You are on page 1of 6

हर हर शंकर ॐ जय जय शंकर

शी-वेदयासाय नमः
शीमद ्-आय-शंकर-भगवपाद-परंपरागत-मूलानाय-सवर्ज्ञ-पीठम ्
शी-कांची-कामकोिट-पीठम ्
जगगरु-शी-शं
ु कराचायर्-वािम-शीमठ-संथानम ्
वेद-धमर्-शा-पिरपालन-सभा
कं ु भघोणम (् 1942)

ू ा॥
॥पंचांग-पज
शांकर-संवसरः २५३३
ु -पथमा - 07.04.2024 - चांदमान-संवसरारंभः
५१२६ कोधी-च ैत-शल
५१२६ कोधी-मेषः-१ - 14.04.2024 - सौरमान-संवसरारंभः
நிம்பகுஸ மபக்ஷணம் தயார் ெசய்து ெகாண் டு பூைஜைய ெதாடங்கவும்.
புளி கைரத்த ஜலத்தில் ேவப்பம்பூைவ மசித்து கலந்து வடிகட்டி ெவல்லம் ேசர்த்து
ெகாள்ளவும். இதற்கு நிம்பகுஸ மபக்ஷணம் என் று ெபயர்.

ू ा
पंचांग-पज
(आचय)
[िवनेवरपूजां कृ वा।]
र्ु म।्
ु ांबरधरं िवण ं ु शिशवणं चतभु ज
शल
पसनवदनं यायेत ् सवर्िवनोपशांतये॥
् यय।
पाणान आ

(अप उपपृश्य, पपाक्षतान ् हृ ीवा)

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शंकर 2 जय जय शंकर
ममोपातसमतदुिरतक्षयवारा शीपरमेवरपीयथं शभु े शोभने महूु ते अय बमणः िवतीयपराधे
वेतवराहकपे वैववतमवंतरे अटािवंशिततमे किलयगु े पथमे पादे जंबवू ीपे भारतवषे भरतखंड े मेरोः
दिक्षणे पावे अिमन ् वतर्मान े यावहािरकाणां पभवािद-षिटसंवसराणां मये कोिध-नाम-संवसरे
उतरायणे वसंत-ऋतौ

2024-04-09 चांदमान-संवसरारंभः
च ैत-मासे शलु -पक्षे पथमायां शभु ितथौ भौमवासरयत ु ायां रेवती-नक्षत (०७:३१; अिवनी-नक्षत)-
ु ायां वैधिृ त-योग (१४:१६; िवकं भ-योग)यत
यत ु
ु ायां िकं तन-करण (१०:०९; बव-करण)यत ु ायाम ्

एवं-गण-िवशे षण-िविशटायाम अ ् यां पथमायां

2024-04-14 सौरमान-संवसरारंभः
मेष-मासे शल ु
ु -पक्षे षां (११:४४) शभु ितथौ भानवासरय ु ायाम ् आदार्-नक्षतयत
त ु ायाम ् अितगंड-
योगयत ु ायां त ैितल-करण (११:४४; गरजा-करण)यत ु ायाम ् एवं-गण-िवशे
ु षण-िविशटायाम ् अयां
षां (११:४४)

अमाकं सहकुटं ुबानां क्षेमथ ैयर्-ध ैयर्-वीयर्-िवजय-आयरु -आरोग्य-ऐवयार्


् िभवृथं धमार्थ र्काममोक्ष-
चतिु वर्धफलपरुषाथ
ु र्िसथं ससंतानािभवृथ र्म इ् टकायाथ र्िसथ र्म ्

महागणपयािद-तयिंशत-कोिट-दे वता-पीयथं संवसर-अयन-ऋत-ु मास-पक्ष-ितिथ-वार-
नक्षत-योग-करण-देवता-पीयथ र्म ् आिदयािद-नवगह-देवता-पीयथं च यावछित-यान-
आवाहनािद-षोडशोपचारपूजां किरये। तदंग ं कलशपूजां च किरये।
[कलशपूजां कृ वा।]
ु ऽहं कोधीित कृ तनामकम।्
अिजरापभमीडे
गोरथारूढम अ ् िनशं कं ु तोल-करांबजम ु ॥्
अिमन प् च ु
ं ांग-पतके ् वाहयािम।
कोिध-संवसर-देवतां अिजरापभ ं ु यायािम। अिजरापभमु आ
उतरायण-देवतां यायािम। उतरायण-देवताम आ ् वाहयािम।
दिक्षणायन-देवतां यायािम। दिक्षणायन-देवताम आ ् वाहयािम।
वसंतािद-ऋत-ु देवताः यायािम। वसंतािद-ऋत-ु देवताः आवाहयािम।
मेषािद-मास-देवताः यायािम। मेषािद-मास-देवताः आवाहयािम।
शलु -पक्ष-देवताम इ् दुं ं यायािम। शलु -पक्ष-देवताम इ् दुं म आ् वाहयािम।
कृ ण-पक्ष-देवतां सूयं यायािम। कृ ण-पक्ष-देवतां सूयमर् आ ् वाहयािम।
ितिथ-देवताः यायािम। ितिथ-देवताः आवाहयािम।

