You are on page 1of 5

1

वैशाख शुक्ल पुर्णिमा - 7.5.2020

॥ दुर्ाि पाठ सम्बर्ं ित - हवन ॥


दुर्ोपर्नषत्कल्पद्रुम सम्मतं
• देव्र्ा र्वशेष हवन र्विानम्
▪ यहााँ चडं िपाठका पहले श्लोक बादमें श्लोक सख्ं या और सामग्रीका डिदेश डकया हैं
• अध्र्ार् - १
अध्र्ार् मंत्र श्लोक सं. वस्तुनाम्
१ बलादाकृ ष्य मोहाय ५६ शकक रा
आस्तीयक शेषमभजत् ६७ कमलबीज, कमलगट्टा
वडचचताभ्याडमडत तदा १०० कपपकर
डवलोक्य ताभ्यां गडदतो १०१ कमलगट्टा
तथेत्युक्ता भगवता १०३ मधु-के ला, गुग्गुल, िागवल्ली पाि
▪ लज्जा पडु ि स्तथा... ८० इत्यारभ्य सोऽडप डिद्रावशं िीतः... ८४ यावि् पचचडभमंत्रै हकविं ि करणीयम्
तत्तत् पररवते ॐ ऐ ं ह्रीं क्लीं चामिुं ायै डवच्चे स्वाहा" इडत मपलेि पचचाहुतयो देया"
▪ अध्यायान्ते "मधुपुष्पद्वारा" ॐ िमो देव्यै महादेव्यै... ॐ सांगायै सपररवारायै सशडक्तकायै सायुधायै
सवाहिायै वाग्भव बीजाडधष्ठातृ महाकाल्यै िमः स्वाहा । इडत स्रुचपुररतं सस्रवु ेण च हस्ताभ्यां
एकाहुत्यादेया । इडत प्रथम अध्याय डवशेष हविम् ॥
• अध्र्ार् - २
अध्र्ार् मत्रं श्लोक स.ं वस्तनु ाम्
२ अस्त्राण्यिेक रूपाडण २८ कपपकर
श्येिािुकाररणः प्राणाि् ६० सषकप ( सरसौं )
क्षणेि तन्महासैन्य ६७ राजीका ( राई )
देव्या गणैश्चतै स्तत्र ६९ पष्ु प, बल्ु वपत्र
▪ अध्यायान्ते "गुग्गुलेि" ॐ िमोदैव्यै ... ॐ साङ्गायै सपररवारायै सशडक्तकायै सायुधायै
सवाहिायै मायाबीजाडधष्ठात्र्यै महालक्ष्म्यै स्वाहा । एकै वाहुडतः देया । इडत डद्वतीय अध्याय डवशेष
हविम् ॥
• अध्र्ार् - ३
अध्र्ार् मत्रं श्लोक स.ं वस्तनु ाम्
३ डबिालस्याडसिा २० डि्बप कागजी
ततः क्रुद्धा जगन्माता ३४ गुि, दग्ु ध
गजक गजक क्षणं मढप ३८ मधु
अधकडिष्क्रान्त एवासौ ४२ घीया ( लौकी )
तुिुवुस्तां सुरा देवीं ४४ िागवल्ली पाि, सोपारी

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्खलेश र्िवेदी - 9820611270


2
वैशाख शुक्ल पुर्णिमा - 7.5.2020 देव्र्ा र्वशेष हवन र्विानम्

▪ अध्यायान्ते माष दडध गुग्गुल पायस सडहता ॐ िमोदेव्यै... ॐ साङ्गायै सपररवारायै


सशडक्तकायै सायुधायै सवाहिायै अिाडवंशडत वणाकडत्मकायै महालक्ष्म्यै िमः स्वाहा । एकै वाहुडतः
देया । इडत तृतीय अध्याय हवि डवधािम् ॥

