You are on page 1of 18

● श्री मात्रे नमःश्री गुरुभ्यो नमः

अनुत्तर महासंवित् श्रोतः स्वच्छन्द चारिणे।अमुकानन्दनाथाय शिवाय गुरवे नमः॥

सहस्रदळपङ्कजे सकलशीतरश्मिप्रभं वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम्।

प्रसन्न वदनेक्षणं सकलदेवतारूपिणं स्मरेच्छिरसि हंसगं तदभिधानपूर्वं गुरुम्॥

व्योमाम्बुजे कर्णिक मध्य संस्थे

सिम्हासने संस्थित दिव्य मूर्ते

ध्यायेत् गुरुं चन्द्रशिलाप्रकाशम्

चित्पुस्तकाऽऽभीति वरान् दधानम्॥

श्वेताम्बरं श्वेतनिषण्णाढ्यं मुक्ताविभूषं मुदितं त्रिनेत्रं।

वामाङ्कपीठस्थ रक्त शक्तिं मन्दस्मितं पूर्णकृ पानिधानम्॥

श्री गुरु पादुका मन्त्रः।

ॐ ऐं ह्रीं श्रीं। ऐं सौः श्रीं क्रीं ह्रीं क्लीं। ह्स्ख्फ्रे म् ह स क्ष म ल व र यूं स ह क्षम ल व र यीं ह्सौं : स्हौँ:।

श्री अमुखाम्बा सहित श्री अमुखानन्दनाथ श्री गुरु श्रीपादुकां पूजयामि नमः।

श्री परमगुरु पादुका मन्त्रः।

ॐ ऐं ह्रीं श्रीं। ऐं सौः श्रीं क्रीं ह्रीं क्लीं। ह्स्ख्फ्रे म् ह स क्ष म ल व र यूं स ह क्षम ल व र यीं ह्सौं : स्हौँ:।
श्री अमुखाम्बा सहित श्री अमुखानन्दनाथ श्री परमगुरु श्रीपादुकां पूजयामि नम़॥

श्री परमेष्टि गुरु मन्त्रः॥

ॐ ऐं ह्रीं श्रीं। ऐं सौः श्रीं क्रीं ह्रीं क्लीं। ह्स्ख्फ्रे म् ह स क्ष म ल व र यूं स ह क्षम ल व र यीं ह्सौं : स्हौँ:।

श्री अमुखाम्बा सहित श्री अमुखानन्दनाथ श्री परमेष्टिगुरु श्रीपादुकां पूजयामि नम़॥

For the first time chant the three guru paduka mantras separately as given above; subsequently use the
samashti mantra as given below:
श्री गुरुपादुका समष्टि मन्त्रः

ॐ ऐं ह्रीं श्रीं। ऐं सौः श्रीं क्रीं ह्रीं क्लीं। ह्स्ख्फ्रे म् ह स क्ष म ल व र यूं स ह क्षम ल व र यीं ह्सौं : स्हौँ:।

श्री अमुखाम्बा सहित श्री अमुखानन्दनाथ श्री गुरुपादुकां पूजयामि नमः। श्री अमुखाम्बा सहित श्री अमुखानन्दनाथ परम गुरु श्री पादुकां पूजयामि नमः॥

श्री अमुखाम्बा सहित श्री अमुखानन्दनाथ परमेष्टि गुरु श्री पादुकां पूजयामि नमः॥

सुमुख, सुवृत्त, चतुरश्र,मुद्गर, योन्याख्याभिः पञ्चमुद्राभिः प्रणम्य

नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे।

विद्यावतारसंसिद्ध्यै स्वीकृ तानेकविग्रह॥

नवाय नवरूपाय परमार्थैकरूपिणे।

सर्वाऽज्ञानतमोभेदभानवे चिद्घनाय ते॥

स्वतन्त्राय दयाक् ॡप्तविग्रहाय शिवात्मने।

परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे॥

विवेकिनां विवेकाय विमर्शाय विमर्शिनां।


प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे॥

पुरस्तात्पार्श्वयोः पृष्ठेनमस्कु र्यामुपर्यधः।

सदामच्चित्तरूपिणे विधेहि भवदासनम्॥

अथ श्रिगुरुचरणकमलयुगलविगल अमृतरस विसर परिप्लुत अखिलाङ्गं आत्मानं भावयेत्।

प्राणायामः (एक वारं)

