You are on page 1of 31

सर्वमङ्गलस्तोत्रम् ।

स्र्ाममनारायणं कृष्णं भमिधमावत्मजं भुमर् ।


प्रादुभभवतमहं र्न्दे पातुं सद्धमवमासुरात् ॥१॥
कलौ घोरेऽमप यद्भिाऽष्टाङ्गयोगश्रमं मर्ना ।
सद्यः समाधौ तद्धाम गोलोकामद समीक्षते ॥२॥
यन्नामोच्चारणादेर् मलौघाः कमलसम्भर्ाः ।
सद्य एर् मर्नश्यन्न्त तमीडे धमवनन्दनम् ॥३॥
नाम्नांसहस्रं तस्याहं ब्रुर्े सत्समङ्गजीर्नात् ।
उद्धृतं यस्य पाठेन सर्ं तत्पमठतं भर्ेत् ॥४॥
अस्य श्रीसर्वमङ्गलाख्यस्य श्रीहमरनामसहस्रस्तोत्रस्य
शतानन्द ऋम ः ।अनुष्टुप् छन्दः ।धमवनन्दनः श्रीहमरदेर्ता

धमवमप्रय इमत बीजम् ।नैमिकेन्र इमत शमिः ।
भमिपो क इमत कीलकम् ।
मम सकलमनोरथमसद्धयथे जपे मर्मनयोगः ।
-: अथ करन्यासः ॐ श्रीहरये नमोऽङ्गुिाभयां नमः ।
ॐ कृष्णाय नमस्तजवनीभयां नमः ।
ॐ हमरकृष्णाय नमो मध्यमाभयां नमः ।
ॐ नीलकण्ठाय नमोऽनाममकाभयां नमः ।
ॐ नारायणाय नमः कमनमिकाभयां नमः ।
ॐ स्र्ाममनारायणाय नमः
करतलकरपृिाभयां नमः ।
अथ डङ्गन्यास: ॐ श्रीहरये नमो हृदयाय नमः ।
ॐ कृष्णाय नमः मशरसे स्र्ाहा ।
ॐ हमरकृष्णाय नमः मशखायै र् ट् ।
ॐ नीलकण्ठाय नमः कर्चाय हुम्
ॐ नारायणाय नमो नेत्राभयां र्ौ ट् ।
ॐ स्र्ाममनारायणाय नमोऽस्त्राय फट् । ।
॥ ॥अथ ध्यानम् ॥ ॥
श्रीमच्छारदपभणवचन्रमर्लसत् स्मेराननं श्रीहररिं
तुङ्गेपीठर्रे न्स्थतं पमरर्ृतं सद्भिर्ृन्दैयवथा ।
तारामभर्र्िधुमय॑मानमुरुधा तैश्चन्दनैः कौसुमै
हारैः शेखरपडमिमभश्च हृदये शुक्लाम्बरं मचन्तये ॥५॥
स्र्ामी ब्रह्म परब्रह्म श्रीकृष्णः पुरु ोत्तमः ।
ब्रह्मधामा र्ासुदेर् ईशेशो मदव्यमर्ग्रहः ॥६॥
सुव्रतात्मा जगन्नाथ इष्टदः करुणामनमधः ।
प्रतापरसिंहशरणं शतानन्दर्रप्रदः ॥७॥
नारायणो नरसखो बदरीशस्तपःमप्रयः ।
स्र्धमवस्थो मुमनध्येयो महर् िगणपभमजतः ॥८॥
अधमवर्ैरी दुर्ावसः सप्तधमावद्यनुग्रहः ।
धमावर्तारो धमावत्मा भमिधमावनुशासनः ॥९॥
रामानन्दो जनानन्द औद्धर्ाध्र्प्रर्तवकः ।
मर्ष्णुयागमप्रयो भमिधमावरामधत ईश्वरः ॥१०॥
र्ृन्दार्नेन्दुर्वरदो मुमनसङ्घमहतार्हः ।
रौण्यार्तिहताव मर्घ्नेशो धमवसङ्कष्टनाशनः ॥११॥
भमिधमावत्मजो भभमा भमिधमवतपःफलम् ।
सार्र्णिगोत्रमतलको मध्र्ाद्यनर्मीजनुः ॥१२॥
जनमङ्गलमदव्याङ्गो नराकृमतरलौमककः ।
भभतलानन्दजनको मिजेन्रकुलभभ णम् ॥१३॥
रामप्रतापर्रजो हनुमदमभरमक्षतः ।
हमरकृष्णो हमरः कृष्णो नीलकण्ठो र्ृ ात्मजः ॥१४॥
स्त्रीर्ृन्दलामलतो भमिनन्दनः मप्रयदशवनः ।
हमरप्रसादह ावन्धधधवमवपत्नीस्तनन्धयः ॥१५॥
क्रीडद्बालव्रजानन्दः कालीदत्तमदापनुत् ।
इच्छारामाग्रजोऽयोध्यार्ासो बाल्यमनोहरः ॥१६॥
सरयभनीयतस्नानः सीतारामेक्षणोत्सुकः ।
प्रदमक्षणीकृतायोध्यः करात्तजपमामलकः ॥१७॥
दशवनीयोध्र्वमतलकः पुराणश्रर्णादरः
र्र्णिव्रतधरो दान्तो गुरुभि उदारधीः ॥१८॥
अधीतामखलसच्छास्त्रः सामगो मनरहङ्कमतः ।
