You are on page 1of 18

मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.

2019

।। नवग्रह मंत्र, जप, कवच, स्तोत्र ।।


॥ सूर्ग ग्रह ॥
सूर्य कल िंग देश में उद्भव । कश्र्प गोत्र । जालि क्षलत्रर् । मािा अलदलि । जन्म समर् नाम माियण्ड । प्रथम पत्नी
सिंज्ञा लजससे वैवस्वि मनु, र्म, र्मी उत्पन्न हुए । दसू री पत्नी छार्ा लजससे सावलणयकी मनु, शलन, िाप्ती, अलिनी
• शुभाशुभत्व - क्रूर ग्रह
• भोर् काल - एक मास - 30 वदन
• बीज मंत्र - ॐ घृवण: सूर्ागर् नम: / ॐ ह्रीं ह्रौं सर्ू ागर् नमः / ॐ सूर्ागर् नम:
• तांवत्रक मंत्र - ॐ ह्रााँ ह्रीं ह्रौं स: सूर्ागर् नमः
• वैवदक मंत्र - ॐ आ कृष्णेन रजसा वतगमानो वनवेशर्न्नमृतं मत्र्ं च ।
वहरण्र्र्ेन सववता रथेना देवो र्ावत भुवनावन पश्र्न् ।।
• पुराणोक्त मंत्र - ॐ जपाकुसुम संकाशं काश्र्पेर्ं महाद्यवु तम् ।
तमोररं सवग पापघ्नं प्रणतोऽवस्म वदवाकरम् ।।
• जप संख्र्ा - 7000 कलर्ुर्े चतुथगर्ुणो अथागत 28000 + दशांश हवन - 2800 +
दशांश तपगण - 280 + दशांश माजगन - 28 = 31108
• जप समर् - सूर्ोदर् काल
• हवनवस्तु - अकग , मदार
• रत्न - 6.5 रत्ती मीवणक र्ा ववद्रुम
• दान वस्तु - सुवणग, तााँबा, मावणक, र्डु , र्ेहाँ, लाल र्ार्, लाल पुष्प,
लाल वस्त्र, लाल चंदन
सूर्ग कवचम् .....
वववनर्ोर् - अस्र् श्री सुर्य कवच स्िोत्रस्र् । ब्रह्मा ऋलि: । अनष्टु ुप छिंद: । सर्ू ो देविा । सूर्य प्रीत्र्थे जपे लवलनर्ोग: ॥
र्ाज्ञवल्क्र् उवाच .....
श्रणुष्व मुवनशादूगल सूर्गस्र् कवचं शुभम् । ध्राणं धमं धृवण: पातु वदनं वेद वाहन: ।
शरीरारोग्दं वदव्र्ं सव सौभाग्र् दार्कम् ॥१॥ वजव्हां में मानद: पातु कण्ठं में सुर ववन्दत: ॥४॥
देदीप्र्मान मक ु ु टं स्फुरन्मकर कुण्डलम । रक्षात्मकं स्तोत्रं वलवित्वा भज ू ग पत्रके ।
ध्र्ात्वा सहस्त्रं वकरणं स्तोत्र मेततु दीरर्ेत् ॥२॥ दधावत र्: करे तस्र् वशर्ा: सवग वसद्धर्: ॥५॥
वशरों में भास्कर: पातु ललाट मेडवमत दुवत: । सुस्नातो र्ो जपेत् सम्र्ग्र्ोवधते स्वस्थ: मानस: ।
नेत्रे वदनमवण: पातु श्रवणे वासरेश्वर: ॥३॥ सरोर् मक्त
ु ो दीघागर्ु सिु ं पवु टं च ववदवं त ॥६॥

मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 1


नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

सूर्ग स्तोत्रम् .....


नवग्रहाणां सवेर्ां सूर्ागदीनां पृथक् पृथक्। वववस्वानावददेवश्च देवदेवा वदवाकरः।
पीडा च दुःसहा राजंजार्ते सततं नृणाम् ॥१॥ धन्वन्तररव्र्र्ावधहताग दद्ुरकुष्ठववनाशकः ॥१०॥
पीडानाशार् राजेन्द्र नामावन श्रृणु भास्वतः। चराचरात्मा मैत्रेर्ोऽवमतो ववष्णुववगकतगनः।
सूर्ागदीनां च सवेर्ां पीडा नश्र्वत श्रृण्वतः ॥२॥ लोकशोकापहताग च कमलाकर आत्मभूः ॥११॥
आवदत्र्ः सववता सर्ू गः पर्ू ाऽकग ः शीघ्रर्ो रववः। नारार्णो महादेवो रूद्रः परू ु र् ईश्वरः।
भर्स्त्वटाऽर्गमा हंसो हंवलस्तेजोवनवधहगररः ॥३॥ जीवात्मा परमात्मा च सक्ष्ू मात्मा सवगतोमुिः ॥१२॥
वदननाथो वदनकरः सत्पसवतः प्रभाकरः। इन्द्रोऽनलो र्मश्चैव नैर्गतो वरूणोऽवनलः।
ववभावसवु ेदकताग वेदार्ं ो वेदवाहनः ॥४॥ श्रीद ईशान इन्दुश्च भौमः सोम्र्ो र्रू ु ः कववः ॥१३॥
हररदश्वः कालव्त्रः कमगसाक्षी जर्त्पवतः। शौररववगधुन्तुदः के तुः कालः कालात्मको ववभुः।
पविनीबोधको भानुभागस्करः करूणाकरः ॥५॥ सवगदेवमर्ो देवः कृष्णः कामप्रदार्कः ॥१४॥
िादशात्मा ववश्वकमाग लोवहतांर्स्तमोनुदः। र् एतैनागमवभमगत्र्र्ो भ्त्र्ा स्तौवत वदवाकरम।्
जर्न्नाथोऽरववन्दाक्षः कालात्मा कश्र्पात्मजः॥६॥ सवागपापवववनमगक्त ु ः सवगरोर्ववववजगतः ॥१५॥
भूताक्षर्ो ग्रहपवतः सवगलोकनमस्कृतः। पत्रु वान् धनवान् श्रीमाज
ं ार्ते स न सश ं र्ः।
जपाकुसुमसंकाशो भास्वानवदवतनन्दनः ॥७॥ रवववारे पठे द्यस्तु नामान्र्ेतावन भास्वतः ॥१६॥
ध्वान्तेभवसहं सवागत्मा लोकनेत्रो ववकतगनः। पीडाशावन्तभगवेत्तस्र् ग्रहाणां च ववशेर्तः।
मातगण्डो वमवहरः सूरस्तपनो लोकतापनः ॥८॥ सद्यः सि ु मवाप्नोवत चार्दु ीघं च नीर्जम् ॥१७॥
जर्त्कताग जर्त्साक्षी शनैश्चरवपता जर्ः।
सहस्त्ररवश्मस्तरवणभगर्वान्भक्तवत्सलः ॥९॥
॥ इवत श्री भववष्र् पुराणे आवदत्र् स्तोत्रम् सम्पूणगम्।।

भर्वान सूर्ग के पववत्र, शभ


ु एवं र्ोपनीर् 21 नाम .....
ववकतगनो वववस्वांश्च मातगण्डो भास्करो रववः । र्भवस्तहस्तो ब्रह्मा च सवगदेवनमस्कृतः ।
लोक प्रकाशकः श्री मााँल्कलोक चक्षमु गहु ेश्वरः॥१॥ एकववश ं वतररत्र्ेर् स्तव इटः सदा रवेः॥३॥
लोकसाक्षी वत्रलोके शः कताग हताग तवमस्रहा ।
तपनस्तापनश्चैव शवु चः सताश्ववाहनः॥२॥

ववकतगन, वववस्वान, मातगण्ड, भास्कर, रवव, लोकप्रकाशक, श्रीमान, लोकचक्ष,ु महेश्वर,


लोकसाक्षी, वत्रलोके श, कताग, हत्ताग, तवमस्राहा, तपन, तापन, शुवच, सताश्ववाहन, र्भवस्तहस्त,
ब्रह्मा और सवगदेव नमस्कृत

मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 2


नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

॥ चन्द्रमा ग्रह ॥
चन्रमा र्मुना नदी से उद्भव । आलत्र गोत्र । जालि वैश्र् । शक्ु वणय । दक्ष प्रजापलि की 27 कन्र्ाओ िं से लववाह ।
27 कन्र्ार्ें 27 नक्षत्रों के नाम से जानी जािी है ।
• शुभाशुभत्व - शुभ ग्रह
• भोर् काल - सवा दो वदन - 2.25 वदन
• बीज मंत्र - ॐ सों सोमार् नम: / ॐ ऐ ं ्लीं सोमार् नम: / ॐ चन्द्रार् नम:
• तांवत्रक मंत्र - ॐ श्रााँ श्रीं श्रौं स: चंद्रार् नमः
• वैवदक मंत्र - ॐ इमं देवा असपत्न$ सुवध्वं महते क्षत्रार् महते
ज्र्ैष्ठर्ार् महते जानराज्र्ार्ेन्द्रस्र्ेवन्द्रर्ार् ।
इमममुष्र् पुत्रममुष्र्ै पुत्रमस्र्ै ववश एर् वोऽमी राजा
सोमोऽस्माकं ब्राह्मणाना$ राजा ।।
• पुराणोक्त मंत्र - ॐ दवध शि ं तुर्ाराभं क्षीरोदाणगव सम्भवम ।
नमावम शवशनं सोमं शंभोमगक ु ु ट भूर्णं ।।
• जप संख्र्ा - 11000 कलर्ुर्े चतुथगर्ुणो अथागत 44000 + दशांश हवन - 4400 +
दशांश तपगण - 440 + दशांश माजगन - 44 = 48884
• जप समर् - संध्र्ाकाल
• हवनवस्तु - पलाश
• रत्न - 10 रत्ती मोती
• दान वस्तु - सुवणग, चााँदी, मोती, चावल, कपुर, घी, चााँदी शि ं , सफे दपुष्प,
सफे दवस्त्र, सफे द बैल
चंद्र कवचम् …..
वववनर्ोर् - अस्र् श्री चिंर कवच स्िोत्र महा मिंत्रस्र् । गौिम ऋलि: । अनुष्टुप छिंद: । श्री चिंरो देविा ।
चिंर: प्रीत्र्थे जपे लवलनर्ोग: ॥

समं चतुभगज ु ं वंदे के र्ूर मकुटोज्वलम् । पातु कण्ठं च मॆ सॊम: स्कंधौ जैवा तृकस्तथा ।
वासुदेवस्र् नर्नं शंकरस्र् च भूर्णम् ॥१॥ करौ सुधाकर: पातु वक्ष: पातु वनशाकर: ॥४॥
एवं ध्र्ात्वा जपेवन्नत्र्ं शवशन: कवचं शुभम् । हृदर्ं पातु मे चंद्रो नावभं शंकरभूर्ण: ।
शवश: पातु वशरो देशं भालं पातु कलावनवध ॥२॥ मध्र्ं पातु सुरश्रेष्ठ: कवटं पातु सुधाकर: ॥५॥
चक्षर्ु ी: चद्रं मा: पातु श्रतु ी पातु वनशापवत: । ऊरू तारापवत: पातु मर्ृ ांको जाननु ी सदा ।
प्राणं कृपाकर: पातु मुिं कुमुदबांधव: ॥३॥ अवददज: पातु मे जंघे पातु पादौ ववधु: सदा ॥६॥

मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 3


नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

सवागण्र्न्र्ावन चार्ं ावन पातु चंद्रोऽविलं वपु: । र्: पठे त च्छृणुर्ािावप सवगत्र ववजर्ी भवेत ॥७॥
ऐतवद्ध कवचं वदव्र्ं भवु क्त मवु क्त प्रदार्कम् ।

॥ इती श्री चंद्र कवचं संपूणगम् ॥

चन्द्र स्तोत्र …..


श्वेताम्बर: श्वेतवपु: वकरीटी, श्वेतद्युवतदगण्डधरो विबाहु: ।
चन्द्रो मृतात्मा वरद: शशांक:, श्रेर्ांवस मह्यं प्रददातु देव: ॥१॥
दवधशंितुर्ाराभं क्षीरोदाणगवसम्भवम । सुधार्र्ा र्वत्करणा: पोर्र्न्त्र्ोर्धीवनम ।
नमावम शवशनं सोमं शम्भोमगक ु ु टभूर्णम ॥२॥ सवागन्नरसहेतुं तं नमावम वसन्धुनन्दनम ॥४॥
क्षीरवसन्धसु मत्ु पन्नो रोवहणी सवहत: प्रभ:ु । राके शं तारके शं च रोवहणीवप्रर्सन्ु दरम ।
हरस्र् मकु ु टावास: बालचन्द्र नमोsस्तु ते ॥३॥ ध्र्ार्तां सवगदोर्घ्नं नमामीन्दुं महु मु गहु :ु ॥५॥

॥ इवत मन्त्रमहाणगवे चन्द्रमस: स्तोत्रम ॥

चंद्र अटाववंशवतनाम स्तोत्रम् …..


वववनर्ोर् - अस्र् श्री चिंर स्र्ाष्टालविंशलि नाम स्िोत्रस्र् । गौिम ऋलि: । लवराट छिंद: । सोमो देविा ।
चिंरस्र् प्रीत्र्थे जपे लवलनर्ॊग: ॥
चद्रं स्र् शण
ृ ु नामावन शभ
ु दावन महीपते । जैवातक ृ ो रमाभ्राता क्षीरोदाणगव सभं व: ।
र्ावन शत्ृ वा नरो दु:िान्मच्ु र्ते नात्रसश
ं र्: ॥१॥ नक्षत्रनार्क: शभ ं :ु वशरश्चडू ामवणववगभ:ु ॥४॥
सुधाकरश्च सॊमश्च ग्लौरदज: कुमुदवप्रर्: । तापहताग नभोदीपो नामान्र्ेतावन र्: पठे त् ।
लोकवप्रर्: शुभ्रभानुश्चंद्रमा रोवहणीपवत ॥२॥ प्रत्र्हं भवक्तसंर्क्त
ु स्तस्र् पीडा ववनश्र्वत ॥५॥
शशी वहमकरो राजा विजराजो वनशाकर: । तविने च पठे द्यस्तु लभेत् सवं समीवहतम् ।
आत्रेर् इंदु: शीताश
ं ुरोर्धीश: कलावनवध: ॥३॥ ग्रहादीनां च सवेर्ां भवॆच्चंद्रबलं सदा ॥६॥