तत्प्रकारश्च- एकवारमावृत्तया मूलविद्यया पिङ्गळापथेन पूरकं त्रिरावृत्तया तया मूलाधारानाहताज्ञासंज्ञेसु कमलेषु क्रमेण शोणपीतश्वेतकू टत्रय विभावानापूर्वकं सुषुम्नायां
कु म्भकं , द्विरावृत्तया च तया इडानाडीवर्त्मना रेचकमिति॥
चिद्विमर्शः।

तेन च नियमितमनःस्पन्दः आमूलाधारादाब्रह्मबिलमुद्गतां तटिल्लतासदृशाकृ तिं तरुणारुणपिञ्जरतेजसा ज्वलन्तीं सर्वकारणभूतां परां संविदं विचिन्त्य
तद्रश्मिनिकरभस्मितसकलकश्मलजालो मूलं मनसा दशवारमावर्त्य
दिव्यमङगळाध्यानम्॥

अस्य श्रीदिव्यमङगळाध्यानमहामन्त्रस्य आनन्ददक्षिणामूर्तिऋषये नमः।पङ्क्तिच्छन्दसे नमः। श्रीराजराजेश्वरी परदेवतायै नमः। बालामनुभिः बिजशक्तिकीलकं कर्तव्यम्॥
करषडङ्गन्यासौ।ध्यानम्॥
आरक्ताभां त्रिनेत्रां मणिमकु टमयीमक्षमालां दधानां

हस्ताम्भोजैः सपाशाङ्कु शमदनधनुस्सायकैः विस्फु रन्तीम्॥

आपीनोत्तुङ्गवक्षोरुहपरिविलसत्तारहारोज्ज्वलाङ्गीम्।

ध्यायेत्कामाङ्कसंस्थामरुणिमवसनामीश्वरीमीश्वराणाम्॥

सुधासिन्धोर्मध्ये सुरविटपिवाटी परिवृते

मणिद्वीपे नीपोपवनवति चिनओतामणिगृहे।

शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां


भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम्॥

सर्वमन्त्रमयीं देवीं सच्चिदानन्दविग्रहां

इच्छाज्ञानाक्रियारूपामिच्छाकलितविग्रहां

परादिवैकरीरूपां महामायां परात्पराम्।

महालक्ष्मीं महादेवीं महात्रिपुरसन्दरीम्॥

जगदाह्लादनकरीं जगत्सङ्कल्पविग्रहाम्

जगत्संजीनोद्युक्तां जगद्रञ्जनकारिणीम्॥

महाकामकलारूपां चतुरासनसंस्थिताम्

राजराजेश्वराङ्कस्थां राजराजेश्वरेश्वरीम्॥

महाकामकलारूपं आत्मानं भावयेद्धिया।

संपूर्णं चिन्तयेद्विद्वान्ब्रह्मरन्ध्रेऽरुणप्रभाम्॥

श्रीचक्रे देवीश्रीनाथस्वात्मानामैकयमामृशन्।

त्रैलोक्यमरुणं ध्यात्वा सदादेवीमुपास्महे॥

॥उदयोऽस्तु॥

पराभाव _रश्मिमाला मन्त्र सूक्ष्म अनुसन्धानं


(कारणं to सूक्ष्मं)

1. ४ ॐ भूर्भुवस्सुवः तत्सवितुर्वरेण्यम् भर्गोदेवस्य धीमहि धियोयोनः प्रचोदयात्॥ (मूलाधारे)

2. ४ ॐ यत इंद्र भयामहे। ततो नो अभयं कृ धि मघवन् छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि। स्वस्तिदा विशस्पतिर् वृत्रहा विमृधॊ वशी वृषेन्द्रः पुर एतु नः
स्वस्तिदा अभयंकरः॥

(अभयंकर विद्या-संकटे भय नाशिनि) (हृदये)

3. ४ ॐ घृणिःसूर्य आदित्यों ॥ (फाले)