प्रसभपमदष्टसाङ्गात्मभमिरज्ञानहारकः ॥१९॥
मपतृप्रत्तात्ममर्ज्ञानः मपतृमदव्यगमतप्रदः ।
मनराशस्तीर्र्ैराग्यः सन्त्यिगृहबान्धर्ः ॥२०॥
र्र्णिर्े ो महासत्त्र्ः स्र्जनाज्ञातमनगवमः ।
अंसलन्म्बतसच्छास्त्रसारोद्धाराल्पपुस्तकः ॥२१॥
गणेशस्मरणस्तीणवसरयभदैत्यमोहनः
र्नर्ासरुमचः श्राद्धो मर्प्रेन्रो नैमिकाग्रणीः ॥२२॥
महमामरसानुचरणो मनभवयो भीतभैरर्ः ।
मनःशङ्कसंस्थो हनुमद्दत्तस्र्ादुफलाशनः ॥२३॥
पुलहाश्रमर्ासोऽकवप्रीणनोऽकवसमीक्षणः ।
ऊध्र्वदोरेकपादस्थो मर्स्मामपततपोधनः ॥२४॥
कृशो महातपाः शुद्धो भमिधमवमन ेमर्तः ।
गोपालयोमगसंप्राप्तसाङ्गयोगोऽमतधैयवर्ान् ॥२५॥
योगमक्रयापटुः कताव कृतज्ञो भभमरतीथवकृत्
ब्रह्मात्मसंन्स्थमतः शान्तः मसद्धर्ल्लभपभमजतः ॥२६॥
गोपालरक्षकः मसद्धदपवहा मान्न्त्रकार्चितः ।
तैलंगमर्प्रदो घ्नः कृत्याभी णदशवनः ॥२७॥
मपबैकमानहा कालभैरर्त्रासदेक्षणः ।
जगन्नाथपुरार्ास आसुरार्ेशहमिभुः ॥२८॥
धार्मिकोऽसुरगुर्ोघोच्छेदहेतुरमर्मक्रयः ।
सत्रधमावर्चितः कान्तः स्र्प्रतापमक्षतासुरः ॥२९॥
नानातीथवकृतार्ासः प्रार्ृडभ्रार्काशकृत्
ग्रीष्मसामधतपञ्चामनः मशमशराम्बुन्स्थमतः शुमचः ।३०
मनमावनो मनमवमोऽस्नेहो मनष्कामो मनमजतेन्न्रयः ।
मजतमनरो मजतक्रोधो मनमवदो मनःस्पृहोऽचलः ॥३१॥
कृच्रर्ती सत्यर्ादी क्षमी धममनसन्ततः ।
मजतत्यर्स्थो मेधार्ी दम्भहीनस्तपोधनः ॥३२॥
उपर्ीती र्ल्कर्ासास्तरु मभलमनकेतनः ।
अरहिंसर्ृमत्तस्तेजस्र्ी मनर्निमे मर्लोचनः ॥३३॥
धनुमुविे ुगमनो ब्रह्मदशी महाममतः
अयामचताहृताहारो मनिवन्िो मनष्पमरग्रहः ॥३४॥
र्ाय्र्ाहारो जलाहारो ममताहारोऽक्षताङ्गकः ।
ज्ञानी ध्यानी मजतस्र्ादः प्रत्याहारहठोऽस्मयः ॥३५॥
पार्नस्तैर्थिकगुरु र्मणराजो दयाकरः
जटी कौपीनर्सनः शालग्रामतृ ाहरः ॥३६॥
मशर्ाप्तसिुरक्षोभयो मनःसङ्गोऽध्यात्ममर्त्तमः ।
सदासमामधरानन्दी मनदो ो दो नाशनः ॥३७॥
कान्तारगमतरेकाकी सर्वसाधुगुणालयः
तैर्थिकस्तीथवधमवज्ञस्तीथवस्थाधमवनाशनः ॥३८॥
अनादृतर्पुःसौख्यः प्राणायामपरो व्रती ।
ऋम र्ृमत्तमुवमनमांनी मनर्र्िकल्पोऽल्पभा णः ॥३९॥
र्स्त्रपभतोदकमपबो यार्दाङ्गचेमष्टतः ।
ब्रह्मज्ञस्र्ैरर्र्तित्र्बोमधग्रन्थमर्र्जवनः ॥४०॥
मनरुपानदपृष्टाध्र्ा घोरारण्यचरोऽभ्रमः ।
स््यङ्गगन्धासहोऽसिो जडामङ्गरसर्तवनः ॥४१॥
ऊध्र्वरेता ब्रह्मचारी योगी योगज्ञसन्नतः
योगीन्रदुश्चराचारः सौराष्रजनपार्नः ॥४२॥
लोजलोकमहानन्दः साधुः साधुप्रपभमजतः ।
अनुच्चामरतदुर्ावक्यो मधुराक्षरभा णः ॥४३॥
त्यामगमान्यो महायोगी सदाश्चयवमक्रयः न्स्थरः ।
ध्याता ध्यातृमनोदशी मनस्र्ी मानदो मृदुः ॥४४॥
प्रश्नोत्तरपटुर्ेदतत्त्र्ज्ञो बुमद्धमान्बुधः ।
उद्धर्ेक्षोत्सुकोऽनन्तः पत्रीलेखपटुः प्रभुः ॥४५॥
प्युत्तरज्ञातमनजैश्वयवसाध्र्मतमामनतः
रामानन्दस्र्ाममर्ीक्षानन्दः साधुमप्रयः मप्रयः ॥४६॥
