1of 156

ीपाराे बृह

ृ सिता थमो भागः

ीः
ु ाय नमः
ीमतेरामानज

ी बृह
ृ संिहतायां थमेपाद:
थमोऽायः
सदाय वृिकथनम ्

ानानपाय काणगणराशये


पपािरजाताय िसंधजापतये नमः।
एकदा मरोयामासीनःकमलासनः।
ु ।्
यमावतयौनी वैवं पमहन
ु नारदादयः।
िदवो महाभागा मनयो
आगाः परमा भागायो यपूषम।्

साां िणतापाथ संब करसटाः।
िविविशोिचते देश े साभतरु ाया।

ऋषय ऊचः-
नमः कमलवासाय ेायािन नािशन े।
ु ाय णत ानदाियन े।5
िपतामहाय श
संशयं नो महाभाग पृामो यिदमसे।
कोऽोि संशयेा ोऽाय पतः।

1 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ं कता सवलोकानां िकं जपिह ितिस।


े पं िकिमदंमौनमाितम।्
िकिमदंधायत
बृोवाच-
ृव ु पा ू िहतं च सम।्
ु वचनं मदीयं गों परंभत

कता न चाहं जगतो भवो िवमोिहतारमाजया िह।


िजामोवनाशहेत ु ाऽितीयं पषािभधानम
ु ।्
बृहणु ैकायनमािदभूतमािदवण तमसःपरात।्

योऽनशिबलपौषााः सवायााित कामधेनः।

यांशभूता िह वयं भवः वतयामःख लोकयााम।10
येिशतानोऽिखलिवियाणा मग तोनािधगतो िवकारैः।
अतु ानसखाऽवबोध
ु ाधारभूतकलाविध।
न य कालो न समोऽकिवाभूतिदिचरीरः।
अिचलीलः कण ैकशीलः ीलािलताि मम योिनभूतः।

इयया य गणािभू
ितः नामािनपािण च चेितािन।

मनोवचोामिधगमीिशरे ु
नाािप िसा मनयोदााः।
ययोः िविमदं सृजि रि िनि िवसज न ेष।ु
तामपाकृ ितिभयं यो िविभचाे िह महािवभूतौ।
िया च भूा नन ु नीळया च सममारािधत पादपः।

2 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ऐय िवायतशौय सौभग ाग कायदया िनके तः।15


िविचिदाऽिमत भूषणायधु ो िविचिदाऽिमत वाहनाितः।

िविचिनािमतके िळके तनो िवमिनाित पादपवः।
धानकालोल सबोध िविभपािचदन संयः।
िनािदभेदो िचदेकसंयाधारभूतोऽय श वेः।
योऽसौितीयः परतयोयोः तसविचदेकिवहः।
आा च शेषी च सदैकपो िनते येन समपम।्
योऽसौ चतिु वशितिभः कलािभः ाधािनकीिभिवरच देिहन।्
समूतानाशिु न िवदेवो वैराजनंः पषो
ु बभूव।

ताहमासं जठराके शादानमूतर िखल हेतोः।



तािबधानं जपिहाि तदथ सानपरो मनीाः।20
ु फलम।्
मनोरथा ु सानं जपाोिटगणं
यित महाभागा िनरथािदित िनयः।
न दान ैन तपोिभ न ााय ैन चेििभः।
ु धानतः पसां
अनसं ु यथाा पिरत
ु ित।

काियकं वािचकं पापं जपादेव िवनयित।



त ैवाथानसानं मांतरं हरतेतमः।
बिहदपदान ेन बा तमसःयः।

3 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

मिरेनदीपेन हीयतेरंतमः।
नाकालिवचारोि होमतप णमाज नम।्
ु दे् वा िविनयोगो न संवः।25
ासमान

दासवेषसंारो मिाव
िन।
अपेितो ममु ू ु
ु णामनसान िसये।
यथा जलसमारे ु
ु गणःकू पादपेितः।
तथाऽथ भावनंसू ं परमााथ  संगमे।

अनसान िसथ दानवेषो मयातः।
िपराधावसानायोरिप मेणं मम।

संृ तोहं समा ु भिवना।
िवना ु

ु मराजाथ िसये।
अधीतवेदोिप परा
असंृ ताय दातं न ैव िसाथ साधनम।्

यांमहाभागा भगवाननशाि माम।् 30

स देवोयमपाय ु
सोनािभसमवम।्
उपािददेश वेदाे सहस ैव दयािनिधः।
ानरािशृतो वेदोिवदान इित ु टम।्
त ाािन ाािण ानािन िनवसि च।
ािण घटादीिन बोधयनपूु वश
 ः।

4 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

िपताजात बाल वहार िसये।


अिनािन घटादीिन बोधयान ु पूवश
 ः।

संबमानािप तथा संबिनो जनान।्


ीडनं धावनं वां रसग िववेचनम।्
शााऽयनसम चातयु ाशाधारणम।् 35
िपत ैवोपिदशेन ं ानाान े तथा ततः।
वेदने बोिधतामं वृिः परमाना।
संगो परमं धममाानं येनयांित िह।
ु िवसज न े।
िनयोिजतोऽहं तपिस भणा
तेन ैव वानीशमामित पयटन।्
िवाय तसादेन बनं िवकमिण।
भ ं ु िवापयां चे कथं मे िनृ ितभवते ।्

मामवाच ु कु।
िचरंिच व! भीितमपा
माौ दशियािम िवानं िकमिपु टम।्
एष तेऽवसराधो मदाापालन िह। 40
बीजे वटिमवां िवं पय चराचरम।्
तावेदोिदतं कमकामं समाचर।

कतृभ ावं पिर कतारं मामनर।

5 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ीयेनािप संबं मा कृ थाः पसव।


ान ेनान ेन संिलो न भिविस किहिचत।्
माये विदािम पारम ैकालणम।्
धम धमिवदांे ं समाध सांतम।्

इाऽद ु ानहम।्
ध े िवःु सृवांख
िचंतामकरवं भूयदाापालन े रतः।
रणादेव संाो वैकुठामया सह।45
पीतवासतबु ाः ीवदयोहिरः।
धृतातपजनो िदवैकुठपाष दैः।
ु
जयशैन मशैः िवेनािदिभनतः।
तदाहं णत ै कृ तािताय िववे।

िवापयामास वचो बािलपररः।
भवंाये देव पारम ैका लणम।्
देिह मे दयया धम य ैव ितबोिदतम।्
इित ृा रमां वी िवह च पररम।्
ु  दती िपतरौ भू।
तूिं बभूवत
ु िवयोनीसनातनौ।50
अपृमािदपषौ
ु म ैव सांतं च िकम।्
वचःृा जहसधम

6 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ी नारायण उवाच-
उपािदशिमदं पूव रमां कमलसव।
तदाहं तेऽिभदाािम रहं त ु गृहाण तत।्
एकदा शेषपये िनिवो रमयाऽनया।

सहफ़णमािण ितिवोिततदे

ु मालामवलोतनौ मम।
ीवं कौभं
ु ंिदताधरमगौ।
साऽिभलाषेरमख ु

ीवाच-
् काण भाजन।!
जगाथ ममािमन सव
कटािनिमताशेष िवलील नमो ु ते।
िवंबर घनयाम िनानैकिवह।55
सवाधार िवशेषे तनौ यूय ं काशते।
ीवािदः कुतोयं नाि तयारम।्
ु कृ ितः पष
वैकदेश े िगणा ु ैह।

सेवते पादलीलायां वैराजवपषंु हिरम।्


पाताळतलमार सांत कृ तिवहम।्

तैकेपादमूलं ते तामसाः ू रबयः।
जीवाः कृ ितसंबा िबलेष ु िनवसंित च।

7 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

कमणारतेन ृ त शभु  च।


शभु  तारतेन नाभेमपासते
ु ।
के िचिरजना भूषणायधु वाहनाः।60
भोयभोगोपकरणा जीवानां च पररम।्
अयािमम ैवेषामााभोा च भोजकः।
बिहयािमणमेके सेवत
ं े कृ ितनो नराः।
एवं कममयेलोके कृ ा कमणासह।
आानं संिताव ां न जानंित के चन।
एके त ु ािननय याथा वेिदनः।
चेतना एव जानंित कृ पया ये येिताः।
तशैलनदीभूिम लोकधातूरा नराः।
भोयभोृ िवभागेन संिता माियके पदे।
गतागतं लभंत े ते नानाःखौघभाजनाः।65
मायातो न िनवतत े कम
ृ लयािताः।
अहंकारिवमूढा िवषयासमानसाः।
आमूलकारणं जीवांचरंित समावृताः।
ये त ु मायािविनम
ु े वैवे परमेपदे।
ु कालिनिल े सदैकाकारसदं ु रे।
िनगणे

8 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ानानंदमये साािे िनामयोिते।



अिवत  मनाे मितहीन े िनरंजन े।
हेयातीते सदाभासे काशे महोदये।
ु िनरंतरे।
िनरावरणेकेिने िनश
ु परंगके ।70
लोकातीते महालोके िनम
ु समयो हरेः।
मो ैकिनलये श
ाकृ ताः के िचदायांित िविवधूत मनोमलाः।
िकं कृ तं सकृु तं ेत ैयत ु देवहे संिताः।
एतेषां सकृु तं ूिह दययापषोम।

ु मकुटथा।
ीवं वनमालां च कौभो
ु िनं ठिनलयौ ितौ।
ीवकौभौ
को िवशेषोऽनयापा भापेण वतत।े
शरीरे ते महाराज ितिनपाियनः।
अहं च भगवाथ दय ैकिनके तना।
यथा जाताि भगवेतं समािदश।75
इित ी पांचराे बृह
ृ सितायां
थमपादे नारदसंवादे सदाय वृिकथनं नाम थमोऽायः।

9 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

अथ ितीयोऽायः
ु न गीता-(तचांिकत महवणन)ं
सदश
ीनारायण उवाच-

देाऽनयाहं णयात सािदतो िविवया सात िदमूितः।
अाकृ तानां ििवधां िवसृिं ावोचमाजमलं िनबोध।
अाकृ तमिप ेधा चेतनाचेतनं िवधे।
ु ित ििवधं पिरकीिततम।्
चेतनं िनमे
भूिमशैलतानवािपका कमलाकराः।
अचेतनिमदं िदं भूषणारणािदकम।्
ु सािभदं च यत।्
अाकृ तमिपं श
चेतनयोगेन नानां ितपते।
अचेतनाितशयाद चेतनिमहोते।

भोगोपकरणंति समं वै िनमयोः। 5
अनोगडो िवेनो िनाःकीितताः।
ं रिहता िवाचरणोिताः।
मायासंबध
एकपादादेवी पिरचयापरायणाः।
ु त े सादामृतकािणः।
आवयोः परतोे

10 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

यथाहं च तथ ैवेत े मदीया िनिकं कराः।


कदािप ानसंकोचोन ैतेषां नन ु िवते।
संा कृ तेयगं ानसंकोचमािताः।

मायापकािरणाबा भूामृ पया पनः।

संााचाय शरणमपायमवग च।
मदााकािरणो भूा जीवं ाकृ तं तनमु ।् 10
ु ये भवि ििवधाे कीितताः।
िहा मा
के वलाेवकाेित के वलान ु विज ताः।
सेवका ििवधाेयाः िकं कराप सेवकाः।
कै य गमाािद माज नालेप वतनम।्
पपाता सहेम वीणं पसेवनम।्
ु महादेवी मम लोके िवशि िह।
एवं मा
शैलासादहािण सभा सोपानभूमयः।
मिणमडप कासार हंससारस पिणः।
िसासनायधु ान यान भूषणमूतय ः।

िना माःके वला जीवा एव न संशयः।
सवऽसंकुिचताना सव सवाथ कािरणः।
सव समानसंभोगायः परमं पदम।्

11 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु ारेण मसादेन भूयसा।


ािभलाषाणस

भामोकमायाि भूा सेवानिपणः।
ै सेिवनाम।्
किमणां नागिता नानादेवक
योिगनामिप न ैवाि नानािसिपकािणाम।्
ु ।
मामेवशरणंयाता सवभावेन िसंधजे
अतीता रं मायां के वलाेवका िह वा।
बहवो मदं ााेवका ेवया मम।
ु ाः के वला ु भवि िह।20
गमनागमन ैम
यूय ं िवशेषव िशतनौ मे तिक तया।
उहेत महं वं ु न ैव ाणियेिप िह।
ु ।्
रहानां रहं च साराारतरं शभम
आा मे जायते त य ैतवदाहम।्

िनंकौभसामीे यतेयभायम।्
भौ मे मां समारा भापेण संितौ।
नाहं वुमलंचा िवरेण वरानन े।
िनबौ धमपाशेन रेण मय ैव िह।

िणप ततो देवी मामवाच दयािता।

मेव भवपाानां िवामसरवरी।25

12 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

भवदावानलाला संतापा कुलतानाम।्



मेव कणािसो िनवापणसधासिरत ।्
अानितिमरांधानां मेवपरमां जनम।्
मायााळगृहीतानां िवषवैमेव िह।
गोिवसदं ु रापा पूणच ु ।
 ं ाननते

देिह मे परमंानं यिद ते ीितभाजनम।्


तदाहं ेमसंबः संयये।

िववरासू धम िय ै ीितमानसः।
ु िये।
भाां शचाां यािचतोऽहं परा
आवां िवना न वं धम भागवतं भो। 30
ताऽहमदां ताां वरं सवपकारकम।्
भवारंभवत ु नराणां परमं पदम।्
ु लयोः।
तांकिसथ कमले भजमू
संधारय महाभाग !शचे सनातन े।
ीवाच
देवदेव दयािसंधो वद मे िवरािददम।्

िकमथ च कदा न चा ैरिभ यािचतः।
ी नारायण उवाच

13 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

 े महामायेया संािथ तो यद !


पूवक
जीवानां देहदानाय शाऽकरवं जगत।्
संपेष ु सपालेष ु लोके ष ु परमेरी।
कम फलभोगाय समसंत ु भूयशः।35

मिारम ु तेषां िपनमजया हरेः।
खं
न ते पयंित िवांताः संसाराविन।
ु भगवतो िवषयााद लंपटाः।
पराखा
तािलो महाानः चशािद हेतयः।
कृ तवपया जपो मामतिताः।
ु  संपदम।्
िनाेन कांतं इहामाथ
तथािप कणािवाः परःखेन कातराः।
साधवो दीनदया िनसगा ु भवि िह।
ु साकाशााः ानावृत मानसाः।
श
ु िवोः पादपोप सेिवनः।40
एके न वपषा

ु कुवित परम तपः।
इतरेन ैव वपषा
अित दीघणकालेन सोऽहं समागतः

ीभगवानवाच
िकमथ िमह ते हेतया ममवभाः।

14 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


अार महािवामपासीना िजतियाः।
िनानां नावशेष ं िह ां भोयं मनागिप।
् िषतम।्
सं संककामात उतामवशे

हेतय ऊचः-
जय लीपतेदवे सवकारणकारण।
िनानंद िनजाकार नााकमवशेिषतम।्
सदैकपाे पादपक
ै रस सेिवनः।
् लममोमाययावृ
तथाह जीवान सं ु ्
तान।45
िनारं न ैव पयामोराववािरधेः।
वयं कतस ्
 ु मथान ः सवमों िवनाभो।

मोोिहते हगतो नाोदेवोऽिह भः।
सव कत ु समथाः सादाे रमापते।
तवािखल जनावास मोिहामाययािसतम।्
जगदेतजानाित मोारंमनागिप।

दंित नरके के िचत कािचोगािभपीिडताः।
मंित मकाारे िपशाचा जलविज ताः।
गािथ नोभवेके कमववदि ते।

अदेव समेन ामेके समपासते
।50

15 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

आानं दभेदने मायया भेदमािताः।


ु कममागा े तम एवािभयांित िह।
िवम
माा सवजीवानां सखािस ं रमापते।
ु देिह सम।
कोो मोचियतामीषामपायं
वोचं तदहं देवी चं तेजोमयं महत।्
व संिचितं समेवोपायतां ज।
ु ध सााीित भाजनम।्
आानमनसं

मयासंलािलतंपाणौ दीनानामनकया।
आधारविवानामिवां नाशयाहम।्
कृ ा तेजसािभं ामेकं सशं मया।55

तेजसा तव तीेण माय ैषामामपिता।
न िह शाऽिभभवत ं ु दमाना समंततः।
सवदाधारयांय करे सवरोहम।्
कृ ा तेजसोिभं ामेकं सशं मया।
ां िवना न करो संहारं चेतसाम।्
ं पयतां सक ् तोिप सदश
ु न।

खिडताधारयाेत े दैदानव रासाः।


ु ं िवनाऽान जपारैः।
यांितमदंश

16 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ामाह थमावाणी मम पािणिवभूषणम।्



पिवं चरणं न ेिम लोकारं महौजसम।60
ये त ु ां या संया दहन े भजे
ु ।

दिणे धारियंित ाेः परमागितः।



मां कोपदं गिमं ित मम वैवम।्
तानाश ु धारयातेऽहं हादां परांगितम।्
सामािमतो ये त ु गंतिु मंित मानवाः।
तााऽऽचायपेण नमािम परमां गितम।्
ु नगितनृणां
सदश  िधासििता मया।

तापेन धारयावािप सतामसतामथ।


गितनाि गितनाि गितनाि या िवना।
गितनाि गितनािाचायण मया िवना।65
ु न तवानंतपािण र सांतम।्
सदश
मदायाऽिखलं िवमवाावभासन े।
कृ िते नाो मयाधारतया ितः।
यमूि  ितं सव सष पाभिमदं जगत।्
अथ ऊ यथा तात ितो मूित िवभेदतः।

संकषणो िह भगवानपाे मामतंितः।

17 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ूपेण करे िा मम संकषणाकः।



अिवामशभु ं ान कषिसमशे
षतः।
शोभनं दशन ं ानं मियेः यिस।
अतदु शन ं नाम धारणाज
ु मूलके ।70
 पेण िनरतम उटम।्
मेव सूय
िनमलं ानमाधे चाषु ं ादशाकः।
 ा कलयाऽऽिद संया।
कयपादिदते भू
पापांधकारनीरािण कषिसं िनररम।्

याववकरश तापेनातािपतातनः।
कमणां नािधकारोि तमडाळसंगमात।्
न देवां रासानां नराणामिप स।
करश िवना तावदिधकारोि कमिण।
ेोवानांसानां करशन कायप।
संारो जायतेलोके ृानामंज ैरिप।75
 प ते नॄणाम।्
गािद साधनं सव सूय
उदयादयं याित लीयते िनिशचािरणाम।्
अगा शरणं ये त ु मृता िवादयो जनाः।
ेतयोिनगतानां त ु तेषामा िवश
ु ये।

18 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

वृषोगकुवित कृ ा चे णलांछनम।्



तिरंित तमेिप िशेय ं मामकीसत।
“अनायधु ोसोसरानदे
ु वा” इित वै िु तः।
इहामु च तेषां वा आसरोभू
ु प उते।

आसरोिवते भावो यावदेषांिजनाम।्
न तावदिधकारोि ममाराधन कमिण। 80
नािधकारोऽच न े यावोाशा िवते कुतः।

मिारं मेवातः सहारिनशामय।
ु नम।्
या धारियंित मम चं सदश
ाा सवपदाथष ु शिु ेषां पदे पदे।
शालायां भाजन े वे गृहोपकरणेष ु च।
ु त।्
चमसोखले पीठे ाेचमिखे
ष ु यानवाहन भूिमष।ु
पशपु कळे

ु न तवांकेन ाकृ तं याित।
सदश
मामकीनो जनोलोभाोहाद ् ेषालया।
नांकियित यो मूडः त न ैवाि सितः। 85
अनं ममच वमीितकारणम !्

यथा कलािनधेगदयः ीरवािरधेः।

19 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

अंतकाले मेवक ु
ै ः संकषणमखा ु
नः।
उायाऽनलपेण िलोक तिपिस।
संकषणांशजोः मेवांबकरोिचषा।
नून ं संहरिस ा िवं िव ैक भेषज।
जाठराऽनलपेण चचा ममाया।
जदममशेषाणां णायिस भसात।्
कालाकपेण यमपेण देिहनः।
ु न पनःप
ं शोदयिस दडेन सदश ु नः।
ु 90

वैवानां पानां िहताय िवबधोम।
पंकृा तवैवषै संितःपगेरः।
ु भिवित।
अंबरीषेित िवातो राजा भिव
् दश
त ाता मनु ेःकोपात स ु न भिविस।