4. ४. ॐ॥(ब्रह्मरन्ध्रे)

5. ४ ॐ परोरजसे सावदोम् (द्वादशान्ते)

6. ४ ॐ सूर्याक्षितेजसे नमः। खेचराय नमः। असतो मा सद्गमय तमसो मा ज्योतिर्गमय। मृत्योर्मा अमृतं गमय॥ उष्णो भगवान् शुचिरूपः हंसो भगवान्

शुचिरप्रतिरूपः। विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येषसूर्यः। ॐ नमॊ भगवतॆ

सूर्यायाहोवाहिनि वाहिन्यहोवाहिनि वाहिनि स्वाहा॥ वयस्सुपर्णा ऊपसेदुरिंद्रं प्रियमेधा ऋषयॊ नाधमानाः अपध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान्॥

पुन्डरीकाक्षाय नमः पुष्करेक्षणाय नमः अमलेक्षणाय नमः कमलेक्षणाय नमः श्री महाविष्णवे नमः।(मूलाधारे)
7. ४ ॐ गंधर्वराज विश्वावसो मम अभिलषितां कन्यां (वरं) प्रयच्छ स्वाहा।(हृदये)

8. ४ ॐ नमो रुद्राय पथिषदे स्वस्ति मां संपारय।(फाले)

9. ४ ॐ तारॆ तुत्तारॆ तुरॆ स्वाहा। (ब्रह्मरन्ध्रे)

10. ४ ॐ अच्युताय नमः ॐ अनंताय नमः ॐ गोविंदाय नमः। (द्वादशान्ते)

11. ४ ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानयस्वाहा । (मूलाधारे)

12. ४ ॐ नमः शिवायै । ॐ नमः शिवाय।(हृदये)

13. ४ ॐ जुं सः मां पालय पालय।(फाले)

14. ४ ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्योढ्वं ममामुष्य ॐ ।(ब्रह्मरन्ध्रे)

15. ४ मातृकाविद्या - अं आं इं ईं उं ऊं ऋं ॠं ऎं ऐं ओं औं कं खं गं घं ङ्ं चं छं जं झं ञ्ं टं ठं डं ढम् णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं


ळं क्षं। (द्वादशान्ते)

16. ४ हसकलह्रीं हसकलह्रीं सकलह्रीं।(मूलविद्या)

17. ४ क्लीं हैं ह्सौः स्हौः हैं क्लीं।(हृदये)

18. ४ सं सृष्टिनित्यॆ स्वाहा। हं स्थितिपूर्णॆ नमः। रं महासंहारिणि कृ शॆचन्डकाळि फट् । रं हस्ख्फ्रॆं महानाख्यॆ अनंतभास्करि महाचन्डकाळिफट् । रं हस्ख्फ्रॆं

महानाख्यॆ अनंतभास्करि महाचन्डकाळिफट् । रं महासंहारिणि कृ शॆचन्डकाळि फट् । हं स्थितिपूर्णॆ नमः सं सृष्टिनित्ये स्वाहा। हस्ख्फ्रॆं महाचन्डयॊगॆश्वरि॥ (फाले)

19. ४. ऐं ह्रीं श्रीं हस्ख्फ्रॆं ह्सौः अहमहम्, अहमहम् ह्सौः, हस्ख्फ्रॆं , श्रीं ह्रीं ऐं (ब्रह्मरन्ध्रे)

20. ४ सौः (द्वादशान्ते)

एताः पञ्चरश्मयो मूलाद्यधिष्ठानतया कलनीयाः॥

बाला अन्नपूर्णा अश्वारूढा श्रीपादुका चेत्येताभिश्चतसृभिः युक्ता मूलविद्या सम्राज्ञी मूलाधारे विलोचनीया

21. ४ ऐं क्लीं सौः, सौः क्लीं ऐं ऐं क्लीं सौः

22. ४ ह्रीं श्रीं क्लीं ॐ नमॊ भगवत्यन्नपूर्णॆ ममाभिलषितमन्नं दॆहि स्वाहा


23. ४ ॐ आं ह्रीं क्रॊं ऎहि परमॆश्वरि स्वाहा

24. ४ ऐंह्रींश्रीं हंस:शिवस्सॊहं, ह्स्ख्फ्रें , हसक्षमलवरयूं ह्सौं, सहक्षमलवरयीं स्हौः, स्वरूपनिरूपणहॆतवॆ, श्रीअमुकाम्बासहित श्रीअमुकानंदनाथ

