You are on page 1of 5

विवियोगः ॐ अस्य श्रीब्रह्मास्त्र-महा-विद्या-श्रीबगला-मुखी स्तोत्रस्य श्रीिारद ऋव ः ,

अिुष्टुप छन्दः , श्री बगला-मुखी देिता, ‘हल्ीीं’ बीजीं , ‘स्वाहा’ शवतः , ‘बगला-मुखख’
कीलकीं , मम सविवहता-िामसविवहतािाीं विरोखििाीं दुष्टािाीं िाङ्मुख-गतीिाीं स्तम्भिार्थं
श्रीमहा-माया-बगला मुखी-िर-प्रसाद खसद्धयर्थं पाठे विवियोगः ।

ऋष्यावदन्यासः श्रीिारद ऋ ये िमः खशरखस, अिुष्टुप छन्दसे िमः मुखे, श्री बगला-मुखी
देितायै िमः हृवद, ‘हल्ीीं’ बीजाय िमः गुह्ये, ‘स्वाहा’ शक्त्यै िमः िाभौ, ‘बगला-मुखख’
कीलकाय िमः पादयोः , मम सविवहता-िामसविवहतािाीं विरोखििाीं दुष्टािाीं िाङ्मुख-गतीिाीं
स्तम्भिार्थं श्रीमहा-माया-बगला मुखी-िर-प्रसाद खसद्धयर्थं पाठे विवियोगाय िमः सिांगे

डङ्गन्यास करन्यास अींगन्यास


हल्ाीं ॐ हल्ीीं अींगुष्ठाभ्ाीं िमः हृदयाय िमः
हल्ीीं बगलामुखख तजजिीभ्ाीं िमः खशरसे स्वाहा
हल्रीं सिज-दुष्टािाीं मध्यमाभ्ाीं िमः खशखायै ि टल
हल्ैं िाचीं मुखीं पदीं स्तम्भय अिावमकाभ्ाीं िमः किचाय हीं
हल्ौीं खजह्ाीं कीलय कविवष्ठकाभ्ाीं िमः िेत्र-त्रयाय िौ टल
हल्ः बुवद्धीं वििाशय हल्ीीं ॐ स्वाहा करतल-कर-पृष्ठाभ्ाीं िमः अस्त्राय फटल

ध्यािः - हार्थ में पीले फरल, पीले अक्षत और जल लेकर ‘ध्याि’ करे –
मध्ये सुिाब्धि-मखि-मण्डप-रत्न-िेद्यामल,
खसींहासिोपरर-गताीं पररपीत-ििाजमल ।
पीताम्बराभरि-माल्य-विभरव ताींगीमल,
देिीीं िमावम िृत-मुदल-गर-िैरर-खजह्ामल ।। १

खजह्ाग्रमादाय करेि देिीमल,


िामेि शत्ररिल परर-पीडयन्तीमल ।
गदाऽखभघातेि च दखक्षिेि,
पीताम्बराढ्ाीं वि-भुजाीं िमावम ।। २

मरल-पाठ
चलतल-किक-कु ण्डलोल्लखसत-चारु-गण्ड-स्थलीमल,
लसतल-किक-चम्पक-द्युवतमवदन्दु-वबम्बाििामल ।
गदा-हत-विपक्षकाीं कखलत-लोल-खजह्ाऽञ्चलामल,
स्मरावम बगला-मुखीीं विमुख-िाङल -मिस-स्तब्धम्भिीमल ।। १

पीयर ोदखि-मध्य-चारु-विलसदल -रत्नोज्जिले मण्डपे,


ततल-खसींहासि-मरल-पवतत-ररपुीं प्रेतासिाध्याखसिीमल ।
स्विाजभाीं कर-पीवडतारर-रसिाीं भ्राम्यदल गदाीं विभ्रतीमल,
यस्त्ाीं ध्यायवत याब्धन्त तस्य विलयीं सद्योऽर्थ सिाजपदः ।। २