सवािण कालपेण यमसूयभ वाना।


ु न।!
ं दडयिसभूतािन न जानंित सदश
ानं न जायतेऽमीषामपेण वैिदकम।्
न पदं मम िवातं वैवं कृ तेःपरम।्
ािननो ये या ृाापािद िविधनारहः।
अाधारया सं े याि पदव मम। 95

20 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ादशारेण तेन वलय यशोिभना।


ु े न पूता यांित ममालयम।्
ु य
ालाचत
ु नमहााल सूयक
“सदश  ोिटसमभ।

अानांध मे देव िवोमाग दशय।



अे पनीिह ु नसमाितः।
मे गां सदश
िबभिम कवचेन भागामपु ैत ु मे।“
इित संा यो बाहौ गायावावधारयेत।्
स एव वैवोलोके मेवा रिहतोऽिप िह।
ु ष ु लोकसंह काया।
मनजावतारे
ु नम।् 100
ु िदं विपूत ं सदश
धारियेभजे
वटुकोवामनोभूा मेखलािजनदडधृत।्
कयपादंकियां किरे देवरणम।्

विस मिनशा ु पाः।
लािलीप मखानृ
ु नम।्
धारियि भूलोके महाशं सदश
रामो राजीवपाो भूा दशरथाजः।
ु देवकाय किरित।
धृा ताायसमां
पारम ैकािकं धम वायपु ो
ु महाबलः।

ाि जानकीजान ेु ीवााःतथापरे।

21 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

िवभीषणो महातेजाः ादोजनको वु ः।


यमिशवः कुमारा भा ये भूतभािवनः। 105
चाितो भवंते े यातायाि चाऽपरे।

मिारमतोनाि िवना चांक धारणम।्

ु शसमवः।
पाज मया ोः ां
ु ममु ू
वामे भजे ु णां िा मागद ो भव।

गदा पे महावीय भजयोभयोरथः।
िा मािकामानां ियतामशभु यः।
ु परः।
मये ं भोिदताव बािलपटाः ु

आनंद िनभृताः ोचःदासा इित वािदनः।
“िजतं िजतंतऽे रब संयः ीकांतवैकुठपतेऽिखलेर।
प िवास िवनाशनम ालािलतां े भवन े भवाय। 110

ु ु मोान िवहारशािलन े नवांबधयामचे
सर ु ।
मधिषे
कदंबिक िपश वाससे नमोनमे भवन े भवाय।
ु राजा रमांकशाियन े सगं
भज ु िध पांिकत चा वसे।

आजान ु दोदड िवखिडतारये नमोनमे भवनो भवाय।


िवह राजा िनिपताये सम वेदोिदत चाकीतय।े
मंदितासार िनविततातय े नमो नमे भवनो भवाय।

22 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

अगयपय ु
ु ैक गृहीतनाे धाेगणानां महतां महीयसे।

भािप तोरलपधाे नमोनमे भवनोभवाय।

ायसभरैकवीणेऽनपायताप जनोपकािरणे।

ेषदावानल चडरोिचषे नमोनमे भवनोभाय।

गांभीय सदय दय ैकिसंधवे कायवा गणौघवाध ये।

मायशौयािज तिदकीतय े नमोनमे भवनोभवाय।


िवोवान िनरोधकािरणे िवहािरणे शौयिवहार भूमये।
अन ेकपाकृ ितनामशािलन े नमो नमे भवनोभवाय।‘’

इित चकृ तंों ाीतोिखले री।
अदधामभयं ेत ं पठतां उमं वम।्
धृा मे चिचं ये वेनाऽन ेन मां नराः।
ोंित िवतिरेहं तेषामाश ु मनोरथान।्
अतःकाे या काया ा मधािरणे।
संधारय ममु ू
ु णां पानामदाया।

ओिमवाच ु
सा देवी चशंख भजया।
योजनारं िहा मराजमथा ददौ।
इित ी पांचराे बृह
ृ सितायां थम पादे नारद संवादे
ु नगीतानाम ितीयोऽायः
सदश

23 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

अथ ितीयोऽायः
ीवचिरतं
ीवाच-
देवदेव जगाथ रहं मे काशय।
् दयािनधे।
दासभावं पाि ािम म मे
ी नारायण उवाच-
ु कारे देवी भगव काया।
परा
तपकार िविष ः ीवाो महामनाः।

य नारायणोदेवो नरेणसिहतोऽधना।
आाय परमं योगमाकािमहि वै।
ु भवत।्
वैवाे महाे े ािवडेष ु परा
ु ित िवातो राजापरपरयः।
िवधम ु

धािमकः परमोदारो िविनवृमनोमलः।


स च िजासया िवोकार िनयमंनपृ ः।5
् न ं न पयािम जनादनम।्
ेकळे बरम नू
वासदेु व ं रमाकां सवशिे षणमतु म।्

समागताः बोधाय सवऽपरवािसनः।

24 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु दनः।
ीवाोिप तं ृा संावे
ीव उवाच-
् िनपिततो भूमौदभमयासन े।
राजन कथं
िकं िचकीषिस सं नो वद धमिवम।

िवधमवाच-
ु  ं त ु न ियते नरैः।
अवयं यकत
तदहं कतिु मािम नानयंचोपयात ु मे।
ृ  देव फलमेतििनितम।्
धमव
यदन ेन जगाथः परमााऽवलोते-10
अिवात येव प ै िनयमो मतः।
् ादन ेन िकम॥्
तमिवाय देहोिन रते
पमानो ललं ां तिना मनाक।्
ु न िवते न दे् हभूत मे िचत।्
सखं
यिददं यते लोके ूयते िजसम।!
पिरणामभावासा कृ ितर ्बिपणी।

िवदानलालान ैकपा िवभाते।
ु ष ु यमान ेष ु पयताम।्
तथा सवषभावे
यदाधारफ़ु रेष संसार णभर ः।

25 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


सचाधारो न ेधमीिवतेन िकम।15
सवाविधभूत ं यामंत े यदेव िह।
तदािमहां िकं मे ां िजोम।
यानंदमाािभ ीवि वै जाः।
तमानंदमयंा वृधा मीिवतेन िकम॥्
य ैयण िवधृत ं जगदेतराचरम।्
त ैयमिवाय िकं वृथा जीिवतेन मे।
ु िजगपनाित
य पादजलं पयं ु िह।
तदेकसंयंिहा िकं वृथा जीिवतेन मे।20
य दा ैकिनरता बृादयोऽमराः।
त दां पिर िकं वॄधा जीिवतेन मे।

वेदशापराणाथ न ाथाय कते।
ु भवेत।्
अमानं िविधा त ु सखी

*चषोिह ् कुठावलोकनम।्
फलम सााै

वणं त महताम फलं ोमानद।

अमाणम नािसकायाः फलं तरणायोः।
ति रसाादो रसनायाः फलंिदम।्
तदशमाधयु परमानंदसमः।

26 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


चःफलम महाभाग तिना जीिवतेन िकम।् 25
ाणेिय मनोदेहानाानमिप योऽिनशम।्

संजीवयित तम िहा वद िकं जीिवतेन िकम।्
यािपपिरवित च िवमेत दािवबभवू िविवधािभधमािदसग।
योऽिनवेशयित कू म इवावग  मासमपहाय िकमसैः।
ु ख
ीव! वेदिसा उपाािव गम ु ात।्
ु नः।
ाो भोयो हिरनाः संसं पनःप ु
ु  गतेतः कॄ पणोिभधीयते।
तमॄ

नािन साधनं देहे ाये परमानः।30
उपायं न ैव पयािम येन पयािम के शवम।्
ीविनितमतः शरीर ैव मोणम।्
नृप वचनं ा ीवोिप महामनाः।
उवाच वचनं चा नृपतेः ाणपोषणम।्
ीव उवाच-
एवमेव महाभाहो मयािप सधृु डीकृ तम।्
ाणा धारियेऽहमनालो महेरम।्

तदा मम भवाणी राजन काशरीिरिण।
ू िममंदहे ं ुत ं न ुमहिस।
धममल

27 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

इतोग महाे ं नरनारायणायम।्


उपायंगिदतातेऽ स देवो दीनवभः।

यावमने तावदेतुत ं मया।

िवधमा ं ु ुमतः
तन ु के न हेतनु ा।
तम ु ते वचः।
ु ागता राजा
आवयो ु थ ैकै व िनिता जगतीपते।
बिभबिधतोऽहं वै साधन ैरादशन ैः।
न त ैरहं महीपाल वानीरं हिरम।्
सां ै ोिधतक ् त िनणयवना।
िवातोयं मयााा पिवंशोय ईिरतः।
ु नृप।
न ैवापं परंािंश ं पषं

यदाधारिमदं सव सदस शितम।४०
ततोऽहं िचंतयासं िचदाा न करोित िह।
कृ ितज डपोयं कुतृििरयं मता।
ु ेष ाकृ तं भावमाितः।
यंयोगामान
् कोऽिवधीयते।
अतोयं तात कता

 ं कृ तेनव या जडा पषािता।
कतृ
 ं नोपपते।
उभयोः परतंातृ

28 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

आा कृ ितयोगाेता ााशोहम।्


िवकता कथं न ािमित संिचितं मया।
िवातः कृ तेिभाम तन ेते
अतः कॄ ितहीनोिप िवकता न शते।45
एतंशय िवि ै शरणं कं जाहम।्
नािमःपरःकोिप मिजातीयपवान।्
एवं समान िचरकालं िवपितः।
् तापाषःपरः।
उपितमभवत सं ु

सचाहमामवनतं शोचमानंसदाणम ।्

िकं शोचिस महाभागा पिरलान मखा ु
जः।

एवमोऽहमान बभाषे िवधृतािलः।
् वन
नाहंपयेत िभ ्
ु े मम संदहे नाशकम।49-
ु उवाच।-
पष

जान ेहं नरशालनोिप तवगितम।्
योगभावािोऽहं साम िमहेिस।
पलाशवु ु र िनिलः पषोयम
ु ।्
योगवैभवम ्
योगेन ैवानििं यथा िवंदित तण।ु

29 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

योगभावेन हिरः संसतू े च चराचरम।्


पालयेषयोगेन संहरेष वै तथा।
योग ैयिमदंसव यते ूयते च यत।्
िचवृििनरोधो िह योगशेनचोते।
सवं जन ेशं सवगं ॄितथा।

सव भवितयोगेन नाि योगारःभः॥
िनधया नवयोगेन योगेन ैवािसयः।

योगेन ैवाितंित िपतरो मनयरु ाः।
ु तथा।
योगेन पभूतािन धानं पषं
ू ानांयोगो ना संशयः।
अेित सवभत
योगोपायेन िवष सवयधरो भव।
कता समिव संकेन भिविस।
तेनोपिशितं योगमितमतितः।
ु पो िनरामयः।
यमािदिभयगपथ ैः ससं
अिवदंतने योगेन सवषामरतम।्
कृ तकृ ं तदाानं मेन े िनपमंभमु ।्
सवो िव सजातीय भाव बलपौषः।

करोिम िनजसंक िसमेतदिचयम।60

30 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

संकासृज े िदं महाकाशे मनोहरम।्

ु दशनम।्
लोकमूिज ताकारमन ेकात
नानावणमिणातसिब महीतलम।्
मारपािरजातािद तरािज िवरािजतम।्
िविचिगिर सात ु संिलगगनांगणम।्
ु रार कासार िवहािर विनताजनम।्
ु रामीकरोु गोपरो ु म।्
ु ूतके तक

सौदाोदमािण चिवत ांतिदटम।्


िवतान पटसंतान िनहािरत िदवाकरम।्

कपूर ोदसंचार चाचंोदय ियम।65

मावळी ु कलशोलम।्
लसार सवण
नीलामवेिदकाड जलय महोवम।्

िवहारवािपका प िमिळमखरीकृ तम।्
ु तिटनी तटम।्
हसकारडवाकीण िवम
ममातसंचार दानाीन कृ् तभूतलम।्
े मािदत वहाजनम।्
पाटीरनीर संसक
गंधव गीत संगीत संचारिवलसदम।्

ं मधराण
मृदग िवभोिदत झषजम।्

31 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


तिरु े समासीनो राजन कान िवरे।
संकादसॄज ं त हन तारकाः।70
स शीतवातवषािद भयं त मनागिप।
ु नोलािननव योगबलादभूत।्
 म
हािनमृ

यिदािम तव ससमभू
िदह।
ईरं नापरं मेन े कतहिमित भूिमप।!
न मोऽपरःकोिप वतत े न भिवित।
न मे कालःभिवता संसं न संशयः।
तेहमसृज ं कांतामरिविवलोचनाम।्
तया सह िवमान ेष ु िवषयान ब् भु जे
ु बन।्

न जरा न च मारोगो न पौष बलयः।


कं दप  इव राज पेणितमोऽभवम।्
ु  त ैंबिं ध बावान।्
संपा पपौां
सहशःकोिटश बभौ धातेवचापरः।
चतयु गु सहाणां िदनमेकं जापतेः।
संकितं भगवता तिवृ ं तदा नृप।
मयाकृ तो यंकः स च नाशमपेु ियवान।्

न त नगरं नारी न पाु दो न च।

32 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

अहमेवक
ै एवाहं तिाकाश मडले।
के नमेनािशतो नून ं संको योग भावजः।
कुाे स पमान
ु यो मम ैय मगात।्

ू ािन तमेु ं िववान।80
इहं सवभत
पृिथवीतो िविनग  हिरपमपेु  च।
ु परम।्
िवयचागां वािरना पयं पषं
िविनग ततेजः िवयाहं तदाकृ ितः।

अगां त ैजसंपम नापयं ु परम।्
पषं
एवं वायमु थाकाशं अहंकारं महमम।्
धानमगां राजनना् पयं पषां
ु परम।् !

असंाता मया ा सृिैष ु पािथ व।


तेष ु यागबलेनाहं न िलः क इवांबजम ्
ु ।85

यदाहं कृ ते गमनायदधे मनः।


ु परम।्
आानमेवचापयं नापयं पषं

ु न परात इित मे न भासत।
पषो
िकं त ु योगे गितनासी  ानं न च पौषम।्

अनमानािदना ु
ातः कोि पषारः।
कुतो न भासते कीूप सगणाकः।

33 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

योगादीनां गितेयाैय िमयथा।


इतः परं गितनित िनया िह मयाकृ ितः।
एवं िचंतयतेमं वागाहंबरचािरणी।
भाहमेकया ाोः न ााः कोिटसाधन ैः।90
ताितमणेन ैव ानेनािधक तया॥
स एव आा शेषो मे िनो मायाविधृतः।
प ं ु कृ ोमिु ने एकोहमविधृतः।
सोऽहं नान भावेन िवनागः कदाचन।
परमक ु ु लात।्
ै ािकं भावं संपादय गरोःक
ु 
उपायारम ृ नाहं लोऽसाधन ैः।

ािवडेषजिनं ला मम य ितित।
ु वे नात।्
ायो भा भवीह मम पादांबस
एतदेषणेन ैव माौ सततं भवान।्
महं वदित ाः ताो मया कृ तः।
ु ः ताीव संितः।
शोभया परयाय

नरनारायणौ ा संता तनमानः।
ु धान कता मे मामपु ैिस मा शच
अनसं ु ः।९७

इित ी बृह
ृ सितायां थम पादे
ु नगीतायां ीवचिरतं नाम ितीयोऽाः।
सदश

34 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


चतथऽायः
रहोपदेशः
ीव उवाच-
सचाहमवतीणऽि ीवाो नृपोम।
ु ा योगेशचरणायात।्
ृितमना संऱ
ु ामोि यिद ते रोचते वचः।
ताऽहं गंतक
नारायणायं यावचावाम नरेर।
राजोवाच -
मािचरंकु िवष कु नारायणामः।

गाव पडरीका िददशनकािणौ।
ीव उवाच-

राजन पयभावं ु ।
मे योग नयनांबजे
िपधेिह पािणनादीघ रााशां िविनवतय।
ु िनवाशां जां पेु िनवेय सः।
एवमो
रां तृणिमव ा िपदधेलोचनयम।्
ीवो दशयामास तं िगिरं गंधमादनम।्
मतु केन कमले योगाास भावतः।
ीव उवाच-

35 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


मतां ु
नयनारं मिारं िवलोकय।
सोपानिमव वैकुठसौध ैनां सिरराम।्

िवधमा ु नरनारायणायम।्
तदो
अपययनांभोजमवाप परमोवम।्
“य चाऽळकनाा नदी कै व वािहनी।
तवािरचयाकारः पावनाय ताशनः।
अंत े िवानदाधारा कू म कमलोवे।

ु ।१०
गडोिप िशलापी सेवते चरणाजम
् कवं नारायणं जलजलोचनममेयम।्
*धमाजं नरसखम जगदे
िसैपाित गण ् तमेधरु तन ं ु पषम
ु ैकरािशम जीमू ु ्
ददश

ु णािजनोर पटं िवलसिदडम।्
पासनं वर कमड मधहमे
ु ोपवीितनमरल
श ु ु ददश।
कं जमालामाबशेखर िशखं पषं
ाणावरोध तभूत तन ं ु प तं परं परमया दयया िदशंतम।्
ु ददश।
कप  गव हरखिडत रोषदप िसाशा दयं पषं
सामािदवेदपिरगीतचिरबृ मानंदसा नयनत िवतापम।्

सिवदयया तपिसिवमाान मलग ु पषं
णं ु ददश।१४।

ु ान मयाथ
ीमराज पदवण िवचारय  पिरवतन दधमायान।्

तयैक पिरिचनलिवा ऽऽकारयां ु िनजधाि िनवेशयम।15

36 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु रणपीठतलेठं तौ साांगपात पिरपूत शरीरयि।


तावोचत
आवां िवलोकयमनाक ् कृ पया भवाेः स ते चरणमूलमपायं
ु तौ।
ु रनतां
नमोऽनाय देवाय सरास ु ये।

मिदाय ु
माय सातानंददाियन े।
आवयोवपादा पिरचयामभीतोः।

गणयाितिरानां गितःके न भवेिदह।
ी नारायण उवाच।
िधागितिरहोा किमणां ानयोिगनाम।्

सािसनां स माता लोकमयागितः।20
मेवािप त िचानां शांतानां मामभीताम।्

परम ैकािनांवौ गणातीता गितमता।
ु ानां दासवेषोपशोिभनाम।्
वैकुठदाय

दासदासेितलभतामपूवान गितिरते

िनव  सवतंग ं संधमिप देहजम।्
योजनारं िहा मामेकं शरणं गताः।
ते ावंु ित मामेव मम ैवांतवभाः।
मामृतने ािभकांि ाणादितवभम।्
् ैक भाजन। !
ीव योगसंिस राजनान

37 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


स रहं यािम िसा ानममम।्
याहं पभेदने जनानां िहतकांयया।
आिथ तो वैवंे ं नरेणसिहतदा।
तदेकंकारणं  वेदाितपािदतम।्
नाहंवुमलं तभावं शतजिभः।
ु पिरेमु ैय भूित वैभवम।्
गणां
ु येन पिरेदोऽ जायते।
न ैवं वपरं
य नायमसौ देवो स देशाशः िचत।्

अतो देशपिरेदः पष न िवते।
य नायमसौ देवो न कालाशः िचत।्

अतः कालपिरेदः पष न िवते।30
ू ो नायो िवते िचत।्
आयार संश
िनरायाय ैष परमााऽयो मतः।
आधेयमसकलं िचदिच संितम।्
आधेय नामिभ नामािन िवलसंित िह।
मताधार इेव नानावा कृ तािन िह।
आधेयपपािण नानावाकृ तािन वै।
काश प िवलसंित परानः।

38 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

कायम सकलं िचदिच संितम।्


कायते तभासा ताेवःकाशकः।35
व सकलेतदयमेकः वतकः।

वतकगणको नााचािप वतकः।
िनयंता च ैव सवषां िनयाानां च सवशः।
िनयंत ् ण
ृ मग ु तथा नामा कीिततः।
् तांयाित वांतर भेदतः।
आधेयम काय
् चाेित कालकम वतनम।्
कारणम त
कारणं सवकायाणां जनकःपरमोमतः।

जं िह सकलं ेतदानो गणतो िह सः।

तेद ं सकलं विचदिच संितम।्
ु शेष एव िह।40
तदीयंिकिमित ेरं
शेषशेषीित िवातो दासािम स एव िह।
चेतन यो भागोिचोग ैक साधनः।
िचदिचेषभूतो िह तदाय िितदा।
तेषरससंाो िवेयामनस ैव िह।