बोधन्याप्तमहादीक्षो गुरुसेर्ापरो यमी ।
भिो नारायणमुमनः सहजानन्द आत्मदृक् ॥४७॥
गुरुमान्यो गुरुप्रेिो गुर्वन्न्तककृताञ्जमलः ।
गुर्ावज्ञाकृततत्पाथोपर्ेशगमनमक्रयः ॥४८॥
नारायणानन्यममतरेकान्न्तकमुमनमप्रयः
र्णीन्रो नैमिकप्रेि एकान्न्तकसदचवकः ॥४९॥
यशस्र्ी भभमरतेजस्र्ी र्ैमदको ब्रह्मर्चवसी
सन्न्यायर्ती मनिव ो भमिह वमर्र्धवनः ॥५०॥
गृहीतमहतर्ाक् सर्वभभततत्त्र्मर्दभहर्ान् ।
सत्यमप्रयः सत्यपरो मनष्कामनरर्ल्लभः ॥५१॥
अरोहकः सदोद्योगी र्मिमर्जयक्षमः ।
धमवकायवमक्षप्रकारी दीघवदशी मर्चारर्ान् ॥५२॥
देशकालाद्यमर्हतस्र्स्र्रूपाचलन्स्थमतः ।
सत्तमो दमधृर्ृक्षो मर्नीतः स्मृमतमानृजुः ॥५३॥
सच्छास्त्रव्यसनोऽव्यग्रोऽमभमामनपुरु ारुमचः
अमतसर्वममतर्ावग्मी सत्समङ्गजनर्ल्लभः ॥५४॥
अप्रमत्तोऽमतप्रगल्भोऽनलसोऽन्यगुणग्रहः ।
सदाचारमप्रयः शुष्कज्ञामनर्ादतमोरमर्ः ॥५५॥
कृष्णार्पितान्नगन्धामददेर्तामपतृयाजकः ।
सद्यःप्रश्नसमाधानमर्स्मामपतसभाजनः ॥५६॥
अजातशत्रुः समदृक् धमवमनिमहादरः ।
अनसभयोऽचलप्रज्ञः कामशास्त्रमर्र्जवनः ॥५७॥
दीनाल्पमर्क्लर्त्र्ेक्षाजाततीव्रव्यथाकुलः
स्र्धमावमदगुणोपेतहयवभिजनारुमचः ॥५८॥
सन्मण्डलार्ासरुमचः सन्मण्डलपरायणम् ।
सच्छास्त्रमनन्न्दतत्यागी प्रशस्ताथवमन ेर्कः ॥५९॥
संपदापत्समो मोक्षमध णः प्रमतभानर्ान् ।
सुमचरश्रुतसच्छास्त्रो नापमामनतसज्जनः ॥६०॥
र्ाक्याथवमक्षप्रमर्च्छत्रुममत्रदत्तसमोत्तरः ।
अग्राह्यर्स्त्र्नाकाङ्क्षी नष्टर्स्तुशुचोन्झितः ॥६१॥
यथोमचतसमारम्भः सफलारधधसमक्रयः
सच्छास्त्रानुगतप्रज्ञो दैर्मप्यस्र्कमवकृत् ॥६२॥
अपैशुन्यकृदयभतः पामपसंसयवनादरः ।
ब्रह्ममनन्दाश्रर्ःखेदः स्त्रीप्रसङ्गभृशारुमचः ॥६३॥
अकायावचरणहीतः समयोमचतभा णः ।
मनलवज्जानतसमिप्रगुरुदेर्पदाम्बुजः ॥६४॥
मुिानन्दानुगस्तुष्टो गुणान्धधः सन्मनोहरः ।
गुरुदत्तजनस्र्ाम्यः सुरम्यमर् यारुमचः ॥६५॥
गुरुयामचतभिान्तदुःखस्र्प्रामप्तसिरः ।
अमतमानु सत्कमाव सुखसेव्योऽमखलेष्टदः ॥६६॥
प्रपन्नाभयदः श्रीमानुत्तमोत्तम आत्मर्ान् ।
तापमत्रतयहिातवः सदसद्व्यमिमर्त्तमः ॥६७॥
सत्पमतः सर्वमहतकृझज्ञानदो भर्मोचकः ।
भभमरप्रतापो मनमोहो महाराजो नृपार्चितः ॥१८॥
अधृष्योऽमर्कृतोऽजय्यः शरण्यो भिर्त्सलः ।
अतोऽनुपमोऽपारोऽप्रमादोऽव्यय उझझर्लः ॥६९॥
धमवशंसी धमवहेतुर्ेदगभढाथवबोधकः
कालमायाभयत्राता भिर्मव सुमङ्गलः ॥७०॥
उपासनारीमतर्िा ब्रह्मधामप्रदशवकः ।
ब्रह्मभभतपरब्रह्मोपासनास्थापकोऽक्षरः ॥७१॥
कन्दपवदपवदलनो नैमष्टकव्रतपो कः ।
अदीनमदव्यचमरतो मनोमनग्रहयुमिदः ॥७२॥
र्रणीयोऽन्यदुःखज्ञः संसाराणवर्नामर्कः ।
स्र्ाममनारायणो र्ाक्यसुधातर्पितसत्सभः ॥७३॥
मर्धर्ास्पशवदो ामतप्रख्यातोपशमन्स्थमतः
प्रमतमबम्बांशर्ादामदमततभलदर्ानलः ॥७४॥
सभमिधमवधमावढ्यभमियोगप्रर्तवकः ।