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शंकर 3 जय जय शंकर
वार-देवताः यायािम। वार-देवताः आवाहयािम।
कृ ितकािद-अटािवंशित-नक्षत-देवताः यायािम। कृ ितकािद-अटािवंशित-नक्षत-देवताः आवाहयािम।
िवकं भािद-योग-देवताः यायािम। िवकं भािद-योग-देवताः आवाहयािम।
बवािद-करण-देवताः यायािम। बवािद-करण-देवताः आवाहयािम।
आिदयाय च सोमाय मंगलाय बधाय ु च।
ु क
गरु-श ु -शिनयच राहवे के तवे नमः॥
आिदयािद-नवगह-देवताः यायािम। आिदयािद-नवगह-देवताः आवाहयािम।

अिजरापभ-आिद-समत-दे वतायो नमः, आसनं समप र्यािम।

अिजरापभ-आिद-समत-दे वतायो नमः, पायं समप र्यािम।

अिजरापभ-आिद-समत-दे वतायो नमः, अयं समप र्यािम।

अिजरापभ-आिद-समत-दे वतायो नमः, आचमनीयं समप र्यािम।

अिजरापभ-आिद-समत-दे वतायो नमः, शधु ोदकनानं समप र्यािम।

अिजरापभ-आिद-समत-दे वतायो नमः, नानानंतरम आ ् चमनीयं समप र्यािम।
अिजरापभ-आिद-समत-दे ु ् क्षतान स
वतायो नमः, वाथ र्म अ ् मप र्यािम।
अिजरापभ-आिद-समत-दे ु वतायो नमः, यज्ञोपवीताभरणाथे अक्षतान स ् मप र्यािम।
अिजरापभ-आिद-समत-दे ु वतायो नमः, िदयपिरमलगंधान ध ् ारयािम।
गंधयोपिर हिरदाकं ु कुमं समप र्यािम।
अिजरापभ-आिद-समत-दे ु वतायो नमः, अक्षतान स ् मप र्यािम। पपु ैः पूजयािम।

1. कोिध-संवसर-देवताय ै अिजरापभवे नमः 11. िवकं भािद-योग-देवतायो नमः


2. उतरायण-देवताय ै नमः 12. बवािद-करण-देवतायो नमः
3. दिक्षणायन-देवताय ै नमः 13. आिदयाय नमः
4. वसंतािद-ऋत-ु देवतायो नमः 14. सोमाय नमः
5. मेषािद-मास-देवतायो नमः 15. मंगलाय नमः
6. शल ु -पक्ष-देवताय ै इंदवे नमः 16. ु
बधाय नमः
7. कृ ण-पक्ष-देवताय ै सूयार्य नमः 17. गरवे ु नमः
8. ितिथ-देवतायो नमः 18. शक ु ाय नमः
9. वार-देवतायो नमः 19. शन ैचराय नमः
10. कृ ितकािद-अटािवंशित-नक्षत-देवतायो 20. राहवे नमः
नमः 21. के तवे नमः

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शंकर 4 जय जय शंकर

अिजरापभ-आिद-समत-दे वतायो नमः, नानािवध-पिरमल-पत-पपािण ु समप र्यािम। अिजरापभ-ु
आिद-समत-देवतायो नमः, धूपमाघापयािम।

अिजरापभ-आिद-समत-दे वतायो नमः, दीपं दशर्यािम।
न ैवेयम।् अिजरापभ-आिद-समत-दे
ु वतायो नमः, िनंबकुसमभक्षणं
ु कदलीफलं च िनवेदयािम।
आचमनीयं समप र्यािम।

अिजरापभ-आिद-समत-दे वतायो नमः, कपूरतांर् बल ु
ू ं समप र्यािम। अिजरापभ-आिद-समत-
र्
देवतायो नमः, कपूरनीराजनं दशर्यािम।

अिजरापभ-आिद-समत-दे वतायो नमः, समतोपचारान स ् मप र्यािम।


अिजरापभ-आिद-समत-दे ् मप र्यािम।
वतायो नमः, पदिक्षणनमकारान स

पाथ र्नाः समप र्यािम।


कायेन वाचा मनसेंिदय ैवार्
बदु याऽऽमना
् वा पकृ तेः वभावात।्
करोिम ययत स ् कलं परम ै
नारायणायेित समप र्यािम॥
अन ेन पूजन ेन अादयः पीयंताम।्