॥ इवत श्री चंद्राटाववंशवतनाम स्तोत्रम् संपूणगम् ॥

मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 4


नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

॥ मर्ं ल ग्रह ॥
मगिं अवलन्ि देश में उत्पलि । भारद्वाज गोत्र । जालि क्षलत्रर् । रक्त वणय ।
• शभ ु ाशभु त्व - पाप ग्रह
• भोर् काल - डेढ मास - 40 वदन
• बीज मंत्र - ॐ अं अर्ं ारकार् नम: / ॐ हाँ श्रीं भौमार् नम: / ॐ भौमार् नम:
• तांवत्रक मंत्र - ॐ क्रााँ क्रीं क्रौं स: भौमार् नमः
• वैवदक मंत्र - ॐ अवग्नमूधाग वदव: ककुत्पवत: पृवथव्र्ा अर्म्।
अपा $ रेता $ वस वजन्ववत।।
• पुराणोक्त मंत्र - ॐ धरणी र्भग सभ ं ूतं ववद्युत्कावन्त समप्रभम ।
कुमारं शवक्त हस्तञ्च मर्ं लं प्रणमाम्र्हम ।।
• जप संख्र्ा - 10000 कलर्ुर्े चतुथगर्ुणो अथागत 40000 + दशांश हवन - 4000 +
दशाश ं तपगण - 400 + दशाश ं माजगन - 40 = 44440
• जप समर् - वदन का प्रथम प्रहर
• हवनवस्तु - िवदर ( िैर )
• रत्न - 12.5 रत्ती मर्ूाँ ा
• दान वस्तु - सुवणग, तााँबा, मूंर्ा, मसुर, र्डु , र्ेहाँ, लाल बैल,
लालपुष्प, लालवस्त्र,
मंर्ल कवचम् .....
वववनर्ोर् - अस्र् श्री अिंगारक कवच स्िोत्र मत्रिं स्र् । कश्र्प ऋलििः । अनुष्टुप छन्दिः । अङगारको
देविा भौम पीडा पररहाराथं पाठे लवलनर्ोग: ॥
रक्ताबं रो रक्तवपःु वकरीटी चतभु गज
ु ो मेर्र्मो र्दाभतृ ् ।
धरासतु ः शवक्तधरश्च शल ू ी सदा ममस्र्ािरदः प्रशातं ः ॥१॥
अंर्ारकः वशरो रक्षेन्मुिं वै धरणीसुतः । जानु जंघे कुजः पातु पादौ भक्तवप्रर्ः सदा ।
श्रवौ रक्तांबरः पातु नेत्रे मे रक्तलोचनः ॥२॥ सवगण्र्न्र्ावन चार्ं ावन रक्षेन्मे मेर्वाहनः ॥५॥
नासां शवक्तधरः पातु मि ु ं मे रक्तलोचनः । र्ा इदं कवचं वदव्र्ं सवगशत्रु वनवारणम् ।
भुजौ मे रक्तमाली च हस्तौ शवक्तधरस्तथा ॥३॥ भूतप्रेतवपशाचानां नाशनं सवग वसवद्धदम् ॥६॥
वक्षः पातु वरार्ं श्च हृदर्ं पातु लोवहतः । सवगरोर्हरं चैव सवगसपं त्प्रदं शभ ु म् ।
कवटं मे ग्रहराजश्च मि ु ं चैव धरासुतः ॥४॥ भुवक्तमुवक्तप्रदं नृणां सवगसौभाग्र्वधगनम् ॥७॥

॥ इवत श्रीमाकग ण्डेर्परु ाणे मर्ं लकवचं सपं ण


ू ं॥

मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 5


नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

अङ्र्ारक स्तोत्रम् .....


वववनर्ोर् - अस्र् श्री अिंगारक स्िोत्रस्र् मिंत्रस्र् । लवरुपािंलगरस ऋलििः । अलनन देविा । गार्त्री छन्दिः ।
भौम प्रीत्र्थे पाठे लवलनर्ोग: ॥
अंर्ारकः शवक्तधरो लोवहताङ्र्ो धरासुतः । रक्तमाल्कर्धरो हेमकुण्डली ग्रहनार्कः ।
कुमारो मङ्र्लो भौमो महाकार्ो धनप्रदः ॥१॥ नामान्र्ेतावन भौमस्र् र्ः पठे त्सततं नरः ॥४॥
र्णहताग दृवटकताग रोर्कृद्रोर्नाशनः । र्णं तस्र् च दौभागग्र्ं दाररद्र्र्ं च ववनश्र्वत ।
ववद्यत्ु प्रभो व्रणकरः कामदो धनहृत् कुजः ॥२॥ धनं प्राप्नोवत ववपुलं वस्त्रर्ं चैव मनोरमाम् ।
वंशोद्द्योतकरं पुत्रं लभते नात्र सश ं र्ः ॥५॥
सामर्ानवप्रर्ो रक्तवस्त्रो रक्तार्तेक्षणः ।
लोवहतो रक्तवणगश्च सवगकमागवबोधकः ॥३॥ र्ोऽचगर्ेदवि भौमस्र् मङ्र्लं बहुपुष्पकै ः ।
सवाग नश्र्वत पीडा च तस्र् ग्रहकृता ध्रुवम् ॥६॥

।।इवत श्री स्कान्दपुराणे श्री अङ्र्ारकस्तोत्रं सम्पूणगम्।।

र्णमोचक मंर्ल स्तोत्र .....


मर्ं लो भवू मपुत्रश्च र्णहताग धनप्रद: । अंर्ारको महाभार् भर्वन्भक्तवत्सल ।
वस्थरामनो महाकार्: सवगकमगववरोधक: ॥१॥ त्वां नमावम ममाशेर्मण
ृ माशु ववनाशर्: ॥७॥
लोवहतो लोवहताक्षश्च सामर्ाना।ं कृपाकरं । र्णरोर्ावददाररद्रर्ं र्े चान्र्े ह्यपमत्ृ र्व: ।
वैरात्मज: कुजौ भौमो भूवतदो भूवमनदं न: ॥२॥ भर््लेश मनस्तापा: नश्र्न्तु मम सवगदा ॥८॥
धरणीर्भगसंभूतं ववद्युत्कावन्तसमप्रभम् । अवतवक्र दुराराध्र् भोर्मुक्तवजतात्मन: ।
कुमारं शवक्तहस्तं च मंर्लं प्रणमाम्र्हम् ॥३॥ तुटो ददावस साम्राज्र्ं रुटो हरवस तत्क्षणात् ॥९॥
अंर्ारको र्मश्चैव सवगरोर्ापहारक: । ववरवञ्च शक्रावदववष्णूनां मनुष्र्ाणां तु का कथा ।
वृटे: कतागऽपहताग च सवगकामफलप्रद: ॥४॥ तेन त्वं सवगसत्वेन ग्रहराजो महाबल: ॥१०॥
एतावन कुजनामावन वनत्र्ं र्: श्रद्धर्ा पठे त् । पत्रु ान्देवह धनं देवह त्वामवस्म शरणं र्त: ।
र्णं न जार्ते तस्र् धनं शीघ्रमवाप्रुर्ात् ॥५॥ र्णदाररद्रर्ं दु:िेन शत्रुणां च भर्ात्तत: ॥११॥
स्तोत्रमंर्ारकस्र्ैतत्पठनीर्ं सदा नृवभ: । एवभद्र्वादशवभ: श्लोकै र्ग: स्तौवत च धरासुतम् ।
न तेर्ां भौमजा पीडा स्वल्कपाऽवप भववत ्ववचत् ॥६॥ महतीं वश्रर्माप्रोवत ह्यपरा धनदो र्वु ा: ॥१२॥