प्रोिासद्देशकालामददो ो मनष्कपटमप्रयः ॥५॥
सद्देशकालामदगुणज्ञापकः सत्प्रशंसकः ।
स्र्धमवमशमथलाप्रीमतभविकल्पमहीरुहः ॥७६॥
धमवहीनज्ञानभमिदो भभयस्त्र्बोधकः ।
स्र्धमवहीनपुरु त्यागी सत्यप्रमतश्रुतः ॥७७॥
बह्वन्नसत्रो मर्ष्ण्र्ामदपञ्चायतनमाननः
मर्प्रापराधसहनः सत्यसङ्कल्प आशुदः ॥७८॥
सान्र्याधमवमभलघ्नो यज्ञकृब्राह्मणमप्रयः ।
मर्ष्णुस्र्रूपामर्ष्कारो मनमावयः सर्वदशवनः ॥७९॥
जनसाहस्त्रयुगपत्समामधन्स्थमतकारकः ।
स्र्ेक्षायातनरस््योघान्योऽन्यासम्मदवसद्यशाः ॥८०॥
मर्प्रभोजनसंहृष्टो मर्प्रात्मा मर्प्रपभमजतः ।
र्ेदैकर्ेद्यो मदव्याङ्गो मेघमजद्दपवभञ्जनः ॥८१॥
सर्वयोगकलोद्भासी स्र्तन्त्रः सर्वमर्िशी
कृष्णात्माऽकृष्टहृदयो देमशको मदव्यदशवनः ॥८२॥
गोलोकरमणो ब्रह्मक्रीडो र्ैकुण्ठनायकः ।
अनेकमभर्तिरण्डस्थो बमहःस्थो योगमशक्षकः ॥८३॥
पुरःसरो मनोर्ेगः स्र्नेता दर्शितामरः ।
मर्ष्णुयागसमारम्भः ण्मासामशतर्ाडर्ः ॥८४॥
नानादेशगमत नायज्ञकृभभमरदमक्षणः ।
सद्यःसमामधः सर्ावत्मा मनरीशमतखण्डनः ॥८५॥
मकारपञ्चकोच्छेत्ता धमवसगवप्रपो कः
पामपकृतान्तः परमः पुण्यकीर्तिः पृथुश्रर्ाः ॥८६॥
कृशोद्धर्ाध्र्सम्पोष्टा साध्र्ीधमवप्रर्तवकः ।
दैत्यांशगुरु खद्योतभास्करो धमवधारकः ॥८७॥
लोभामददो गमदता तामसव्रतर्जवनः ।
सुव्रतःमसमद्धदःमसद्धःमसद्धेशःमसमद्धपोऽच्युतः ॥८८॥
कौलाध्र्शापदः प्रोिासुरलक्ष्माऽसुरामतगः ।
भुजङ्गनगरानन्दो मनजभिस्तुतो महान् ॥८९॥
अरहिंसास्थापको भभमरमनजैश्वयवप्रदशवकः
दभरदेशस्थात्मभिदत्तसाक्षात्स्र्दशवनः ॥१०॥
सच्छास्त्रोमदतसत्कीर्तिरात्यन्न्तकगमतप्रदः ।
पराल्पकोपकारामतस्मरणः सर्वभार्मर्त् ॥११॥
परापकारसाहस्त्रमर्स्मृमतः कोमलान्तरः ।
पा ण्डरमक्षतात्मीयो दैत्यमोहनचेमष्टतः ॥१२॥
अखन्ण्डता वमयावदः परगुह्याप्रकाशकः ।
पात्रार्पितबहुरव्यो यथायुिोपदेशकः ॥१३॥
अमर्ग्रहमप्रयो र्ाणीदण्डपारुष्यर्र्जितः
ब्रह्मण्यदेर्ो देर्ेझयो दशरूपप्रदशवकः ॥१४॥
अकुन्ण्ठतर्चा देशाचारज्ञोऽनादृतोद्धतः ।
मशक्षाथवक्षणरुन्ननत्यमैत्रः सच्छास्त्रसङ्ग्ग्रही ॥१५॥
धर्मिपक्षः साधुसेर्ी पुण्यश्रर्णकीतवनः ।
प्रणतार्तिहरः पभझयो मर् यासिमनन्दकः ॥१६॥
भिदेहान्तसमयदत्तमदव्यस्र्दशवनः ।
यमदभतामर्तस्र्ीयो नरकार्तिमनर्ारकः ॥१७॥
सन्मागवर्र्तिताशे स्र्ामश्रतः शीघ्रमसमद्धदः
अनाथरोमगर्ृद्धाभवमभक्षुपो णकारकः ॥१८॥
गभढाशयो गभढमन्त्रः सर्वजीर्ाप्रतारकः ।
भिासिासनोच्छेत्ताऽसदाग्रहमर्र्जवनः ॥१९॥
पोष्यर्गावनुमर्महततत्समानममताशनः ।
आपत्कालात्यिमनजः पञ्चकालार्चिताच्युतः ॥१००॥
योगेश्वरो मुमनपमतर्नित्यमुिो महामुमनः ।
बौद्धामदनान्स्तकमतखण्डनः पन्ण्डतार्चितः ॥१०१॥
अरहिंसयज्ञप्रस्तोता र्ैष्णर्क्रतुकारकः
मद्यमांससुरागन्धाघ्राणशुमद्धमर्धापकः ॥१०२॥
मत्तोन्मत्तखलार्ादी पुरस्कृतगुणामधकः ।
नानाभिजनानन्दः सदसव्यमिदशवकः ॥१०३॥
