You are on page 1of 31

वातदोष

निरुनि:-

तत्र वा गनत गंधियो : इनत धात:ु ।


तत्र निरुक्त्या वातस्य चपलत्वं .... उिं भवनत । - चक्र.

पयााय : वाय,ु पवि, समीरण, अनिल, सदागनत, िभस्वाि, मारुत:, अिलसखा, प्रभंजि

पांचभौनतक संघटि – वाय्वाकाशभूताभ्ां वाय:ु । अ.सं.सू.२०


ु :-
गण
च.सू.१ दीघंजीनवतीय च.सू.२० महारोगाध्याय
च.सू.१२ वातकलाकलीय च.नव.८ रोगनभषनजजनतय

रुक्ष: शीतो लघ ु सूक्ष्मश्चलोऽथ नवशद: खर: ।


नवपरीतगण ु ैर्द्ाव्य ै: मारुत: प्रशाम्यनत ॥ च.सू.१ दीघंजीनवतीय


रुक्षलघशीतदारुणखरनवशदााः षनिमे वातगणा ु भवनि । च.सू.१२ वातकलाकलीय
(एत एव वातगणाु भवनि, स त ु एवंगणु ैाः एवंर्द्व्य ैाः एवं प्रभावैश्च कमानभाः अभ्स्यमाि ैाः वायाःु

प्रकोपम आपद्यते ु
, समािगणाभ्ासो नह धातूिां वृनिकारणम इनत ् ।)
रौक्ष्य लाघव वैशद्यं गनताः अमूतत्व ्
ा म अिवनितत्वं चेनत वायोाः आत्मरूपानण ।
च.सू.२० महारोगाध्याय
(एवंनवधत्वातच्च वायोाः कमाणाः स्वलक्षणनमदस्य भवनत तं तं शरीरावयवं आनवशताः तद्यथा –
् नण, त ैाः अनितं वातनवकारम एवाध्यवस्ये
स्रंसभ्रंशव्यास....च वाय कमाा ् ्
त ।)

वातस्त ु रुक्षलघचलबहुशीघ्रशीतपरुषनवशदाः
ु । तत्र रौक्ष्यात व् ातला रुक्षापनचत शरीरा....
च.नव.८ रोगनभषनजजनतय

ा ृ त।्
योगवाहाः परं वाय ु संयोगादुभयाथक
् ज
दाहकृ त त े सा यि ्
ु ं शीतकृ त्सोमसंश्रयात ॥ च.नच.३ ज्वरनचनकत्सा
स्वयंभरेु ष भगवाि वायनु रत्यनभशनिताः।
स्वातंत्र्यानित्यगतत्वाच्च सवागतत्वात तथ् ैव च ।
सवेषामेव सवाात्मा सवालोकिमस्कृ ताः ।

नित्यत्पनिनविाशे ्
ष ु भूतािामेष कारणम ॥
अव्यिो: व्यिकमाा च रुक्षाः शीतो लघाःु खराः ।
नतयाजगो: निगणश्च ु ैव रजोबहुल एव च ॥ शिस्पशा
अचचत्यवीयो दोषाणां ि ेता रोगसमहु राट ्।
आशक ु
ु ारी महुु श्चारी पक्वाधािगदालयाः ॥ ु
स.नि.१वातव्यानधनिदाि

तत्र शैत्यरौक्ष्यलाघववैशद्यवैष्टभ् ु
ं गणलक्षणो वायो: । ु .४२रसनवशेषनवज्ञािीय
स.सू
तत्र रुक्षो लघाःु शीताः खराः सूक्ष्मोश्चलोऽनिलाः । ु ामीय
अ.सू.१ आयष्क