• अध्र्ार् - ४
अध्र्ार् मत्रं श्लोक स.ं वस्तनु ाम्
४ देव्या यया ततडमदं० ३ कदली फल
समस्त जगतां० ७ डबल्व फल
समस्त सरु ता सम०ु ८ श्वेत चन्दि
मेधाडस देडव डवडदता० ११ कपपकर
त्रैलोक्यमेतदडिलं० २३ शरीफा ( सीताफल )
एवं स्तुता सुरैडदकव्यै:० २९ रतांजली ( रक्त चदं ि )
भक्त्या समस्तैडस्त्र० ३० गग्ु गल

रक्षणाय च लोकािां० ४२ डतल, गुग्गुल, मधु
▪ चतुथाकध्याये तु प्रथम मन्त्रादारभ्य " िि्गशल प गदादीडि... २७ मन्त्रपयकन्तं पायसेि वा यवागुिा (गेहु
का हलुवा) आहुडतडवकधािं वतकते ।
▪ शपलेि पाडह िो... २४ आरभ्य िि्ग शपल गदादीडि... २७ पयकन्तं चतुडभकमकन्त्रैहव क िं ि करणीयम्
तत्तत्पररवते ॐऐह्रं ींक्लीं चामिुं ायै डवच्चे स्वाहा" इडत मल
प िे चतआ ु कहतु यो देया ।
▪ अध्यायान्ते घृत पायस यवागुडभः (गेहु का हलव ु ा) ॐ िमो देव्यै... ॐ साङ्गायै सपररवारायै
सशडक्तकायै सायुधायै सवाहिायै डत्रवणाकडत्मकायै डत्रशक्त्यै महालक्ष्म्यै िमः स्वाहा । इडत एकाहुडतः
देया । इडत चतुथक अध्याय हवि डवधािम् ॥

• अध्र्ार् - ५
अध्र्ार् मंत्र श्लोक सं. वस्तुनाम्
५ िमो देव्यै महादव्यै ... ९ यवागु (हलुवा)
रौद्रायै िमो डित्यायै ... १० आमलक फल ( आंवला )
कल्याण्यै प्रणतां ... ११ भपजकपत्र ( भोज पत्र )
डिडधरेष महापद्मः ... ९६ कमलगट्टा
यो मां जयडत संग्रामे ... १२० कज्जल
तदागच्छतु श्ु भोत्र ... १२१ डहगं ल

सत्वं गच्छ ... १२९ ता्बपल, सोपारी, इक्षु
▪ अध्यायान्ते श्वेतचन्दि कुंकुम डबल्वपत्रोपरर ॐ िमो देव्यै महादेव्यै... ॐ सांगायै सपररवारायै
सशडतकायै सायुधायै सवाहिायै डवष्णुमायाडद चतुडवंशडत देव्यैसरस्वत्यै िमः स्वाहा । एकाहुडतः
देया ।

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्खलेश र्िवेदी - 9820611270


3
वैशाख शुक्ल पुर्णिमा - 7.5.2020 देव्र्ा र्वशेष हवन र्विानम्

• अध्र्ार् - ६
अध्र्ार् मंत्र श्लोक सं. वस्तुनाम्
६ हे धपम्रलोचिाशु त्वं स्वसै ... ४ गुग्गुल
इत्यक्त ु ः सोऽभ्य धावत्तम् ... १३ बीजपरप क (िीबप डबजौरा )
डवडच्छन्ि बाहुडशरसः ... १८ के शर
क्षणेि तद्बलं सवं ... १९ राई
श्रत्ु वा तमसुरं देव्या ... २० सोपारी, लोहवाि्, कमलगट्टा
के शेष्वाकृ ष्य बदध्् वा ... २३ भजप कपत्र
तस्या हतायां दिु ायाम् ... २४ इक्ष,ु किेर पष्ु प
▪ अध्यायान्ते "कपष्माण्ि" ॐ िमो देव्यै ... ॐ सांगायै सपररवारायै सायधु ायै सशडक्तकायै
सवाहिायै धपम्राक्ष्मयै शक्त्यै िमः स्वाहा । एकाहुडतः देया ।