भृगुनन्दीशशापातवजनरक्षक उत्तमः ।
र्ेदमर्च्छास्त्रमर्िामददुजेयो हृतसंशयः ॥१०४॥
खट्वाङ्गात्मा हृदम्भोजध्येयो ध्यातृमनोहरः ।
झयोमतःसंस्थोऽमतरम्याङ्गः सुरेखारुणपत्तलः ॥१०५॥
चार्वङ्गुमलनखेन्िामलप्रभापहृतहत्तमाः
पद्मकोशामतमृदुलचरणस्तुङ्गगुल्फकः ॥१०६॥
ह्रस्र्जंघो र्ृत्तजानुः समोरुः सन्त्सतांशुकः ।
गम्भीरनामभराजानुभुजस्ततभुजान्तरः ॥१०७॥
कण्ठलन्म्बतहारामलः कम्बुकण्ठोरुणाधरः ।
प्रफुल्लपद्मर्दनः कुण्ददन्तो ममतन्स्मतः ॥१०८॥
मतलपुष्पाभनासान्तश्याममबन्दुः समश्रर्ाः ।
र्ामश्रर्ोऽन्तरश्याममबन्दुः पद्मदलेक्षणः ॥१०९॥
मर्शालभालमतलकः सभक्ष्मर्क्रमशरोरुहः
मशरःपटलसत्पुष्पापीडरामजः स्र्भिदृक् ॥११०॥
अर्तारी भयत्राताऽभयराजर्रप्रदः ।
कृतदुगवपुरार्ासः क्रोधयन्ताऽद्भुतमक्रयः ॥१११॥
नानादेशप्रेम तस्र्भिनामशतन्ष्क्रयः ।
असुरन्क्लष्टसत्सङ्गसान्त्र्नः साधुर्ल्लभः ॥११२॥
सद्मोमहगुरु भभपालमशक्षकक्ष्मेशराझयदः ।
गर्ेन्रार्चितपादाधजो गर्ेन्रर्रदोऽनघः ॥११३॥
भित्रातोद्धर्स्र्ाममसम्प्रदायप्रकाशकः
मर्प्रप्रशंसनस्तीथवमर्मधबोधक आमतहृत् ॥११४॥
मर्प्रसन्तपवणो नानाव्रतर्िा महायशाः ।
कौलोन्च्छमिजयो र्ण्यवमर्ष्णुयागमहोत्सर्ः ॥११५॥
भमिगम्यो भिर्शः कृतमदन्ग्र्जयोऽक्षयः ।
भमिधमवकृतानन्दः सर्वमङ्गलदशवनः ॥११६॥
उत्तमात्मा जयाप्रेष्टो लमलतेष्टर्रप्रदः ।
मुकुन्दसेर्ासन्तुष्टो जयानीतपयःमपबः ॥११७॥
नारायणधृतामत्रो र्ासुदेर्ात्तचन्दनः
गोपालममञ्जतामत्रोऽखण्डाप्ताचवनसाधनः ॥११८॥
उमानाथाप्तपुष्पामदजवयप्रक्षामलताम्बरः ।
लमलतासंस्कृतान्नामदः पञ्चाल्यामलप्तपाकभभः ॥११९
अर्रामार्जितार्ासः मशर्ोपानीतपादुकः ।
दयगोमर्न्दाप्तर्न्यो मयरामामर्ताम्बरः ॥१२०॥
प्रयागोिपुराणामदमनशामनत्यकथादरः ।
मुिब्रह्मस्तुतयशाः प्रेमगीतगुणश्रुमतः ॥१२१॥
महानुभार्मुमदतः शुकरमक्षतपुस्तकः
आनन्दकन्ल्पतार्ासः सोमसभरामदपा वदः ॥१२२॥
यथाहवकामरतात्मीयसेर्नो भिकामधुक् ।
मनबद्धोत्सर्पयावयो मर्जयोत्सर्तोम तः ॥१२३॥
अन्नकभटकृतानुज्ञो महासम्भारहारकः ।
पत्रदभताहभतभिः पाकशालार्लोकनः ॥१२४॥
प्रत्युद्गतमुमनव्रातो मामनतामखलर्ैष्णर्ः ।
सत्प्रीणनः क्षणस्र्ापो दीपालीमङ्गलाप्लर्ः ॥१२५॥
ब्राह्मक्षणाशुमर्महतनैत्यकोऽमखलधमवमर्त्
चारु चक्रकपीठस्थ उत्तमक्ष्मेशपभमजतः ॥१२६॥
भिस्र्ेक्षाप्रदानोत्को मयरामेक्षणन्स्मतः ।
भिसम्प्रीणनधृतनभतनांशुकभभ णः ॥१२७॥
अनघ्यवपीतकौशेयपमरधानमर्चक्षणः ।
मुकुटाकृमतसंबद्धशोणशी वपटद्युमतः ॥१२८॥
सस्र्णवमबन्दुकौसुम्भसत्कञ्चुकधृमतप्रभः ।
स्कन्धोल्लसिैमपटः कमटबद्धारुणांशुकः ॥१२९॥
हैमाङ्गदलसद्बाहुः कणवशोमभतकुण्डलः
कण्ठलन्म्बतसस्र्णवमुिाहारामलशोमभनः ॥१३०॥
चञ्चत्सुर्णवकटकशृङ्खलाभकरियः ।
सरत्नखमचतस्र्णवमुमरकाशोमभताङ्गुमलः ॥१३१॥
सत्केसरोर्॑मतलकः सरिाक्षतचन्रकः ।