आितािदकसंां िह संाो गणतोिप सः।
ाभािवकोयं भेदो मतो मे शेषशेिषणोः।

39 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

उभयोराभूतोयं तो धारको हिरः।


ेरको भासकोिलो भोजको भोजविज तः।
छायातपपेण िवौ िवहगािभधौ।
अचेतनायांकृ तौ चेतनायां त ु स ैव िह।
ु वैभवः।
उभयोिव सजातीय भावगण
भेदोिनिपतोेषभेदरीरता।
अतोऽनाहसबं  जीवा परमानोः।
िविच ैवं िवम ्
ु ात ीव जगतीपते।
अिच ु भोयभूत ं िह ाकृ तेऽाकृ तेन च।

अनहािन ाा ा िवतोपमम ।्
े न ैण िजोम।
अाकृ तेन देहन
ानाहभोयं िह िवि देव ं रमापितम।्

तमानो देव ं कायािद गणाितम।्
तदीयानोऽनसाधनं साध ु साधय।50
ु ष ु तदाचााकृ तेिप।
ाकृ तेषपदाथ
समेष ु कीय ृहमांितक ज।
ाकृ तााकृ तेवे ं िचदिच ु िनररम।्
ु त ं भगवमवितम।्
सवशिगणोपे

40 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

भावेनांितके न ैव भज तेो िवलणम।्


ताये सदा वयावदि कळे बरम।् !
ु ।्
अखडत ैलधारावदिविृितः पमान
अेित परमाानिमित वेदांतिडिडमः।
ण ु व वािम साधनं ृतये हरेः।
ु ण कमानमपासनम
अिधकाराने ु ्
।55
इित ी पाराे बृह
ृ सितायां
ु न गीतायां ीवचिरते
थमो पादे सदश
रहोपदेशो नाम चतथु ऽायः॥
अथ पमोऽायः
तापसंार िविधः
ी नारायण उवाच
वेदों कमकुव ु चेतन ेिया हरेः।
ु लोके सहेष ु च कन।
ईहते मये
् मन िवषयाादन ेन िह।
वीिम िह

स ैकदावशमायाित िवना महदनहात ।्
अतवाना व! ममाकाया ियम।्

आचायम शरणं सक ् संयेत िवचणः।

41 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

देहशिु ं िवधायाथ यथां परमानः।


् च ैव पौषं सूमेव च।
मराजम यं
ीसंु पावमानं च भूिमसूं तथ ैव च।

णघमानवाकं ्
च ादशाण समसेत।5
ीव उवाच
भगवन दे् हशिु िह कीशी के न जायते।
मराज माहां माराज को भवेत।्
ी नारायण उवाच-
े वृिं च तथेतराम।्
ा शामशेषण
िनवृिं दये कृ ा परधमाय सितः।
िवरो वा गृहो वा सकामाऽक एव च।
तापािदना िवम ्
ु ात पातकै ः कोिटजज ैः।
एषा वैविसांत े संिया परमा मता।
ु नािना ता शरीरं यिशोते।
सदश
बांजिलपटंु िशं ािह ाहीितवािदनम।्
िवशो पंचगेन कुशगै ाषे ु माज येत।्
ु भत
वाराहतनसं ू ाः कुशाःकमवतकाः।

िवशोधयिचाेष ु माज नािनामिभः।

42 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

वासदेु वोतेऽनः ोिनकः।


कृ ोरामो हिरिवःु उपेो गडजः।


वैकुठो वामन श पगदाधरः।

तीथ पादो षीके शः पडरीकिनभे
णः।
ीभू नीळापितदवः णवा नमोकाः।
तं वै िवशोधयंते े पापेः शरणगतम।्
अेणादशाणन शोधये कुशोदकै ः।
ु णिशतेनाथ मडनं तकारयेत।्
रके
ापयेाण ैम ैिलाऽऽमलक िमित ैः।15
ु सीदळ संृ त ैः।
भगवादसिललैः तळ
ु ं कौपीनं कवचेन समािहतः।
दा िवश
मराजेनगाया ादशाणनवायतः।
ु ाद ् भगवमिसये।
उपवीतं पनद
“िशाथ ाथ येवे ं जयलीपते हरे।
तवाालंिघनं दीनमशेषािभमािननम।्
कुलजािभमान ेन मोिहतं देवमायया।
तमकृ ता मैय िचकम।्

आदेय भावािद पानिवतु म।20

43 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

अपममयाद मकृ ताथगतपम।्


ीकुैन मा शरणािथ नमथ द।
परभि परान परेम ैकभाजनम।्
कृ ािनजेष ु देवश
े जानीिह भवभेषज।
ीकु महादेव पादमूलमपितम
ु ।्
णतं णताधारकै य िविनवेशय।
कमणाामाणोयमन ेकािद महाणव।े
नानोपासनिवाो नाना िसावना।

पो भगवादमूलं मायागणारम।्

िविधा परमोदारगणायतनमायतम ्
।“
एवं संा िपतरौ जगतःपरमेरौ।25

आचायः पूजयेत भा तापसंारिसये।
ानवाोपहारै वनीराजनािदिभः।
पौषेण त ु सूेन पायसेनानलं न ेत।्

पीठमावये
ेवाधारािदिभरेव च।
वैकुठपाष दैय े ं त भावयेत।्
ु ं देवश

"ु रकरकुडलं कमलकोश रे णं



िवमजन सेिवतं जलजकिणका संितम।्

44 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

िकरीटमिणदीिपकाविळ िवलीनशोकानलं
िवशपटसंिगनं सजलनीरदािवम।्
ु विधं िविधमखाऽमरै
असीमगणशे ु िे वतं
िनवीतिवमलैजं दियतयादयोेिकणम।.्
ु गदां
ु चतु यं धृतपिव शांबजं
लसत

गिदनमाये वलियनं रमारािजतम।''

एवं ाा जयाराजे
न वैवः।
शचे िवशोाऽथ म ैःपामृत ैरथ।
ू भगवािनधाय परमायधु ।े
संप

ाथ येिसंार िसये णतोगः।३२
ु न महााल नारायणपरायधु ।
“सदश

एष ते ािमनःपादे पिरचयासमतः।

ािमनहीते वीितःकृ पयाभृशम।्
ु  क कयायपू संितः।
यदसौ सवमृ
संसादय तथायोयं भोः पादाच नाय च।
ु ो ेसवायधु षे ु हे।
यथा भवेरे
कमणा देहयोगेन संगने ामे सेवया।
अयोयमपोाश ु ालया दासतां नय।

45 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

िचपेण देहादेिभो ययं जनः।


तथािप देहयोगेन शेष रसा।
संृ ो नसंशिु ः नािधकािर पराच न े।

कै याह यथाऽचत तथा कु नमोनमः।
“पांचज िनजान  पातक संचय।
् ः ीमादयगु ाच न।े
शरणािथ न भवे
े ! दीनशरणािथ नः
कै यदिे हदेवश
ता शचाां मयेज
ु मूलयोः।४०
ु ाा यिद हीनकुलोवः।
पिवेण िवश
यािधकारी भवित पूोवोऽमरैरिप।
चाित देहोऽयं य कु पतेिदह।
तैवतीथ भवित यिथ कळे बरम।्

वैव ैकमेवाा ाानं पनाित िह।
दशनशन ानाेहःपातिकनो बन।्
शचाितंगां दययाभाजनं हरेः।
अितविततमु ेन ं न भवंित यमादयः।
संबध ु
ं ादेवसंिसिः तीथानां मिनिभृ
ता।
चलांिछतदेह बंधोि मरणाविधः।45

46 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

मृत ं शरीरं िव शचािद लांिछतम।्


े ः सं सं वदाहम।्
न संित देवश
“उलेष ु परा ्
ु कित ाणो गौतमायः।
सोमशमित िवातो वेदवेदापारगः।
ाायशीलो िनरतः अिहोपरदा।
ु पषोमम
अदेवसमंदवे ं मनते ु ।्
े देवश
अशेषण े ं िवशे े चापरम।्
ु षण

े िशवशि महेरान।्
यजते िनिवशषे ण
े जातव समृिमान।्
तेषां कृ पािवशेषण

ु ो न भयं राजदतः।50
पराजयेन श
िनवदोनाभव नानाकामहतानः।

रजसा घोरसंकात तमसाऽऽलपीिडताः।
ु िव ! िवना सिनषेवणात।्
भवि पषो
तां तमदोेको जातो िनरयवनः।
परदाररतासीरोह परायणः।
परिनंदासमासीनो िवतु ातु िचनः।
लोभेन पिरभूत िनन ैिमिकोवाः।
िवना नभाव यौवनं जरया यथा।

47 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

एवं िवनधम पापेनाऽिभहत च।55



राजिभदिभ िवनाव संपदः।
जन ैपिरो जायापु समितः।
वृथ पयटूडो मागधं देशमाितः।
 िनकमािरतो िह महावन े।
मृतपण संदः ेतयोिनमवाप सः।
ु तं ा नधमकळे भरम।्
जायापौमृ
संृ िविपन ेनाां कत ु िपमलं िज।

स च ेतःधााो गौ विनताजौ।

जघास िनदयौ च ेतयोिन मपितौ।

ाये ेततां ाा बलााजनान बन ्
।60
् ताः ेतािशनो जनाः।
ु ते समभवन े
जे
काििरतो ा तीरेऽ तं च त ैः।
िनवासमकरो ेत ैः पिरवृतोसौ।
ु ः।
एवं िनवसत ेतप हतते

गतो बितथःकाल औले यसत।
कोिप बृावनािः वृो नीलपवतम।्
ु ं नारायणो य िनंसििहतो िज।

48 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु मिनः।
ाणो हिरशमित वैवसतो ु
ु सीमालयायतु ः।
संतचपूतांगः तळ
नारायणं जगाथमनेनाराना।
सेवते परयाभा यया संाते हिरः।
आगतिरतीरे िवो माग वशादयम।्
हिरशम महाभागो मागधं तीथ तांनयन।्

मृतःकालवशा नारायणमनरन।्
दधं पेु ण तां नीाऽतले महत।्
ता धूमसंपकाोमशमा महाबलः।
ु कमपाशेन स पो
िवमः ु भायया सह।

ेताेगताः के िचिहत ु च िदगरे।


ु पाशेन तावेतािधपो भवत।्
िवमःकम
दिणीकृ तमं ताशनगतां मनु ेः।70
ु 
णनाममदाय ु ः साांगमवनीतले।

स ाप दशनाद जारगतां ृितम।्


अदेवसमेन यो भजडजम।्

िनरी ततः कोयमभूहात।्
अवतीयसमायातः िपतदु ह ं सभाजयन।्

49 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

के यंी कः कुमारोऽयं के ऽेवाीनो यथा।


जयशं नमशं कुवतःपिरतिताम।्
ु े न समािवः प िपतरंु ितके ।
कौतक
के यूय ं मितगु ा ं िलतं पिरतिताः।
सोमशम उवाच--
वयं ेतगणा व! हिरभावमािननः।75

िवौ सामाबाऽहं ेतषे ु गतां
ु गतः।

मदंगसंयादेत े पााःेतमागताः।
गता िह बहवोऽाकं हयनाःशातीमाः।
सोपायिमह संाा दधाः कोपािना हरेः।
ु िह ितामो भाययासह।
धूमने ाऽन ेनमा
अयं मे तनयो मोहया ापािदतोऽनया।
माासह महाभाग ृितम दशनादभूत।्

वेदायनसंपः सोमशमा पराऽभवम।्
नानादेवक ु
ै िनरतो िवभि िवविज तः।

सरािमषपश ु ात ैरिच ता चिडका मया।80
बिलदानकृ तंकाले तिप ताभूतभ ैरवाः।

िवसामाब ु मे ारदेवषे पूु िजतः।
ा

50 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

हिसतावैवाःिनं शचांकधािरणः।
ु ।
या पादतीथ मे न धृत ं वदनांबजे
न देवःणतो मूा हिरवकुठनायकः।
तामसानां िह देवानां सेवनं मनसाकृ तं।

तेन कमिवपाके न ेतराजःपराभवम।्
न जान े धूममाहां कीशं ते िपतिु ज।85
आा िह पु यिद ते िवातंादशेषतः।
पु उवाच-
नाहममाहां ेतभाव िवमोचनम।्
िपतधु म
ू जानािम के न जातं िह कमणा।
ु परम।्
उभौेतिजा त मनसा पषं
जमतःु शरणं शीं संशयेदनाय च।
तदानीमेव ीव! वनमालीगदाधरः।
पीतवासाः चतबु ाः संाो गडाननः।
ु वः ताां परमयामदा।
नमृ त तोदे ु
् घगंभीरया मदा।
पृः ोवाच भगवान मे ु

वैव तनााि ु
पा मयोिदता।
िनवसािम सदैवहे मे णांिकता यिद।

51 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


मपूत देह यपादोदकं महत।90
िवरजायाः समंिवि महापातकनाशनम।्
यावळे बरे चं स जीवमृत वा।
ताविित मे तेजो नाशयमिकं करान।्
ेतं न ैविवेत मृत ममशासनात।्
सूतकं न ैव भवित शदोषो न िवते।
ु िश ै बांधवैः।
लोकसंरणाथाय पै
काय मदायादाहो न ता ु वै िचत।्
वैव शरीर न दाहः ियते यिद।
न ते न ग ितंगें त शाि िह।
सप ािवषाघात चोरवािरिवषूिचकाः।
चांिकतं ग ितं न नयंित यमिकराः।
मशान े मागधेदश
े े ेदेश
े जांगणे।

मृत चदेह सं सं न ग ितः।



िवभशरीर गंगाािरतदा।
ु ।
ं े पाष दाभूा िनजदोषापनये
सेवत
िभते जतेवांारो देिहनां तनौ।
ु ूत आजीवां न मच
चिचसम ं ु ित।

52 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


“ऊपधरोबाहौ मकृ तके तनः।
ु सीनिळना मिडतो वभो मम।‘’
तळ
ु संाा वैवांग िवधूिपताः।100
अतो िवमिं
ेतांबिनोेत े म न संशयः।
कापाषाणरिचत गृहोपकरणािन िह।
ु ािन न कुतो वैवी तनः।
पनंु ित चय ु
ु ं सेिवतं पषे
पां चसंय ु ण िह।

यित मनशिु ं महापातिकनामिप।


दासीदासा भृ िचिता चविना।
ु ं भवि िवाणां पिरचयािदकमस।ु
श
ु त बृावनं परम।्
माधरंु मडलंपयं

तािप वैवं िह तैकािममम।्
एकायं मम ेःिपता ते िजसमः।105
तंबध ु
ं ािद मे ेता माना िवचारणा।
ु तिहतो देवः ेतो वैमािनकोऽभवत।्
इां
ु ो ा वैकुठनायकम।्
सभायाससतो
ु 
स च िवोमदाय ु ः ीबृावनमाययौ।

ीबृावनमाहां ाच ैकांित वैभवम।्

53 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

पूणाथ दशनािोः नीलािं िणप च।


एषा ीव! संशिु ः चे ण किथता तव।
िदमागताः ेता अमवलो च।
ु तिचाकुिलत चेतनः।
तक यामासरं
गतगणोऽाकं ेतराजो महाबलः।110
िनदषो यते वृो िवजन ेकमागतः।
 गारिनचयां िचतामालो सरम।्
िनधूमां
ु िरता तामेिु मततः।
आजमै
ायःके नािप न ािम मेन िवपिता।
िनदधगण िचत ैषा ितभाित िह।
वयम वेामो वृधा िकं जीिवतेन सः।
अनाधानािमवातानां विणजां पोतवािहनाम।्
िसौ िवनपोतानां गतां ाणकांिणाम।्
ु कळे बराः।
िवा भसंषे ाो म
िवमानवरमा तेिपसव िदवंययःु ॥११५
इित ी बृह
ृ संिहतायां थमेपादे
तापसंारकथनं नाम पंचमोऽायः।

54 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

षम अाये
अारमाहाम ्
ी नारायण उवाच
मराज माहां ीव! वधारय।
मननाायते याा उदातः।

ओकाराो महामो राजतेमरािजष।ु
ु ितीयःकपादपः।
वरोऽध दः पसां
कवृः कामधेनःु िचामिणमखािन
ु िकम।्
ु ु वि  ीवमराजं िवमिदम
अनक ु ।् !
साध कोिटमहामा नानाशिसमिताः।
ं े मराजं िदवािनशम।्
सेवका इव सेवत
यथा नारायणंदवे ं यिंश ु कोटयः।
उपासते त हा सव ममारं िज।5
ऋिषनारायणोऽहं वै देवता च ियःपितः।
बीजमकार इारैय शिरेव च।
साो नारायणाावाधारो बृहणः।

ीवैकुठमहालीला नायको िववितः।
पभूतक कय िविनयोगो मनोमतः।

55 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

धमाथ काममोेष ु ािप ामानसारथः।


महापािदिनधयो िणमा िसयः।


ु चरंित सिचवा इव।
मराजपरतः

स देवादानवान ैव यरासगकाः।

न चािभभिवत ं ु शा मराजपरायणम।10

िपदो मराजोयं वसवणा िवभूिषतम।्
ये जपंित महाभागेो िनं नमोनमः।
ु णमकारेण िवभूिषतम।्
अकारेणाकारे
ओिमेकारं ा िशरोभूत ं महामनोः।
अकारःपरमशेषी शेषभूतािवहा परौ।
तयोराधारभूतो िह िनराधारो िनरामयः।
तो वासदेु वाोऽिवकृ तःकृ तौ ितः।
ा वायां भेदाभेदावपु ैित िह।
अं णवं ा मािदयं पृथक।्
ताोऽपिरणामी त ु ितीयः पिरणामवान।्

योरधीनःपषः ितीयःपंचिवशकः।

ु ो जीवो ाकयम।15
उकारेणिविनम
कृ ािभिनवेशने साारमपूषम।्

56 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


सोवैित पषोजीवः पंचिवशो महाकः।

आपषःशे
षी सिदानंद लणः।
तवगःशदाभूतो योमतः।
उपािदभूता कृ ितःचतिु वशित भेदभाक।्

अपरःपषोे ु
यो बोमनातनः।
चतिु वशितभेदषे ु कािदनगतो
ु हिरः।
धारकोाामभूतोसा वऽयािमतया ितः।
ु ताशरीिरणः।
धायने िताव तनभू

क खािदसंादधते जीवयोगेनबीजताम।20
क ख गािद िवभागेन मेतयाकम।्
जंमातृकाये स बीजं सवकामदम।्
अतु पदाढं जीव ैव के वलम।्
जपतामतु ध
ं ाम यित न संशयः।
ु ण च।
ओिमेकारं बीजं कृ ा पषे
के वलं ाकृ तोजीवो जपतामिखलिध दः।

सवाधारोयमकारो बमािद संयः।
धमाथ काममोाणामेकः कतृतः।25

ािवमौ पषौलोके ु िवितसंितौ।
सपणा

57 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

कािदवृलतािवौ भिमिु फलदौ।


भोा च भोजकेको भोयभूतमथापरम।्
ु वमाेष ु ितित।
ििवधःपषे

भनि ु
िबंपेण कृ ितं पषािताम।्
के वलायां न भोगोि जडाकृ तौ मनाक।्
ु पण
के वलं पषं ू  अकारार संितम।्

भनपू ु
णः पषः  ं ितपते।
पूण
वालाशतभाग शतधा कित च।
भोगोजीव िवेताचानंाय कते।30
िवशकारवष ु सतापेण पग
ं ु व।

मकारोिबंपेण पिरु रित रंजयन।्


भोयभूता हलव उकारकृ तौिताः।
कारणेणवेसािप लीनाचोकार संया।

पषोिप काशेन पावकः पंचिवंशकः।

रेण िबंपेण भगमपािताः।
शेषभूतभूतीनामायः परमेरः।
णवाःपरोदेवः उभय च दीित।
नच ैय िवना ािप सेतेनोपिदयते।

58 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


ओिमेकारं ाहरन मामन ु
रन।्
यःयाित जन दे् हं स याितपरमांगितम।्
उपदेशोऽयमिखल िु तृितिभते।
फलंतपू ािध संागः प परागितः।
व।तेऽहं वािम ाानं भगविरः !
उपदेाहंचा ै नरायाजनु िपणे।
 ः एकार िमहोते।
िविशमपरैवण
अतो िविशमैत ं वणष ु णवो मतः।
णवं ाहरेाो मामेकं  संरन।्

ु तु ं तथा।४०
ु ं बृहणय
यदैकं िचदिच
णवणोरै ं वावाचक भावतः।

सूत े स मातृकंिवं शमेकारो मनः।

यतेमािनभूतािन जीवि च यतःपनः।
् ित िवबधु ाः।
लीयंत े यतो यिन ते
शिपसमाधारे काय ितित कारणे।
ततोऽवारं ा बिहरेित पूवव त।्
श परं यं वै िवकारणम।्
शसमारा परंेिधगित।