नवभत्वात ् शक
आ ु ारीत्वात ब् नलत्वात अ
् न्यकोपिात ।्
स्वातंत्र्यात ब् हुरोगत्वात द् ोषाणां प्रबलोऽनिलाः ॥ अ.हृ.सू.३ अंगनवभागशारीर
चरक ु तु
सश्र वाग्भट
रुक्ष: अव्यि रुक्ष
शीत व्यिकमाा लघ ु
लघ ु रुक्ष शीत
सूक्ष्म शीत खर
चल लघ ु सूक्ष्म
नवशद: खर चल
खर नतयाजग नवभ ु
दारुण ु
निगण ु ारी
आशक
गनत रजोबहुल बनल

अमूतत्व अचचत्यवीयो अन्यकोपि
अिवनितत्व दोषाणां िते ा स्वतन्त्र
बहु रोगसमहु राट ् बहुरोगत्व
शीघ्र ु ारी
आशक
परुष महुु श्चारी
वैशद्य
वैष्ट्यभ्

िाि –
् याणामनप दोषाणां शरीरे िािनवभाग उपनदश्यते । तद्यथा बनस्ताः पनरषाधािं
तेषाम त्र ु कनट
सनििी पादौ अनििी च वातिािानि । अत्र पक्वाशयो नवशेषण े वातिािम ।्
च.सू.२०
अत्र प्रायो वातनवकारा भवनि;भूताश्च दुजायााः;अत्र च नवनजते वाते सवावातनवकाराऽवजय: ।
चक्र.
ु श्रयाः;तदुपयोिाभेाः पक्वाशयाः।
तत्र समासेि वात: श्रोनणगदसं ु .२१
स.सू

स्पशाि ेऽभनधको वायाःु स्पशाि ं च त्वगानश्रतम ।् च.सू.५


पक्वाशयकनटसनिश्रोत्रानिस्पशािनें र्द्यम ।्
िािं वातस्य तत्रानप पक्वाधािं नवशेषत: ॥

अ.हृ.सू.१२
पक्वाशय - िाभेाः अधााः पक्वाििािम ।्
कटी - श्रोनण
सनि ु
- वंक्षणाद्य अंगष्ठािम ्
श्रोत्र - कणा
अनि
स्पशािनें र्द्य - त्वक ्
कमा –
नवसगाादािनवक्षेप ैाः सोमसूयाानिला यथा ।
धारयनि जगद्देहं कफनपिानिलस्तथा ॥ ु .२१
स.सू
नवक्षेप – शीतोष्णादीिां नवनवधप्रकारेण प्रेरणम ।् िल्हण
नवक्षेपश्च बनहरिश्च उनचतधातव्य ु हू िानदाः वायोाः साधारणम ।् ु
भािमती
वायाःु तन्त्र यन्त्र धराः ु
तन्त्र – शरीर(अमर – परुष)

प्राणोदािसमािव्यािापािात्मा

् च्चावचािाम ्
प्रवताकाः चेष्टािाम उ चेष्टानवशेषण - नवनवधािाम ्

नियिा प्रणेता च मिसाः अिीनिते नवषये प्रवतामािस्य नियिा


प्रणेता - ईनिताथे
सवेनियाणां उद्योजक: प्रेरकाः


सवेनियाणांम अनभवोढा अनभवोढेवानभवोढा सवेंनर्द्यग्राहकत्व
वायमु येि स्पशािने ियेण सवेनियाणां
व्यापकत्वात ्
सवाशरीरधात ु व्यहू कराः सङ्घातकर – रचिाकर इनत यावत ्

सन्धािकराः शरीरस्य

प्रवताको वाचाः

प्रकृ नताः शिस्पशायोाः कारण

श्रोत्रस्पशाियोाः मूलम ् प्रधािकारणम ्


हषोत्सायोाः योनिाः अनभव्यनिकारणम

समीरणो अग्ेाः

दोषसंशोषणाः शरीरक्लेदसंशोषण

क्षेप्ताबनहमालािां

ु स्र
िलाण ु ोतासां भेिा
कताा गभााकृतीिां
आयषु ो अिवृु निप्रत्ययभूतो भवनत
उत्साहोच्छ्वासनिश्वास चेष्टा धातगु नत: समा ।
समोमोक्षोगनतमतां वायोाः कमााऽनवकारजम ॥ ् च.सू.१८/५५

धातगु नत – रसादीिां पोष्यधातप्रु नतगमिम ।् गनतमतां इनत पनरषादीिां


ु बनहाः निाःसरताम ।्
चक्र.