श्रीगुरुश्रीपादुकां पूजय़ामि तर्पयामि नमः

25. ४ कएईलह्रीं हसकहलह्रीं सकलह्रीं

अङ्गोपाङ्गप्रत्यङ्गपादुका चेत्येताभिश्चतसृभिः सहिता इयं राजश्यामला हृच्चक्रे यष्टव्या

26. ४ ऐं नमः उच्छिष्टचांडालि मातंगि सर्ववशंकरि स्वाहा

27. ४ ऐंक्लींसौः वद वद वाग्वादिनि स्वाहा।

28. ४ ॐ ऒष्ठापिधना नकु ली दंतैः परिवृता पविः सर्वस्यैवाच ईशाना चारुमामिह वादयॆत्।

29. ४ ऐं क्लीं सौः हंसश्शिवसॊहं......श्रीगुरु श्रीपादुकां पूजयामि नमः

30. ४ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमॊ भगवति श्रीमातंगीश्वरि सर्वजनमनॊहारि, सर्वमुखरंजिनि, क्लीं ह्रीं श्रीं, सर्वराजवशंकरि, सर्वस्त्रीपुरुषवशंकरि
सर्वदुष्टमृगवशंकरि, सर्वसत्त्वशंकरि, सर्वलॊकवशंकरि, त्रैलोक्यं मॆ वशमानय स्वाहा सौःक्लींऐं श्रींह्रींऐं

अङ्गोपाङ्गप्रत्यङ्गपादुका चेत्येताभिश्चतसृभिः सहिता इयं महावाराही आज्ञाचक्रे यष्टव्या

31. ४ ॡं वाराहि ॡं उन्मत्तभैरवि श्रीपादुकाभ्यां नमः

32. ४ ॐ ह्रीं नमॊ वाराहि घॊरॆ स्वप्नं ठः ठः स्वाहा

33. ४ ॐ नमॊ भगवति तिरस्करिणि महामायॆ सकल पशुजन मनश्चक्षु स्तिरस्करणं कु रुकु रुहुंफट् स्वाहा

34. वाराही पादुकाविद्या: - ऐं ग्लौं ह्स्ख्फ्रें हसक्षमलवरयूं ह्सौं सहक्षमलवरयीं स्हौः स्वरूपनिरूपण हॆतवॆ स्वगुरवॆ श्रीअमुकाम्बा सहित श्रीअमुकानंदनाथ

श्रीगुरु श्रीपादुकां पूजयामि तर्पयामि नमः

35. वाराहि विद्या - ऐं ग्लौं ऐं नमॊ भगवति वार्ताळि वार्ताळि वाराहि वाराहि वराहमुखि वराहमुखि अंधॆ अंधिनि नमः रुं धॆ रुं धिनि नमः जंभॆ जंभिनि नमः मॊहॆ

मॊहिनि नमः स्तंभॆ स्तंभिनि नमः सर्वदुष्टप्रदुष्टानां सर्वॆषां सर्ववाक्‌चित्त् चक्षुर्मुखगतिजिह्वास्तंभनं, कु रु कु रु शीघ्रं वश्यं ऐं ग्लौं ठः ठः ठः ठः हुं अस्त्राय फट् ।

36. पूर्ति विद्या: - क ऎ ई ल ह स क ह ल स क ल ह्रीं ।हसकल हसकहल सकलह्रीं॥(ब्रह्मरन्ध्रे)

37. महापादुका- ४ ऐं क्लीं सौः ऐं ग्लौं ऐं सौः श्रीं क्रीं ह्रीं क्लीं। ह्स्ख्फ्रें
हसक्षमलवरयूं सहक्क्ष