59 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


एवं िवदाोितपर िमनशासनम।्
िववित  ैवेषे ा च परािु तः।
वाचकं त ु पदंवा ां भोयं समायम।्
ेऽवगतेसाािधूय ितबंधकम।्
साधनं णवाासो मम ान समितः।
आजीवं न ैव भििह शरीरं ितबकम।्
जन दे् हं च यो याित स याित परमांगितम।्
ु िदं कारणं िचदिचयम।्
परमंपषं
गितं त परं सां याित ाोित मानवः।
तदा िवन प् यपापे
ु िवधूयोपािधविज तः।
उप ैित परमं सािमित वेदा िनयः।
सां ाोित परमं णवाास िचंतन ैः।५०
ु ां तदा सविनरथ कम।्
स ाप पषं
ु !
ु साधनं णवानग।
ताौ च पनव
भिः कै वभावेन यदा मामिभकाित।
अनचेताततं यो मां रित िनशः।

ताहं सलभो ु  योिगनः।!
विनय
कै वािखलाथष ु य नो िवशते मनः।

60 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


अनचेता भवित यो मामेवमनरन।्

त ैवाहं च सलभो ु ोिप िह।
नायोगयज
यतो वै िनसंयोगो मिय त वतत।े
मिंतनमृतने ााधनं िवते ततः।
ु ।
अताथ बोधाय ितीयं पदमते
साधनांतरसंिसिं नमशो िनरित।
अहंकारपिरागो नमन ैवोपपाते।
ममे त ु मकारा कारिषेधन े।
अतो न ैवा कत ं के वलं शरणं िवना।

“सवधमान पिर मामेकं शरणं ज।
ु ः।‘’
अहं ा सवपापेो मोियािम मा शच
ु  े नराय च।
इेव ं नमसो थ मपदे
नरोयं  भरासं मेव िवतिरित।
पारतानसं ्
ु धानात  तेषिपणः।60
 ं च कुतोया वधमपपादनम।्
कतृ
 ं िवहाय च।
अतो भगवताों कतृ
मामेव ं साधनंाा मदाापालनं कु।
े ो हमेव िवमोिचता।
मािितबंद

61 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु वपापेो सं सं वदाहम।्


माशच
“सकृ देवपाय तवाीित च याच ते।
े ो ददाेततं मम।‘’
अभयं सव भूत
अथ ां च भोयं च नारायण इतीिरतम।्
नारं जीवसमूहोय मयनं त यो भवेत।्
ु ।
नारायण भवित परमं ामते
ु न ैव गंिवते िचत।्
ाधारमरं

आधेय सचाधार आधेयापक।
पीणामयनंनीडं सवतरतामिप।
नाराणामयनं तदेष नारायणृताः।

नराबा मा ृ ाः।
के वलाचािप संत
सवषामयनं सााोऽसौ नारायणो हिरः।
नराातािन तािन नाराणीित जगौ िु तः।

अयनं त याात आानारायणोमतः।
य आनीित वाेन यािमतयाितः।
वतयित भूतािन कृ तीनामाया िह सः।७०
कायाणामयनं सााीव च पर च।
कृ तेरिप काल स च परायणम।्

62 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ान धमभत ु
ू   ैयािदगण च।
आयो विन !तरामेष एव नरोमः।
यदेवचायनं साादेषां िनलयनं पदम।्
िनलीय य ितंित यादेतजायते॥
आधेयानामभाव न पदं परमेरः।
िकं त ु सूप नामप बिहृ तेः।
स देव सोेदमआसीदेविे त या िु तः।

वदायनांन ैव ाितं सूतःितम।७५
अादसदेविे त शूिमिपचोते।
नासिमदं वबीजे ! वट इव ितम।्
ु न यदा पनः।
कालेाकमयोगेन िगणे ु

ाकृ तं िमायाित कायाक ् सूतः ितम।्


के वलेश ु
े या िनमानां ाभये।
अाकृ तिमदं िदं िमायाित शातम।्

ाकृ ताऽाकृ तानां च िनमानामिप।
बानां के वलानां च ा एव न संशयः।
कृ ा सह संयोगः ाकृ तानां लयेष ु च।

तथा कृ ितमानां सााोगो िनिपतः।80

63 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

त के विलनामाा पेण वितः।


भानां िदपेण भगविरशीलनम।्
एवमायमाि जेदयोजनम।्
चतथु िनिदते ीवमनसा ! र।
अनाह च संबं वि णव एव िह।

अनसाधनं वि ितीयं पदममम।्
ां नारायणायेित चतथु  िजसम।
ु ानां तथाऽन योजनम।्
िनिदशेषय
फलिु तः
एवं नारायणपरो मराजमहिन शम।्
ु ताायाित िवोःपरंपदम।्
योनरितपू
सायमेतदधीयानः पापं िदनकृ तं महत।्
मंिदनमधीयानः पापं ातःकृ तं महत।्
ातरेतदधीयानः पापं रािकृ तं महत।्
भीकरोित तव तूलरािशिमवाऽनलः।

हा सहािण गतािधरोहणम।्

णये ं सरापानं तमािन बिन च।
अारजारं चशािद धारणम।्

64 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ा िवलयमायांित नीहार इव गोपितम।्


ज मराजेन जलमोरं शतम।्
ोणाु शपै िपशाच ु िवनयित।90
रासवेताळ कू माडहजातयः।
नारायणायेितमेण पलाये िदशोदश।
ु सीदळैः।
एकादयांतं कृ ा सहतळ
ु पूजयु षोमम।्
नारायणेनमनना
महापूजां कुवत राौ जागरणं चरेत।्
अयतु ं जपें मराजमनमम
ु ।्
ादयां चणा ा सहं मध ु सिप षा।

भोजयेरमाेन िवान ादश संया।

महाभागवतान शाान ्
दिणािभः पू च।
ु ।्
ाथ येनसाऽभीं वरामवायात
ु ।्
ोऽिधकारमाोित वा च लभते सतम
गिभणी जनयेंु कािवंदि सितम।्
ु त बनात।्
ु त बोमे
महारोगामे
धनाथ धनमाोित िवामाोित िवृताम।्

पलं ु ःु ेमलणम।्
ानमाोित बभु 

65 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

िनामो भिमाोित संवर िवधानतः।


 संया।
काितके कमलाकां कमलैल
ू ाभीं साधयेरः।
वरेण संप
ु ।्
अःकरण संशिु मिचरामवायात

ु ै ु हवनात किवभ
जाितप ्
वित वरात।१००

नबििवकळो ु
जडोबिमवा ु ।्
यात
अोरशत ैः शंख ैः धेनाऽऽपूिरतेथा।

तळसीशक ु
रोपेत ैः ापयेननाऽम ु
ना।
ु ैः पूजयेरमा िधया।
सहनामिभः प
न ैवे ं पायसं सिप ःदाभीं स ु साधयेत।्

िदन ैादशभी रोगान मडलािगळे हात।्

मते ु
वराां ाया िु भतम।्
वरेण यो भेु ितासं िजोम।
अमेधसहािण कलां नाहि षोडशीम।्
पिभोजनजाोषादृय शनादिप।

अवार जपाद मे वैवा नराः।
ितहाभवाापादया च याजनात।्
यापं जायते येषां तेषामारो गितः।

66 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

नारायणेित वदना चोाते िनः।


त पापािन नयंित वयांसीव घनन ेः।
ीवबनोे न िकिमदानीमहामते। !108
इित ी बृह
ृ संिहतायां थमेपादे
अार वैभव कथनं नाम ष ोऽ यायः।
समोऽायः

परमधम कथनम ् (यम)्


ी नारायण उवाच-
एवं नारायणमन ं ु समाराधयशातम।्
यिद गंतािसवैकुठं याे पषोमः।

ु धानमाचरन।्
यमावतयेि मनसं
नादेवांतराकाा पमहानः।
यं िषदं ों पंचिवंशारंिज।
ु ो जायते मम शासनात।्
गृहाणदेविनम
अारं यं च ैव य चेतिसवतत।े
ु न िवेयः पाष दःवरो हरेः।
स मनो
नवारंपदंां ितीयं रं मतम।्
ितीयं रं च ैव चतथु  रं तथा।५

67 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

पंचारं पमं त ु चरमं रं मतम।्


अारं त ु िपदं चरमं ादशाकम।्

पानां धनिमदं पाथेय ं मििमताम ।्
यं यं च चरमं संये िं जसम।

ापकानां च माणां िवेया मम पक।
कमानोपासनाा साोपायाःकीितताः।
िसोपाय ु चरमो िनिदःकृ पयामया।

वैवो िह परोधम व! वेदषे िनितः।

िवोकाशाूत ं जगदेतराचरम।10
िवोतमु ख
ु ोजातः तांचमखो
ु मतः।
ु िवराै समपत।
सहशीषापषो
योऽविदं सव सलोके िवराजते।

गणावतारोलोकानां ु
िहताय पषोमः।

य ादयो देवा उपासां चिरे मदा।
ु षो
सगणःप ु
ु िवःीभू
नीळा समायः।
त साधारणोधम नानादेव
ै िसित।

अये भावनातीते गणयिवविजते

वासदेु व े भगवित सशरीिरिण।

68 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

अनभावयोगेन भावनानोपजायते।15
अत े साधनिधया हिरयांगपवान।्
तेनापूव िह भवित स एव परमेरः।
ु गािदकं परम।्
यित स एवा सखं
धमादथ  काम धम ैषवृिदः।

योजनारं िहा तेन ैव पषोमः।
ु वैवोधम उते।
पूते यपषो
एष साधारणोधम िनामो ानवध नः।
तातेचाो धम भागवतोमहान।्
ाा भगवतो पं सवाितयाितम।्
धारकः ेरकााासदेु वनातनः।20
सवानदं मयोिनो िनलीलािनके तनः।
सवाविधवशषे ी सववदे ा संमतः।
तादोपं मया कायिमदं जगत।्
अिनं मृगतृाभं गव नगरोपमम।्
 ं च फलं िहा ममेदिमितकमिण।
कतृ
कुयादे ोिदतंकम वैवंतकीिततम।्
वणादीिन कमािण िवोरेव करोित यः।

69 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

वैषवैवोधमः ोतािद तु ीिरतः।


एवं साधारणाधमा वैवा बहवो मताः।
ु ।25
संबापादनं िवोरसाधारणमते
दासोभूा यजेवे ं पंचसंार संृ तः।
वैवः परम ैकाीेकांतीित िधामतः।
ीव उवाच-
वैवः परम ैकाीेकांती मे योिदताः।
तेषां लणमाा िह नारायण नतोहम।्
ी नारायण उवाच-
देवारं पिर ीिव ं ु शरणंगतः।
अकामो मोकामो वा सकामो वा िजोम।
िवौ च वैवेवे िनबदयदा।

अःकरण शथ ु
पराानसारतः।
ु धम वणामिवभागशः।
िु तृिदतं

संसवे ते िवशाा ्
गा कमपिरजेत।30
मिलनीकरणंा लोकिनंदाकरं तथा।

ितकू लमनां सदाचार बिहृ तम।्
धृा भागवतंवषे ं जकमवािदकम।्

70 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

करोित िवमलाो वैवः परमोमतः।


अयमेव तदाानं ाा देहािदविज तम।्
ु ं पिरणामिवविज तम।्
िनल पमरं श
ु षरमनामयम।्
ु 
सिदानंद म
अवायिनिल ं िवकार रिहतंधवृ म।्
पभूत िवानमयमतु मु टम।्

उपािधभेदरिहतं शांत ं भयाततम।35
उपािधकृ त संकोच रिहतं िटकोलम।्

सवियगणाभासं सवियिवविज तम।्
अधृ मनौपंय मतम गोचरम।्
पभूतसामसपं ं सिवमम।्

ससंकिना गणायमन ु
मम।्
ु ।
भगवेषभूत ं िह ाा पापामते
एवमािितं ा नाासंगविज ते।

े ानो प एकांती संितो बधः।
एकांतच
देहधमरसंृ ो मानामान िवविज तः।
लोकसंह मििकम परायणः।40
िवेपहेतमु ााय ितकू ल िवविज तः।

71 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ाभूत िनजाधार परमापरायणः।


िनवृानासंबि जनसंगरितदा।
ितकू लजनाािद पिभोजन विज तः।
आचायपासनरतो देहाऽहंकृित िनग तः।
एकाी पो मम ीितकरोमतः।
परम ैकािसंिवि व! ाानमतु म।्
ाधारभूतमैतमर संितम।्
सेवते परयाभा ा भोयािधया सदा।
देहादेकाभूतोयं गाा िजोम।45
तादेकांतभूतो िह परमाा सनातनः।

त ैव वदनोास िवांत नयनाजः।
परम ैकांितकोेयः ममाा तचाहम।्

मानसखिवे द णसंजीवना मः।
यानंदकलालेश लीहोादयोऽमराः।
तानंदिनधेभि ः परम ैकांिततामता।
य ानकलालेशा ािननोऽिखलचेतनाः।
त ानिनधेभि ः परम ैकांिततामता।
् रो जडचेतसः।
 सामात कता
य कतृ

72 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

त कवधेभि ः परम ैकांिततामता।50


चतिु वशिततानां रािशभूतकळे बरात।्
ेलणा धारकाधानः परः।

षिंशको हिराात परमाा परायणः।
ु तो िनगणःकृ
काणािदगणोपे ु तेःपरः।
िनरंजनो िनरालंबो िनिवकारोिनरामयः।
ु जनायः।
वानोऽगोचरैय िनम
अिवृ तमहालीलः कोिटाड नायकः।
श ु
ु सतनीमान ् नीळापितःभः।55
ीभू ु

िदायधु ो िदजनो िदलोक कृ तालयः।



िदवाहनभूषाो िदभोगो महाभः।
ु शानां िवभूतीनामन ेकशः।
य लोकगणां
ु यतं े जनानां मिहे
ाकृ तेनभू ु तवे।

सलोकथा ेतीप दाि संकाः।



ारका मधराऽयोा ीरमलयायः।
लोकालोकाचलादे तमसःपरतः परः।
नरेणसिहतो य सदैव िनवसांयहम।्
ु मिनवे
यथाऽ तपसामो ु षधरो िज।

73 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

सवययतु  ीभूनीळा समितः।60


ु ौ।
तयोरेवांशभूता िह िसतकृ चावभ

अवतीय यदोवश े भवोभारं हिरतः।

अनगडादीनाम ानािन च बिप।
वैकुठांशभूतािन पाािन
ु ममु 
ु िभः।

मोारभूतािन तूित पितः।


ु यनंत े पषोम॥
अये िनगणे ु

वासदेु व े भगवित रितते कथम।्



िवना तारभूतानां िवभूतीनामपासनम।्
महावैकुठलोक सलोक उदातः।
अंशभूतो िह वैकुठः शसग
ु ु
णोवः।65
वैकुठो लोक िधािभो महामते।
वैकुठे भगवािःु लोके िविधृतः।
त महाभागः परम ैकांितकोमतः।
अिधकाराविधादाां पालयितः।
वैकुठं हिरं सााेवते रमयासह।
आे तििवसित महाभागवतोयतः।

लोकं समाि ितंित मनयिरम।्

74 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


हैरयगभाः पषाासीनो िवगत ैिषणाः।
तेो भगवतोभिं संिदशनपाियनीम।्

अंत े ते णासाकं िवशंित परंपदम।70
महावैकुठलोक वैकुठोयहामते।
महािवभूितभूत सााारायणायः।
इत सनकादीनां शापाूिमं गिमतः।
जय िवजयोभौ ारपौ भगवािनव।
ू  न शशांको न पावकः।
न तासयतेसय
या न िनवतत े ताम परमं मम।
ेतीपािभधं ानं ितीयं िवरं हरेः।
परम ैकांितनो य सेवतं े िवगत ैषणाः।

अिनंिया िनराहारमाे चंवच सः।
णािपसंपात िवयोगसहनामाः।
कमणा न गितय ाकृ तानां च देिहनाम।्
न गितयिगनां िव! परम ैकांितनां पदे।
ेतीपािधपंदवे ं ीवा सकृु तोल।
ू ां िचंतयािम िनरंतरम।्
िवि मे ाकृ ितंस
ु वैकुठांश समवाः।
ारकाामहापय ु

75 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ै ािनां ानं वासदेु वऽे िखलािन।


परमक

यो य त सोि िकं बे न पक।
वैवःकमिनेानयोग समितः।

अंतयािमपेण कमणा पूजयेिरम।80
अंतयािमतया कमकुवत ां किमणािमह।
ु ानतो िज।
ाििविनिदो ान
ापण ं हिवकम समािधना।
िवोरंगतयामे च यजंत े भिु वदेवताः।
ु ावंु ित मनीिषणः।
तेिप तं यपषं
एके भगवतोदेवा िमावरणेष ु च।
उपासकाे किथता वैवा लोकपावनाः।
ु धानिनरता ािननो भगवराः।
अनसं
परमक
ै ांितनो ेयाः अखडान धारणाः।85
आकारयसंपाः परमक
ै ािनो मताः।
धाु लभोलोके िनं तेो नमो नमः।

मनाणां सहेष ु कितित िसये।
यतीनामिप िसानां किां वेिततः।
गृहा िवरााात िवभेदतः।

पाभगवा ििवधाःपिरकीितताः।

76 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

लोकािवरा ािननो िजसमाः।



अेषमािताशाा मामेकं पषोमम ।्
भजि ानयोगेन पिरचया परायणाः।
ृ ाः।90
िदिडनोपवीता िशिखनोऽिजन संवत
उपासकाःकिमण ािननोिप िजोम।
गृहा बहवो याता नारायणपदालयम।्
वु ूपासन ेन ैव जनकःकमवना।
सनकाा ादो ानाांित सितम।्
ु ानं मम मनोरमम।्
भवौ यिद न ैगयं
कालाळिवषाृ मखडं गंतिु मतः।
सांयोग िविनधूत माया यविनकारितः।

ु ।्
संाागितात शरणं यािह सम
ं त ु िनम
ु िवषयो योगेन िजसम।

मसे िवषयासः ीमदाचाय संयः।95
कृ ताचाय भरासो न ेहेतासाधनम।्
िकं न संातेऽभीमनगितना यथा।
संा दासवेष ं ं भजयािमतामितम।्

मेषतामपाद पारतं िविचंतय।

77 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

नारायणपदांबोजं शरणं यािह मा िचरम।्


ितकू लजनावासं मनसािप न संय।
राजन! ् मिप सं रालीमददा।
ु ध मामेकमाानं सव देिहनाम।्
अनसं
भोयारमितं ा साधनांतर संमितम।्
ातमशेषं िहा मरणो भव।100
ीवराजानावूचतःु -
ु ।्
जनकं सवलोकानामाधारममलितम
ै ो ैकगंु हिरम।्
कं यानशरणं िहा ल
अिवातोिप भूतानामयािमतयाितः।
् योजयिस कमस।ु
देह ियमनःाणान सं
अतमेवसौ देव! मराजं यं तथा।
चरमं वैवंभावं देिह दीनाितभन।
ीनारायण उवाच-
येव ं पावके िीथभतू े मदंितके ।
ातामाराधव ु भवंतौ शरणागतौ।
ु िदे पावकसंिते।
तौ तथा चत

णघमानवाकं च पावमानं तथ ैव च।

78 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु कं िचदैिषातां घनभम।्
पठंपषं
तौसूे दधत ्
ु ात तिे
व जले तदा।
ु ीय तत ीिवोः िदपाष दान।्
ताव

समानवपषशां ्
तान पीतकौशे
य वाससः।
िकरीिटनः कुडिलनः शंखचगदाधरान।्
मािलनो िवशदेर िशिशरीकृ तलोचनान।्
ु मम।्
अदशतां ियूं पौषं सूम
जपतःपरमाभा तावूचतरु थो िहतान।्

भोभोंतीकाश हासभािसत िदखाः।
के यूयिमहसंिवाः िकं जप ु िनरामयाः।110
िकिमदं ानममलं मनो येन सीदित।
इदं िवातिु मावो यिद योयं बृव ु नः।
इित ी बृह
ृ संिहतायां थमेपादे
परमधमपाानं नाम समोऽायः।