देवि ! त्वच्चरिाम्बुजाचज-कृ ते यः पीत-पुष्पाञ्जखलमल,


भक्त्या िाम-करे वििाय च मिुीं मन्त्री मिोज्ञाक्षरमल ।
पीठ-ध्याि-परोऽर्थ कु म्भक-िशादल बीजीं स्मरेतल पाखर्थजिमल,
तस्यावमत्र-मुखस्य िाखच हृदये जाड्यीं भिेतल तत्क्षिातल ।। ३

िादी मरकवत रींकवत खक्षवत-पवतिैश्वािरः शीतवत,


क्रोिी शाम्यवत दुजजिः सुजिवत खक्षप्रािुगः खञ्जवत ।
गिी खिजवत सिज-विच्च जडवत त्वन्मखन्त्रिा यखन्त्रतः ,
श्री-वित्ये, बगला-मुखख ! प्रवतवदिीं कल्याखि ! तुभ्ीं िमः ।। ४

मन्त्रस्तािदलीं विपक्ष-दलिे स्तोत्रीं पवित्रीं च ते,


यन्त्रीं िावद-वियन्त्रिीं वत्र-जगताीं जत्रीं च खचत्रीं च ते ।
मातः ! श्रीबगलेवत िाम लखलतीं यस्याब्धस्त जन्तोमुजखे,
त्विाम-स्मरिेि सीं सवद मुख-स्तम्भो भिेदल िावदिामल ।। ५

दुष्ट-स्तम्भिमुग्र-विघ्न-शमिीं दाररद्र्य-विद्राििमल,
भरभृतल-सन्दमिीं चलन्मृग-दृशाीं चेतः समाक जिमल ।
सौभाग्यैक-विके तिीं सम-दृश कारुण्य-परिेक्षिमल,
मृत्योमाजरिमाविरस्तु पुरतो मातस्त्दीयीं िपुः ।। ६

मातभजञ्जय मदल-विपक्ष-िदिीं खजह्ाीं च सीं कीलय,


ब्राह्मीीं मुद्रय दैत्य-देि-खि िामुग्राीं गवतीं स्तम्भय ।
शत्ररीं श्चरिजय दे वि ! तीक्ष्ण-गदया गौराींवग, पीताम्बरे !
विघ्नौघीं बगले ! हर प्रिमताीं कारुण्य-परिेक्षिे ! ।। ७

मातभैरवि ! भद्र-काखल विजये ! िारावह ! विश्वाश्रये !


श्रीविद्ये ! समये ! महेखश ! बगले ! कामेखश ! िामे रमे !
मातीं वग ! वत्रपुरे ! परात्पर-तरे ! स्वगाजपिगज-प्रदे !
दासोऽहीं शरिागतः करुिया विश्विेश्वरर ! त्रावह मामल ।। ८

त्वीं विद्या परमा वत्रलोक-जििी विघ्नौघ-सीं च्छे वदिी,


यो ाक जि-काररखि पशु-मिः -सम्मोह-सम्ववद्धजिी ।
दुष्टोच्चाटि-काररिी पशु-मिः -सम्मोह-सन्दावयिी,
खजह्ा-कीलि-भैरिी विजयते ब्रह्मास्त्र-विद्या परा ।। ९

विद्या-लक्ष्मीविजत्य-सौभाग्यमायुः ,
पुत्रैः पौत्रैः सिज-साम्राज्य-खसवद्धः ।
मािीं भोगो िश्यमारोग्य-सौख्यमल,
प्राप्तीं सिं भर-तले त्वतल-परेि ।। १०

पीताम्बराीं वि-भुजाीं च, वत्र-िेत्राीं गात्र-कोमलामल ।


खशला-मुदल-गर-हस्ताीं च, स्मरावम बगला-मुखीमल ।। ११

पीत-िस्त्र-लखसतामरर-दे ह-प्रेत-िासि-वििेखशत-देहामल,
फु ल्ल-पुष्प-रवि-लोचि-रम्याीं दैत्य-जाल-दहिोज्जिल-भर ाीं ।
पयंकोपरर-लसदल -विभुजाीं कम्बु-जम्बु-िद-कु ण्डल-लोलामल,
िैरर-विदज लि-कारि-रो ाीं खचन्तयावम बगलाीं हृदयाब्जे ।। १२