ह्सौं: स्हौंं:सहक्षमलवरयीं श्री प्रेेमाात्यम्बा सहित श्री गुरू महापादुकां

पूजयामि नम:।श्री अमृतेश्वरयम्बा सहित अमृतेशानन्दनाथ परम गुरू श्री

महापादुकां पूजयामि नम:श्रीसप्तशति आनन्द स्वरूपनिरूपणी ललिताम्बा

षोडशी सहित ईश भट्टारक परमेष्ठी गुरू श्री॰ महापादुका पूजयामिनम:।

(द्वादशान्ते)

श्री कु ल काली कु ल सम्मिलित महापूरणाऽभिषिक्तानां विषेश रुपेण मन्त्र अनुसन्धानम्। ।

मूलाधारे

ऐं ह्रीं क्लीं। क्रीं हूं ह्रीं ह्सौं ॥ ऐं सौः श्रीं क्रीं ह्रीं क्लीं। ह्स्ख्फ्रे म् ह स क्ष म ल व र यूं स ह क्षम ल व र यीं ह्सौं : स्हौँ:।

श्री प्रेमावत्यम्बा सहित श्री स्वात्मानन्दनाथ श्री गुरुपादुकां पूजयामि नमः। श्री अमृतेश्वरयम्बा सहित हंसचरण श्री अमृतेशानन्दनाथ (भट्टारक) परम गुर श्री पादुकां

पूजयामि नमः॥
श्री सप्तशति आनन्दनाथ अभिन्न स्वरूपिणे ललिता षोडशी अम्बा सहित श्री ईश

भट्टारक परमेष्टि गुरु श्री पादुकां पूजयामि नमः॥

४ ऐं ह्रीं क्लीं चामुण्डायै विच्चै। श्रीमहाकाली महालक्ष्मी महासरस्वती स्वरूपा

त्रिगुणात्मिका श्री चण्डिका परमेश्वरी श्री पादुकां पूजयामिनम:।

४ क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं दक्षिण काळिका क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा।।ह्सौं महाकाळाय हूं फट् । महाकाळाय सहिताय दक्षिण काळिकाम्बा श्रीपादुकांपूजयामिनम:।

अनाहते –

धं ह्रीं श्रीं ईं ॥ ऐं सौः श्रीं क्रीं ह्रीं क्लीं। ह्स्ख्फ्रे म् ह स क्ष म ल व र यूं स ह क्षम ल व र यीं ह्सौं : स्हौँ:।

श्री प्रेमावत्यम्बा सहित श्री स्वात्मानन्दनाथ श्री गुरुपादुकां पूजयामि नमः। श्री अमृतेश्वरयम्बा सहित हंसचरण श्री अमृतेशानन्दनाथ (भट्टारक) परम गुर श्री पादुकां

पूजयामि नमः॥

श्री सप्तशति आनन्दनाथ अभिन्न स्वरूपिणे ललिता षोडशी अम्बा सहित श्री ईश भट्टारक परमेष्टि गुरु श्री पादुकां पूजयामि नमः॥

४ धं ह्रीं श्रीं रतिप्रिये स्वाहा ॥ धनदाम्बा श्री पादुकां पूजयामि नमः॥

४ क-५ हसकलह्रीं हकहलह्रीं कहएलह्रीं हकलसह्रीं सुन्दरी पञ्चमी विद्याम्बा श्री पादुकां पूजयामि नमः॥
आज्ञायां -

ऐं ईं औः अं आं सौः सोः। ऐं सौः श्रीं क्रीं ह्रीं क्लीं। ह्स्ख्फ्रे म् ह स क्ष म ल व र यूं स ह क्षम ल व र यीं ह्सौं : स्हौँ:।

श्री प्रेमावत्यम्बा सहित श्री स्वात्मानन्दनाथ श्री गुरुपादुकां पूजयामि नमः। श्री अमृतेश्वरयम्बा सहित हंसचरण श्री अमृतेशानन्दनाथ (भट्टारक) परम गुर श्री पादुकां

पूजयामि नमः॥

श्री सप्तशति आनन्दनाथ अभिन्न स्वरूपिणे ललिता षोडशी अम्बा सहित श्री ईश भट्टारक परमेष्टि गुरु श्री पादुकां पूजयामि नमः॥