• अध्र्ार् - ७
अध्र्ार् मत्रं श्लोक स.ं वस्तनु ाम्
७ ततःकोपं चकारो ... ५ कस्तपरी
उत्थाय च महाडसं हं … २० कदलीफल ( के ला )
डशरश्चण्िस्य काली च ... २३ बीजपपरक ( िीबप डबजौरा )
तावािीतौ ततो दृि्वा २६ कमलगट्टा
यस्माच्चण्िं च मुण्िं च २७ डचरौंजी
▪ अध्यायान्ते "डचरडचजबीजैः डसता (शकक रा) बादाम लज्जावडन्तपुष्पैः"ॐ िमो देव्यै ... ॐ
सागं ायै सपररवारायै सायधु ायै सशडक्तकायै सवाहिायै कपकरप बीजाडधष्ठात्र्यै कालीचामण्ु िादेव्यै िमः
स्वाहा । एकाहुडतः देया ।

• अध्र्ार् - ८
अध्र्ार् मंत्र श्लोक सं. वस्तुनाम्
८ इडत मातृगणं क्रुद्ध ... ३९ सरसौं
रक्तडबन्दयु कदा भमप ौ ... ४१ रताजं ली (लाल चन्दि)
भक्ष्मयमाणास्त्वया चोग्रा ... ५६ रतांजली (लाल चन्दि)
मुिेि काली जगृहे ... ५७ रतांजली (लाल चन्दि)
तााँश्च िादाथ चामण्ु िा ... ६० इक्षु
जघाि रक्तबीजं ... ६१ रताजं ली (लाल चन्दि)
िीरक्तश्च महीपाल ... ६२ बीजौरा डि्बु
▪ अध्यायान्ते " रक्तचन्दि(रतांजली)" मधु" ॐ िमोदेव्यै ... ॐ सांगायै सपररवारायै सायुधायै
सशडक्तकायै सवाहिायै अिमातृसडहतायै रक्ताक्ष्मयैदेव्यै िमः स्वाहा । एकाहुडतः देया ।

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्खलेश र्िवेदी - 9820611270


4
वैशाख शुक्ल पुर्णिमा - 7.5.2020 देव्र्ा र्वशेष हवन र्विानम्

• अध्र्ार् - ९
अध्र्ार् मंत्र श्लोक सं. वस्तुनाम्
९ डवडचत्र डमद माख्यातं ... २ बीजौरा (डि्बु)
ततः परशहु स्तं तमायान्तं ... १६ कपीष्ठ (कै था)
पपरयामास ककुभोडिज ... २० के शर
डभन्िस्य तस्य शपलेि ... ३५ बीजौरा (डि्बु)
तस्य डिष्क्रामतो देवी ... ३६ कण (जीरा), गुग्गुलु, इन्द्र (जौ)
के डचडद्विेशरु सरु ा के ... ४१ पाि, सोपारी, बेलडगरी (बेल का गभक)
▪ अध्यायान्ते "बीजौरा जावंडत्र" ॐ िमो देव्यै ... ॐ सांगायै सपररवारायै सायुधायै सशडक्तकायै
सवाहिायै भैरव्यै देव्यैिमः स्वाहा । एकाहुडतः देया ।

• अध्र्ार् – १०
अध्र्ार् मंत्र श्लोक सं. वस्तुनाम्
१० डिशु्भं डिडहतं ... २ के शर कस्तुरी
तमायान्तं ततो देवी ... २६ पका के ला
स गतासुः पपातोव्याकम् ... २७ भपजकपत्र (भोज पत्र)
जज्ज्वलुश्चाग्ियः ... ३२ इन्द्र (जौ), कमलगट्टा, बेल
▪ अध्यायान्ते "कस्तरप ी" ॐ िमो देव्यै ... ॐ सागं ायै सपररवारायै सायधु ायै सशडक्तकायै
सवाहिायै डसहं ासिाडधष्ठात्र्यै डत्रशल
प धाररण्यै देव्यै िमः स्वाहा । एकाहुडतः देया ।