अर्तंसोल्लसत्कणवश्चलत्कौसुमशेखरः ॥१३२॥
सुगन्न्धपुष्पहारामलदशवनीयो मनोहरः ।
गजेन्रगमनोऽ ांशुचञ्चिासाः न्स्मताननः ॥१३३॥
उच्चरम्यासनासीनो मुमनमण्डलमध्यगः
सोमर्मोद्धृतच्छत्रो मुकुन्दधृतनिकः ॥१३४॥
अलयभृगुमजरत्नदण्डचामरर्ीमजतः
सभरनाञ्जात्तव्यजनो जपमालालसत्करः ॥१३५॥
उशीरचारुव्यजनकरोत्तमकृतादरः ।
स्र्ेक्षणानन्न्दतस्र्ीयः श्रुतकीर्तिर्निजार्चितः ॥१३६॥
मर्प्रसात्कृतमर्त्तौघो दानशभरो मनरेक्षणः ।
उन्मत्तगङ्गाप्लर्नो दीपार्मलमहोत्सर्ः ॥१३७॥
मनत्यकमावदरो नभत्नर्सनो दीनर्त्सलः
सदर्चितोऽन्नकभटेक्षो रमारञ्जनभोजनः ॥१३८॥
सदाशनो बद्धकमटः स्र्भिपमरर्े णः ।
भिभुिीक्षणानन्दः सदानन्दो महाशयः ॥१३९॥
सत्सङ्गदीपको भिमशक्षादक्ष उरुक्रमः ।
धमवरक्षाकरः स्पशवमर्र्ेको धमवमसमद्धदः ॥१४०॥
मनष्काममसमद्धदस्त्यामगसेव्योऽिैतो जपमप्रयः ।
एकादशीव्रतमर्मधप्रर्िैकादशीश्वरः ॥१४१॥
प्रबोधनीव्रताचारो महादानप्रतोम तः
मुमनप्रतो ो मर्दुरनीमतशास्त्रप्रशंसनः ॥१४२॥
अक्षरस्थो मुमनव्रातस्तुतो योम द्गणेमडतः ।
भक्त्येकतोष्यो भक्त्यात्मा भिग्राममहोत्सर्ः ॥१४३॥
र्ृत्तालयपुरार्ासो भिसङ्घसुखप्रदः ।
प्राप्तस्र्बन्धुसन्मानो भभमरतर्पितपा वदः ॥१४४॥
गङ्गार्पितफलाहारो भिसङ्घसमर्चितः ।
नानादेशीयभिौघार्पितमर्त्तौघदानकृत् ॥१४५॥
भिभ्रातृियार्ासपयावयकृतभोजनः
दोलोत्सर्मर्धानज्ञो नरनारायणाचवकः ॥१४६॥
रङ्गक्रीडनकृन्मुिकामचारमन ेधकः ।
स्त्रीपुंप्रसङ्गभभयावपद्दशवको धमवदेमशकः ॥१४७॥
साष्टाङ्गब्रह्मचयैकस्थापको धमवमर्त्तमः ।
गृहीतरनरस््यङ्गस्पशवदो प्रकाशकः ॥१४८ ।
स्त्रीपुंसान्योऽन्यसंस्पशवव्यर्स्थाकृमिदांबरः ।
आहारशुमद्धकृत् सद्य:पापमनष्कृमतकारकः ॥१४९॥
र्ेदान्ततत्त्र्प्रथनः साङ्ख्ययोगाथवदशवकः
अदान्म्भकमप्रयोऽतृष्णो गुणग्राही गुणमप्रयः ॥१५०॥
पुराणश्रर्णौत्सुक्यः पुराणमर्मधबोधकः ।
श्रीमद्भागर्तश्रोता श्रीमद्भागर्ताचवकः ॥१५१॥
श्रीमद्भागर्तामभज्ञः श्रीमद्भागर्तापवकः ।
श्रीमद्भागर्तोत्कृष्टपुरश्चरणकारकः ॥१५२॥
जन्माष्टम्युत्सर्ापभणवजीर्र्मवमनोरथः ।
कायावयननरानन्दो र्ास्तुर्ेश्ममनकेतनः ॥१५३॥
सभरसंभार्नः शाकसंस्कारानन्न्दतस्र्कः
नागटङ्कजनप्रीतः शुकप्रश्नकृतोत्तरः ॥१५४॥
चान्रायणव्रताराध्यः पञ्चालजनपार्नः ।
मशर्रामत्रव्रताचारः कृतदोलामहोत्सर्ः ॥१५५॥
िैतािैताथवमनगमहादवबोधी महोदयः ।
मदव्याङ्गभमिधमावमदरूपप्रेक्षमयताऽमृतः ॥१५६॥
हेमन्ता_स्तुमतप्रीतो जीणवदुगवजनार्चितः ।
कृततीथवमर्मधर्र्िप्रभोजनो भभमरदोऽभर्ः ॥१५७॥
दुगवभिामतसुखदः कृतकृत्यो जगत्पमतः
रहःस्थो गभढसङ्कल्पो हमरमन्न्दरकारकः ॥१५८॥
महारम्भः सदास्र्स्थः कमलदो हरोद्यमः ।
कृतश्रीनगरार्ासो महासम्भारसाधकः ॥१५९॥
श्रीपुरेशार्हितः सभयः पभतवकमवप्रशंसकः ।
नरनारायणाचावसंस्थापकः पौरमामनतः ॥१६०॥
क्षेत्रमाहात्म्यगमदता महोत्सर्मर्धापकः ।
