You are on page 1of 9

।। श्री गौरी तंत्रोक्त कुञ्जिका स्तोत्र ।।

ईश्वर उवाच
श्रण
ु ु दे वि प्रवक्ष्यामि कंु जिका
मंत्रमत्ु तमम।्‌
येन मन्त्रप्रभावेण चण्डीपाठ फलं भवेत॥्‌ 1॥
न वर्म नार्गलास्तोत्रं कीलकं न रहस्यकम।्‌
न सक्
ू तं नापि ध्यानं च न न्यासश्च न पज
ू नम ् ॥2॥
कंु जिकापाठमात्रेण दर्गा
ु पाठफलं लभेत।्‌
अति गुह्यतरं दे वि दे वानामपि दर्ल
ु भम॥्‌ 3॥
स्वयोनिवत्प्रयत्नेन गोपनीयं हि पार्वति ।।3.1।।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम।्‌
पाठमात्रेण संसिद्ध्‌येत ् कंु जिकास्तोत्रमुत्तमम ्‌॥4॥

|| अथ मंत्रः ||
ॐ श्रूं श्रूं श्रूं शं फट् ऐं ह्रीं क्लीं ज्वलोज्वल प्रज्वल ह्रीं ह्रीं क्लीं स्रावय स्रावय
शापं मोचय मोचय श्रां श्रीं श्रं जूं सः आदाय आदाय स्वाहा ॥ १ ।।
ॐ श्लों हुं ग्लों जूं सः ज्वलोज्वल मन्त्रान ् प्रबलय प्रबलय हं सं लं क्षं स्वाहा ॥
२ ।।
ॐ अं कं चं टं तं पं सां बिन्दरु -् आविर्भव बिन्दर्आ
ु विर्भव विमर्दय विमर्दय हं क्षं
क्षीं स्त्रीं जीवय जीवय त्रोटय त्रोटय जम्भय जम्भय दीपय दीपय मोचय मोचय
हुं फट् ज्रां वौषट् ऐं ह्रीं क्लीं रञ्जय रञ्जय संजय संजय गञ् ु जय गञ्ु जय बन्धय
बन्धय भ्रां भ्रीं भ्रंू भैरवी भद्रे संकुच संकुच संचल संचल त्रोटय त्रोटय म्लीं स्वाहा
॥ ३ ।।
|| इति मंत्र ||
नमस्ते रुद्ररूपायै नमस्ते मध-ु मर्दिनि ।
नमस्ते कैटभार्यै नमस्ते महिषमर्दिनि ॥ ४ ।।
नमस्ते शुंभहन्त्र्यै च निशुंभासुर-सूदिनि ।
नमस्ते जाग्रते दे वि जपे सिद्धिं कुरूष्व मे ॥ ५ ।।
ऐंकारी सष्टि
ृ रूपिण्यै ह्रींकारी प्रतिपालिका ।
क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ६ ।।
चामुण्डा चण्ड्घाती च यैकारी वर-दायिनी ।
विच्चे नोऽभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ७ ।।
धां धीं धूं धूर्जटे ः पत्नी वां वीं वूं वागीश्वरी तथा ।
क्रां क्रीं क्रंू कुब्जिका दे वि श्रां श्रीं श्रूं मे शुभं कुरु ॥ ८ ।।
हूं हूं हूंकाररूपिण्यै ज्रां ज्रीं ज्रूं भालनादिनी ।
भ्रां भ्रीं भ्रंू भैरवी भद्रे भवान्यै ते नमो नमः ॥ ९ ।।
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
म्लां म्लीं म्लूं मूलविस्तीर्णा कुब्जिकायै नमो नमः ॥ १० ।।
इदं तु कंु जिकास्तोत्रं मंत्रजागर्तिहे तवे।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति।।११ ।।
कंु जिका रहितां दे वी यस्तु सप्तशतीं पठे त।्‌
न तस्य जायते सिद्धिररण्ये रोदनं यथा।।१२।।

।। श्री गौरीतंत्रे ईश्वरपार्वती संवादे कंु जिकास्तोत्रं संपूर्णम ्‌।।


श्री सिद्ध कंु जिका स्तोत्र
॥ कुञ्जिकास्तोत्रम ् अथवा सिद्धकुञ्जिकास्तोत्रम ् ||

श्री गणेशाय नमः ।


ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनष्ु टुप ् छन्दः
श्रीत्रिगुणात्मिका दे वता , ॐ ऐं बीजं,बीजं ॐ ह्रीं शक्तिः, ॐ क्लीं
कीलकम ्,कीलकम ्, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