ॐ तसमाप र्णमत।ु
ु चांग-पठन-पधितः
लघ-पं
वागीशायाः समनसः ु सवार्थार्नामपु कमे।
ु ं नमािम गजाननम॥्
यं नवा कृ तकृ याः यत
ु वधर्नम।्
ितथेच िशयमानोित वारादायय
नक्षताधरते पापं योगादोगिनवारणम॥्
करणात क् ायर्िसिधः यात प् च ु मम।्
ं ांगफलमत
एतेषां शवणािनयं गंगानानफलं भवेत॥्
பஞ் சாங்க-படனத்தின் ேபாது படிக்க ேவண் டிய விஷயங்கள்: வருஷ நவநாயக
பலன் கள், மகர ஸங்க்ராந்தி பலன் , கந்தாய பலன் கள், ராஶ களின் ஆதாய
விரயம், க்ரஹணங்கள், மற்றும் க்ரஹ உதய அஸ
் தமன விவரங்கள். பிறகு
சித்திைர ஒன் றாம் ேததி தின பஞ் சாங்கத்ைத இரண் டு முைற படிக்க ேவண் டும்.

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शंकर 5 जय जय शंकर
இந்த விஷயங்கள் ஒவ்ெவாரு பஞ் சாங்கத்திலும் ஓேராரிடத்தில் ேபாட்டிருப்பார்கள்.
இைத முந்ைதய தினேம குற ப்பு எடுத்து ைவத்து பஞ் சாங்க பூைஜயின் பிறகு
ஒருவர் படித்து மற்றவர்கள் அைனவரும் ேகட்க ேவண் டும்.

मंगलं कोसलें दाय महनीयगणामन े।
चकवितर्तनूजाय सावर्भौमाय मंगलम॥्
SSS
िनंबकुसमभक्षणम
ु ्
நிம்பகுஸ மபக்ஷணம் சாப்பிடுவதற்கான ஶ்ேலாகம்

शतायवु जर् देहाय सवर्सपं कराय च।


सवार्िनटिवनाशाय िनंबकं दलभक्षणम॥्
இதற்கு பிறகு ஸங்கல்பம் ெசய்து நித்ய-பூைஜைய ெசய்ய ேவண் டும்.

नवगहतोतम ्
जपाकुसमसं ु ।्
ु काशं काश्यपेय ं महायितम

तमोिरं सवर्पापनं पणतोऽिम िदवाकरम॥१॥
(सूयःर् )
दिधशंखतषु ाराभं क्षीरोदाणर्वसंभवम।्
नमािम शिशनं सोमं शंभोमक ्
र्ु ु टभूषणम॥२॥
(चंदः)
धरणीगभर्सभ ु ितसमपभम।्
ं तू ं िवयकां

कुमारं शितहतं तं मंगलं पणमायहम॥३॥
(अंगारकः)

िपयंगकिलकाश्यामं ु ।्
रूपेणापितमं बधम
ु त ं तं बधं
सौयं सौयगणोपे ु पणमायहम॥४॥्

(बधः)
देवानां च ऋषीणां च गरुु ं कांचनसिनभम।्
ु त ं ितलोके शं तं नमािम बृहपितम॥५॥
बिधभू ्
(बृहपितः)

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org
हर हर शंकर 6 जय जय शंकर
ु ।्
िहमकं ु दमृणालाभं दैयानां परमं गरुम

सवर्शापवतारं भागर्व ं पणमायहम॥६॥
ु ः)
(शक
नीलांजनसमाभासं रिवपतंु यमागजम।्

छायामातंडसंभतू ं तं नमािम शन ैचरम॥७॥
(शन ैचरः)
अधर्कायं महावीयं चंदािदयिवमदर्नम।्

ं तू ं तं राहुं पणमायहम॥८॥
िसंिहकागभर्सभ
(राहुः)
पलाशपपसं ु काशं तारकागहमतकम।्

रौदं रौदामकं घोरं तं के त ं ु पणमायहम॥९॥
(के तःु )
इित यासमख ् समािहतः।
ु ोगीतं यः पठे त स ु
िदवा वा यिद वा रातौ िवनशांितभर्िवयित॥१०॥
नरनारीनृपाणां च भवेदःवननाशनम
ु ।्
ु ं तेषामारोग्यं पिटवधर्
ऐवयर्मतल ु ्
नम॥११॥
गहनक्षतजाः पीडातकरािनसमभ ु वाः।
ताः सवार्ः पशमं यांित यासो बूत े न संशयः ॥१२॥

ू मर् ॥्
॥इित शीयासिवरिचतं नवगहतोतं संपण

वेद-धमर्-शा-पिरपालन-सभा
 9884655618   8072613857   vdspsabha@gmail.com  vdspsabha.org

You might also like