You are on page 1of 5

१.का नाम लणा ? कित ताः भेदाः ?

इेतव काकाशिदशा वयताम ।्

ु मनोभावं ीकुवि। शा ते भवि शाः नाम शििविशाः। शिनाम


शेन मनजाः
शगतः अथ ितपादकः ापारिवशेषः इित आलािरकाः। अाः शे ः वृिः इित िभािभधा। एषा
शिः वृिवा शगता िह ििवधा अिभधालणानाभेदात।् के चन पनः
ु तायाां
वृिमरु ीकुवि । तास ु लणा तमा। लते दयत े सूते वा अथः अनया इित लणा इित
शाथितपादनापारिवशेषः। िकं तावत ् तपिमित पृायां लणालणं लितं
काकाशकारेण –
ु ाथ बाधे तोगे िढतोऽथ योजनात।्
म
अोऽथ लते या लणारोिपता िया॥ इित।
वुः योजनिनिमाद ् िढिनिमाद ् वा माथ
ु  बाधो भवेत।् ततो वृ वातायिसये बािधतः
ु न साकं के निचत ्सेन ितममथ यया वृा ितपादयित सा लणा इित अथ ः।
शो माथ
तेन लणायां तयमावयकं –
ु ाथ  बाधः ात ्
१. म
ु ाथ समथ ीकुयात ्
२. म
३. नूतनाथहणे च िढः योजनिवशेषो वा कारणं ात।्
यथा गायां घोषः इित उते चेत ्गापद भगीरथरथखाताविजलवाहपाथ बािधतो
भवित, यतो िह जलवाहे गोपालकाम अवानासवात।् तेन गापद
ु सः तीरपाथ गृते सामीसात।् येन शापारेण गापद
जलवाहपमाथ

ु ाथः गते सा एव लणा। नन ु गापद तीरपाथ हणे िकं तावत योजनम
ताशः तीरपाम ्?

उते, शीतपावनािदधमाणां बोधनमेव योजनम।् तेन गापद तीरपोऽथ िह लाथः।


लणा चेय ं काकाशकृ ये षिधा। त मटीया भिणितः – ‘लणा तेन षिधा’ इित। ताः
ु उपादानलणा, शा
भवि – शा ु लणलणा, शा
ु सारोपालणा, शा
ु सावसानालणा,
ु आदौ शु ागौणीभेदात ् लणा
गौणी सारोपालणा, गौणी सावसानालणा चेित। के चन पनः
ििवधा। शु ा ु
पनः उपादानलणलणाां िधा िभा, तयोः ेकं ु
पनः
सारोपासावसानालणाभेदाद ् ैिवम ् आपम ् इतः शु ा चतिु वधा – शा
ु सारोपा
ु सावसाना उपादानलणा, शा
उपादानलणा, शा ु सारोपा लणलणा, शा
ु सावसाना

उपादानलणा चेित। गौणी त ु सारोपासावसानाां ििवधा इित उभयमते समाना।

ु उपादानलणा –
१.शा
ु लणलणा -
२.शा
ु सारोपालणा
३.शा
५.गौणी सारोपालणा -
६.गौणी सावसानालणा


२. सािहदप णानसारं  म ् अधीते किंित ् महाकाे त
महाकालणदशनपूवक
लण समयः दशनीयः ।

संसारिवषवृ े एव रसवले।
काामृतरसाादः समः सन ैः सह॥
ु ोिवचनम।् तेन कारसिपपासवः सवदा नवनवकाायनदशनिवमशनािदना
इित िह अिभय
िदनािन यापयि, तदथ च रचयि ितभायिसाहाेन कवयः नूरसिसकमनीयकाकाािन।
पर ु कािवरचन े कित ् मानदडः ात ् इित िधया कातिववेिकनः रिचतवः
ु ावत ् ीिवनाथकिवराजणीतः सािहदप णः।
कातितपादनपराः पारेशतं ाः। तेष ु मख
दशपिरेदाके ऽिन ् े िवनाथकिवराजाः सािहतं साोपां वणयि। त षेऽाये
आदौ यभेदने का ैिवं ितपािदतम।् कां पनः ्
ु गपभेदात िधा िवभम।् त
पकाेष ु अतम महाका लणं लितं –