॥ इवत श्रीस्कन्दपुराणे भार्गवप्रोक्त र्णमोचन मंर्लस्तोत्रम् ॥

मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 6


नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

॥ बुध ग्रह ॥
बुध मगध देश में उत्पलि । अत्री गोत्र । जालि वैश्र् । लपिा चिंरमा ।
• शुभाशुभत्व - शुभ ग्रह
• भोर् काल - एक मास - 30 वदन
• बीज मंत्र - ॐ बुं बुधार् नम: / ॐ ऐ ं श्रीं श्रीं बुधार् नम: / ॐ बधु ार् नम:
• तांवत्रक मंत्र - ॐ ब्रााँ ब्रीं ब्रौं स: बुधार् नमः
• वैवदक मत्रं - ॐ उद्बुध्र्स्वाग्ने प्रवत जार्ृवह त्ववमटापूते स$ सृजेथामर्ञ्च ।
अवस्मन्त्सधस्थे अध्र्ुत्तरवस्मन् ववश्वे देवा र्शमानश्च सीदत ।।
• पुराणोक्त मंत्र - ॐ वप्रर्ंर्ुकवलकाश्र्ामं रूपेणाप्रवतमं बुधम ।
सौम्र्ं सौम्र् र्ुणोपेतं तं बुधं प्रणमाम्र्हम ।।
• जप संख्र्ा - 9000 कलर्ुर्े चतुथगर्ुणो अथागत 36000 + दशांश हवन - 3600 +
दशांश तपगण - 360 + दशांश माजगन - 36 = 17776
• जप समर् - मध्र्ाि काल
• हवनवस्तु - अपामार्ग, वचवचडा
• रत्न - 6.5 रवत्त पन्ना
• दान वस्तु - सुवणग, कास्ं र्, पन्ना, मर्ूं , घी, हाथी, कस्तूरी,
सवगपुष्प, हरावस्त्र, पंचरत्न, हाथी दााँत
बुध कवचम् .....
वववनर्ोर् - अस्र् श्री बुधकवच स्िोत्र मन्त्रस्र् । कश्र्प ऋलििः । अनुष्टुप छन्द: । बुधो देविा
बुधप्रीत्र्थे जपे लवलनर्ोगिः ।
बुधस्तु पुस्तकधरः कुंकुमस्र् समद्युवतः । जाननु ी रौवहणेर्श्च पातु जंघेSविलप्रदः ।
पीताम्बरधरः पातु पीतमाल्कर्ानुलेपनः ॥१॥ पादौ मे बोधनः पातु पातु सौम्र्ोSविलं वपुः ॥५॥
कवटं च पातु मे सौम्र्ः वशरोदेशं बुधस्तथा । एतवद्ध कवचं वदव्र्ं सवगपापप्रणाशनम् ।
नेत्रे ज्ञानमर्ः पातु श्रोत्रे पातु वनशावप्रर्ः ॥२॥ सवगरोर्प्रशमनं सवग दुःि वनवारणम् ॥६॥
घ्राणं र्न्धवप्रर्ः पातु वजह्ां ववद्याप्रदो मम । आर्ुरारोग्र्शुभदं पुत्रपौत्रप्रवद्धगनम् ।
कण्ठं पातु ववधोः पुत्रो भुजौ पुस्तकभूर्णः ॥३॥ र्ः पठे च्छृणुर्ािावप सवगत्र ववजर्ी भवेत् ॥७॥
वक्षः पातु वरार्ं श्च हृदर्ं रोवहणीसतु ः ।
नावभं पातु सरु ाराध्र्ो मध्र्ं पातु िर्ेश्वरः ॥४॥
॥ इवत श्रीब्रह्मवैवतगपरु ाणे बध
ु कवचं सम्पण
ू गम् ॥

मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 7


नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

बुध स्तोत्रम् …..


पीताम्बर: पीतवपु वकरीटी, चतुभगजु ो देवदु:िापहताग ।
धमगस्र् धृक सोमसुत: सदा मे, वसंहावधरुढो वरदो बुधश्च ॥१॥
वप्रर्ंर्ुकनकश्र्ामं रूपेणाप्रवतमं बुधम । उत्पातरूपी जर्तां चन्द्रपुत्रो महाद्युवत: ।
सौम्र्ं सौम्र्र्ुणोपेतं नमावम शवशनन्दनम ॥२॥ सूर्गवप्रर्करोवविान पीडां हरतु मे बुधं ॥४॥
सोमसनु बु गध
ु श्चैव सौम्र्: सौम्र्र्ण
ु ावन्वत: । वशरीर्पष्ु पसकं ाशं कवपलीशो र्वु ा पनु : ।
सदा शान्त: सदा क्षेमो नमावम शवशनन्दनम ॥३॥ सोमपत्रु ो बध
ु श्चैव सदा शावन्तं प्रर्च्छतु ॥५॥
श्र्ाम: वशरालश्चकलावववधज्ञ:, कौतूहली कोमलवावग्वलासी ।
रजोवधको मध्र्मरूपधृक स्र्ा-दाताम्रनेत्रो विजराजपुत्र: ॥६॥
अहो चन्द्रासुत श्रीमन मार्धमागसमुदभव: । कुमारो राजपुत्रश्च शैशवे शवशनन्दन: ॥९॥
अवत्रर्ोत्रश्चतबु ागह:ु िड्र्िेटकधारक: ॥७॥ र्रुु पत्रु श्च तारेर्ो ववबधु ो बोधनस्तथा ।
र्दाधरो नवृ सहं स्थ: स्वणगनाभसमवन्वत: । सौम्र्: सौम्र्र्ण ु ोपेतो रत्नदानफलप्रद: ॥१०॥
के तकीद्रुमपत्राभ: इन्द्रववष्णुप्रपूवजत: ॥८॥ एतावन बध ु नामावन प्रात: काले पठे न्नर: ।
ज्ञेर्ो बुध: पवण्डतश्च रोवहणेर्श्च सोमज: । बुवद्धववगवृवद्धतां र्ावत बुधपीडा न जार्ते ॥११॥
॥ इवत मंत्रमहाणगवे बुधस्तोत्रम संपूणगम् ॥

बध
ु पञ्चववश
ं वतनाम स्तोत्रम् .....
वववनर्ोर् - अस्र् श्री बुध पञ्चलविंशलिनाम स्िोत्रस्र् प्रजापलि ऋलििः । लत्रष्टुप छन्दिः । बुधो देविा ।
बुधप्रीत्र्थे पाठे लवलनर्ोगिः ॥
बध ु ो बवु द्धमतां श्रेष्ठो बवु द्धदाता धनप्रदः । लोकवप्रर्ः सौम्र्मवू तगर्गण
ु दो र्वु णवत्सलः ।
वप्रर्ङ्र्कु वलकाश्र्ामः कञ्जनेत्रो मनोहरः ॥१॥ पञ्चववश
ं वतनामावन बध ु स्र्ैतावन र्ः पठे त् ॥४॥
ग्रहपमो रौवहणेर्ो नक्षत्रेशो दर्ाकरः । स्मत्ृ वा बुधं सदा तस्र् पीडा सवाग ववनश्र्वत ।
ववरुद्धकार्गहन्ता च सौम्र्ौ बवु द्धवववधगनः ॥२॥ तविने वा पठे द्यस्तु लभते स मनोर्तम् ॥५॥
चन्द्रात्मजो ववष्णुरूपी ज्ञानी ज्ञो ज्ञावननार्कः।
ग्रहपीडाहरो दारपुत्रधान्र्पशुप्रदः ॥३॥

॥ इवत श्रीपिपुराणे बुधपञ्चववंशवतनामस्तोत्रं सम्पूणगम् ॥

मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 8


नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

॥ बृहस्पवत ग्रह ॥
गुरु लसन्धु देश में उत्पलि । अिंलगरस गोत्र । जालि ब्राह्मण । पीिा अिंलगरस । पत्रु कच । पीि वणय । उिर लदशा ।
• शुभाशुभत्व - शुभ ग्रह
• भोर् काल - एक वर्ग - 365 वदन
• बीज मंत्र - ॐ बृं बृहस्पतर्े नम: / ॐ ह्रीं ्लीं हाँ बृहस्पतर्े नम: / ॐ र्ुरवे नम:
• तांवत्रक मंत्र - ॐ ग्रााँ ग्रीं ग्रौं स: र्ुरवे नमः
• वैवदक मत्रं - ॐ बृहस्पते अवत र्दर्ो अहागद्युम विभावत क्रतुमज्जनेर्ु ।
र्िीदर्च्छवस र्तप्रजात तदस्मासु द्रववणं धेवह वचत्रम् ।।
• पुराणोक्त मंत्र - ॐ देवानां च र्र्ीणां च र्ुरुं काचन सवन्नभम ।
बुवध्द भूतं वत्रलोके शं तं नमावम बृहवस्पतम ।।
• जप संख्र्ा - 19000 कलर्ुर्े चतुथगर्ुणो अथागत 76000 + दशांश हवन - 7600 +
दशांश तपगण - 760 + दशांश माजगन - 76 = 84436
• जप समर् - प्रात:काल (सूर्ोदर् के समर्)
• हवनवस्तु - पीपल
• रत्न - 6.5 रवत्त पुिराज
• दान वस्तु - सुवणग, कास्ं र्, पुिराज, हल्कदी, नमक, श्कर, घोडा,
पीतपुष्प, पीतवस्त्र, पीतधान्र्, मावणक र्ा ववद्रुम
बृहस्पवत कवचम् (ब्रह्मर्ामलोक्तम)् .....
वववनर्ोर् - अस्र् श्री बृहस्पलि कवच महामन्त्रस्र् । ईिर ऋलि: । अनष्टु ुप छन्द: । बृहस्पलि देविा ।
गिं बीजिं । श्रीं शलक्त: । क् ीं की कम । बृहस्पलि प्रीत्र्थे पाठे लवलनर्ोग: ।
अभीटफलदं देवं सवगज्ञं सुरपूवजतम् । नावभं देवर्ुरु: पातु मध्र्ं पातु सि
ु प्रद: ।
अक्षमालाधरं शान्तं प्रणमावम बृहस्पवतम् ॥१॥ कवटं पातु जर्दवन्द्य: ऊरू मे पातु वा्पवत: ॥५॥
बृहस्पवत: वशर: पातु ललाटं पातु में र्ुरु: । जानु जङ्र्े सुराचार्ो पादौ ववश्वात्मकस्तथा ।
कणौ सरुु र्रुु : पातु नेत्रे मेंSभीटदार्क: ॥२॥ अन्र्ावन र्ावन चाङ्र्ावन रक्षेन् मे सवगतो र्रुु : ॥६॥
वजह्ां पातु सरु ाचार्ो नासां में वेदपारर्: । इत्र्ेतत् कवचं वदव्र्ं वत्रसन्ध्र्ं र्: पठे न्नर: ।
मुिं मे पातु सवगज्ञो कण्ठं मे देवता शभ ु प्रद: ॥३॥ सवागन् कामानवाप्नोवत सवगत्र ववजर्ी भवेत् ॥७॥
भुजौ आङ्वर्रस: पातु करौ पातु शुभप्रद: ।
स्तनौ मे पातु वार्ीश: कुवक्षं मे शुभलक्षण: ॥४॥
॥ इवत श्री ब्रह्मर्ामलोक्तम् बृहस्पवत कवचं सम्पूणगम् ॥
मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 9
नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