४( ऐं ईं औःशुद्धविद्यादि चतुराम्नाय देवता मन्त्रानुुसन्धान कु र्यात्)

४ अं आं सौः ऐं क्लीं सौः ह्रीं क्लीं सौः हैं ह्क्लीं ह्सौः ह्सैं ह्स्क्लीं ह्स्सौः ह्रीं क्लीं ब्लें ह्रीं श्रीं सौः ह्स्रैं ह्स्क्ल्रीम् ह्स्रौः क (१५) त्रिपुरा त्रिपुरेशी त्रिपुरसुन्दरी त्रिपुरवासिनी

त्रिपुराश्री त्रिपुरमालिनी त्रिपुरासिद्धा त्रिपुराम्बा सहित महात्रिपुरसन्दरी श्री पादुकां पूजयामि नमः॥

४ सौः पराम्बा श्री पादुकां पूजयामि नमः॥

ब्रह्मरन्ध्रे –

ऐं सौः श्रीं क्रीं ह्रीं क्लीं। ह्स्ख्फ्रे म् ह स क्ष म ल व र यूं स ह क्षम ल व र यीं ह्सौं : स्हौँ:।

श्री प्रेमावत्यम्बा सहित श्री स्वात्मानन्दनाथ श्री गुरुपादुकां पूजयामि नमः। श्री अमृतेश्वरयम्बा सहित हंसचरण श्री अमृतेशानन्दनाथ (भट्टारक) परम गुर श्री पादुकां

पूजयामि नमः॥

श्री सप्तशति आनन्दनाथ अभिन्न स्वरूपिणे ललिता षोडशी अम्बा सहित श्री ईश भट्टारक परमेष्टि गुरु श्री पादुकां पूजयामि नमः॥

मूलचतुष्टयम्

४ क (१५)।४ ह (१५)
४ ह्रीं श्रीं क (१५)।

४ ॐ क (१५) ।

४ ॐ ह्रीं श्रीं क (१५)।

४ श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क (१५) सौ ऐं क्लीं ह्रीं श्रीं श्री ललिता महा त्रिपुरसन्दरी श्री पा॰ पू॰ नमः

४ ह (१५) ; ४ ह्रीं श्रीं ह (१५); ४ ॐ ह (१५) ; ४ ॐ ह्रीं श्रीं ह (१५)।

४ श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क(१५) सौ ऐं क्लीं ह्रीं श्रीं

श्री ललिता महात्रिपुरसन्दरी श्री पा॰ पू॰ नमः॥

श्रीमहाषोडादि अशेष देवता परिसेविता श्रीमन्मालिनी मन्त्र राज गुरू मण्डल सहिता पराम्बादि समय विद्येश्वरी पर्यन्ता शीतिसहस्त्र देवता परिसेविता

शाम्भावपीठस्थिता परिपूर्णानन्दनाथादिनवनाथसहिता चतुर्दशमूलविद्यादि श्रीपूर्तिविद्यान्तानन्तदेवतापरिसेविता महात्रिपुरसुन्दरी श्री पा ० पू ० नम:। श्रीं ह्रीं क्लीं ऐं सौं:

ऊँ ह्रीं श्रीं ह (१५) सौं:ऐं क्लीं ह्रीं श्रीं महामहेश्वरी महामहेश्वर महामहाराज्ञि महामहाराज महामहाशक्ते महाशक्ते महामहागुप्ते महामहागुप्त महामहाज्ञप्ते महामहाज्ञप्त

महामहानन्दे महामहानन्द महामहास्पन्दे महामहास्पन्द महामहाशये महामहाशय महामहाश्रीचक्रनगरसम्राज्ञि महामहाश्रीचक्रनगरसम्राज श्रीराजराजेश्वरी सहित

राजराजेश्वर श्री पा०पू० नम।।

द्वादशान्ते –
४ऐं क्लीं सौः ऐं ग्लौं। ऐं ह्रीं क्लीं। क्रीं हूं ह्रीं ह्सौं ।धं ह्रीं श्रीं ईं। ऐं ईं औः ।अं आं सौः ।सौः। ऐं सौः श्रीं क्रीं ह्रीं क्लीं। ह्स्ख्फ्रे म् ह स क्ष म ल व र यूं स ह क्षम ल व र यीं ह्सौं