प्रस्पंदि-उिहि-पूरण-धारणलक्षणो वायाःु पञ्चधा प्रनवभिाः शरीरं धारयनत । स.सू


ु . – १५/३
प्रस्पंदि – शरीरस्य चलिम ् - व्याि
उिहिं – इंनर्द्याथाािां धारणम ् - उदाि
पूरणम ् – आहारेि पूरण - प्राण

नववेक – रसमूत्रपनरषाणां पृथक्करणं - समाि
धारणं - शक्र ु मूत्रादीिां वेगकाले कषाणम ्
अवेगकाले धारणम ् - अपाि
दोषधात्वानग्समता संप्रानप्त नवषयेष ु च ।

नक्रयाणामािलोम्यं च करोत्यकुनपतोऽनिलाः ॥ ु
स.नि.१/४०


नक्रयाणां कायवाङ्मािसीिां ।आिलोम्यं प्रवताकत्वं । ि.

सवा नह चेष्टा वातेि स प्राणाः प्रानणिां मताः ।


तेि ैव च रोगा जायिे तेि ैवचोपरुध्यते ॥ च.सू.१७/११६

उच्छ्वास – निश्वास – उत्साह – प्रस्पंदि – इंनर्द्यपाटव – वेगप्रवतािानदनभाः वाय ं ु अिगृ


ु ह्णानत
। अ.सं.सू.१९
.....तं चलाः ।
उत्साहोच्छ्वासनिश्वासचेष्टावेगप्रवताि ैाः ॥
सम्यजगत्या च धातूिामक्षाणां पाटवेि च ।
ु ह्णात्यनवकृ ताः ...
अिगृ ॥ अ.हृ.सू.११/१-२

उत्साह – सवाचष्टे ास ु उद्योगाः - अध्यवसायाः


उच्छ्वास - उर्ध्वं श्वसिं श्वासमनु ि - श्वासनिगामाः
निश्वास - श्वासस्य शरीरािाः प्रवेशिम ् - श्वासप्रवेशाः
चेष्टा - वाक्कायमिोव्यापाराः - गमिानदनक्रया
वेगप्रवताि - वातनवण्मूत्रानदिां बनहाःनिरसिम ् - नवण्मूत्रानदप्रवृनि
धातिु ां सम्यजगनत - - मागेणादृतनवलं नबतसञ्चाराः
अक्षाणां पाटवं - - इंनर्द्याणां नवषयग्रहणसामर्थ्यं
अिगृ ु ह्णानत - - उपकरोनत
पंचात्मा वाय ु
प्राणोदािसमािाख्यव्यािापाि ैाः स पञ्चधा ।

देहं तंत्रयते सम्यक ् िाि ेष्वव्याहतश्चरि ॥
यथानग्ाः पंचधा नभिो िामिािात्मकमानभाः ।
नभिोऽनिलिथा ह्येको िामिािनक्रयामै ॥ ु
स.नि.१/११


शरीरािाः संचारी वायाःु प्राण । स च एकोऽनप उपानधभेदात प्राणापािानद संज्ञा लभते ।
तका .
प्राणवाय ु
वाययु ो वक्त्रसंञ्चारी स प्राणो िाम देहधृक ् ।
सोऽिं प्रवेशयत्यिाः प्राणाश्चाप्यवलं बते ॥