एकाहभोमजताशे पौरमर्प्रो बहुप्रदः ॥१६१॥
पभजोत्सर्व्यर्स्थाकृद्गाङ्गेयप्रार्थितो मनुः
भुजङ्गपुरभिामतप्रीतः पौरप्रपभमजतः ॥१६२॥
नरनारायणप्रमतिापको मर्प्रपभजकः ।
मनबद्धोत्सर्मयावदो भिाभीष्टफलप्रदः ॥१६३॥
र्ृत्तालयामक्षपद्माकवः मशन्ल्पसन्मानकारकः ।
लक्ष्मीनारायणाद्यचावस्थापकोऽर्चितभभसुरः ॥१६४॥
मुिामदष्टोत्पथच्छेदमश्चत्राचावचावप्रर्तवकः ।
िामरकाप्रेम तसुहृत्तीथवर्ास्यघदशवकः ॥१६५॥
सत्राता िामरकेशात्मा भिापदशवनाक्षमः
सन्च्चदानन्दर्रदो लक्ष्मीनारायणात्मकः ॥१६६॥
र्र्धितक्षेत्रमाहात्म्यस्तप्तमुरामङ्कतस्र्कः ।
मुिात्मा मत्रयुगो र्ामदजेताऽनुयुगसम्भर्ः ॥१६७॥
असुरामर्मदतेशत्र्ः प्रकटेश्वरलक्षणः ।
अन्तःसंशयद्धातो दुराचारमर्मोचनः ॥१६८॥
अशस्त्रो मध णाशस्त्र आसुरार्ेशक वणः ।
लडुकादीष्टगणपः मसन्दुरादीष्टमारुमतः ॥१६९॥
र्ृत्तालयमप्रयो धमवजन्माहार्चितसमिजः
महासभासनो दत्तमर्ध्युपातसुतियः ॥१७०॥
पुत्रमर्न्यस्तगुरुतः पुत्रसात्कृतसंमश्रतः ।
सदोमर्भिदेशामदः सम आचायवमशक्षकः ॥१७१॥
भमिजन्माहभिौघतपवणमश्चमत्रतामधपः ।
नृपामात्यार्थितः पौरप्रीतो र्टपुरागमः ॥१७२॥
मन्न्त्रप्रत्युद्गतो नानार्ाद्यर्ादकसंर्ृतः ।
सालंकारगजारूढश्चारुचामरर्ीमजतः ॥१७३॥
दृक्पामर्तजनव्रातः रसिंहमजन्नृपपभमजतः
स्र्प्रतापपराभभतमर्ििैमरकृतानमतः ॥१७४॥
रसिंहमजत्संशयच्छेत्ता भमिरीमतप्रदशवकः ।
रघुर्ीरार्पितस्र्ीयभभ ामर्त्तनर्ांशुकः ॥१७५॥
सर्वजीर्महतः सर्वसच्छास्त्ररसदोहनः ।
अनाकुलमनाः मशक्षापत्रीलेखनकृत्स्र्भभः ॥१७६॥
सामान्यधमवर्चनो मर्शे र्ृ र्णवनः ।
मनगमाद्यष्टसच्छास्त्रामतरुमचः शास्त्रसारमर्त् ।१७७
मर्मशष्टािैतमतधृत् साकारब्रह्मर्णवनः
रामानुजकृतग्रन्थश्रुमतपाठप्रर्तवकः ॥१७८॥
गृहीतमर्ठ्ठलेशोिव्रतोत्सर्मर्मधः सुधीः ।
यथामधकारसद्धमवर्िा र्ैमदकसंमतः ॥१७९॥
मशक्षापत्रीस्थामपतस्र्माहात्म्यः पाठमसमद्धदः ।
सद्धमावमतप्रर्ृत्तीच्छुः मशक्षापत्रीप्रर्तवकः ॥१८०॥
प्रमोमदतामश्रतजनो नरनारायणेक्षणः ।
महादोलोत्सर्ोऽयोध्याप्रसादार्पितसिसुः ॥१८१॥
धौरेयस्थामपतश्रीमराधामदनमोहनः
पुत्रोपमदष्टश्रीकृष्णमन्त्रदीक्षामर्मधक्रमः ॥१८२॥
प्रोिदीमक्षतसद्धमवः कृष्णपभजामर्धापकः ।
प्रोिापराधमनहावरः क्षमासारः सदचवनः ॥१८३॥
स््याचायवपत्नीमशष्यत्र्स्थापकः मशष्यशासनः ।
पुत्रदत्तमहादीक्षः पुत्रदीमक्षतपभरु ः ॥१८४॥
स्नु ादीमक्षतयो ः श्रीराधाकृष्णेष्टदैर्तः ।
सत्समङ्गध्येयसन्मभर्तिरेकान्न्तकपरायणम् ॥१८५॥
पुत्रप्रोिामिकाशे व्रतोत्सर्मर्मधक्रमः
गोपालप्रश्नसंहृष्टस्त्यामगधमोपदेशकः ॥१८६॥
लोभोन्मभलनधीदाता कामोत्खननयुमिदः ।
दुजेयरसमजद्बोधो मनःस्नेहत्र्मर्धापकः ॥१८७॥
मानसपवमर् त्राता कृष्णैकान्न्तकशंसनः
सधमवज्ञानर्ैराग्यभमिबोधनपाटर्ः ॥१८८॥
ज्ञानस्र्रूपमनणेता मनयन्ता पुरु ात्मकः ।