• अध्र्ार् - ११
अध्र्ार् मंत्र श्लोक सं. वस्तुनाम्
११ त्वं वैष्णवी ... ५ बीजौरा (डि्ब)प
रोगा ि शेषा िपहेडस ... २९ राई, काली डमचक, डगलोय
सवाकबाधा प्रशमिं ... ३९ काली डमचक
वैवस्वतेन्तरे प्राप्ते ... ४१ सरसो
भक्षयन्त्याश्चतािग्रु ाि् ... ४४ अिार या अिार दािा
ततो मां देवताः स्वगे ... ४५ मजीठ
भपयश्च शतवाडषकक्या ... ४६ िारंगी
ततः शतेि िेत्राणां ... ४७ कमलगट्टा
शाक्भरीडत डवख्याडतं ... ४९ सोआ, पालक
भ्रामररडत च मां ... ५४ काली डमचक
तदा तदावतीयाकहं ... ५५ सरसों

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्खलेश र्िवेदी - 9820611270


5
वैशाख शुक्ल पुर्णिमा - 7.5.2020 देव्र्ा र्वशेष हवन र्विानम्

▪ अस्याध्याये प्रथममन्त्रात् आरभ्य “ असुरा सृग्व ...२८" मन्त्रं यावत् पायसेि यवागुिा वा आहुतयः देया ।
▪ सवकस्वरूपे ...२४ मन्त्रात् असरु ा सृग्व ...२८ मन्त्रं यावत् पचचडभमकन्त्रैहकविं ि करणीयम् तत्तत्
पररवते "ॐ ऐ ं ह्री क्लीं चामिुं ायै डवच्चे स्वाहा" इडत मल
प िे पचचाहुतयो देया ।
▪ अध्यायान्ते " कपकरप े ण वा पायसेि वा शकक रया वा घृतेि" ॐ िमो देव्यै ... ॐ सागं ायै सपररवारायै
सायुधायै सशडक्तकायै सवाहिायै िारायण्यै देव्यै िमः स्वाहा । एकाहुडतः देया ।

• अध्र्ार् - १२
अध्र्ार् मत्रं श्लोक स.ं वस्तनु ाम्
१२ एडभः स्तवैश्च मां डित्यं ... २ अगर
बडलप्रदािे पपजायां ... १० मेवा या पेिा
सवाकबाधा डवडिमुकक्तो ... १३ छोटी इलायची
उपसगाकः शमं याडन्त ... १७ भोजपत्र
सवं ममैतन्माहात््यम् ... २० लवैंग, बीजौरा, पष्ु प, कपपकर
पश्यतामेव देवािां तत्रैवान्तर ... ३३ सवौषडध
सैवकाले महामारी ... ३९ अिार का डछलका
स्ततु ा स्पडप जता ... ४१ लाल पष्ु प

▪ अध्यायान्ते "अगर, के सर, कस्तपरी, रक्तपष्ु पाडण" ॐ िमो देव्यै ... ॐ सांगायै सपररवारायै सायुधायै
सशडक्तकायै सवाहिायै बालायै डत्रपुरसुन्दयै देव्यै िमः स्वाहा । एकाहुडतः देया ।

• अध्र्ार् - १३
अध्र्ार् मत्रं श्लोक स.ं वस्तनु ाम्
१३ ददतुस्तौ बडलं चैव ... १२ गुि, लाल पुष्प
ततो वव्रे िृपो राज्यं ... १७ काली डमचक
सयप ाकज्जन्म समासाद्य ... २९ पाि, सोपारी
▪ अध्यायान्ते "श्वेतडतल के सर कपपकर श्वेतपुष्प" ॐ िमो देव्यै ... ॐ सांगायै सपररवारायै सायुधायै
सशडक्तकायै सवाहिायै डश्रयै डत्रपुरसुन्दयै महावैष्णव्यै देव्यै िमः स्वाहा । एकाहुडतः देया ।

मानव र्वकास फाउन्डेशन - मुम्बई आचार्ि अर्खलेश र्िवेदी - 9820611270

You might also like