प्रायशाः कुरुते दुष्टो नहक्काश्वासानदकाि गदाि ।् ु
स.नि.१/१३

िािं प्राणस्य शीषोराः कण्ठनजव्हाऽस्यिानसका: ।


ष्ठीविक्षवथूद्गारश्वासाहारानद कमा च ॥ च.नच.२८

प्राणानद भेदात प् ञ्चात्मा वायाःु प्राणोत्रमूधगा ाः ।



उराःकण्ठचरोबनिहृदयें नर्द्य नचिधृक ् ॥
ष्ठीविक्षवथूद्गार निश्वासािप्रवेशकृ त ।् अ.हृ.सू.१२
उदािवाय ु –
उदािो िाम यस्त ् र्ध्व
ू ंमपु ैनत पविोिमाः ।
तेि भानषतगीतानदनवशेषोऽनभप्रवतात े ॥

उर्ध्वाजत्रगु ताि रोगाि ्
करोनत च नवशेषताः । ु
स.नि.१/१४

उदािस्य पिाः ु िािं िाभ्रु ाः कण्ठ एव च ।


वाक ् प्रवृनिाः प्रयत्नौजबलवणाानदकमा च ॥ च.नच.२८/७

उराःिािमदु ािस्य िासािानभगलांश्चरेत ।्


वाक्प्रवृनिप्रयत्नोजााबलवणास्मनृ तनक्रयााः॥ अ.हृ.सू१२/५-६

उदािवायोराधाराः फुफ्फुसाः प्रोच्यते बधु ैाः । शारंगधर


व्यािवाय ु
कृ त्स्नदेहचरो व्यािो रससंवहिोद्यताः ।
स्वेदासृक्स्रावणाश्चानप पंचधा चेष्टयत्यनप ॥

कृ िश्च कुरुते रोगाि प्रायशाः सवादहे जाि ।् ु
स.नि/१

देहं व्याप्नोनत सवं त ु व्यािाः शीघ्रगनतिृणाम


ा ।्
गनतप्रसरणाक्षेपनिमेषानदनक्रयाः सदा ॥ च.नच.२८

व्यािो हृनद निताः कृ त्स्नदेहचारी महाजवाः ।


गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणानदकााः ॥

प्रायाः सवाााः नक्रयास्तनस्मि प्रनतबिा शरीनरणाम ।् अ.हृ.सू.१२
समािवाय ु
आमपक्वाशयचराः समािो वनिसंगताः ।

सोऽिं पचनत तज्जाश्च नवशेषाि नवनविनि नह ॥

गल्मानग्सादातीसारप्रभृ ् ु रुते गदाि ।्
तीि क ु
स.नि.१

स्वेददोषाम्बवु ाहानि स्रोतांनस समनधनष्ठताः ।


अिरग्ेश्च पाश्वािाः समािोऽनग्बालप्रदम ॥ ् च.नच.२८

समािोऽनग्समीपिाः कोष्ठे चरनत सवाताः ।


ु नत ॥
अिं गृह्णानत पचनत नववेचयनत मञ्च अ.हृ.सू.१२

रसस्त ु हृदयं यानत समािमरुतेनरताः । शा.


अपािवाय ु –
पक्वाधािालयोऽपािाः काले कशानत चाप्यधाः ।
समीरणाः शकृ न्मूत्रशक्र ु गभाातवा वान्यधाः ॥

क्रुिश्च कुरुते रोगाि घोराि ्
बनस्तग ु
दाश्रयाि ।् ु
स.नि.१

ु ।्
वृषणौ बनस्तमेढ्रं च िाभ्रू वंक्षणौ गदम
अपाििािमन्त्रिाः शक्र ्
ु मूत्रशकृ ि नक्रयाः ॥
सृजत्यातावगभौ च । च.नच.२८

अपािोऽपािगाः श्रोनणबनस्तमेढ्रोरुगोचराः ।
ु ातावशकृ न्मूत्रगभानिष्क्रमण नक्रयाः ॥
शक्र अ.हृ.सू.१२

You might also like