अमोऽायः
महाली समाराधनम ्
पाष दा ऊचःु

वयं भूचािरणोजीवाः कोिटकानचािरणः।
भगवाययाा कांतरेष ु च।

79 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

नानािवधशरीरािण रचयंत कमणा।


् तो ःखभािगनः।
उपयधलोकान चरं

कदािचैवयोगेन बाभवाम च।
संगोभागवतासीेन ेमां ािपता गितम।्
शभु ाशभु िवभागेन लोकोयंििवधो मतः।
शभु ने कमणालोकः शभु ायमशभु ोऽथा।
कमजिमदंसवमिनं ाकृ तं यम।्
अयं परमाम ितीयंकृ तेःपरम।्
वैवंलोकिमाः संकमिवविज तम।्

उपासन ैकलं मिन ैपाितम।्
ु ानां परम ैकांितनामसौ।
ािननां ेमय
नारायणोजन ैग ः तवो वयंततः।
तदथ िमह संााीमारायणामम।्

े ानसारतः।
दीांभागवता हरे
सेवया भो महाभागौ गतानःकालसंतितः।
संा पसायं मराजःभावतः।
एके त िवहाराय वांितुमजताम।्

येषांपजो देवोवसा धारियित।१०

80 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

एके िवहारभूिममाकां ित मनीिषणः।


य ीचरणास ैः दंपतीिवहिरतः।
 सरािद िवभूतयः।
एके चंदनकपूरके
भिवत ं ु त वांछि या ु देवोरमापितः।
एके वीणामृदािद शारणभावनाम।्
इि ेमवशतो भगवीतये सदा।
मयूरभृिवहग हंससारस कोिकलाः।
इामोभिवत ं ु त य *न ैेयसं वनम।्

गायका नतका ैव वादकाानभावकः।
वयं भिवतिु मामो िदलीलासधां ु
ु बधौ।15

वलयांगदबृार मीररशना हरेः।


मीनशैवालजं बालवाका ह चराः।
कदािप भगवेवा िवयोगोनोपसप तु।
इित हेतोमहाभागौ सूे े दधतोऽिनशम।्
ितामोऽवयं िवा िनवृाःकितवासराः।
ु ।
ले वैानरे नाम विबीजसमवे
मराजमिवाय चशांनं िवना।
िवना सूयं नािसिभवितवैवी।

81 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ीव राजानो ऊचतःु -


कृ पयाकथयं नौ सूे े साधन े।
संराे ते कथं च ैते भगवदिसये।
िकं नामनी च िकं देव े िविनयोगः कथं तयोः।
कथंचाराते ताां भगवान प् षोमः।


त ऊचः-

एको नारायणो देवः ीमान कमललोचनः।
एका च परमा शिः सवकायकरी हरेः।
अनंतशिसंपा सापरापरमेरी।

संितते सदा तिन ायोप ु
षोमे

शािलपोते यथा शािलः उं पावके यथा।
तथा हरौ रमा सााभवे शिशसूयय ोः।
िनाऽनपाियनी शििभा न ैवयते।

कारणे सवजगतामाधारे पषोमे
।25
सगादौ िभतेपं तयोरेकंिधाकृ तम।्
पांचोपिनषदंच ैकं नादाकमथापरम।्
नादाकं त ु यूपं त ु बीजयाकम।्
ीबीजं णवं च ैक मूलाधारेितितम।्

82 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

णवं पौषं बीजं िवि तयाकम।्


बीजं त ु ियःों सम ैय साधनम।्
णवावयवैिृ ः ििवधािजसम।
रा हलथाा नवभेदःै समिताः।
वासदेु वंकष ण ािनकः।

चारःके शवा ादशरमूतय ः।30



एषा षोडशधासृिः िदाीिविपणी।
अकारप हरेिन ेय ं परमानः।
हल ु कृ तेिृ ः उकारार संया।
चतिु वशित भेदने कािदपाधरािदना।

पंचिवशो मकारोयं पषोनववण
कः।
एवं िह पौषेबीजे ितं वणाकं जगत।्
वासदेु वािदमूतनां चतशय ु याः।
तथ ैव के शवादीनां ादशािभःकीितताः।
ीपा बीजभूताा िवेया मपारग ैः।
ु ।ु 35
एवं षोडशधािभं बीजानामतण
लीिग रा रितोषा वासदेु वािदशयः।
*ीलीः कमलापा पिनी कमलालया।

83 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

रमा वृषाकिपध ा पृी या तथिदरा।


ु वै
शयः के शवादीनांसं ोामिनप ु ः।

उििित कतारौ बीजभूतौ सनातनौ।


आानौ वाचकौवाौ पंचोपिनषदाकौ।
संहारेकारणेकारे नादे ाकृ तिपणौ।
वाावाकृ तालीनौ सवाधारेसनातन े।
ु ात।्
कायादौ िनलये सृा िवंदंबज
िवःाणपेण यािमतया तथा।40
नादातीतं परं यािमतयाितम।्
नादाकं शमयं ाणपेणसंितम।्
समििपेण ते पे परमानः।
ितदेहंितोा समापरमेपदे।

छंदोपो हरेःपामाितवममु ।्
् परंचाऽपरमेव च।
तेन ैवोवान धम
परंभागवतंधम यं िनवृाकं मतम।्
ु ।
वृिलणंचादपरं धममते
ृ ।्
ु पितमूितभत
तमपालनायाथ मिनभू

ापयामास लोकानां िहत ैषी भगवान हिरः।45

84 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

कदािचंपती तौ त ु पे े परमात


ु ।े
दधतःु कृ पया भूयो मूलमेण ये।

े दा।
वािोडशिभलीः पं जगृहम
् तभावनः।
अादशाकं पं भगवान भू
ीसूं थमंों ितीयं पौषंमतम।्
ऋिष तयो ु तावेव बीजं णवं तथा।
छंदोऽनु ुमाातं देवते ते च दंपती।
ु  पषाथ
िविनयोगसव ु  तु ये।

सूमूित परं सदोपां मनीिषिभः।

आामाराधयेवे ं ीमारायणं मदा।50
सवरिप समाराौ येदौ च दंपती।
वेदवा ैथाेत े सूेसाधारणेयोः।

िवोराराधनाथाय पौषं सूममम।्
देा आराधनाय ैतीसूं त ु ियाकृ तम।्
ू े ाताय ृा मनिसदंपती।
ेस
पठे दनशरणः परम ैकांिततािमयात।्

सूयो तयोावत ्
कारयम ु
मम।्
उपधारय वािम यिद ते मनिसृह।

85 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु ा मकर मेष े वा श
तल ु वारे िवशेषतः।

अमीिदनमार ादयां पूजयेत।55
"ीराितनयां देव रांबोज िनवािसनीम।्
महाल महािवां महाभय िवनािशनीम।्
नारायणांक संडां िकशोर कनकभाम।्
् ल
िजगातरं गौरीम मात ्
ु धरां ियम।"'

सां ाताय गंु ना िवधानतः।


ु देिह भगवन! ् महालाः साधन े।
अनां
संपादय महाभाग! मडपंमिणवेिदकाम।्
पूजाािणसवािण कुडं च यजनाय वै।

दाना गु णा
ु मानंिवधाय च।

णयेोडशं मडपं वेिदकोलम।६०
् 
वरयेाणान श ्
ु ान महाभागवतान ्
शतम।्
पाठाथ त ु महादेाःसूं वै लवारतः।
पाठयेरयाभाा त ु िदनयम।्
पंचामृतने संा पूजयेाऽहणोम ैः।
पायसेन त ु न ैवे ं पा ैिविवध ैथा।'

गंधपात ै ैव वनीराजनािदिभः।

86 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

् गीत महोवैः।
राौजागरणं कुयात नृ
एकादशीमथार विकाय समाचरेत।्

दशांशने जयात ् लमेणवािजतः।
मू

लं जयाािप ्
ु ।65
पायसेन हिवभक
् वान भोजये
ादयां पूजयेवान वै ् द ् िजान।्
ु ां स यानायधु भूषणाम।्
अंगावरणसंय
पूजयेरया भा महालीमनधीः।
सवाामानवाोित िनामो मोभावेत।्

णवािदं ऋचंसयं ग लीसू
वैवः।
कयेजन ेदेाः मादावाहनािदष।ु
वेांकयेीठं त पं त ु संिलखेत।्
पूरयेििवध ैवणः तििधंचावधारय।
भे षोडशधाे े चतिु भःमम ैःपदैः।
ागािदकै ःदेश
ै िवदधीतनवांबज ्
ु म।70

ममंकमलंकायमपं यथा ण।ु


चतधु ाामये
ू ं वज ियाऽमं बिहः।

किणका के सरं पं संधीपवित च मात।्


ू ाकं तथा।
ू ः िपे
सूाणामंतरेभय

87 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

े िदमेण दळाकम।्
पसंिध ु सूण
पांतराणामानामेवमेव िविधभवते ।्
ं ोण शोभनािदकसंयतु म।्
बिहारयतु क
चतवु ण ु ं नवपं कयेत।्
 र जोय

तिावाहयेीमयाग ं िवधाय िह।


ु रजतजाम।्
िहरयवणा हिरण सवण
ु घिटते राजते ताजेिप वा।
घटे सवण
ू  दाीरेणवािरणा।
मृमयेवािपसंपण
ु ग े िनिवां पमािलनीम।्
त मामतों

“शरंसधासार िशिशरित शोिभताम।्
अिनदयामनौपां अनंतां िवभािवनीम।्

आमोदिमवपाणां िदिवानां भािमव।
ं ु ामनां पषोमात
न िनामियतश ु ।्
िनानपाियनीमेव भावियािनजांतरे।‘’
सवदनांगौर िकशोरकमलालयाम।्
चतभु ज ु
ु ांबजकरां ्
ु ं ग करयाम।80
मात
पगभिनभांकाामिसतायत लोचनाम।्
ु रटकके यूर हारकुडलमिडताम।्

88 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

गंभीरनािभिवळ िवभूिषततनूदराम।्
ु शडोु पीनवृघननीम।्
सकक
चरिरेफ पटल समाांतालकाविळम।्
ु ाफलिषाम।्
आराधरिबंबांतलस
अध चंललाट राजमानिवशेिषकाम।्
सवलण संपां कॄ कं ु िचत मूध जाम।्
वरदांपजकरां पमालािवभूिषताम।्

िववामभ ु
जािां भाभीदाियनीम।्
ं ख
ाेमांसम ्
ु कुयामूितसनातनीम।''

घटहेममूत ता मानयेमािलनीम।्
ऋां िहरयपूवाां पेतहिरियाम।्
सांयेपराां वै तदभेदने संिताम।्
पंचां च पोयं सांभावयेिया।

ततामिसतापाी मावाहनपररम।्

माणां
पचं के न ैव मूलमेणमिवत।्
यजेलन सूय मडले कमलालयाम।्
करासंिवना देहासं देां समाचरेत।्

ऋिूमूलेन मािभःमशोसेत ्
।90

89 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ानपीठे समारो पााऽाचमनीयकम।्


 म।्
ु दा ु दकाािदपूवक
मधपक
ु न समिताम।्
ु धत ैलसंिसां मत
सगं
कुयादानंिदनदेव दीादारयत तमः।
ततो नानािवध ैान ै सवषिधसमित ैः।
कषायगवद कुशोद कनकोदकै ः।
ु ोदैः तथा पंचामृतने च।
तीथदकै  श
् गं
संा परमेशानीम स ु धोतन ेन ताम।्

उोदके न संा के शांशो मया।

पनराचमनं दा वेणां मृ च।९५
व ैनानािवध ैदव भूषण ैिविवध ैथा।
ु ैयजते ।्
िसंरालकालेप नीलान मख
ितानं दातं पाााचमनािदकम।्
े िवभवेसित सवदा।
न ैिमिके िवशेषण
गत ैलं च चूण च शािलगोधूम संभवम।्
 िं म िमषकभािवतम।्
हिराचूणस
उतनाथनोदेन ानाथ शािलसंयतु म।्
उांब ु चनं चंिमितं लेपनाथ कम।्

90 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ं ं मेवरसथा।
ीरं दिधघृतग

सगामलकां ्
भ लोतोयं ततःपरम।१००
रचंदन तोयं च रजनीवािरचोमम।्

ंिथपणपयःपात तत तगरोदकम।्

ु िटलांब तथा सवषिध जलम॥्


ियज
ु फ़लाांिस बीजगोदकं तथा।
पप
ु च मात।्
हेमर सिरीथ  के वलांबिन
ानीयांब ु समेतािन देयांब
ू मूिन त।ु

ू  हिराशािल संभतृ म।्


ानिशांब ु संपण
गािदसंयतु क
ं ु  ं हेकृा पर त।ु
् धारिया त ु मूध िन।
ू  त पां
िसाथधपये
् धौते
बिहःिपेतोदात स ु चांगशािटके ।105

के शोदकापकषाथम बं रं देहवािरत।्
ु वाससी शभु ।े
अंतरीयोरीये े सधौते
भािवते गंधधूपने दाासनं ततः।
अलंकारासनं पाेय ं दे ैमृ मम।्
त सवदातं अप ाािद पूवव त।्
िववेचनं त ु के शानां कतेन शोधनम।्

91 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

त ैलेनमध नंमिू   ततूडोपकनम।्


ु थक।्
अलंिया त ु कता मूलेनमननापृ
कं ु कुमाग कूिर कपूरोद
 िमितम।्
चंदनं त ु दातं शीतलं सखवध
ु ्
नम।110

जो नानािवधा देयाािकै ःकुसमु ैिताः।


अंगरागं च दये दादनमीणे।
सीमंताऽलंकृितं कुयादादश दशय
े तः।
चामरजन े छं गजां पिरतोसेत।्
लदंगारिनचये कृ ागमिनंिदतम।्
दाहयेूमधारािभः िदांतमिधवासयन।्

ालयेिरतो दीपान गवाे ु
नमदाितः।
ु ं राजतेभाजन ेकृ तम।्
न ैवे ं पायसंश
घृतशक रयोपेत ं िसतखडैरलंकृतम।्

अपूपमोदकाभी शाकरािजिवरािजतम।115
हेमपागतंनीरं उशीरशिशवािसतम।्
एलाचूणम हामोदामोिदतं च नवोृतम।्
अवैवजनाृ मनवेमवैवैः।
नीराजनािदना पूतमभूिमं िनवेदयेत।्

92 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

धेाऽमृतीकृ तंं ोितंोणोदकै ः।


ु न ैव चाेण ैवािभरितम।्
मूलसंपिटते
ु सीिमितं सव घटां वामेन वादयन।्
तळ
िनवेदयािम मांत े ाणाितमथाचरेत।्
ु दे ये ं ततः कबळमया।
िकं िचिं िचख ु

ायन सावरणां ्
देव नारायणकृ तायाम।120

तताःपटं दा ीसूंजपन बिहः।
मूलं षोडशवारेण मेनीरं िनवेदयेत।्
िदोषिवघाताथ दीपंिपेणिनिमतम।्
ु ं मृमयोानपागम।्
ामयेष प ैय

भोजनं भावियाऽथ दाऽऽपोशनमरम।्
ु यतु म।्
करोपमध नंदये ं सगसं
ाान ेा देवश
े ं तांबल ू पूिरतम।्
ू ं पग

देय ं परयाभा मखवासनकं परम।्
ु सीकुसमोलाम
ततो मूलं महाल ै तळ ु ।्
कुसमां
ु जिलमादाय दािरिसपादयोः।

दिण नमार मापणगणवै
ः।
तो परयाभा िनवेाऽथमनोरथम।्

93 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


संभो परमाेन भाभागवतान नरान।्
् ंु संपज
ादयां दिणां दात ग ू येतः।

एवं कृ ते महादेाः समाराधन कमिण।


् दभावेत।्
अेितृ ताोरान परमानं

ृ संिहतायां थमेपादे ीवचिरते ीसूािवभाव े


इित ी बृह
महाली समाराधनं नाम अमोऽायः।

नवमोऽायः

महाली तािभधानं

पाष दा ऊचः-
तं देाःवामो वािष कं रािकम।्
सवषामिधकारोिस वैवानां िवशेषतः।
अकृ ा त ु तंद
े ा मासीभापदे िसते।
तामसयोिनमाोित दािरमिधगित।
ु ाम समार जनःौपद िह।
श

दंपोःपूजनं कुयात घटापन  म।्
पूवक
लीषोडशकं पू ं के शवािदसमितम।्
ेकमेकिथमं जयमळघोषण ैः।

94 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

िविधं त वािम जीवानां िहतकाया।



यानानमाे ्
ण ीिवोवभो भवेत।५
शयःके शवादीनां ादशानां पृथृथक।्

चतोिनािद शयःसमदाताः।
ू ा माितना सह।
एकै काःहंप
ऋचाेकैकया ताममेण पूजयेत।्

षोडशाथवा पूाः हं िववभाः।
महाराजोपचारेण महॄ ामी भवेत।्
कुयाोडशधा शिु मानाधकोमः।
उपचारैःषोडशिभः पृथूत ैः पूजयेत।्
वरयें ु कृ ो ु यंषोडश संया।

ू भोजयेा परमाेन वैवान।१०
संप
दिणनमार दिणाऽऽभरणािदिभः।
तो सूपाठं त ु कारयेिभवे सित।
यथा षोडशसंाक िदवस ैलतािमयात।्
अयतु ं पाठयेािप हं वा शतं शतम।्
न जेाठमेकं त ु भयेिपसमपिते
ु ।
पाठाभावे जः ियोमडरः।

95 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

तेन ैव पूजयेवे  पिरवारसमिताम।्


पूजाथ मथ नामािन तासां वािम तण।ु
*ीलीः कमला पा पिनी कमलालया।
रमा वृषाकिपध ा पृी या तथेिरा।15
शयः के शवादीनां महालांशमूत यः।
उषारितिग रा देवी लीया त ु षोडशी।
एवं षोडशधा िभा महाली ु या ृता।“
स त ु सदशीेया िनमलाकारणािका।
थमेिदवसे देवी ीसंा के शविया।
े ामािते मपूिजते।
समारा घटे व
ितीयेिदवसे लीर ्नारायणकृ तालया।
ितीये कमलादेवी माधवेन समिता।
चतथु ि दवसे पा गोिवंदकृ त के तना।

पमेपिनी पूा िवनाकमलालया।20
ु दनसंय
मधसू ु ाषे समके रमा।

ू ा वृषाकिपरथामे।
ििवमेण संप
वामन ेन समंप
ू ा नवमे ीधरेण च।
धानाि समाराा पृ त ु दशमे यजेत।्

96 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

षीके शेन याां पनाभेन के ।


ू ा दामोदर कृ ताया।
इंिदराादशेप
योदश उषादेवीिनेन संयतु ा।
ु नरितिंे िगरां संकषणेन िह।
े
ु  िनशामखे
षोडशे िदवसेाे सधील ु ।
ु दा।25
पूजयेासदेु वने के न मननाम ु

कदळींबसंवीते नवव िवभूिषते।



मडपे पूजयेवे  िदिदगज मिडते।
"अथ िबवन े देव चतबु ा समिताम।्
चामरैवमानां च िसामेनां कुशांबिभः।


िपािभूितिनलयां भूनीळाामपािसताम।्
महाल सदश महािवो सिधौ।''
कलािभ कलािभ पूवािभमंततः।
यं सदशी त ाया परमेरी।
ु लोकपालाणा गण ैः।
ु ज न ैगा
िनमै
आनंदकं दकमले िनषणां ाननाळके ।30
ु टकृ ितपे च िवकारमयके सरे।
ु ।
मातृकाकिणकेपूण  परानंद मधते

97 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

परमाांतराा च ानापिरवािरते।
िदतेजयोपेत े लीबीजवराटके ।
महामाया महािवा महायोिगधीरी।
े री।
महालीमहादेवी महाशिमह
सवाधारमयाशांता कांता िवोयशिनी।
िदायधु धरा देवी शंखचगदाभाक।्
ु कोिटशयः।
या अंशकळािभ िगणाः
ु
यं त ु िनगणाशिः नादातीता परािभदा।35
मािदशय सािःकायलणाः।
उमाामसोिा गायाा ु राजसाः।
पािलका नािशकाा जगादन माः।
तािभांशकलािभ सेते परमेपदे।
अाकृ तािभिन ािभः के शवािदक शििभः।
िदसृिःभूतािभः असूता समत।े
या कालकलनातीता गीताया सामागायकै ः।
उमािदतामासीमे भ ैरवी कािळकादयः।
शयः कोिटशंित यावःिपिशताशनाः।
मःियाः कराळााः मशानकृ त के तनाः।40

98 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

िनाम ैवा सकाम ैवा वैवै न  िनरीिताः।



साि ु सदोपाा वैवै िवनासमम।्
त गासकाम ै ु कृ ािधातृदवे ता।
े ा महालीहिरिया।
िनाम ै ववै
नंदगोपगृहे जाता यशोदागभसभ
ं वा।