गेहीं िाकवत, गविजतः प्रिमवत, स्त्री-सीं गमो मोक्षवत,


िे ी वमत्रवत, पातकीं सु-कृ तवत, क्ष्मा-िल्लभो दासवत ।
मृत्युिैद्यवत, दर ि सु-गुिवत, त्वतल-पाद-सीं सेििातल,
िन्दे त्वाीं भि-भीवत-भञ्जि-करीीं गौरीीं वगरीश-वप्रयामल ।। १३

आराध्या जदम्ब ! वदव्य-कविखभः सामाखजकै ः स्तोतृखभ-


माजल्यैश्चन्दि-कुीं कु मैः पररमलैरभ्ब्धच्चजता सादरातल ।
सम्यङल -न्याखस-समस्त-वििहे, सौभाग्य-शोभा-प्रदे !
श्रीमुग्धे बगले ! प्रसीद विमले, दुः खापहे ! पावह मामल ।। १४

यतल-कृ तीं जप-सिाहीं, गवदतीं परमेश्वरर !


दुष्टािाीं विग्रहार्थाजय, तदल गृहाि िमोऽस्तु ते ।। १५

खसवद्धीं साध्येऽिगन्तुीं गुरु-िर-िचिेष्वाहज-विश्वास-भाजामल,


स्वान्तः पद्मासिस्थाीं िर-रुखच-बगलाीं ध्यायताीं तार-तारमल ।
गायत्री-परत-िाचाीं हरर-हर-िमिे तत्परािाीं िरािामल,
प्रातमजध्याह्न-काले स्ति-पठिवमदीं कायज-खसवद्ध-प्रदीं स्यातल ।। १६

विद्या लक्ष्मीः सिज-सौभाग्यमायुः ,


पुत्रैः पौत्रौः सिज-साम्राज्य-खसवद्धः ।
मािीं भोगो िश्यमारोग्य-सौख्यमल,
प्राप्तीं सिं भर-तले त्वतल-परेि ।। १७

यतल-कृ तीं जप-सीं ध्यािीं , खचन्तिीं परमेश्वरर !


शत्ररिाीं स्तम्भिार्थाजय, तदल गृहाि िमोऽस्तु ते ।। १८

फलश्रुवत
वित्यीं स्तोत्रवमदीं पवित्रवमह यो देव्याः पठत्यादरातल,
िृत्वा यन्त्रवमदीं तर्थैि समरे बाहौ करे िा गले ।
राजािोऽप्यरयो मदान्ध-कररिः सपाज मृगेन्द्रावदकाः ,
ते िै याब्धन्त विमोवहता ररपु-गिा लक्ष्मोः ब्धस्थरा सिजदा ।। १

सीं रम्भे चौर-सीं घे प्रहरि-समये बन्धिे व्याखि-मध्ये,


विद्या-िादे वििादे प्रकु वपत-िृपतौ वदव्य-काले विशायामल ।
िश्ये िा स्तम्भिे िा ररपु-िि-समये विजजिे िा ििे िा,
गच्छँब्धस्त ठँ खस्त्र-कालीं यवद पठवत खशिीं प्राप्नुयादाशु िीरः ।। २

अिुवदिमखभरामीं सािको यखस्त्र-कालमल,


पठवत स भुििेऽसौ परज्यते देि-िगैः ।
सकलममल-कृ त्यीं तत्त्व-द्रष्टा च लोके ,
भिवत परम-खसद्धा लोक-माता पराम्बा ।। ३

ब्रह्मास्त्रवमवत विख्यातीं , वत्र ु लोके ु दुलजभमल ।


गुरु-भताय दातव्यीं , ि देयीं यस्य कस्यखचतल ।। ४

।। श्रीरुद्र-यामले उत्तर-खण्डे श्रीब्रह्मास्त्र-विद्या श्रीबगला-मुखी स्तोत्रमल ।।

Vedic Astrologer, NLP Guru, Atharva Healer, Mantra


Therapist, Vastu Acharya, Mahapranic Kundalini
Master, Powersynth Parenting Coach
www.ArunSinghKRANTI.com
www.CosmicureINDIA.com

You might also like