प्रकृतीशोमहाकालो मायेशोऽव्याकृतात्मकः ॥१८९॥
महरण्यगभवस्तत्त्र्ात्मा तत्त्र्लक्षणलक्षकः
र्ैराजोऽमखलमर्श्वात्मा बुमद्धप्रेरक ईमशता ॥१९० ।
जीर्ेश्वरब्रह्ममायारूपयाथार्थयवबोधकः ।
मनगुवणो गुणर्ृमत्तज्ञो बध्धजीर्मर्मोचनः ॥१९१॥
भक्त्याराध्यो महादेर्ो ज्ञेयो ध्येयः प्रकाशकः ।
शे ीकृताक्षरपरश्रीकृष्णः कालकालनः ॥१९२॥
कृष्णसेर्ाहीनमुमिचतुष्केच्छापहापकः ।
आमदष्टसाङ्ख्यमसद्धान्तो मनजज्ञानफलप्रदः ॥१९३॥
ऋष्यात्मकश्चतुर्वणावश्रमधमवमनरुपकः
ट्कमवमर्मधमनणेता गायत्रीमन्त्रदैर्तः ॥१९४॥
स्मातवर्िा श्रौतर्िा मर्प्रधमवमर्शे मर्त् ।
जीमर्कार्ृमत्तमनणेता हेयोपादेयबोधकः ॥१९५॥
आशौचमनणवयः श्राद्धमर्मधर्िा मर्मधमप्रयः ।
कमलहेयाथवमनणवता राजधमवमनरुपकः ॥१९६॥
पमतव्रताधमवर्िा मर्धर्ाधमवरक्षकः ।
नानाव्रतसमाराध्यः पभजामर्धुपदेशकः ॥१९७॥
स्पशवमनणवयकृिानप्रस्थधमवप्रदशवकः
सन्न्यासधमवगमदता साङ्गमनष्कृमतबोधकः ॥१९८॥
जीणवदुगवस्थामपतश्रीिामरकेशामदरात्मदः ।
ब्रह्मचामरधमवर्िा बृहद्धमवमहादरः ॥१९९॥
दुगावलयस्थामपतश्रीगोपीनाथोऽमखलाथवदः ।
सहाङ्गयोगोपदेष्टा मपण्डब्रह्माण्डमनणवयः ॥२००॥
भभतस्र्रूपमनणेता र्ायुभेदमनरूपकः ।
कालज्ञानर्दो योगमसमद्धहेतुप्रदशवकः ॥२०१॥
शतानन्दस्तुतः स्तुत्यो भिर्ान्छछतपभरकः
मशक्षापत्रीग्रथनकः मशक्षापत्रीमर्मधब्रुर्ः ॥२०२॥
मशक्षाप्यथवसन्तुष्टो लीलासन्दभवकारकः ।
मनर्ावसनन्स्तरोधानलीलासंमोमहतासुरः ॥२०३॥
र्ैमामनकार्ृतो हृष्टदेर्र्ृन्दसमर्चितः ।
स्र्ाचावप्रादुष्कृतैश्वयो दत्तप्रत्यक्षदशवनः ॥२०४॥
भिेक्षाहमसतः पुष्पायुपाहतावऽन्नभोजनः ।
क्षीरपो नीरपः स्र्ोपयाचकेष्टाशुमसमद्धदः ॥२०५॥
पुत्रदो मर्त्तदो मर्द्याप्रदो र्ैमरभयापहः
अपमृत्युहरो भुमिप्रदो मुमिद आश्रयः ॥२०६॥
ऐश्वयवदो रोगहरो ज्ञानकृद्भमिदोऽमधपः ।
समामधदस्तमोहताव सर्वमङ्गलमङ्गलम् ॥२०७॥
इत्येतच्रीहरेनावम्नांसहस्रं पमरकीर्तितम् ।
स्र्रूपगुणचामरत्रानुबन्धीन्प्सतमसमद्धदम् ॥२०८॥
एतमद्ध परमं स्तोत्रं सर्वमङ्गलसंमज्ञतम् ।
यःपठेच्छृणुयािाऽसौ मनत्यं मङ्गलमाप्नुयात् ॥२०९॥
धमवसगे ममतस्तस्य न्स्थरा स्यान्मुमिदामयनी
जयेदधमवसगं च बन्धहेतुं स सत्र्रम् ॥२१०॥
भुरििं मुरििं तथैकान्तभरििं चास्य प्रभार्तः ।
देहान्ते च हरेधावम गोलोकं प्राप्नुयामद्ध सः २११
तस्मादेतत्सदा भक्त्या पठनीयममहौद्धर्ैः ।
भिैः पुंमभर्ििजैः स्त्रीमभः सच्छभरैरमप दीमक्षतैः २१२
नैतत्खलाय दातव्यं न धमवमशमथलाय च ।
नाभिाय क्वमचद्देयं देयं भिाय सर्वथा ॥२१३॥
एतत्सदामङ्गलकामर पुंसां तथामखलामङ्गलनाशकामर
स्तोत्रं भर्त्युद्धर्र्त्मवभाजां यतोऽमधकं
मकञ्चन नान्स्त पाठ्यम् ॥२१४॥
इमत श्रीमदुद्धर्संप्रदायाचायवप्रर्रश्रीसहजानन्द स्र्ामी
मशष्यशतानन्दमुमनमर्रमचतं सर्वमङ्गलाख्यं
श्रीहमरसहस्रनामस्तोत्रं समाप्तम् ॥

You might also like