िकं िचाय समिय ै ु पूिजता।
गोपवृ
गोपीिभःकॄ कामािभः कृ ापरा यतः।
सूत े सवाथ िनचयं जन ैरारािधता सती।

सकाम ैववैाथ िवोराा पररम।्
ु धु ा।
सािकै पहारै चाभजाय
एकांितन ु लीशं सेवत
ं े रमया सह।
दीयमानं न गृंित सालोािद चतु यम।्
् णा
सविवामयीसाात िनग ु परमेपदे।

महालीमहामाया पूजनीया िह षोडशी।


त ानं वािम िभषेकिविधं तथा।

कृ ते यिन समाोित ु
शातंपदममम।्
ु परमेपदे।
"िवरजायाः परेपारे िनगणे
िने िनरयेरे ाकृ त ैः पिरविज ते।

99 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

िनानंद महाधाि वनंिदं िविचंतयेत।्



सवय बलानमय भूहमिडतम।50

चंपकाशोकपाग पाटलैपशोिभतम।्
लवंगमाधवीिब देवदानमेिभः।
मंदारपािरजाता ैः कवृ ैः सपु कै
ु ः।
ु ै वंजळै
चंदन ैः किणकारै मातल ु ः।

दािडमी िलकुचांकोलैः पूग ैःकुरवकै रिप।


कदळीकं ु दमंदार नािळके रैरनम
ु ैः।

मालती मिकाजाित के तकी शतपकै ः।


ु सी नावतःदमनकै रिप।
वासंित तळ
ु त ैः नमिपशोिभतम।्
सवकुसमोपे
ममातसंिभ कुसमामोिद
ु ्
ु ।55
िदखम
ते तिटनीतीरं महामंदारमडलम।्
ु कमलोान ममरनािदतम।्
सवण
कुमदोलकार
ु पंकज ैपशोिभतम।्
मातोूपनोूत मकरंद घनोदयम।्

कू जिह साद मखरीकृ ु ।्
त िदखम
त रमयीभूिमः कोिटयोजनिवृता।

100 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

कोिटसूय वीनां भा य िवलीयते।


त ीमंिदरं िदं चतु ार समावृतम।्

िनिसजन ैिन ं कृ तसारमलम।्

ु ।60
रोपृ संशोिभ कवाटाकसंपटम
ं ु गोपरतोरणम
नवरसमाृ  तग ु ।्
हेमदडिशखालंिब जाविळ पिरृ तम।्
नवरसमाब ंभरािज िवरािजतम।्
ु दीपदडिवरािजतम।्
सहदीपसंय
तहाटक संृ  वातायन मनोहरम।्
ु ाब सवण
नानावणशक ु जकोिटिभः।
ु पताकािभरलंकृतम।्
िकं िकणीमािलकाय
भूतपमय ैर िविचैरितिवृत ैः।
मािणववैडू य  णमालावळीयतु ैः।
ं र ैिमनोहरैः।65
अरार संबध
िविचैिबै िवतान ैपशोिभतम।्
ु हेमकुिममलम
सवरसमाय ु ।्
के तकीमालतीजाती चंपकोल के सरैः।
ु सीकु नावत कदंबकै ः।
मिकातळ

101 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

एत ैर ैकुसमु ैरलंकृत महीतलम।्


अकामीरकपूर मृगनािभ तमालकै ः।
चंदनाग तोलैिवमोिहत िदगंतरम।्
एवं संिचमनसा मडपं स ु मनोहरम।्
ते भावयेी पािरजातंमनोहरम।्
् ी रिसासनं महत।70
ताऽधात रे ्

तििासन ेिदा यं संिचंतयेदु ा।



षोणादळं बाे भूपरारसं ु ।्
यतम
मे त ु भावयेीजं रमायाः णवारम।्
् धां
तिन स ु शशु तदीिधित श
ु हास- माशागज ैभयतः

पिरिषमानाम।्
ािददेवरमणी मिणगीतकीित - संक कितदया
कटापाताम।्
ु वीणीयाम।्
दाहािभभूततदोष िहरयवणा कणातपाित नयनांबज
संकिनग तमखां ु धगं
ु बजम ु ध मािळजालमखरीकृ
ु त गडसीमाम।्

माग ु
दवळीकृ ु
ू ां मूलामनोजिवकृ तेः पषोम।
तकणमल

सरागमिणकितकणपरू ां पूराियतामितसखोद सिररामः।

ूवि तिज तरतीश मदामदांत राितर पदपव मधशोभाम।्

102 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

िदालकािळिजतसािळ सरोजभा दाामनमित संित


पनाभाम।्
अधमडल ललाट तटोिदताभ मािणभूषणमया
िवशेषकाभाम।्
िनिभ नीळमिणभंग िविभकांित बालािभरामकचभार
लसिराम।्
सीमंतगभ िविनिविसतांशतु ार धारापगाप पिरमािज त कृ ताराम।्
चूडाबमिणन िवभूषनािचर ् भायूखिवकचीकृ त
रोजाम।्

नानामिणकर मिडत कं बकठी ु
मिकां
ितचय मौिक
दामशोभाम।्
ु ु ळोत कं ु कुमो िदाराग पिरमृ कुचदेशाम।्
णारिवंद मक
ु  िवलसय पािणपाम।्
हेमारिवंदवलयांगद बायु मां सात

ामोदरोपिरलसिवळीतरंगा मंकािधढ पषोम के िळहाम।्

कांचीकलाप मखरीकृ ु
तमभागा मारापबोधन िनिपत नूपराभाम।्
ु  सगीत
पादारिवंदिवगळकरंदिबं संमोिहतािळमिनबृ ु गीताम।्
संिचये जलजात कृ तािधवासां वैकुठनाथ रमणीमननीय
ु वाचा।

103 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

यं े िनवेय कुसमास


ु मां
ु जिलना सखीिभः सीमिनीिभरिभतः

पिरतोमाणाम।्
इित ी बृह
ृ संिहतायां थमेपादे
ीवचिरते ीसूािवभाव े महाली तािभधानं नाम
नवमोऽायः।

दशमोऽायः
महालीतिभधानम -् २
ारेष ु पाठकौ ाौ ौ ौ देािभषेचन े।
लीसूं जं यावादिभषेचनम।्
आवाहनािदकं कृ ा भपीठे हिरियाम।्
सिवेयवरारोहां सूासं समाचरेत।्
शरीरे देा भूतशिु पररम
ु ।्
मासं स बीजं च िजतवािवमलाशयः।
ापयेलशंभा िभषेचिनकं परम।्

शत ैकं षोडशाौ च कायमिय भितः।
एकमेव तथा कु ं िनामो िनकमिण।

कृ ा नवपदाानंमडलं य भूिषतम।५

104 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

् ु ष ु शभु लणान।्
षे पदे
कलशान ापये

मूलेनावोणंकुयात ोचाे
ण वमणा।
रणं सवतःकृ ा ाळणं चातोजलैः।
सिवेय कुशाधारे वं न ैव िपधापयेत।्
ाा त महाल कलशान पू् जयेमात।्
् त समितान।्
चंदनािलसवागान वा
् न पू् रयेीथ वािरिभः।
कू लवेितान सवा
नवरसमाबं पजं णिनिमतम।्

मकु े िपेीमान भाकष माणकम।्

िवशां न कुवत पटे वा चंदन ैिलखते ।१०
मूलेनपूरये चौषधीन दे् वतामयाः।
चंदनोशीरकपूर जाित तोल कं ु कुमम।्
कोागतमालैलायतु ं संिपभागतः।
िवलो सवकुषे ु रािप िविनिपेत।्

ल वा सदाभां सदादेव मधताम।्

मशल शव च कॄ ाऽपामाग  पकम।्
ु म ीह स ितलावान।्
िय ु मगोधू
शािलतडुल माषां तेष ु ाय िनिपेत।्

105 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

धाीिलकुच िबानां कदळी नािलके रया।



फलािप िविनि पायिप ्
च िनिपेत।१५
पं सौगिकं जात मिकां वकुळां तथा।

चंपकाशोकपाग ु ोवम।्
ु सीके तक
तळ
पवािन वटा ोर शािखनाम।्
कू च िविनि शरावैकलात ैः।
िपधाय कुवािण ौम ैराादयेतः।
आवा मकलशे महाल पूजयेत।्
पूवानसं वालंकृितभूिषताम।्
 म।्
िनषणां भपीठे त ु िवाचन पूवक
षोडशाणाे त ु कुशिै बदळैथा।

ु िसकापैः ीसूैःपरमेरीम।२०
वातळ
कुय
ु मु ग
ं ळी गीत ै रिभिषां महोवैः।

अिभिष महादेव पिरवारसमिताम।्


अलंकुयािभूषािभः धूपदीपािदिभथा।
राौ जागरणं गीतनृवावािदिभः।
षोडशीपूजनंच ैव षोडशेिदवसे ृतम।्

सहनामिभःत ै ैः पिबदळात ैः।

106 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

वािभः कं ु कुमाािभरवकाशे पृथृथक।्



पूजयेिनासाकं नाकं पयित किहिचत।्
य एवं वािष कीूजां कुयायतमानसः।

ू येमात।२५
िवन ैवावरणां देांपज
हाळनं कृ ा देयः कुसमां
ु जिलः।

दयािद महाम ै दयादीन समच येत।्

थमावरणं ेतियःों मनीिषिभः।


ू ाः कुयाा अिकोणतः।
दळे स ु संप
ितीयावरणं ेतहालामीिरतम।्
उमाासंिधष ु तथा संप
ू ाः यताना।

उमा च ी सरौ गा च धरणी तथा।


ु चेित पहामतः।
गायीदेषा
ितीयावरणंते तो मािदशयः।३०
ु ालया।
वेदा वेदवती धाी महाली ख
भाग वी च तथा सीता रेवती िणी भा।
मकू मािद मूतनां शयंकीितताः।
चतथु ावरणं ेतंगा सूयस ु
 तथा।

शंखपिनधीपूौ पायोधृतचामरौ।

107 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

धृतातपं वणम पू् जयेिमे ततः।



ू राशीन पिरतो
संप यजेदथनवहान।्
् ु चतदु तिवभूिषतान।्
अचयेिगजान िद

ऐरावतः पडरीकः वामनः कुसमजनः।


पदाव ु
भौमः सतीक ्
ते मात।३५
इित षे समे च िदालान पू् जयेमात।्

एवमावरण ैदव महालीम पराराम।्

ू ाथ येिदं मापणपररम
संप ।्
“अनाथमगितंदीनमपराध ैक भाजनम।्
र मां कृ पय देवी तवैव शरणागतम।्
भगवरणांबोज भजनानंदभाजनम।्
कुमाममलालोक िनवािरत जगयम।्
अगाधभवपाथोिध िनमिमितिवलम।्
आनंिदनी महामाये समु रकरहैः।
परमाविधभूतािन परम
ै य संये।४०

कमं शरणं यािम परतमनीरम ।्
ीमारायणानंदसंदोहं कु साधने।
जयमातमदो मातदळनािभधे।

108 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

कमले कमलाीडे कलािनिधसहोदरी।


ममदेही पदांबोज मियमानस पंकजे।
ािददेवताबृदं समारािधत पळे ।
िवमले िवमलाान कलया िवमलं कु।“
े  आराधनपरोभवेत।्
एवं संादवे श

ातः पनःपू
ाथ ा वौ शाखया।
ीसूमूलमाां ऋिोडशिभमु ः।४५
पायसेन ितलैवािप कमलैवा मधु ुतःै ।
ेकं षोडशिदन ैः पूिजताया मातरः।

तदथ जयााौ शतं चाथ सहकम।्
दापूणाितं िवानाभोाथ िवसजयते ।्
तोिविवधोपाय ैः गंु भा धनािदिभः।
पापिरवारोयं यजमानः कृ तोवः।
ु ीत मितमानाानं धमावहन, ्
यं भ
न मारी न च िभ ं नोपसगभयं भवेत।्
राजाजयित संामे शऱूनवे ं कृ ते ते।
महालीतंमोहादान न् करोित यः।५०
ु ।्
दािरं जायते त मृतो नरकमायात
ाा देहािभमानाो महालीतं जेत।्

109 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

तां समालो सचेलानमाचरेत।्



जगतः िपतरौ साात लीनारायणौ मतौ।
तावनाधृमूढाा कथं न नरकं जेत।्
अशो तमाात ं ु पयोमूलफलािदिभः।
ु े न वा पनः।
हिवेणािप ने नच ैकभ ु

ू ं यावृ ामी भवेत।्


नयेालं जपे
पायसां िनवेाथ भोजिया िजनः।
तेन ैव पारणं कुया ऋचेन यथािविध।
न वं िदवसंकुया ्
ै वोऽिभलषण हिरम ्
।५५

ृ संिहतायां थमेपादे ीवचिरते ीसूािवभाव े


इित ी बृह
महालीतिविधःनाम दशमोऽायः।
एकादशोऽायः
ीसू आराधनिविधः
पूवे निवधान ेन नव षोडशिभघटैः।

ापयेायमिय यजमानं च भितः।
ऋि पंचदशिभः त िसिं वीिम वः।
घटे घटे समाः पूवशयः मात।्
ममेकलशे देवमहाल पू च।

110 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ू ं ीसूेन समितम।्
िसहं जपेल
िदानबलैय िसये भपीठके ।
ु ा िशमासेचयेटैः।
समारो गभ
अलंकृतं वरीिभः लाज ैािभविध तम।्
नद ु पंचघोषेष ु मत
ु शोभन े तथा।५

मकुतोयेन महालीमनरन
ु ।्

े मादःै कलशैः शोभनांबिभः।
अिभिषंच
भम ु िशवंचा ु महालीःसीदत।ु
णयशभु ं सव जजांतरे कृ तम।्
ु ैवं गिशं
आिशषंय ु समािहतम।्

महापीठे नयेत पािणपवे
धतृ मळम।्
“महादेवी महामाये वैकुठदयिये।
देिह मे चरणांबोजे भिमिभचािरणीम।्
नमो मातमहाली मेऽनशरणािथ नः।

ु नम।१०
सािं देिह देविे श पिरचयानवत
अकामो वा सकामोवा ाथ येीनया िगरा।

गंु ना िजान भो िवसृ िवहरेतः।
अिभिषासती वंासूतपे ंु महामितम।्

111 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

महारोगेष ु जातेष ु कुयाोहेष ु वैवः।


भूतषे ु िन िमादौ कुयाािभषेचनम।्
ं ु ां सवसौभायिसिदम।्
सवसपं रंपस
सवरोगशमनं सवापििनवारणम।्
ु नकं परम।्
गभराकरंीणां दीघायज
सूतानामिपीणां सूितकागाररणम।्

णपगभा ु
णां पगभा ्
िभरणम।१५
आसशभु ीतानां महाभयिवनाशनम।्
ु ।्
गतीणां गताानां िनिमतानां च भूभजाम
ियमाामितं च ैव संवध यितभितः।
ु व
आिकानां वदाानां गदे ै भािवनाम।्
िसयोिभषेकेन समायांित न संशयः।
नािकाय न वं नाधनायाित िहंिसन े।
अवैवाय षाटाय वैिदकायािप नोिदशेत।्
ु ां च शां च समदशनम।्
आिकं च िवश

अिवमिप संु यान महालिभषे
चन ैः।
अथ बोदयाां च काितां वीिम वः।२०
ु ।्
या िवानमाेण मिसिमवायात

112 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

अमादोषसमये बोदयेमलालयाम।्
ऋि पंचदशिभः सव सह वैवैः।
एकादश समार संु याागमडपम।्
िचजपताकािभः िवतानवरतोरण ैः।

गृहं सतािसतं ु धोदक वािसतम।्
कुयागं
चामरािदलसु ं कदळींभमिडतम।्
ु ं नटनतकनािदतम।्
वीणािवनोदसंय
भकामलपूगािबांबोज कृ तिव।

शयनीयगृहे कां गां च कानदीपकम।२५
दशनाथ काथ संभारान पू् जन च।
 वे भोधनात।्
ा वरपयके पूवम
ानीय कलशाा नानाऔषिध समितान।्
पाािन िविचािण न ैवेाथ कयेत।्
ु जनम।्
पूजापीठं च शािद ापनं गपू

अिधवासनवु यात दोष समये ततः।

ा पिरतोदीपान दीपवृ
ां सवशः।
त बोदयेवे  िज ैः ीसू पािठिभः।
ं ै वीणा पणववादन ैः।
घटाताळमृदग

113 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

जयशैन मशैः वैरारािकै था।३०


े ावद ् गां कां घृतदीपकम।्
ु दशय
बां
दकां च गडू ष ं दा मंगळदीपकम।्
ु धने पाा  आचमनं तथा।
त ैलां सगं

पंचामृतािभषेकं च सगोत
न ं तथा।

स वांग िवभूषािभरच येिंतयधीः।
धूपदं ीपं च न ैवे ं नानासंभारसंयतु म।्
ू ाऽऽदश कुसमु मािलकािभःपू च।
तांबल
सहनामिभःपूजां पृथक ् कृ ाऽतािदिभः।
कमलैःकमलांदवे  सम िवधानतः।३५
चामरै िचरैिैःसंवी नरवाहन े।
समारो महादेव तूयम ग
ं ळिननः।
ु ैः ामयेगरेिनिश।
सूपाठै ःवैःपय
महािनशायां लाज ै सून ैसमिचताम।्

तामानयेनःपीठे नीराारदेशके ।
् ापूजयेत।्
त जागरणं कुयात ातभ
भोजन ैदिणािभ दिणगितवैः।
एवं यःकुते देाः काितके बोधनोवम।्

114 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ं ु ित।
ीसूेन गृहंत महालीन  मच

े ाः ादयां त ु समाचरेत।४०
एवं जोवंद
ू ा ीरसागरे।
भानां ेयसे व! संभत
ीसूेनियोदेव ै रेकादयांसमच नम।्
कृ तं सहनाा पठनं हिरणेिरत ैः।
ादयां कमलादेवीीराितनया रमा।
देवानां कायिसथ िनग ता जयिनन ैः।
् वोदे ै ादयाम
तात ीवै ु वोदये।

िव ैः ीसूम ैः अिभषेकं वतयते ।्


ु ै ः तथा नानािवधोदकै ः।४५
सवषिधसमाय
कं ु कुमोदकगंधोद कषायोदक पूिरत ैः।
ु ोदैम
तीथदकै  श  पूत ैः समंततः।
ु सीकुशह ै िव ैभागवत ैमदु ा।
तळ
िवाचनपूव त ु ीसूेनािभषेचये।्

अिभिषे महादेवीम िव ु सह मंिदरे।
ना
् धपा
'पूजयेत गं ु ैः न ैवे ैभिसंयतु ः।

जयादनले  म।्
दवे  पीठपूजन पूवक

भोजयेाणान भान ्
परमाे
न या।

115 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु भूिरंत े तासतािमयात।्
ु य सखं
अनभू

सहनामकवचंीसूं हं जपेत।५०
त लीसादेन कै वं नाितलभम।्
िवना ीवैव दीां िवनाीसू संवम।्
िवना ीपूजनं लोके कथं ाैवो नरः।
े ा अरंभावयेनाक।्
ु समंद
न िवना
संलीना णवेबीजे कारेणमहोला।
सहनाम कवचं ीसूं पंचवणकम।्
य िदवां परमाा हिररेवोपदेित।
ीसूपाठकाव वयं चेहसमािताः।
तपःकुम महादेाः क कय ाकाया।
यिदिस महाला सहवासमनधीः।५५
तदाराधयमािना िवोरणपजम।्
इित ी बृह
ृ संिहतायां थमेपादे ीवचिरते
ीसूाऽऽराधनं नाम एकादशोऽायः।
ादशोऽायः

पषसू
 आराधन िविधः
ीव उवाच-

116 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


िविधं पषसू
 समाराधनवना।
वुमहथ नो यूय ं कृ पांकुत चेतनः।

त ऊचः-
नारायणोऽसू कता वा िपता यम।्
तथािप चािभदााम ूयतामेक चेतसा।
संााचायतो मं ीमदारं परम।्
िविधना पौषं सूं गृीयारमादरात।्
अादश ऋचोपेतं णवां हिरियम।्
सूं नारायणोूत ं ताराधन िसये।
उाय रािशेषषे ु गंु िचंचेतसा।
रािवासः पिर पादौाय वािरणा।५
ु ौ ासनमाीय मेणाधारदेवताम।्
शच
नाऽतु ािदनाऽऽच िाानपरो भवेत।्
भूतोाटनकं कृ ा ेणार सवतः ।,
 म।्
मं सौदशन ं जा महािवास पूवक
ु  िचदिचरमाकम।्
तयमनृ
िचमानो भािचदाोप कारकम।्
पंच पंचदशैकं च कृ ािद ििभयतु म।्