शिव उवाच ।
शण
ृ ु दे वि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम ् येन मन्त्रप्रभावेण चण्डीजापः शुभो
भवेत ् १॥
न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम ् न सक्
ू तं नापि ध्यानं च न न्यासो न
च वार्चनम ् २॥
कुञ्जिकापाठमात्रेण दर्गा
ु पाठफलं लभेत ् अति गुह्यतरं दे वि दे वानामपि दर्ल
ु भम ् ३॥
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति। मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम ्
|
पाठमात्रेण सिद्धयेत कुञ्जिकास्तोत्रमुत्तमम ् ४॥
ॐ ऐं ह्रीं क्लीं चामण्
ु डायै विच्चे । ॐ ग्लौं हुं क्लीं जंू सः ज्वालय ज्वालय ज्वल
ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा
॥ ५॥ श्रूँ श्रू ँ श्रू ँ शं फट् ऐं ह्रीं क्लीं ज्वल उज्ज्वल प्रज्वल ह्रीं ह्रीं क्लीं स्रावय
स्रावय शापं नाशय नाशय श्रीं श्रीं श्रीं जूं सः स्रावय आदय स्वाहा । ॐ श्लीं हूँ
क्लीं ग्लां जूं सः ज्वल उज्ज्वल मन्त्रं प्रज्वल हं सं लं क्षं फट् स्वाहा । नमस्ते
रुद्ररूपिण्यै नमस्ते मधम
ु र्दिनि । नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६॥
नमस्ते शम्
ु भहन्त्र्यै च निशम्
ु भासरु घातिनि ।
जाग्रतं हि महादे वि जपं सिद्धं कुरूष्व मे ॥ ७॥
ऐङ्कारी सष्टि
ृ रूपायै ह्रीङ्कारी प्रतिपालिका । क्लीङ्कारी कामरूपिण्यै बीजरूपे
नमोऽस्तु ते ॥
चामण्
ु डा चण्डघाती च यैकारी वरदायिनी । विच्चे चाभयदा नित्यं नमस्ते
मन्त्ररूपिणि ॥ ९॥
धां धीं धूं धूर्जटे ः पत्नी वां वीं वूं वागधीश्वरी । क्रां क्रीं क्रंू कुञ्जिका दे वि शां शीं
शंू मे शभ
ु ं कुरु ॥ १०॥
हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी । ज्रां ज्रीं ज्रूं भालनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११॥
अं कं चं टं तं पं यं शं वीं दं ु ऐं वीं हं क्षं । धिजाग्रम ् धिजाग्रं धिजाग्रम ्
धिजाग्रंत्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॐ अं कं चं टं तं पं सां विदरु ां विदरु ां
विमर्दय विमर्दय ह्रीं क्षां क्षीं स्रीं जीवय जीवय त्रोटय त्रोटय जम्भय जंभय दीपय
दीपय मोचय मोचय हूं फट् ज्रां वौषट् ऐं ह्ऱीं क्लीं रञ्जय रञ्जय
सञ्जय सञ्जय गञ्
ु जय गञ्
ु जय बन्धय बन्धय भ्रां भ्रीं भ्रंू भैरवी भद्रे सङ्कुच
सङ्कुच
त्रोटय त्रोटय म्लीं स्वाहा ॥ १२॥
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा । म्लां म्लीं म्लूं मूलविस्तीर्णा
कुञ्जिकास्तोत्र हे तवे ।
सां सीं सूं सप्तशती दे व्या मंत्रसिद्धिं कुरूष्व मे ॥ १३॥
इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहे तवे । अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति
॥ १४॥
यस्तु कुञ्जिकया दे वि हीनां सप्तशतीं पठे त ् । पठे त ् न तस्य जायते सिद्धिररण्ये
रोदनं यथा ॥ १५॥

|| इति श्री डामरतन्त्रे ईश्वरपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम ् ||


