You are on page 1of 1

श्रीहनुमन्नमस्कारः ॥ ..

गोष्पदी-कृत-वारीशं मशकी-कृत-राक्षसम् । रामायण-महामाला-रत्नं


वन्दे ऽननलात्मजम्. अञ्जना-नन्दनं -वीरं जानकी-शोक-नाशनम् । कपीशमक्ष-हन्तारं वन्दे लङ्का-भयङ्करम् ॥
२॥ . महा-व्याकरणाम्भोनि-मन्थ-मानस-मन्दरम् । कवयन्तं राम-कीर्त्ाा हनुमन्तमुपास्महे ॥ ३॥ उल्लङ्घ्य
नसन्ोः सनललं सलीलं यः शोक-वननं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमानम तं प्राञ्जनलराञ्जनेयम्
॥ ४॥ मनोजवं मारुत-तुल्य-वेगं नजतेन्द्रियं बुन्द्रिमतां वररष्ठम् । वातात्मजं वानर-यूथ-मुख्यं श्रीराम-दू तं
नशरसा नमानम ॥ ५॥ आञ्जनेयमनतपाटलाननं काञ्चनानि-कमनीय-नवग्रहम् । पाररजात-तरु-मूल-वानसनं
भावयानम पवमान-नन्दनम् ॥ ६॥ यत्र यत्र रघुनाथ-कीतानं तत्र तत्र कृत-मस्तकाञ्जनलम् । बाष्प-वारर-
पररपूणा-लोचनं मारुनतनामत राक्षसान्तकम् ॥ ७॥

11/11/2017 07:47:05: +91 86525 70454: श्रीहनुमत्स्तोत्रं नवभीषणकृतम् ॥ श्रीगणेशाय नमः । नमो
हनुमते तुभ्यं नमो मारुतसूनवे । नमः श्रीरामभक्ताय श्यामास्याय च ते नमः ॥ १॥ नमो वानरवीराय
सुग्रीवसख्यकाररणे । लङ्कानवदाहनाथाा य हे लासागरताररणे ॥ २॥ सीताशोकनवनाशाय राममुिािराय च ।
रावणान्तकुलच्छे दकाररणे ते नमो नमः ॥ ३॥ मेघनादमखध्वंसकाररणे ते नमो नमः ।
अशोकवननवध्वंसकाररणे भयहाररणे ॥ ४॥ वायुपुत्राय वीराय आकाशोदरगानमने ।
वनपालनशरश्छे दलङ्काप्रासादभनञ्जने ॥ ५॥ ज्वलत्कनकवणाा य दीघालाङ्घ्गूलिाररणे । सौनमनत्रजयदात्रे च
रामदू ताय ते नमः ॥ ६॥ अक्षस्य विकत्रे च ब्रह्मपाशननवाररणे । लक्ष्मणाङ्गमहाशन्द्रक्तघातक्षतनवनानशने ॥ ७॥
रक्षोघ्नाय ररपुघ्नाय भूतघ्नाय च ते नमः । ऋक्षवानरवीरौघप्राणदाय नमो नमः ॥ ८॥ परसैन्यबलघ्नाय
शस्त्रास्त्रघ्नाय ते नमः । नवषघ्नाय निषघ्नाय ज्वरघ्नाय च ते नमः ॥ ९॥ महाभयररपुघ्नाय भक्तत्राणैककाररणे ।
परप्रेररतमन्त्राणां यन्त्राणां स्तम्भकाररणे ॥ १०॥ पयःपाषाणतरणकारणाय नमो नमः ।
बालाकामण्डलग्रासकाररणे भवताररणे ॥ ११॥ नखायुिाय भीमाय दन्तायु ििराय च । ररपुमायानवनाशाय
रामाज्ञालोकरनक्षणे ॥ १२॥ प्रनतग्रामन्द्रथथतायाथ रक्षोभूतविानथाने । करालशै लशस्त्राय िुमशस्त्राय ते नमः ॥
१३॥ बालैकब्रह्मचयाा य रुिमूनतािराय च । नवहङ्गमाय सवाा य वज्रदे हाय ते नमः ॥ १४॥ कौपीनवाससे तुभ्यं
रामभन्द्रक्तरताय च । दनक्षणाशाभास्कराय शतचिोदयात्मने ॥ १५॥ कृर्त्ाक्षतव्यथाघ्नाय सवाक्लेशहराय च ।
स्वाम्याज्ञापाथासङ्घ्ग्रामसङ्घ्ख्ये सञ्जयिाररणे ॥ १६॥ भक्तान्तनदव्यवादे षु सङ्घ्ग्रामे जयदानयने ।
नकन्द्रिलाबुबुकोच्चारघोरशब्दकराय च ॥ १७॥ सपाा निव्यानिसंस्तम्भकाररणे वनचाररणे । सदा
वनफलाहारसन्तृप्ताय नवशे षतः ॥ १८॥ महाणावनशलाबिसेतुबन्ाय ते नमः । वादे नववादे सङ्घ्ग्रामे भये घोरे
महावने ॥ १९॥ नसंहव्याघ्रानदचौरे भ्यः स्तोत्रपाठाद् भयं न नह । नदव्ये भूतभये व्यािौ नवषे थथावरजङ्गमे ॥
२०॥ राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च । जले सवे महावृष्टौ दु नभाक्षे प्राणसम्प्लवे ॥ २१॥ पठे त् स्तोत्रं
प्रमुच्येत भयेभ्यः सवातो नरः । तस्य क्वानप भयं नान्द्रस्त हनु मत्स्तवपाठतः ॥ २२॥ सवा दा वै नत्रकालं च
पठनीयनमदं स्तवम् । सवाा न् कामानवाप्नोनत नात्र कायाा नवचारणा ॥ २३॥ नवभीषणकृतं स्तोत्रं तार्क्ष्येण
समुदीररतम् । ये पनठष्यन्द्रन्त भक्त्या वै नसद्ध्यस्तत्करे न्द्रथथताः ॥ २४॥ इनत श्रीसुदशानसंनहतायां
नवभीषणगरुडसंवादे नवभीषणकृतं हनुमत्स्तोत्रं सम्पू णाम् ॥

You might also like