बृहस्पवत कवचम् (मन्त्र महाणगवे) .....


पीताम्बर: पीतवपु: वकरीटी, चतुभगज
ु ो देवर्ुरु: प्रशान्त: ।
दधावत दण्डं च कमण्डलुं च, तथाक्षसत्रू ं वरदोsस्तु मह्यम् ॥१॥
नम: सुरेन्द्रवन्द्यार् देवाचार्ागर् ते नम: । नमो भार्गववशष्र्ार् ववपन्नवहतकारक: ।
नमस्त्वनन्तसामर्थ्र्ं देवावसद्धान्तपारर्: ॥२॥ नमस्ते सुरसैन्र्ार् ववपन्नत्राणहेतवे ॥५॥
सदानन्द नमस्तेSस्तु नम: पीडाहरार् च । ववर्मस्थस्तथा नण ृ ां सवगकटप्रणाशनम् ।
नमो वाचस्पते तभ्ु र्ं नमस्ते पीतवाससे ॥३॥ प्रत्र्हं तु पठे द्यो वै तस्र् कामफलप्रदम् ॥६॥
नमोSवितीर्रूपार् लम्बकूचागर् ते नम: ।
नम: प्रहृटनेत्रार् ववप्राणां पतर्े नम: ॥४॥

॥ इवत मन्त्रमहाणगवे बृहस्पवतस्तोत्रम् ॥

बृहस्पवत स्तोत्रम् .....


वववनर्ोर् - अस्र् श्री बृहस्पलि स्िोत्रस्र् । गृत्समद ऋलि: । अनुष्टुप छन्द: । बृहस्पलि देविा ।
बृहस्पलि प्रीत्र्थं जपे लवलनर्ोग: ।
र्ुरुबगहृ स्पवतजीव: सुराचार्ो ववदां वरः । भ्त्र्ा बृहस्पवतं स्मृत्वा नामान्र्ेतावन र्ः पठे त् ।
वार्ीशो वधर्णो दीघगश्मश्रुः पीताम्बरो र्ुवा ॥१॥ अरोर्ी बलवान् श्रीमान् पत्रु वान् स भवेन्नरः ॥४॥
सधु ादृवटग्रगहाधीशो ग्रहपीडापहारकः । जीवेत् वर्गशतं मत्र्गः पापं नश्र्वत नश्र्वत ।
दर्ाकरः सौम्र्मवू तगः सरु ाच्र्गः कुड्मलद्यवु तः ॥२॥ र्ः पज
ू र्ेत् र्रुु वदने पीतर्न्धाक्षताम्बरैः ॥५॥
लोकपज्ू र्ो लोकर्ुरुः नीवतज्ञो नीवतकारकः । पष्ु पदीपोपहारैश्च पूजवर्त्वा बृहस्पवतम् ।
तारापवतश्चाङ्वर्रसो वेदवेद्यः वपतामहः ॥३॥ ब्रह्मणान् भोजवर्त्वा च पीडाशावन्तभगवेत् र्ुरोः ॥६॥

॥ इवत श्री स्कन्दपुराणे बृहस्पवतस्तोत्रं सम्पूणगम् ॥

मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 10


नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

॥ शुक्र ग्रह ॥
शुक्र भोजककय ट देश में उत्पलि । भागयव गोत्र । जालि ब्राह्मण । दैत्र् गुरु । सिंजीवनी लवद्या ज्ञािा । इन्हीं के विंश में
जामदननेर् पुत्र परशुराम का अविार हुआ था ।
• शुभाशुभत्व - शुभ ग्रह
• भोर् काल - एक मास - 30 वदन
• बीज मंत्र - ॐ शुं शुक्रार् नम: / ॐ ह्रीं श्रीं शुक्रार् नम: / ॐ शक्र ु ार् नम:
• तांवत्रक मंत्र - ॐ द्रााँ द्रीं द्रौं स: शुक्रार् नमः
• वैवदक मंत्र - ॐ अन्नात्पररस्त्रुतो रसं ब्रम्हणा व्र्वपवत्क्षत्रं पर्: सोमं प्रजापवत: ।
र्तेन सत्र्वमवन्द्रर्ाँ ववपान$ शुक्रमन्धस इन्द्रस्र्ेवन्द्रर्वमदं पर्ोऽमृतं मधु ।।
• पुराणोक्त मंत्र - ॐ वहमकुन्द मृणालाभं दैत्र्ानां परमं र्ुरुम ।
सवगशास्त्र प्रवक्तारं भार्गवं प्रणमाम्र्हम ।।
• जप संख्र्ा - 16000 कलर्ुर्े चतुथगर्ुणो अथागत 64000 + दशांश हवन - 6400 +
दशांश तपगण - 640 + दशांश माजगन - 64 = 71104
• जप समर् - ब्रह्मवेला (सुर्ोदर्)
• हवनवस्तु - र्ूलर
• रत्न - 1 रवत्त हीरा
• दान वस्तु - सुवणग, चााँदी, हीरा, चावल, घी, हल्कदी, नमक, सफे दपुष्प, सफे दवस्त्र,सफे द घोडा
शुक्र कवचम् .....
वववनर्ोर् - अस्र् श्री शुक्र कवच स्िोत्र मन्त्रस्र् । भारद्वाज ऋलि: । अनुष्टुप छन्द: । शुक्रो देविा ।
शक्र
ु प्रीत्र्थे पाठे लवलनर्ोगिः ।
मृणालकुन्देन्दुपर्ोजसुप्रभं पीताम्बरं प्रभृतमक्षमावलनम् ।
समस्तशास्त्राथगवनवधं महांतं ध्र्ार्ेत्कववं वावन्छतमथगवसद्धर्े ॥१॥
ॐ वशरो मे भार्गव: पातु भालं पातु ग्रहावधप: । कवटं मे पातु ववश्वात्मा उरूं मे सुरपूवजत: ।
नेत्रे दैत्र्बृहस्पवत: पातु श्रोतो मे चन्दनद्युवत: ॥२॥ जानु जाड्र्हर: पातु जंघे ज्ञानवतां वर: ॥५॥
पातु मे नावसकां काव्र्ो वदनं दैत्र्ववन्दत: । र्ल्कु फो र्ण
ु वनवध: पातु पादौ वराम्बर: ।
वचनं चोशना: पातु कण्ठं श्रीकण्ठभवक्तमान् ॥३॥ सवागण्र्र्ं ावन मे पातु स्वणगमालापररष्कृत: ॥६॥
भुजौ तेजोवनवध: पातु कुवक्षं पातु मनोव्रज: । र् इदं कवचं वदव्र्ं पठवत श्रद्धर्ावन्वत: ।
नावभं भर्ृ स ु तु : पातु मध्र्ं पातु महीवप्रर्: ॥४॥ न तस्र् जार्ते पीडा भार्गवस्र् प्रसादत: ॥७॥
॥ इवत श्रीब्रह्माण्डपुराणे श्रीशुक्रकवचस्तोत्रम् सम्पूणगम् ॥
मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 11
नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

शुक्र स्तोत्रम् .....