श्री-बह
ृ त-् महा-सिद्ध-कुञ्जिका-स्तोत्रम ्
॥शिव उवाच॥

शण
ृ ु दे वि! प्रवक्ष्यामि, कुञ्जिका-स्तोत्रमत्ु तमम ्। येन मन्त्र-प्रभावेण चण्डीजापः शभ
ु ो
भवेत ्॥1॥

न कवचं नार्गला त,ु कीलकं न रहस्यकम ्। न सक्


ू तं नापि ध्यानं च, न न्यासो न
च वाऽर्चनम ्॥2॥ कुञ्जिका-पाठ-मात्रेण, दर्गा
ु -पाठ-फलं लभेत ्। अति गह्
ु यतरं दे वि!
दे वानामपि दर्ल
ु भम ्॥3॥

गोपनीयं प्रयत्‍‌नेन, स्वयोनिरिव पार्वति! मारणं मोहनं वश्यं, स्तम्भनोच्चाटनादिकम ्।


पाठमात्रेण संसिद्धयेत ्, कुञ्जिका-स्तोत्रमुत्तमम ्॥4॥

ॐ श्रूं श्रूं श्रूं श्रं फट् ऐं ह्रीं ज्वालोज्ज्वल, प्रज्वल, ह्रीं ह्रीं क्लीं स्रावय स्रावय।
वशीष्ठ-गौतम-विश्वामित्र-दक्ष-प्रजापति-ब्रह्मा ऋषयः। सर्वैश्वर्य-कारिणी श्री दर्गा

दे वता। गायत्र्या शापानुग्रह कुरु कुरु हूं फट्।

ॐ ह्रीं श्रीं हूं दर्गा


ु यै सर्वैश्वर्य-कारिण्यै, ब्रह्म-शाप-विमुक्ता भव। ॐ क्लीं ह्रीं ॐ
नमः शिवायै आनन्द-कवच-रुपिण्यै, ब्रह्म-शाप-विमक्
ु ता भव। ॐ काल्यै काली ह्रीं
फट् स्वाहायै, ऋग्वेद-रुपिण्यै, ब्रह्म-शाप-विमक्
ु ता भव। शापं नाशय नाशय, हूं फट्॥

श्रीं श्रीं श्रीं जंू सः आदाय स्वाहा॥


ॐ श्लों हुं क्लीं ग्लौं जूं सः ज्वलोज्ज्वल मन्त्र प्रबल हं सं लं क्षं फट् स्वाहा।
नमस्ते रुद्र-रूपायै नमस्ते मधु-मर्दिनि। नमस्ते कैटभारि च नमस्ते महिषार्दिनि॥
1॥

नमस्ते शुम्भहन्त्री च, निशुम्भासुर-घातिनि॥2॥

नमस्ते जाग्रते दे वि! जपं सिद्धिं कुरुष्व मे। ॐ ऐंकारी सष्टि


ृ -रूपायै ह्रींकारी प्रति-
पालिका॥3॥

क्लींकारी काम-रूपिण्यै बीजरूपे! नमोऽस्तु ते। चामुण्डा चण्ड-घाती च यैङ्कारी वर-


दायिनी॥4॥

विच्चे त्व-भयदा नित्यं नमस्ते मन्त्र-रूपिणि॥5॥

ॐ ऐं ह्रीं श्रीं हंसः-सोऽहं अं आं ब्रह्म-ग्रन्थि भेदय भेदय। इं ईं विष्णु-ग्रन्थि भेदय


भेदय। उं ऊं रुद्र-ग्रन्थि भेदय भेदय। अं क्रीं, आं क्रीं, इं क्रीं, इं हूं, उं हूं, ऊं ह्रीं, ऋं ह्रीं,
ॠं दं , लं ृ क्षिं, ॡं णें, एं कां, ऐं लिं, ओं कें, औं क्रीं, अं क्रीं, अः क्रीं, अं हूं, आं हूं, इं ह्रीं,
ईं ह्रीं, उं स्वां, ऊं हां, यं हूं, रं हूं, लं मं, बं हां, शं कां, षं लं, सं प्रं, हं सीं, ळं दं , क्षं प्रं, यं
सीं, रं दं , लं ह्रीं, वं ह्रीं, शं स्वां, षं हां, सं हं लं क्षं॥

महा-काल-भैरवी महा-काल-रुपिणी क्रीं अनिरुद्ध-सरस्वति! हूं हूं, ब्रह्म-ग्रह-बन्धिनी,