सगबो महाकां तैको नायकः सरः॥

संशो ियो वािप धीरोदागणाितः।
एकवंशभवा भूपाः कुलजा बहवोऽिप वा॥
ारवीरशाानामेकोऽी रस इते।
अािन सवऽिप रसाः सव नाटकसयः॥
इितहासोवं वृमा सनायम।्
े ं च फलं भवेत॥्
ु क
चार वगाः े
ु श एव वा।
आदौ नमियाशीवा विनद
ु नम॥्
िचिा खलादीनां सतां च गणकीत
एकवृमय ैः प ैरवसानेऽवृकै ः।
नािता नाितदीघाः सगा अािधका इह॥
नानावृमयः ािप सगः कन यते।
सगा े भािवसग कथायाः सूचनं भवेत॥्
संासूय
 रजनीदोषावासराः।
ातमामृगयाश ैलतवु नसागराः॥
संभोगिवलौ च मिु नगपराराः।


रणयाणोपयममपोदयादयः॥
वणनीया यथायोगं साोपाा अमी इह।
ृ   वा नाा नायकेतर वा॥
कवेव
नामा सगपादेयकथया सगनाम त।ु इित।
ु नायको भवेत ् कदािचत ् देवता, कदािच
तेन महाका पिरेदाः सगनाा अिभिहताः ः।

संशजातः धीरोदागणाितः ु ः
एकः ियः, एकायसूताः बहवः राजानो वा । महाकाे म
रसः ात ्ारः वीरः शाः कणो वा। अे च रसाः त अेन ःु । नाटके इव महाकाेऽिप
ु ािदसयो वतरन।् महाका कथाव ु ात ् इितहाससं सिरवणनपरं वा।
मख

पषाथ ु ष ु िकिदेकम ् एव मं
चतये ु योजनं ात, ् न त ु सवािण। महाकाारः
ु शषे ु एके न ाां येण वा ात।् कदािच िना साधशं
आिशमियाविनद ु सा च

ातमु हित। एके न छेन पािन रिचतािन सि अिप सग अवसानमेन वृने ात।्
महाका सगा ूनतया अािधकाः ूनतया पिवंशितप ैः अिधकतया च िशतप ैः बाः
ःु । अपेानसारं
ु  , वन, पवत, िववाह, यु , अेषां च िवषयाणां वणनं
संायाः, सूय
ात।् पूवस
 गावसाने च उरवितनः सग कथायाः सूचनं ात।् ेक सग च नामकरणं
ु ात।् महाका च नाम कवेः नाा, वृ नाा, नायक नाा, अ
वणनीयिवषयानगु णं
नाा वा भवेत।् अधः महाकिवभारिवणीतिकराताजनु ीयमहाकाे लणसितः दयते। -

महाकिवः भारिवः महाभारतागत ं िशवपराणगतं वा वृमाि कािममं ज इित

ु ितपाम।्
का इितहासकथाितं यते। अजनु  िदालाभपकामिसिः का मं

ु वनेचरः यिधिरसकाशे
काादौ तसंहाय िविनयः ु यधनराशासनपितवाता ावयित इन ेन

कौरवान ् ित यिधिरः


ु ु शोऽिप सातः।
िनेः नाि इित ते। इम विनद

काााायाः अिप सगनाा िथताः। सि चा अादश सगाः। थमसग पािन

वंशिवलसा रिचतािन, अिमपयं त ु मेण पिताामािलनीछोां


ु रिचतम।् अेष ु


सगिप इमेव िभःयोगो लते। वणनीयिवषयानसारं ु
सगनामािप अ सलभदश
नािन।

यथा – थमसगः वनेचरागमनािभधया, ितीयं ासागमननाा पिरिचतम।् अ का अीरसो िह

वीरः, अे रसा ताािन। का िविवधेष ु सगष ु िविवधिवषयाः समपविण


ु ताः, यथा – चतथु सग

शरणनम, ् पमे िहमालयवणनम, ् नवमे संाचोदयभातवणनम ् लणीयम।् पदशसग


छोयोगिवासः कवेरिनतरसाधारणपािड ापियता। अािधकाः सगाः अिप स।

ितसग पािन संया पिवंशतेरिधकािन िशतसंायाः ूनािन। इं

सािहदप णोमहाकालणानां भारिवरिचतिकराताजनु ीयकाे सतात ् कािमदं महाकाेन

पिरगयते।

You might also like