: स्हौँ:।

श्री प्रेमावत्यम्बा सहित श्री स्वात्मानन्दनाथ श्री गुरुपादुकां पूजयामि नमः। श्री अमृतेश्वरयम्बा सहित हंसचरण श्री अमृतेशानन्दनाथ (भट्टारक) परम गुर श्री पादुकां

पूजयामि नमः॥

श्री सप्तशति आनन्दनाथ अभिन्न स्वरूपिणे ललिता षोडशी अम्बा सहित श्री ईश भट्टारक परमेष्टि गुरु श्री पादुकां पूजयामि नमः॥

४ श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं ह (१५) क (१५) क (१३) सौ ऐं क्लीं ह्रीं श्रीं॥

श्री महाकामेश्वराङ्कस्था सच्चिदानन्द रूपा सदा आनन्द पूर्णा स्वात्मस्वरूपिणी परदेवता ललिता श्री पा॰ पू॰ नमः

४ श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क (१५) ह (१५) ह (१३) सौ ऐं क्लीं ह्रीं श्रीं॥

श्री महाकामेश्वरी ऐक्यरुफ निरपाधिक संविदेव महाकामेश्वर श्री पा॰ पू॰ नमः

निर्गुण ब्रह्म ध्यानं (Remain in Contemplation of Para Brahman)

नमस्कारः

४ ऐं क्लीं सौः ऐं ग्लौं ऐं सौः श्रीं क्रीं ह्रीं क्लीं। श्री विद्यानन्दनाथात्मक श्री चर्यानन्दनाथ समारम्भां श्री उड्डीशानन्दनाथ श्रीषष्टीशानन्दनाथ श्री मित्रेशानन्दनाथ मध्यमां श्री

हंसगायत्री आनन्द नाथ अभिन्न रूप श्री परा षोडशी अम्बा सहित परशिव भट्टारक श्री सप्तशती आनन्द रूप अभिन्न श्री ललिता षोडशी अम्बा सहित श्री ईश भट्टारक

श्री अमृतेश्वरी अम्बा सहित श्री अमरतेशानन्दनाथ श्री गुरु परम्पारागतोऽहम् ॐ ह्री हंसः सोहं स्वाहा

श्री प्रेमावती अम्बा सहित स्वामानन्दनाथः अहं भो अभिवादये॥

उदयोऽस्तु । उदयोऽस्तु॥
अजपा समर्पणम्

पूर्वेद्युः सूर्योदयमारभ्य अद्य सूर्योदय पर्यन्तं षट्छताधिक एकवींशतिसहस्र संख्याकं उच्छ्वासनिश्वासात्मकं अजपागायत्रीजपं मूलाधार-स्वाधिष्ठान-मणिपूरक-अनाहत-

विशुद्धि-आज्ञा-ब्रह्मरन्ध्र-मण्टपस्थितेभ्यो गणेश-ब्रह्म-विष्णु-रुद्र-जीवात्म-परमात्म-श्रीगुरुभ्यो यथाभागं समर्पयामि॥

अद्यदिन अजपानिवेदनम्

अद्य सूर्योदयमारभ्य श्वः सूर्योदय पर्यन्तं क्रियमाण षट्छताधिक एकवींशतिसहस्र संख्याकं उच्छ्वासनिश्वासात्मकं अजपागायत्रीजपं मूलाधारादि ब्रह्मरन्ध्र पर्यन्तं

स्थितेभ्यो देवताभ्यो यथाभागं निवेदयामि॥

अस्यश्री अजपागायत्रीमहामन्त्रस्य – परमहंस ऋषिः – अव्यक्तगायत्री छन्दः – परमहंसो देवता। हं बीजम् सः शक्तिः सोहं कीलकं । मम अजपागायत्रीप्रसाद सिद्ध्यर्थे

जपे विनियोगः।

हंसहंसाय विद्महे अङ्गुष्ठाभ्यां नमः। परमहंसाय धीमहि तर्जनीभ्यां नमः। तन्नो हंसः प्रचोदयात् मध्यमाभ्यां नमः। हंसहंसाय विद्महे अनामिकाभ्यां नमः। परमहंसाय धीमहि