विष्णु-ग्रह-बन्धिनी, रुद्र-ग्रह-बन्धिनी, गोचर-ग्रह-बन्धिनी, आदि-व्याधि-ग्रह-बन्धिनी,
सर्व-दष्ु ट-ग्रह-बन्धिनी, सर्व-दानव-ग्रह-बन्धिनी, सर्व-दे वता-ग्रह-बन्धिनी, सर्वगोत्र-
दे वता-ग्रह-बन्धिनी, सर्व-ग्रहोपग्रह-बन्धिनी! ॐ ऐं ह्रीं श्रीं ॐ क्रीं हूं मम पत्र
ु ान ् रक्ष
रक्ष, ममोपरि दष्ु ट-बुद्धि ं दष्ु ट-प्रयोगाना् कुर्वन्ति, कारयन्ति, करिष्यन्ति, तान ् हन।
मम मन्त्र-सिद्धिं कुरु कुरु। मम दष्ु टं विदारय विदारय। दारिद्रयं हन हन। पापं
मथ मथ। आरोग्यं कुरु कुरु। आत्म-तत्त्वं दे हि दे हि। हं सः सोहम ्। क्रीं क्रीं हूं हूं
ह्रीं ह्रीं स्वाहा॥ नव-कोटि-स्वरुपे, आद्ये, आदि-आद्ये अनिरुद्ध-सरस्वति! स्वात्म-
चैतन्यं दे हि दे हि। मम हृदये तिष्ठ तिष्ठ। मम मनोरथं कुरु कुरु स्वाहा॥

धां धीं धूं धूर्जटे ः पत्नीः! वां वीं वागेश्वरी तथा। क्रां क्रीं क्रंू कुञ्जिका दे वि!

शां शीं शूं में शुभं कुरू॥ हूं हूं हूङ्कार-रूपायै, जां जीं जूं भाल-नादिनीं।

भ्रां भ्रीं भ्रूं भैरवी भद्रे ! भवान्यै ते नमो नमः॥7

ॐ अं कं चं टं तं पं सां विदरु ां विदरु ां, विमर्दय विमर्दय ह्रीं क्षां क्षीं क्षीं जीवय
जीवय, त्रोटय त्रोटय, जम्भय जम्भय, दीपय दीपय, मोचय मोचय, हूं फट्, जां वौषट्,
ऐं ह्रीं क्लीं रञ्जय रञ्जय, सञ्जय सञ्जय, गुञ्जय गुञ्जय, बन्धय बन्धय। भ्रां भ्रीं
भ्रंू भैरवी भद्रे ! संकुच संकुच, सञ्चल सञ्चल, त्रोटय त्रोटय, म्लीं स्वाहा॥ पां पीं पंू
पार्वती पूर्णा, खां खीं खूं खेचरी तथा॥8

म्लां म्लीं म्लंू मल


ू -वीस्तीर्णा-कुञ्जिकायै नमो नमः॥

सां सीं सप्तशती दे व्या मन्त्र-सिद्धिं कुरूश्व मे॥9

॥फल श्रुति॥

इदं तु कंु जिका स्तोत्रं मन्त्र-जागर्ति हे तवे। अभक्ते नैव दातव्यं, गोपितं रक्ष
पार्वति॥

विहीना कुञ्जिका-दे व्या,यस्तु सप्तशतीं पठे त ्। न तस्य जायते सिद्धिः ह्यरण्ये


रुदतिं यथा॥
॥इति श्रीरुद्रयामले, गौरीतन्त्रे, काली तन्त्रे शिव-पार्वती संवादे कुञ्जिका-स्तोत्रं॥

विशेषः- कोई भी दीक्षा-प्राप्त व्यक्ति इसका पाठ कर सकता है । निरन्तर

सप्तशती का पाठ करनेवाला माँ जगज्जननी का भक्त सप्तशती के आरम्भ


तथा अन्त में इसका पाठ अवश्य करे । “कुल्लक
ु ा महा-मन्त्र” के सम्बन्ध में
संकेत मात्र है की- “क्रीम हूं स्त्रीं ह्रीं फट्” – इन ५ बीजों से जप के पूर्व कर-न्यास
व हृदय-न्यास करने चाहिए।

You might also like