नमस्ते भार्गव श्रेष्ठ देव दानव पवू जत: । जीवपत्रु ार् र्ो ववद्यां प्रादात्तस्मै नमोनम: ।
वृवटरोधप्रकत्रे च वृवटकत्रे नमो नम: ॥१॥ नम: शक्र
ु ार् काव्र्ार् भर्ृ पु त्रु ार् धीमवह ॥८॥
देवर्ानीवपतस्तुभ्र्ं वेदवेदांर्पारर्: । नम: कारणरूपार् नमस्ते कारणात्मने ।
परेण तपसा शुद्ध: शंकरो लोकशंकर: ॥२॥ स्तवराजवमदं पुण्यं भार्गवस्र् महात्मन: ॥९॥
प्रातो ववद्यां जीवनाख्र्ां तस्मै शुक्रात्मने नम: । र्: पठे च्छुणुर्ािावप लभते वााँवछतफलम् ।
नमस्तस्मै भर्वते भृर्ुपुत्रार् वेधसे ॥३॥ पुत्रकामो लभेत्पुत्रान् श्रीकामो लभते वश्रर्म् ॥१०॥
तारामण्डलमध्र्स्थ स्वभासा भावसताम्बर: । राज्र्कामो लभेद्राज्र्ं स्त्रीकाम: वस्त्रर्मुत्तमाम् ।
र्स्र्ोदर्े जर्त्सवं मर्ं लाहं भवेवदह ॥४॥ भर्ृ वु ारे प्रर्त्नेन पवठतव्र्ं सस
ु मावहतै: ॥११॥
अस्तं र्ाते ह्यररटं स्र्ात्तस्मै मंर्लरूवपणे । अन्र्वारे तु होरार्ां पूजर्ेद्भृर्ुनन्दनम् ।
वत्रपुरावावसनो दैत्र्ान् वशवबाणप्रपीवडतान् ॥५॥ रोर्ातो मुच्र्ते रोर्ात् भर्ातो मुच्र्ते भर्ात् ॥१२॥
ववद्यर्ा जीवर्च्छुक्रो नमस्ते भर्ृ नु न्दन । र्द्यत्प्राथगर्ते वस्तु तत्तत्प्राप्नोवत सवगदा ।
र्र्ावतर्रु वे तभ्ु र्ं नमस्ते कववनन्दन ॥६॥ प्रात: काले प्रकतगव्र्ा भृर्पु ज ू ा प्रर्त्नत: ॥१३॥
बवलराज्र्प्रदो जीवस्तस्मै जीवात्मने नम: । सवगपापवववनमगक्त
ु : प्राप्नुर्ावच्छवसवन्नवध: ॥१४॥
भार्गवार् नमस्तुभ्र्ं पूवं र्ीवागणववन्दतम् ॥७॥

॥ इवत श्री स्कन्दपरु ाणे शक्र


ु स्तोत्रं सम्पण
ू गम् ॥

शुक्र स्तोत्रम् .....


वववनर्ोर् - अस्र् शुक्र स्िोत्र मन्त्रस्र् । प्रजापलि ऋलि: । अनुष्टुप छन्द: । शुक्रो देविा ।
शुक्र प्रीत्र्थे पाठे लवलनर्ोगिः ।

शक्र
ु ः काव्र्ः शक्र
ु रेताः श्ु लाबं रधरः सध ु ीः। भार्गवः करुणावसन्धःु ज्ञानर्म्र्ः सतु प्रदः।
वहमाभः कुन्दधवलः शभ्र ु ाशं ःु श्ु लभर्ू णः ॥१॥ शक्र
ु स्र्ैतावन नामावन शक्र
ु ं स्मत्ृ वा तु र्ः पठे त् ॥३॥
नीवतज्ञो नीवतकृन्नीवतमार्गर्ामी ग्रहावधपः। आर्ुधगनं सुिं पुत्रान् लक्ष्मीं वसवतमुत्तमाम्।
उशना वेदवेदांर्पारर्ः कववरात्मववत् ॥२॥ ववद्यां चैव स्वर्ं तस्मै शुक्रस्तुटो ददावत वह ॥४॥

॥ इवत श्री ब्रह्माण्ड परु ाणे शक्र


ु स्तोत्रं सम्पण
ू गम् ॥

मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 12


नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

॥ शवन मंत्र ॥
शलन सौराष्ट्र देश में उद्भव । कश्र्प गोत्र । जालि असरु । मािा छार्ा । कृ ष्ट्ण वणय । पलिम लदशा ।
• शभ ु ाशभु त्व - पाप ग्रह
• भोर् काल - ढाई वर्ग - 912.5 वदन
• बीज मंत्र - ॐ शं शनैश्चरार् नम: / ॐ ऐ ं ह्रीं श्रीं शनैश्चरार् नम: / ॐ शनर्े नम:
• तांवत्रक मंत्र - ॐ प्रााँ प्रीं प्रौं स: शनैश्चरार् नमः
• वैवदक मंत्र - ॐ शन्नो देवीरवभटर् आपो भवन्तु पीतर्े ।
शाँर्ो रवभस्त्रवन्तु न: ।।
• पुराणोक्त मंत्र - ॐ नीलांजन समाभासं रववपुत्रं र्माग्रजम ।
छार्ामातगण्ड संभूतं तं नमावम शनैश्चरम ।।
• जप संख्र्ा - 23000 कलर्ुर्े चतुथगर्ुणो अथागत 92000 + दशांश हवन - 9200 +
दशाश ं तपगण - 920 + दशाश ं माजगन - 92 = 102212
• जप समर् - मध्र्ान
• हवनवस्तु - शमी
• रत्न - 5 से 7.5 रवत्त नीलम (लोहा)
• दान वस्तु - सुवणग, नीलम, उडद, वतल, तेल, भैस, लोहा,
कृष्णपुष्प, कृष्णवस्त्र, कालीर्ार्
शवन कवचम् .....
वववनर्ोर् - अस्र् श्री शनैिर कवच स्िोत्र मन्त्रस्र् । कश्र्प ऋलििः । अनुष्टुप छन्द । शनैिरो देविा ।
श्री शलक्तिः । शूिं की कम । शनैिर प्रीत्र्थे पाठे लवलनर्ोगिः ।
नीलाम्बरो नीलवपुः वकरीटी र्ृध्रवस्थतस्त्रासकरो धनुष्मान।्
चतुभगज
ु ः सूर्गसुतः प्रसन्नः सदा मम स्र्ािरदः प्रशान्तः ॥१॥
ब्रह्मोवाच
श्रण
ृ ध्ु वमर्ृ र्: सवे शवनपीडाहरं महत् । स्कन्धौ पातु शवनश्चैव करौ पातु शभ ु प्रद: ।
कवचं शवनराजस्र् सौरेररदमनुत्तमम् ॥२॥ वक्ष: पातु र्मभ्राता कुवक्षं पात्ववसतस्थता ॥६॥
कवचं देवतावासं वज्रपंजरसंज्ञकम् । नावभं र्ृहपवत: पातु मन्द: पातु कवटं तथा ।
शनैश्चरप्रीवतकरं सवगसौभाग्र्दार्कम् ॥३॥ ऊरू ममाSन्तक: पातु र्मो जानुर्ुर्ं तथा ॥७॥
ऊाँ श्रीशनैश्चर: पातु भालं मे सूर्गनंदन: । पदौ मन्दर्वत: पातु सवांर् पातु वपप्पल: ।
नेत्रे छार्ात्मज: पातु कणो र्मानुज: ॥४॥ अंर्ोपार्ं ावन सवागवण रक्षेन् मे सूर्गनन्दन: ॥८॥
नासां वैवस्वत: पातु मि ु ं मे भास्कर: सदा । इत्र्ेतत् कवचं वदव्र्ं पठे त् सर्ू गसतु स्र् र्: ।
वस्नग्धकण्ठश्च मे कण्ठ भज ु ौ पातु महाभजु : ॥५॥ न तस्र् जार्ते पीडा प्रीतो भववन्त सर्ू गज: ॥९॥
मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 13
नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