117 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

शरीरमिचदाातं कायपं महामते।


भावनानलयोगेन संाऽनलिवया।

अाकृ तमथो बीजं पंचके नोप कताम।15
ीमगवतःपाद पिरचयपयोिगनम।्

देहंिविचंमिहमान ानयोगं समारभेत।्
ु त ं काण ैक िनके तनम।्
सदनंतगणोपे
िविचशिम ैय पिरपूणम नंकुशम।्
िन ैकपम भावा गिभतम।्
ु क समायम।्
काय औदाय गाीय माधय
आधारभूत ं सव सवाविध मनकम।्
सवाकं सवतन ं ु सवम चेतसम।्
ै ाभं पिरणाम िवविज तम।्
सव ं सवदक
ानानंद बलैय संकोचरिहतं सदा।'15
ु ।्
तं सवन ेतारमयािमनमतम
िनरातं िनराधारंिनरंजनमनामयम।्
अिन पारतािद िवशेषरिहतं हिरम।्
् क सितम।्
अजह िवशेषाम ससं
कारणं सवकाय सवधाय धारकम।्

118 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

हारकं सवहाय सवभा भासकम।्


ु ं ापकांतर विज तम।्
सविापकं श
गंतण ु
ृ ां परमं गं भोृ णां भोयममम।्
साधनानां परं सां सा साधनम।्

देवानां दैवतंिदं फलानांपरमंफलम।20
अनानां च सव ं िनध नानांपरंधनम।्
वां समवेदानां िचंतयेरमेपदे।
कलयातलमासा पादपासनं त ु यत।्
् िपजम।्
िवधृत ं ेकदेशने तिन ाां
िवामये महाते नवशि समिते।
धमािद सेिवतपदे छंदोिभःपिरवेिते।
े ा िनषेिवतम।्
समासीसंयासाध भूदेद
नीळयालािलतंचाे नानाके िळकलोदय ैः।
कोिटसूय तीकाश िकरीटावृतमकम।्

भािणगणाकीन  कुडलाांिवरािजतम।25
ु भंजकालकमिडतम।्
कोिटमथमाधय

नीलांबजदळोे क भिलोचनशोिभतम।्
अफालिवलसिलक ीिवमोहकम।्

119 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


सांनीलांबदयाम ादशकपोलकम।्
ु दाविळ िवरािजतम।्
महासोलमखं

िचरौपटामोद ृ म।्
समातािळसंवत

कं बीवोसि ु
कौभोीवसम।्
ु ड िवभूिषतभजारम
चतरु ाजानदोद ु ।्
चशंखगदाप िदायधु िवकािसतम।्

बालमिणिवीण ्
भांबरिवभूिषतम।३०

ममरझंकार मखरीकृ तिवहम।्
आपादतलसंलां िबाणं वनमािलकाम।्
भािप तमहामोद िवनोिदतिदगरम।्
ु सीमालयाऽलंकृतोदरम।्
समरीकतळ
िषतम।्
ु रयूखशीतांश ु माविळिवभू


िवळीगतिवा िवमजनमानसम।्
िनतंबमडलालंिब रकांचीलसिषम।्
ऊयिविनधूत कदळीमवारणम।्
ु घोग
जानजं ु नखकाि िवरािजतम।्
ु रिशरोर
सरास ु नीरािजतपदांबजम ्
ु ।35

शेषभोगासनासीनं िवेनािदिभयतु म।्

120 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


माजाललस िवरािजतनभलम।्

िनमजनाजीवचरणां
बजु वैभवम।्
ु षां ियालािलतपळम।्
आसीमगणमू
ु दं ोहलसामर मिडतम।्
कोिटशीताशस
छंदोिभूयमानं तम प् रतो
ु मळैवैः।

िसगविदाल िकरोरगरास ैः।


सदासंिचमानांिमािददेव ं िविचयेत।्
स वामहािद िनजांगषे ु िवचणः।
् दचलमानसः।४०
मूलमं च मितमान जपे
भगविरचयागतया दासोहमाया।
देहशिु ं किरामीचेित संक सवतः।
मनसा वचसाच ैव शरीरेण तथ ैव िह।
् नाथ तथा कु।
यथा कुया तवैवाहम कम
य य रमाकांतमन ु मे पिरसप ित।
ु सप तु।
त त तवानंत देहबा
तॄिे त च वाेन कायमाे वितः।

आपतयायामेव पषोम।
ु षीके श िनवरां िह सवतः।
इितबा

121 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु  दैवा ु ियविनचािन।४५
भेदबिन ु

परम ैकािनं देव परानसमितम।्


परभियतु ं संयु मामनपाियनम।्

िनीम नव सदय सधािस ु िवगािहतम।्

एवं ााथमनसा िनंसबं मानः।


नाहं देहो न वै ाणो न मनोहं नचियम।्
ु न देवता।
न वण नामाहं न मनो
न यो रासोन ैव न दैो दानवथा।
िनपािदक सा व दासोि के वलम।्
तवानाह शेषोहं तवाहं पिरपालकः।५०
ं ी मेव मम सितः
दासोहं िनसंबध
अतोनसेवाथ िनयोजय िनजंजनम।्
इित ामदृ ािलो हपादा शीष िण।
आचांयतोमौनी तीथाावातले।
ाणानाय संिच िदलीसमितम।्
मूलेनानिविधना ाा देवं तो च।
सूयम डलमं ीमारायणंहिरम।्
अदा त ु गाया ािद
ु िधयािपतृण।्

122 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

संतदभपािण ु ाणानायसवतः।
संोाेणचाृ ं दौतंकापासकं तथा।55
ौमंवाािवकं वािप धृावृमयं त ु वा।
ु वपादा तीथ मादायमके ।
गवै

ऊपािदकं धृा ीरेखामणभाम।्
धृादासोिसंिचं तथा यगु ळमािलकाम।्
पूजाथ ीपतेःकुमादायोाय मूध िन।
ू मथािप वा।
नामसंकीतयिोः पठे 

पािणत ृ  ।्
ु स च ैव नीा गेरेगहम


ारदेवान नमृ ु  पाषद ान।्
 िनमां
ं ापवाहयेत।्
माज येिरंिवोः िनमाच
लेपयेरयाभा दासो मृोमयासा।60

दीपान ापिरतो घृतत ैलमयान पृ् थक।्
बोधयेठूं देव ं पयशाियनम।्
घटांिभिनघष ैः शंखताल मृदकै ः।

गणानन ु
वदन प् यान
ु प् राणागमसं
ु ु ।्
तान
संा लीसिहतं िदिसासन े भमु ।्
ु सीदळैः।
दंतोे ख ं कारिया मूलेन तळ

123 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

मळारािमादाय भासंदशनावेः।

ागेव ामयेिान घटां वामेनवादयन।्

ु रन।्
पाासाधनकं कमकुयापदं
ासन े िविधनाृ  े भूतशिु ं िवधाय च।65

िलिपतषीके श मिनमपदारान।्
िव दयांग े करासं िवधाय च।

ततो बिशखामौनी चोपधरोनघः।
ू ं ीसूं च िवधानतः।
िवसेौषंस
हसंपटंु कृ ा ृा िव ं ु तथाऽयम।्

ीभूनीळा सखासीनं मायातीते परेपदे।
िव थमांवामे ितीयांदिणेकरे।
तृतीयां वामपादे त ु चतथु  दिणेसेत।्

पंचमीम वामबाहौ त ु ष दिणतोसेत।्
कठे योदश ेदा वे चतदु श ्
 ीम।70

अोःपंचदशकृ ा षोडश मूिि वसेत।्


सवां माज येाां ऋामािन साधकः।
एवं देवतनौ पाागं समारभेत।्
आिवभूत देव महावैकुठ िवरात।्

124 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

मायाते िनषणानां जीवानामशरीिरणाम।्


ु मये
शरीरृ ये भोगभये ु तथा।

पादैकलीला भगवान लीलया ु
ेिरतोमदा।

सहशीषापषः थमोभवनाकः।
महंोऽगभ योिननातनः।
जलशायी जगाथः ाकृ तादीरो हिरः।75
िूहकायकारी च नानापो िनरंजनः।

भूलकपादो िवाा भवोजानु वु ःकिटः।

महनािभ दयं जनलोकःकीिततः।


कठदेश े तपलोकःातः परानः।
ु लाटे संो ु सलोकःितितः।
वोल

सवावतार िनलयः पषोयं सनातनः।

वैराजीपितीमानपाो ु
मिकां
ििभः।
अवै ांशकलाव मकू मादय ये।
तथ ैव ाा देवामादयो नृपाः।
ु ेन नानाबिलपिरदैः।80
पूाः पषसू
ु िजे।
साळामे जले वौदये च गरौ
अचायामािन तथा वैवेभगविये।

125 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ू ःपरयाभा हिरनारायणयम।्
संप

सगणा ु
षादाद ु
् वैराजाषःपरः।

लोकातीतःपरपदे परमाावितः।
िहरमये परेकोशे िवरजं िनळम।्

तस ं ोितषां
ोितः तदा िवदोिवः।
गमनागमनातीतः सदैकरसिवरः।

सदैकलीलािनरतदान गणाितः।
ु जनायः।85
अाकृ तिवहारो िनम
सवाविधवशषे ी िनिवकारो िनरंजनः।

कृ ितःपषायं वैराज महानः।
एतापरंिकं िचाकाा सापरागितः।
परम ैकािनां गेो भोयोऽथ साधनम।्
ु धान कतृण
मराजानसं  ामयनं िह सः।

सवधमान पिर पा ये हिरं परम।्

ते यांित परमंानं यतोनावतत े पनः।90
गितरेकांितनाम य ैभरो िनिहतो हरौ।

सहशीषापषहाहपात ।्

ु मथाभवत।्
योऽडभूिमं समािवय दशाळ

126 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु एवेद ं सविचदरीकृ तम।्


ताष
ं ंभिवं येनािवय कािशतम।्
भूतभ
योधताऽशरीर चतदु श
 पदानः।
ु नामासौ यशेतस
महापष ु
े िलले परा।

नारायणायेित िवातःवेशािते

वासनाासदेु विे त हरणािर ते।

िपािभूित संिवः पादभूितमपितः।95

उपाैकपेण नानापेण वा पनः।
वैराज ैकपेण नानामािद मूितिभः।
अयािमतया  ेवस ु मूितष।ु
एकान ेक पास ु सवाचास ु िपाभः।

आवाहयेमेकांती योायावितितित।
अमृतचेशानो भगवान प् षोमः।


न कमफलभोा भोजकव किमणाम।्
् जयेत।्
आधारशिमार पीठदेवान पू
किणकायामथोदेवमानयेदाया ऋचा।
यथादेहे तथादेव े ासंकुयािधानतः।100
् च ैव ितीयया।
ितीययासनं दात पां

127 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु ाऽ दातं पंचाचमनं तथा।


चत
षाानं कुवत सावसनं तथा।
योपवीतंचाा नवा गलेपनम।्
ु दये ं दशांादेकादया ु धूपकं ।
पं
् दनम।्
ादया दीपकं दात योदयािनवे
् चदया दिणम।्
चतदु  याजलं दात पं
षोडयोासनंकुया ाां संवनं ृतम।्
एवं षोडशिभ ैके के ादशिभथा।
तािभिरंित कृ ितनो वैवं यजनंसदा।105
ान ेवे च न ैवे े दादाचमनं पृथक।्
षमासाििमाोित योऽच येदवे मेव िह।
े यजनं हवनं ृतम।्
ादयां त ु िवशेषण

लं पषसू
 पाठिया िजाितिभः।
सहनाामयतु ं ीसूेन समितम।्

ििभिदन ै जयाशािदिभरे
व च।
लमेकं ितलाेन ीमदारेण च।
ु ।्
े  िनामो मोमायात
कायिसिभव
हिवािश महीशायी मौनीपठनमाचरेत।्

128 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

यावानं न िवकृ तं यावदासन संिितः।110


ु यमी।
ू ं ीसू पिटतं
तावदेवासे
एवंचायतु पाठे न लपाठे न वा पनः।

असां साधयेीमान प् षाराधन


ु े िविधः।
ु ईिरतः।
दशलपाठे न महापष

कोिटपाठे न भवित तथाित पषाकः।

ेित परं योिह यजते पषोमम।्

योती सवपषान ् विधतयाितः।
सवा
ं सहशिकम।्
एवं सावरणं साायधु च
अचयेरयाभा सूेनान ेन वैवः।
तािधरानाथ सूाां ीपितंयज।115
सहयोगोभगवता भिवित न संशयः।
तदथ िमह ितामो वितीथ समािहताः।
सूं जपतांचा तीयनु शतं समाः।
ीवो िवधु मा च संाान ेक कारणम।्
िणपोितौ तावारायणमपयताम।्
इित ी बृह
ृ संिहतायां थमेपादे ीवचिरते

पषसू
ाराधनं नाम ादशोऽायः।

129 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

योदशोऽायः

पषसू
 आराधनं - 2
ततौ भगवामागतौ नृपित िजौ।
यािधकािरणौ भूा ाा संतपनदे।
देिहनौ मराजं च यं च चरमं तथा।

सूे े णघमानवाकं वै पावमानकम।्
ं नानंद िवह।
दासं देिह दीनाितभज
तव तीथ  माहां िवातं ानमातः।
िनव िविधक कय माकारयसंयतु ः।

पालयन भगवां यमावतयदु ा।
आदेहािमहाे लोकयाां वतयन।्

अतोऽनहविष या ादेवावलोकय।५

एवं सं तां नरोनारायणो मिनः।
ु नम।्
सारपावकोी ालामािल सदश
ादशारं महाशं कोिटसूयानलभम।्
महामोहतमो भूत सृिसंहार कारकम।्
ानिवान जनकं िरतयकारकम।्
सािं परमेश परम ैकािनां िनिधम।्

130 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


मोारं सहारं ददश परतितम।्
तथ ैव पांचजां ान ािखलामयम।्
ु नमहााल पांचजमहारव।
“सदश

पयोयोगा ं कु तं लांछनाितम।१०”
ु बायगु ळं तयो नारायणोहिरः।
इा
अंकयामास हेितां पारम ैकािसये।
पंचामृतने संा शचे िनजायधु ।े
ु संारार िसये।
ापयामास परतः
ु नभावेन ान ेक बंधनौ।
सदश
ु िटकसंकाशौ णादेव बभूवतःु ।
श
तीथ भूत े शरीरे िह तयो ु िनकटिताः।
ु जयां चुः चरणाळनािदिभः।
मनयःपू
विपूतशरीर पादतीथािभषेचनम।्
ये कुवित जनाे वै भवंित िधकािरणः।१५
ु  ये तनमु ।्
अिधकार िसथ चय
ु 
नमंित मदाय ु ाः ते कृ ताथा न संशयः।

वयं धा वयं धा वयं धा इित िनः।


समपत सव िगिरगर िनग तः।

131 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

सहशदा ाा िचरकालिनवािसनः।



चांकावलोकाथ पयाहिमित वािदनः।
ु च तौ।
तदा नारायणं देव ं बांजिलपटौ
ऊचत ु ंमं ाौ ीव! नृपसमौ।

सानरागामहीच ु
ैषा दे सोलकां तनमु ।्
घोरशोभन िनघष ैः देवादीनां जयन ैः।२०
ु लता एता मातांदोिळता भृशम।्
ववृष

िकं समािनज ु ैते िसगंधव िकराः।
गु 
नारायण उवाच-

मनाणां सहेष ु कितित िसये।
यततामिप िसानां किदाानमेव माम।्
वेदतिवदां कोिप मदेकरसिनभरः।
पोजायते कोिप ेकांती चलांिछतः।
ु े यथाऽऽनंदः िपतभु व ते ।्
पेु कारागृहा
तथानंदमयोऽहंां परम ैकांित दशन े।
शरीरभूत मे सव जडचेतन योनयः।
ममानंदवशाव लोकभूरादयो िज।२५
आनंिदनो भवंतीह परमोव िनवृत ाः।

132 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


देवासरु मना िसगव िकराः।
अयं भागवतो जातो वैकुठं याित वै धृव।ं
अितामित नाकािद लोकानषे महोलः।
अितिथभिवतााकं यपादजलै दा।
आानं पापियाम इित नृिं त खेचराः।
िवना भागवात दीां िवन ैकांित िनषेवणम।्
नािधकारो महाभाग परम ैकािनां पिथ।
 ।्
भगवृ पया ानकमयोगािदिभ नृणाम
ु िु थािसिः जायते ना संशयः।३०
मिभ
िवना भागवतानां िह पादाां भोऽिभषेचनात।्
न ैकािकःपरोभावः ककोिटशत ैरिप।
महाभागवता य िनवसंित महीतले।

धासेय ं महीराजन यथाधातिर राजिन।
बकालकृ तावासाः संलािवचारणाः।
न ैकांितभावोपगता येनयामो रमापितम।्

मिारिमदं जातमा किमित वािदनः।
अिभवंत े वामपा षट ् पथाःपादपं यथा।
बभु ितानां
ु ु िप च वरे।
दीनानां सिभे

133 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


अं च लते य पयाहं त ु तते।३५
पृिथां य च ैकांती सा धा नापरा मही।
ु भागवतो भवेत।्
सकामो य च ैकांत भवो
ु नम।्
ु ं मामेकमनवित
ईषणायिनम
ु हं िकमता
एकांितनमपासे ु
ु सरु मानषाः।

एवं भािषतौ िव! नृपौ नारायणेन तौ।


ृ  म।्
ागत संदहे ौ णामं चतभु श
ततो नारायणो देवःसार ादशाकृ ितः।
के शवाा समाजमःु सपीकाः कृ पािताः।

वाहन भूषाान नामाान कातरान।्

तान िवलो ु 
मदाय ु ः सवाचाय िशरोमिणः।४०
ु ः।
उवाच वचनं चा िवकसदनांबज
चसंतयोःपूत गायोदासभूतयोः।
ु गषे ु कुं गितमानः।
ललाटािदषचां

णवाकारताम ा ्
रेखािभिसृिभस सदा।
इमौ त ु परमोदारौ देवारमपो च।
योजनांतरं िहा साधनांतरमेव च।
ु  कतृ
संबदारमृ  ं िवहाय च।

134 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

साादेकेन मनसा ीपितं शरणं गतौ।


तात प् ानाऽ
ु ु
सराथ सरसमाः।

याऽनयो मनोयोगो ना मते मनाक।४५
ु भिवना।
ितेय ं कृ ता पूव िवना ु

मिय भरोरो मया सवाना जनः।



ै ण ै ैव हेतिु भनिभथा।
ाण ैदारग
मयािप सवनाथेन संरशरणागतः।

दीप किलकाकारा यारेखा पमगा।
तापेण ली ं कलया सििधंकु।

ओनमःके शवायेित मोारण मातः।

प तन ं ु तावत सजे ु ा विप।
ाशच
ु िवधानतः।
ललाटे यते यावप
अत ु ेतेण चोपधरो
ु भवेः।५०
ीव!शासनािो नामतःके शवादयः।
ु ष ु ना संदहे भाव।
आिवभविं त पे
चतधु ा वासदेु व मूितिभा िवलोते।

सालामिशलापा ितीया सरिनगा।
ु पिपणी।
ितीया मपा च चतथ ु

135 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

वैवानां िहताथाय जीवानां पावन ेया।



पाकारं समालो तनौ संिवशते हिरः।

ियासाध िनजावासमालो पषोमः।
अशिु चवानाचारी महापापयतु ोिप वा।
ु धायतने ाव िनभयं पते।५५
पसं
ियोवैयाथा शूाः ेवांज जातयः।

ऊपधराव समा देवता इव।
णमंित िवमाना देवाऽिप सहशः।
ु िकतं जनम।्
ा भागवतं रापां

ानाथ मूप ाणां देवता थंगताः।
एवं ाा तनौधाया ियोदेा समिताः।

नारदाा ऊचः-
े च।
िपतामह महाा ीवेन नृपण
यथाऽवलोिकताा वै तथा नो वुमहिस।
ोवाच-
**ललाटे के शवं शच ख गदाधरम।्
ु वणममलं माभरण
सवण ु ्
भूिषतम।६०
ु ांबरधरं सौं नारायणमथोदरे।
श

136 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

पीतवाससमां शप गदािसकम।्


मेघयामं मिणात िवभूषणधरं रेत।्
माधवंचोलं तकांचन भूषणम।्
च शा गदा ख धािरणं विसितम।्
गोिवं कठदेश े त ु तथ ैवैन ं िविचंतयेत।्
िव ं ु च दिणाकुौ गौरवण मनोहरम।्
चं शं हलं खं िबाणं ौमवाससम।्