कनिष्ठिकाभ्यां नमः। तन्नो हंसः प्रचोदयात् करतलकरपृष्ठाभ्यां नमः। एवं हृदयादि न्यासः

भूर्भुवस्सुवरोमिति दिग्बन्धः

अग्नीषोमगरुद्द्वयं प्रणवकं विन्दुत्रिणेत्रोज्ज्वलं

भास्वद्रुद्रमुखं शिवांघ्रियुगलं कालाग्निबाहुद्वयम्॥

उद्यद्भास्करकोटिकोटिसदृशं हंसं जगद्व्यापकं


नादब्रह्ममयं हरदम्बुजपुटे नीडे सदा भावयेत्॥

लमित्यादि पञ्चपूजा॥

हंसो गणेशो विधिरेष हंसो हंसो हरिः शंभुमयोऽपि हंसः।

जिवोऽपि हंसो गुरुरेव हंसश्चात्माऽपि हंसः परमात्महंसः ॥

हंसहंसाय विद्महे परमहंसाय धीमहि। तन्नो हंसः प्रचोदयात्॥

यथाशक्ति जपित्वा हंसः इति विंशतिवारं जपेत्॥

Hamsa Breathing –

हं – Exhale and सः – Inhale

Stomach breathing for ten times

मूलाधारे –

४ ऐं त्रिपुरा देवी विद्महे वाग्भवेश्वरी धीमहि।तन्नो मुक्तिः प्रचोदयात्॥

ऐं क(५) त्रिपुरा वागीश्वरी श्री पा॰पू॰ नमः

अनाहते

४ क्लीं त्रिपुरा देवी विद्महे कामेश्श्वरी च धीमहि।तन्नः क्लिन्ना प्रचोदयात्॥

क्लीं ह(६) त्रिपुरा कामेश्वरी श्री पा॰पू॰ नमः

आज्ञायां
४ सौः त्रिपुरा देवी विद्महे शक्तीश्वरी च धीमहि। तन्नो अमृता प्रचोदयात्॥

सौः स(४) त्रिपुरा अमृतेश्वरी प्रचोदयात्॥

ब्रह्मरन्ध्रे –

४ क (५) वाग्भवेश्वरी विद्महे ह (६) कामेश्वरी च धीमहि। स(४) तन्नःशक्तिः प्रचोदयात्॥

४ क(१५) श्री ललिता महात्रिपुरसुन्दरी श्री पा॰ पू॰ नमः

द्वादशान्ते

४ ऐं क(५) त्रिपुरसन्दरी विद्महे क्लीं ह(६) पीठकामिनी धीमहि सौः स(४) तन्नः क्लिन्ना प्रचोदयात्

४ ऐं क(५) क्लीं ह(६) सौः स(४) सौभाग्यसुन्दरी श्री पा॰पू॰ नमः

४ श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं क(१५) सौ ऐं क्लीं ह्रीं श्रीं। श्री ललिता श्री पा॰ पू॰ नमः

४ श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं ह(१५) सौ ऐं क्लीं ह्रीं श्रीं। श्री महाकामेश्वर सहित महाकामेश्वरी श्री पा॰ पू॰ नमः

निरञ्जनाय विद्महे निराभासाय धिमही।तन्नो अतनु सूक्ष्म प्रचोदयात्।

४ श्री गुरुपादुका

चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम्।

नाद बिन्दु कलातितं तस्मै श्री गुरवे नमः॥

सर्व चैतन्य रूपां तां आद्यां विद्यां च धीमहि।

बुद्धिं या नः प्रचोदयात्॥
या नित्या परमा शक्तिः जगच्चैतन्य रूपिणी तां नमामि महादेवीं पञ्चमीं मातृरूपिणीम्॥॥

यस्याः सर्वं समुत्पन्नं यस्यां अद्यापि तिष्टति।लयमेष्यति यस्यां तां पञ्चमीं प्रणमाम्यहम्॥

उदयोऽस्तु उदयोऽस्तु उदयोऽस्तु

❀❀❀❀❀

You might also like