व्र्र्जन्मवितीर्स्थो मत्ृ र्ुस्थानर्तोSवप वा । इत्र्ेतत् कवचं वदव्र्ं सौरेर्गवन्नवमगतं पुरा।


कलत्रस्थो र्तोवाSवप सप्रु ीतस्तु सदा शवन: ॥१०॥ जन्मलग्नवस्थतान्दोर्ान् सवागन्नाशर्ते प्रभ:ु ॥१२॥
अटमस्थे सूर्गसुते व्र्र्े जन्मवितीर्र्े ।
कवचं पठते वनत्र्ं न पीडा जार्ते ्ववचत् ॥११॥
।। श्री ब्रह्माण्डपुराणे ब्रह्म-नारद सवं ादे शनैश्चर कवचं संपण
ू ं ।।
शवन स्तोत्रम् .....
नम: कृष्णार् नीलार् वशवतकण्ठ वनभार् च। अधोदृटे: नमस्तेऽस्तु संवतगक नमोऽस्तुते ।
नम: कालावग्नरूपार् कृतान्तार् च वै नम: ॥१॥ नमो मन्दर्ते तुभ्र्ं वनररस्त्रणार् नमोऽस्तुते ॥६॥
नमो वनमांस देहार् दीघगश्मश्रुजटार् च । तपसा दग्धदेहार् वनत्र्ं र्ोर्रतार् च ।
नमो ववशालनेत्रर् शुष्कोदर भर्ाकृते ॥२॥ नमो वनत्र्ं क्षुधातागर् अतृतार् च वै नम: ॥७॥
नम: पुष्कलर्ात्रर् स्थूलरोम्णेऽथ वै नम: । ज्ञानचक्षुनगमस्तेऽस्तु कश्र्पात्मज सूनवे ।
नमो दीघागर्शुष्कार् कालदष्र नमोऽस्तुते ॥३॥ तुटो ददावस वै राज्र्ं रुटो हरवस तत्क्षणात् ॥८॥
नमस्ते कोटराक्षार् दुवनगरीक्ष्र्ार् वै नम: । देवासुरमनुष्र्ाश्च वसवद्ध ववद्याधरोरर्ा: ।
नमो घोरार् रौद्रार् भीर्णार् कपावलने ॥४॥ त्वर्ा ववलोवकता: सवे नाशंर्ावन्त समूलत: ॥९॥
नमस्ते सवगभक्षार् वलीमुिार्नमोऽस्तुते । प्रसाद कुरु मे देव वाराहोऽहमुपार्त ।
सूर्गपुत्र नमस्तेऽस्तु भास्करे भर्दार् च ॥५॥ एवं स्तुतस्तदा सौररग्रगहराजो महाबल: ॥१०॥

वववनर्ोर् - अस्र् श्री शनैिर स्िोत्रिं । दशरथिः ऋलि । शनैिरो देविा । लत्रष्टुप छिंद ।
शनैिर प्रीत्र्थे जपे लवलनर्ोगिः ॥
दशरथ उवाच
कोणोऽन्तका रौद्रर्मोऽि बभ्रुःकृ ष्णः शवन वपंर्लमन्दसौरर । अन्र्प्रदेशात्स्वःर्ृहं प्रववटस्तदीर्वारे स नरः सुिी स्र्ात ।
वनत्र् स्मृतो र्ो हरते पीडां तस्मै नमः श्रीरववनन्दार् ॥१॥ र्हाद्गतो र्ो न पुनः प्रर्ावत तस्मै नम: श्री रववनन्दनार् ॥७॥
सुरासुराः वकंपु-रुर्ोरर्ेन्द्रा र्न्धवागद्याधरपन्नर्ाश्च । स्त्रटा स्वर्ं भूभगुवनत्रर्स्र् त्रोता हरीशो हरते वपनाकी ।
पीडर्वन्त सवे ववर्मवस्थतेन तस्मै नमः श्री रववनन्दनार् ॥२॥ एक वस्त्रधा र्ग्र्जुःसाममूवतगस्तस्मै नम: श्री रववनन्दनार् ॥८॥
नराः नरेन्द्राः पशवो मृर्ेन्द्रा वन्र्ाश्च र्े कीटपतंर्भृंर्ा। शन्र्टकं र्ः प्रर्तः प्रर्ाते वनत्र्ं सुपुत्रै: पशुबान्धवैश्च।
पीडर्वन्त सवे ववर्मवस्थतेन तस्मै नमः श्री रववनन्दनार् ॥३॥ पठे तु सौख्र्ं भुवव भोर्र्ुक्तः प्राप्नोवत वनवागण पदं तदन्ते ॥९॥
देशाश्च दुर्ागवण वनावन र्त्र सेनावनवेशा: पुरपत्तनावन । कोणस्थः वपंर्लो बभ्रूः कृष्णो रौद्रान्तको र्मः।
पीडर्वन्त सवे ववर्मवस्थतेन तस्मै नमः श्री रववनन्दनार् ॥४॥ सौररः शनैश्चरो मन्दः वपप्पलादेन संस्तुतः ॥१०॥
वतलैर्गवैमागर्र्डु ान्नदानैलोहेन नीलाम्बर-दानतो वा ।
प्रीणावत मन्त्रैवनगवजवासरे च तस्मै नमः श्री रववनन्दनार् ॥५॥
एतावन दश नामावन प्रतारुत्थार् र्ः पठे त् ।
प्रर्ार् कूले र्मुनातटे च सरस्वती पुण्र्जले र्ुहार्ाम् ।
शनैश्चकृता पीडा न कदावचद् भववष्र्वत ॥११॥
र्ो र्ोवर्नां ध्र्ार्तोऽवप सूक्ष्मस्तस्मै नम: श्री रववनन्दनार्॥६॥
॥ इवत श्री दशरथ कृत शवन स्तोत्रम् सम्पूणगम् ॥

मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 14


नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

॥ राहु ग्रह ॥
राहु रालठनापुर देश में उद्भव । पैलठनस गोत्र । जालि असुर । मािा लसलहिंका । लन वणय । नैऋत्र् लदशा ।
• शुभाशुभत्व - क्रूर ग्रह
• भोर् काल - डेढ वर्ग - 547.5 वदन
• बीज मंत्र - ॐ रां राहवे नम: / ॐ ऐ ं ह्रीं राहवे नम: / ॐ राहवे नम:
• तांवत्रक मंत्र - ॐ भ्रााँ भ्रीं भ्रौं स: राहवे नमः
• वैवदक मत्रं - ॐ कर्ा नवश्चत्र आ भुवदूती सदावृध: सिा ।
कर्ा शवचष्ठर्ा वृता ।।
• पुराणोक्त मंत्र - ॐ अधगकार्ं महावीर्ं चन्द्रावदत्र्ववमदगनम ।
वसंवहकार्भग संभूतं तं राहुं प्रणमाम्र्हम ।।
• जप संख्र्ा - 18000 कलर्ुर्े चतुथगर्ुणो अथागत 72000 + दशांश हवन - 7200 +
दशांश तपगण - 720 + दशांश माजगन - 72 = 79992
• जप समर् - रावत्रकाल 12 बजे
• हवनवस्तु - दूवाग
• रत्न - 6.5 रवत्त र्ोमेद
• दान वस्तु - सुवणग, शीसा, र्ोमेद, तील, तेल, घोडा, लोहा, र्ेहुाँ
कृष्णपुष्प, नीलवस्त्र, कम्बल, अभगक
राहु कवचम् .....
वववनर्ोर् - अस्र् श्रीराहु कवचस्र् । चन्रमा ऋलििः । अनुष्टुप छन्दिः । रािं बीजिं । नभ: शलक्तिः ।
स्वाहा की कम । राहु प्रीत्र्थे पाठे लवलनर्ोगिः ।
प्रणमावम सदा राहुं शपू ागकारं वकरीवटनम् । कवटं मे ववकटः पातु ऊरु मे सरु पवू जतः ।
सैवन्हके र्ं करालास्र्ं लोकानां भर्प्रदम् ॥१॥ स्वभागनज
ु ागननु ी पातु जघं े मे पातु जाड्र्हा ॥५॥
नीलाम्बर: वशरः पातु ललाटं लोकववन्दतः । र्ुल्कफौ ग्रहपवतः पातु पादौ मे भीर्णाकृवतः ।
चक्षर्ु ी पातु मे राहुः श्रोत्रे त्वधगशरीरवान् ॥२॥ सवागवण अंर्ावन मे पातु वनलश्चन्दनभूर्ण: ॥६॥
नावसकां मे धूम्रवणगः शूलपावणमगि ु ं मम । राहोररदं कवचमृवद्धदवस्तुदं र्ो ।
वजव्हां मे वसवं हकासूनुः कंठं मे कवठनावं घ्रक: ॥३॥ भ्त्र्ा पठत्र्नवु दनं वनर्तः शुवचः सन् ॥७॥
भुजङ्र्ेशो भुजौ पातु वनलमाल्कर्ाम्बरः करौ । प्राप्नोवत कीवतगमतुलां वश्रर्मृवद्धमार्ुरारोग्र्म् ।
पातु वक्षःस्थलं मन्त्री पातु कुवक्षं ववधुन्तुद: ॥४॥ आत्मववजर्ं च वह तत्प्रसादात् ॥८॥
॥ इवत श्रीमहाभारते धतृ राष्रसज
ं र् सम्वादे द्रोणपवगवण राहक
ु वचं सम्पण
ू गम् ॥
मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 15
नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