अरिवंदिनभं देव ं बाहौ मधिवनाशनम।्
ु पं बा चतु ये।६५
चं शा च मसलं
कं दरे दिणेदवे ं रवण ििवमम।्
शच गदाख धािरणं मकुटाितम।्
णम।्
वामनं कुवणाभ ं पडरीकायते

ु ।्
 ं गदां शं ाये िाणमंबजम
दोिभव
वामकुौ तथा वामबाके ीधरं रेत।्
चमशाािस पािन धारयं महाभम।्

रारिवंदनयनं मादाम िवभूिषतम।्
ु षीके शं वामं धेऽणजम।्
िवण
रांबरधरं चं शा हलमिसं तथा।

137 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

धारयं ु रण पडरीकावतं


ु ्
सकम।70
पनाभं तथा पृ े पीतवाससमेव िह।
इनीलिनभं श चप गदाधरम।्
िके दामोदरं नाम रभूषण भूिषतम।्
पं शामिसं शंख ं धारयं घनभम।्
वासदेु व ं च िशरिस िचये लणं।
सहदळ मं कोिट सूय  समभं।
ु ं ु रकरकुडलम।्
चतबु ां ियाय

एवं ाा मृदाकुयात ऊ ु
पािण वैवः।
ाकृ तमपोाश ु सायं लभते हरेः।
ु वताः।७५
नारायणोऽदशयद ् ानाथ पदे
ता एव ादशाेष ु तयांिववशःु णात।्
तासां धारणतौ त ु िविनधूतमनोमलौ।

ऊचतःु परया भा पटीकृ


ु त करयौ।

हिर ु भगवान साात ् देु वोरमापितः।
वास
कथं ादशधाजातो यवक
ै उते।
नारायण उवाच-
एततमं
ु मां त ु भवौ शरणं गतौ।

138 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

अपृतां रहं िह ानं भागवतं महत।्


ु ा च मिलना च ैव सृि ु ििवधा मता।
श
ु ाऽाकृ ता मता।
मिलना ाकृ ता त श
ु ासृििवमये
बंधायमिलना ोा श ु ।८०
ु ा वासदेु वतः।
ाकृ ता महतािदो िवश
वासदेु वामा
ु या सृि िजसम।

संपे ां वािम मूित तं बताम।्
वैवानां तदा पूातिु वशित मूतय ः।
संधाय चाेष ु के शवाा िषृताः।
आनः ोणाश ादशाा मूतय ः।
ानतप ण पूजायां संयोा वैवैिमाः।
ोितपमजं िनं सवािधानमयम।्
पिरमािदरिहतं तथा हेय िवविज तम।्

ु त ं िनराकारं िनरनम।८५
काणािद गणोपे
ु  मिलन च।
ाधारं बीजभूत ं िह श

कृ तेः पषािप कायमा समम।्
आाधार पं च बीजं वृ वै यथा।
अयः िपडे यथा विरलोिप पृथक ् ितः।

139 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


तापयन काशे
न परमाा सनातनः।
धिरी सव बीजानां ावृालेन सवतः।
दकुरािण सवसं पृािन वै यथा।

कालकमया िवोः ाितायनपतः।
तथा भवंित िव ािन ूल पतः।

मयो ु
िनिवकारो सा वाानं तनोिभः।९०

न कमफलभोगाथ गणमा न मायया।
ान ेन ैवाहमेकोहं बां िविनवृये।
मामारा मम ैवाशोरिभ ैः ाकृ तानाम।्
ु सेन ेण नावरण िपणा।
श
आिवबभवू भगवानंशने ाधार पतः।
अयमंशोभगवतो िभोऽाकृ तो मम।
भगवान ेव नो जीवो यो मया बतेवशः।
ु ।्
ु नािप िन ु जीवादः परःपमान
न मो
ु िटक सिभम।्
**िहमेकवं च श

सहकोिटव लकोाक सिभम।९५
मरीिचमडले सं ं चाायधु लांिछतम।्
िकरीटहारके यूर वनमाला िवरािजतम।्

140 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

पीतांबरधरं सौपमािमदं हरेः।


ु ।
ान ैकसाधनं ेय ं योिगिभदयांबजे

पयंित सूरयः शत तिोःपरमं ्
पदम।**
वासदेु विे त िवातं ततोऽमपत।
वासदेु वािभधोिप ेकव तभु ज
ु ः।

चाायधु संय
ु ः त कृ ं िनशामय।

ि ै चं सरिसजं दधानं सृये पनः।
ु पांचजं च गदां संतये तथा।१००
मये
मयूरवणवामः पीतन ैसिग कांबरः।
ु रकुट के यूर कांचीममीरमिडतः।
् िि मिदः।
स वासदेु वो भगवान सृ ु

के नािप हेतनु ैवाभूद ् ितीय चतमु ख


ु ः।
नारायणोवासदेु वः ीतीयोयं िधा भवत।्
तयोरेको वासदेु वः श
ु िटकसिभः।

नारायणेित यः ोो नीलांबधु समभः।


एताासदेु वा ु ूहोिं िनशामय।
संकषणो वासदेु वाा
ु संभवः।

ादिनो भूव एव चतभु ज
ु ाः।१०५

141 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु सामाो वासदेु वः कीिततः।


ानािदगण

सािदगणसामाा ाकृ तेः कृ ित यथा।

तथा गणानां वैषे वंत े मूतय ः मात।्

गणय ु ह दादयः।
वैषे यथाम
् कषणसमायः।
ानािधकोऽभवन सं
ु ऐयचाऽिनकः।
बलािधकाः
मूिततसृः चतिु वशित मूत यः।
जायंत े मशो न ् दीपािपारं यथा।
सव चतभु ज
ु ाःपंच श चगदाधराः।

ािद देवतानां च िावते
।११०

वासदेु वादािद देवात तथमाे शवथा।
नारायणो माधव येता बभूिवरे।
ु मधसू
संकषण गोिवंदो िव ु दनः।


ििवमो वामन ात ्
ीधरथा।

अिनाद ् षीके शः पनाभ सतः।
दामोदर त ैिरं ादशांशाः जिरे।
ु हू  तू
चत ु ह ःोिप समपत।

ताान वािम ु
चेतसा पषष भ।

142 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

वासदेु वा तामा तथा संकषणादिप।



ादिप ्
तामा ताम ैवािनकात।११५

अभूवन मशे ु
ः चारःपषोमः।
अधोजो नृिस चतथु ातु ो मतः।

ू ः पषोम
एतादिप संभत संकात।्
ु महान।्
ूहादिप परोूहो जनादनमखो
जनादनतोपेो हिरः कृ माया।
एवं ादशधाभेदो ितीयमपत।
चतिु वशितमूतनां कीतन ं पापनाशनम।्
ु ष ु पंच पंच िजोमाः।
दशन ं चोपे
् तोहनां
पयतां हिशमलम िकम ु तनौ।

समतां सवलोका नमंित मम शाशनात।१२०
*ाे जपे तथा होमे ााये देवताच न े।

दान े तीथावगाहे च कृ तम भवितचाऽयम ्
।*

दे पािण यो म लीरेखायतु ािन च।

आयु ी बलं ानं वैरायम त वध ते।
के शवादीिन नामािन स लीकािण िबताम।्
िरतं यिद हों तणादेव नयित।

143 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः


धृा पािण गाेष ु ं भावयेिद।
ा परोतामेित मायागेित नाशनम।्
् रणाोभतोिप वा।
अानादथवाानात े
ु ।१२५
स ली कािन नामािन धृा पापामते
ायिं त ु पापानां मळानां च मळम।्

ु मृदांगषे ु के शवादीन करोित
िवतीथ यत।्
ु मिमिपनां
भि ु स लीका देवता।
उभयं त ु यंित यू  ितलकं धृतम।्
लीवृिं हिर ानं भोगमों स दैवत।ु

यंित महाभागा वैवा ऊपिणः।
ादशािप च नामािन वासदेु वािदकािन च।
पेष ु च देयािन पावनाय सखाय
ु च।

ं ने धरासर।
य नाम भवेिोः संबध
ं  धूताः िपतृपतेरिप।१३०
नामािप न ृश
वासदेु वाेवदेवादिप के नािप हेतनु ा।
िते बीजांकुरिमव मू क मजायत।
ाी च मूितः थमा ाजापाितीयका।
ितीया वैवी िदा चतथु  पिपणी।

144 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु ेया समीचासरी
पंचमी मानषी ु मता।

प ैशाची चरमाच ैता मूतय ोलोक िवतु ाः।


ु हू  ाथा मम।्
मीनाा जिरे िव चत
मः कू म वराह वासदेु वादजायत।
नृिसंहो वामनो रामो जामदोजायत।

संकषणाथा जे ााघवो बली।१३५
अिनादभूृ ः कीित दशमूतय ः।

संकषणा पषः ु भवः।
सः सं
जातोऽतु ोऽिना बःु ैलोमोहनः।
दाशाहशौिररांशा वासदेु वा जिरे।
संकषनायीवः शंखोदर नृकेसरी।
वैकुठमूितराधात ु मक
ु ं ु द वृषाकिपः।

तैवािद वराह ततंकषणादिप।


'अनंतः पगोजातः सहफणवाली।
ु नाायधु ािन िकरीटािद िवभूषणम।्
सदश
मूािवभाव समये सहैवतै ािन जिरे।१४०
देा ियादयः तूितभदे ं समािताः।
ीवादेवसकला जिरे िदलांछनात।्

145 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

गडः पिणािमंो वाहको बिलनां वरः।


वासदेु वािद मूितः छोमूितरजायत।
कुमदा
ु ै भूतश
े ाः सवःपािरषदैह।
पादताऽिन समभूवा सहशः।
सहशीष चरण हन ेात
ु ाकृ तेः।
अिनागे ांगादेव यथामम।्

ईरः पषोोऽिनाो िनजांगतः।

मखािदं
 च विं च छंदांािन षट ् तथा।१४५
जनयामास संलीनां चतथु ाशो हरेिरयम।्
पादोिवाभूतािन िपादामृत ं िदिव।
ु संकषणक वासदेु व इित यः।

ु सेतवः।
िपािभूितरााता अमृतामि
अतोदेवािदिभःप ैे ाणः कािणः।
ु साा जंित मनसािधया।
िपादं पषं
आानमिनेनिभं िचं चेतसा।

ािद ु
पेण िपािद पषयम।्
प ैं ानं वैवानािमदमेव परंमतम।्
् यल
मागयमिचरािदात सू ु न िह।१५०
 ोक मखे

146 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

मागणान ेन गंित वैवाः परमािन।


नालोके िनवासाय ितर सनातिन।

किमणां सूयप  लोकारेण वै गितः।
ु ण प ैं ानमथापरम।्
वसािदपे
वैवानामनानां वासदेु वमपेु यषु ाम।्
ु पाणां के शवािद िपणाम।्
यजनं श
सवकमस ु िव सवावास ु िनशः।
ु हू  ारं मनु े।
वैवो न यजेदं चत
ु मतम।्
के शवािदममूतनां पूजनं मये
ु ऽे कीितताः।१५५
गािद िदभोगानां भये
ु हू  ानागिप।
य लोके ित
तथािप िनयमावतो माग ये िज।
ु ।
पादलीलािवभूतीनां सेवनं पादभये
िपािभूित सेवा त ु मये
ु ना संशयः।

िपािभूितगा देवा िविवािवभूिततः।


महाभागवत ैः पूाः शंख चािदधािरणः।
अिचधूम िवभागेन िधामाग िनिपतः।
अिचभागवतानां िह धूमााः किमणांमतः।

147 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

धूममागणििवधा गितः ोा मनीिषिभः।


दैवी प ैीित िवाता दैवीग गितृता।१६०
अिाादयो य िदा िपतरो मताः।

मोदंत े िविवध ैद ैः भाग ैःपािद िनिमत ैः।

किमणािपतृलोके िह गित प ैीदाता।
ोितोमािदिभदवी गिता िजोम।
ु ियतु ौमाग सनातनौ।
ावमो पनरावृ

आभवनाोकाः ु
पनरावृ
िनो यतः।
अिचरािद गतानां िह वैवानां हिरः यम।्
गितृािविनिदा ाचािप िजोम।
ु  ःखालयमशातम।्
मामपेु  पनज
नावंु ितमहाानं संिसिपरमां गताः।१६५
सूयम डलमािव िभाऽऽवरणसंिहतम।्
्  च।
ु ान समे
आ ुिवरजातोय े िना

ाधारं िवरजं  गणातीतमनामयम।्
ु ं महािवभूतीशं वासदेु वामयम।्
श
ावंु ित महाानो महाभागवता िजाः।

नावत े पनात ्
पानाोऽयनाय च।

148 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

एवं कमिण मेष ु वेदषे ु यजनेष ु च।


सवाके िप संाो भेदवाना िज।
ाे भोये यतो भेदो िनािन िवभेदतः।

िववेकाथपनाव दिनोिनते।१७०
ौमू  नयनाूय मनसंमा अिप।
ोािशो नभोनाभेः पां भूिमरजायत।
ु थऽपानाृःु के शाथांबधु ाः।
ाणााय
ऋािद कालभेदा कालाभूथािधयः।
वनतय ओषो रोमकू पाििनृताः।
या जिरे ताहवो ब दिणाः।
चातवु  य मा बाचरणोवम।्

एवं सृा जगव मिनोजगनः।
अयं जगगाम कायकारणयोमतः।
अभेधोभोिदतिः बीजपादपयोिरव।१७५
ु ाभेदने पूजनं पष
ानब ु िह।
िनामाणां ममु 
ु ण
ू ामःकरणशु ये।

 वण मनकाल यमादयः।
ु हू  ाकाव िन तनौिताः।
चात
भेदने सेिवताभोग माभवु नं दः।

149 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

रां भौमं तथाच ैं ाजापं च वाणम।्


ानवैरायकै वं यंितभेदतः।
उपािसतः पृथक ् कृ िनोिनजायधु ैः।
ै ांितनां गितम।्
भूषणायधु जालै ु परमक

यित न संदहे ो यतोनावतत े पनः।१८०
पृथक ् कृ माान माेऽनंतासनो हिरः।
*अिनाकोदेवः ीभूिमां सहभःु ।
मे ीराणव ं ेतीपाे हेमिनिमत।े
ासादे सेमान योिगिभिविवध ैरिप।

चडाै ारपालै कुमदु ानजीिविभः।

पीिवेनाां सेमानो मदाितः।
ीववा िनीरिनशः शातोवु ः।

अिनोजगांशःै इाःै पिरपालयन।*
एवं सृिः िधािभा वैवी ाणीित च।
वैवी वासदेु वाा के शवाा कीितता।१८५।
अिनािकासृि ाी त कीितता।
ु ूतो ा य चतमु ख
नाभीप सम ु ।

अिनो िह पषः ु वः।
यूय ं नािभसम

मरीाामभवत सनकाा ु योिगनः।

150 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ोदाुादयासं ेो जाताहशः।



ाकॄ तेिन महाभाग ू ाेिप भूिरशः।
संप
नानाकामपरैः पिं ु ब समानीकृ  िवनु ा।
कामानवा संसारािवतत े न किहिचत।्
ु कृ पाायमपेते माधवः।
िनहतक
ु ैमागः परमक
स एव िनगण ै ािनां मनु ।े 190
् न सं
याित सवाना सवान धमा ्  वैवः।

अदेवने सां च ूनं परमानः।


सं सवशिे षमािाराधयेिरम।्
् वोमः।
ु धम पालयन वै
िु त ृिदतं
् िनिध धमान भागवतां
सातान सम ् था।
उपा परमक
ै ाि भावमासा वैवः।
ु ादीनवा सः।
ेमाितशय योगेन 
वासदेु वमवाोित यतोनावतत े पनः।

एवं धममिवाय मोिहता मायया हरेः।


िनंदत ्
ं ु नामते भान हसं
त ु िनरंकुशाः।१९५
ै ाििभन रैः।
तेषां न सःकत ं परमक
संगादेव मितंशो जायते नासंशयः।
ीव! वैवोधमः ताेकांितनामयम।्

151 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

न ाो नािकानां च ये िषंित रमापितम।्


ौ भगवममाकय िजपािथवौ।
ु ावद ् िवापनमतंितौ।
याथ चत
ततो नारायणोदेवः कणाथ कृ तेणः।
यं च मराजं च चरमं सूयोयम।्
समािददेशस
े ाथच तयोदा िवधानतः।
तदानीमेव संाः शरीरेच रमापितः।२००
ाये ं परया भा िवना साधन कोिटिभः।
ु जेत।्
अयमेवपरोयोगो या पषं
ाने नारायणं वी ीवािद िवभूिषतम।्
सदा िकशोरवदनं कोिटकं दप सदं ु रम।्

सपाविधं य पपिनभेणम।्
ु मयम।्
ु रिाळका वदनांबज
ु ै पािसतम।्
िया भूा नीळया च िनम
ां भोयं रकं च यदेकं िु तबोिधतम।्
तदेव ानिवषयं संा िजसम।
तवै ाऽळकनायाीरे नारायणामे।२०५

नृप कौभु ालोकी यं ायन समािहतः।

मराजं जपन  चरमाथ िविचयन।्

152 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

् ख
पठूं हरेनामसहं च पठन म ु ात।्

उहन िनसं
बधं मानः भनु ा सह।

िवरहं चासहन िवोः िदवल च।
ु  ीवाो िजोमः।
ीव लय
ायमानोमदु ा त बकालं समाितः।
िवधु मािप राजिष ः कौभु ािपतमानसः।
तयोमभवालो यो लोकानां यंकरः।
तेन कायािण सवािण करणे िववशके ।२१०
एतौ देवी मिय ीा मामेव शरणं गतौ।
ीव कौभु ासौ तभामपु जमतःु ।
नारायणोपदेशने तीथांबिु नषेवणात।्


शंखचोपािद धारणादध िचनात।्
मेमाितशयााि यातौ परमोवात।्
इयं ीव! सामीे या भाावलोते।

या त ु कौभसामीे तदाकारा त ु वा भा।
तावेव िजराजानौ भवतीव मया धृतौ।
ु ।
यूय ं मम तनौभाित िवशेषोि समवे
िनो वा मम भो वा मोगंा ितित।२१५

153 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

चायं ाकृ तौ जीवे मायया मिलनीकृ तः।


ु तः।
े यं भािबधाती ययाहं संपटीकृ
भाहमेक यो ाो नाहं साधन कोिटिभः।
नाहं ां िवसृज े भा वसा धारयाहम।्
एष एव परोपाय उपायानां शतेष ु च।
परमैकाि भावेन यामेव ं पते।
ु मे पसंभव।
एवं बोिधता लीः परा
हाेन ािरता भूयो न ं शोिचतमु हिस।

यिद ते मिकामोि संसारामलासन।

तदा मरणं यािह परमैकांिततां भजन।२२०
पं त ु वैवं कृ ा तन ं ु साहेितना।
न ैवा ततन ु न! ् यतो या मपयाित
ु िह।
नाां ादशकं धृा िदसृि िविचंतय।
मनाभव मो माजी मां नमु ।

मदनाह शेषात मदनाह साधनः।
न ते बंधःभिवता सं सं वदाहम।्

मामवाच ततो धम तन ं ु संृ  हेितना।

154 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

ु ।्
ु िनवसां य वैवंवषे महन
मनयो
् भागवतं महत।्
भवंतोिप मदादेशात धम
ब ैैर ्िविनमाय ममु ू ्
ु न शरणागतान ्
।२२५
िदशंत ु हेितसंारपूवक
 ं िविनवृये।
ु नािभधागीता गेया सन सिधौ।
सदश

पय ु
पयवारे ु
च पयमासे ितथौ तथा।

पयतीथ े ादयां ावासरे।
िवशेषण
वैवैववीगीता ीव! चिरतािता।
ोता च तथा ाा जबंध िवनािशनी

वैवाय यं ित िलिखा पकं त ु ये।
ते वैवा भिवंित परमैकािनोऽमलाः।
इित वः किथतं िवाः चिरतं ानो मया।
िकं भूयः ोतमु ठा
ु ु ानदिशनः । २३०
मनयो

इित ी बृह ु
ृ संिहतायां थमेपादे ीवचिरते पषसू
ाराधनं
नामयोदशोऽायः।

155 www.kriyasagaram.in
ीपाराे बृह
ृ सिता थमो भागः

इित थमोपादः समाः

156 www.kriyasagaram.in

You might also like