राहु स्तोत्रम् .....


वववनर्ोर् - अस्र् श्री राहु स्िोत्रस्र् । वामदेव ऋलििः । गार्त्री छन्दिः । राहुदेविा ।
राहुप्रीत्र्थे पाठे लवलनर्ोगिः ॥
राहदु ागनव मन्त्री च वसंवहकावचत्तनन्दनः । ग्रहपीडाकरो द्रंटी रक्तनेत्रो महोदरः ।
अधगकार्ः सदाक्रोधी चन्द्रावदत्र्ववमदगनः ॥१॥ पञ्चववंशवत नामावन स्मत्ृ वा राहुं सदा नरः ॥४॥
रौद्रो रुद्रवप्रर्ो दैत्र्ः स्वभागनुभागनुमीवतदः । र्ः पठे न्महती पीडा तस्र् नश्र्वत के वलम् ।
ग्रहराजः सुधापार्ी राकावतर्थ्र्वभलार्ुकः ॥२॥ ववरोग्र्ं पुत्रमतुलां वश्रर्ं धान्र्ं पशूंस्तथा ॥५॥
कालदृवटः कालरुपः श्रीकष्ठह्रदर्ाश्रर्ः । ददावत राहस्ु तस्मै र्ः पठते स्तोत्रमत्त
ु मम् ।
ववधतुं दु ः सैंवहके र्ो घोररुपो महाबलः ॥३॥ सततं पठते र्स्तु जीवेिर्गशतं नरः ॥६॥

॥ इवत श्रीस्कन्दपुराणे राहुस्तोत्रं संपूणगम् ॥

मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 16


नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

॥ के तु मंत्र ॥
के िु अिंिवेदी देश में उत्पलि । जैलमनी गोत्र । जालि असुर । ध्रूम वणय । वार्व्र् लदशा । छार्ा ग्रह ।
• शुभाशुभत्व - पाप ग्रह
• भोर् काल - डेढ वर्ग - 547.5 वदन
• बीज मंत्र - ॐ कं के तवे नम: / ॐ ह्रीं ऐ ं के तवे नम: / ॐ के तवे नम:
• तांवत्रक मंत्र - ॐ स्रां स्रीं स्रौं स: के तवे नमः
• वैवदक मंत्र - ॐ के तुं कृण्वन्नके तवे पेशो मर्ाग अपेशसे।
समुर्वभ्दरजार्था:।।
• पुराणोक्त मंत्र - ॐ पलाश पुष्प संकाशं तारका ग्रह मस्तकम ।
रौद्रं रौद्रात्मकं घोरं तं के तुं प्रणमाम्र्हम ।।
• जप संख्र्ा - 17000 कलर्ुर्े चतुथगर्ुणो अथागत 68000 + दशांश हवन - 6800 +
दशांश तपगण - 680 + दशांश माजगन - 68 = 75548
• जप समर् - रावत्रकाल 12 बजे
• हवनवस्तु - कुशा
• रत्न - 6.5 रवत्त लहसुनीर्ा (पोलाद)
• दान वस्तु - सुवणग, लहसुनीर्ा, पोलाद, तील, तेल, बकरी,
कृष्णवस्त्र, धूम्रपुष्प, कम्बल, शस्त्र
के तु कवचम् .....
वववनर्ोर् - अस्र् श्रीके िु कवच स्िोत्र मन्त्रस्र् । त्रर्म्बक ऋलििः । अनष्टु प छन्दिः । के िदु वे िा ।
किं बीजिं । नमिः शलक्तिः । के िुररलि की कम । के िु प्रीत्र्थं पाठे लवलनर्ोगिः ।
के तु करालवदनं वचत्रवणं वकरीवटनम् । हस्तौ पातु श्रेष्ठः कुवक्षं पातु महाग्रहः ।
प्रणमावम सदा के तुं ध्वजाकारं ग्रहेश्वरम् ॥१॥ वसंहासनः कवटं पातु मध्र्ं पातु महासुरः ॥४॥
वचत्रवणगः वशरः पातु भालं धूम्रसमद्युवतः । ऊरुं पातु महाशीर्ो जानुनी मेSवतकोपनः ।
पातु नेत्रे वपंर्लाक्षः श्रुती मे रक्तलोचनः ॥२॥ पातु पादौ च मे क्रूरः सवागङ्र्ं नरवपंर्लः ॥५॥
घ्राणं पातु सुवणागभवश्चबुकं वसवं हकासुतः । र् इदं कवचं वदव्र्ं सवगरोर्ववनाशनम् ।
पातु कंठं च मे के तःु स्कन्धौ पातु ग्रहावधपः ॥३॥ सवगशत्रवु वनाशं च धारणाविजवर् भवेत् ॥६॥

॥ इवत श्रीब्रह्माण्डपरु ाणे के तक


ु वचं सम्पण
ू गम् ॥
मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 17
नवग्रह मंत्र, जप, कवच, स्तोत्र मार्गशीर्ग कृ ष्ण र्ष्ठी - 18.11.2019

के तु स्तोत्रम् .....
वववनर्ोर् - अस्र् श्रीके िु पिंच लविंशलि नाम स्िोत्रस्र् । मधुपछन्द: ऋलििः । गार्त्री छन्दो: । के िुदेविा ।
के िु प्रीत्र्थे पाठे लवलनर्ोगिः ।

के तु: काल: कलवर्ता धूम्रके तुववगवणगक: । तारार्णववमदो च जैवमनेर्ो ग्रहावधप:।


लोकके तमु गहाके त:ु सवगकेतभ
ु गर्प्रद: ॥१॥ पच
ं ववशं वत नामावन के तर्ु ग: सततं पठे त् ॥३॥
रौद्रो रूद्रवप्रर्ो रूद्र: क्रूरकमाग सर्ु न्ध्रक् । तस्र् नश्र्वं त बाधाश्चसवाग: के तप्रु सादत:।
फलाशधूमसक ं ाशवश्चत्रर्ज्ञोपवीतधृक् ॥२॥ धनधान्र्पशूनां च भवेद् व्रविनगसश ं र्: ॥४॥

॥ इवत श्री के तु स्तोत्रम् सम्पूणगम् ॥

मानव ववकास फाऊन्डेशन - मुम्बई आचार्ग अविलेश विवेदी - 9820611270 18

You might also like