You are on page 1of 1

मारणोच्छाटानादिका न्नासय नासय ॐ ह्रीं हुं फ्रें फ्रैं फ: फ: फट् नम: स्वाहा । ॐ क: स: चण्डैनि स: क: सप्तकोटीश्वरी अम्बा (अर्ध) पाद

स्वाहा
।ॐ ह्रीं श्रीं प्रत्यड्गिरायै नम: । ॐ अस्यश्रीप्रत्यड्गिरायै महामंत्रस्य देवता श्रीभगवान् भैरव शड्करऋऋषि: अनुष्टाभदिनाना छंदासि श्रीजगन्माता प्रत्यड्गिरा देवता ॐ
बीजं जुं शक्ति: स: कीलकम् मम सर्व सिद्धिद्रूपे पाठे विनियोग: ॐ नम: सूर्य सहस्रेक्षणाय महामुखाय अनादिद्रूपाय पुरुषोत्तमाय पुरुहुताय पुरुहर्षाय महाशुष्काय
पुरुहस्ताय पुरड्गताय महामुखाय महाव्यापिने महेश्वराय जगश्छान्तिकारिणे शान्ताय सर्वव्यापिने महाघोरातिघोराय ॐ ऐं महाप्रभावं दर्शय दर्शय मम शत्रून् नाशय नाशय
ॐ हिलि हिलि ॐ मिलि मिलि ॐ भुवि भुवि ॐ हरि हरि ॐ विद्युत्जिह्वे ज्वल ज्वल प्रज्वल प्रज्वल ॐ बन्ध बन्ध ॐ मथ मथ ॐ प्रमथ प्रमथ ॐ
प्रध्वंसय प्रध्वंसय ॐ शमय शमय ॐ पिब पिब ॐ ग्रस ग्रस ॐ नाशय नाशय ॐ वद वद ॐ भक्षय भक्षय ॐ ताडय ताडय ॐ विदारय विदारय ॐ भ्रामय
भ्रामय ॐ हुल्य हुल्य भञ्ज भञ्ज ॐ भञ्ज भञ्ज ॐ शुम्भ शुम्भ ॐ दह दह ॐ गर्ज गर्ज ॐ स्फोटय स्फोटय ॐ शूरय शूरय ॐ तत्सादय तत्सादय ॐ छेदय
छेदय ॐ शोषय शोषय ॐ निमेषय निमेषय ॐ धारय धारय ॐ मर्दय मर्दय ॐ क्षोभय क्षोभय ॐ मोहय मोहय ॐ उन्मूलय उन्मूलय सड्कोचय सड्कोचय ॐ
आवेशय आवेशय ॐ मम विपदां नाशय नाशय ॐ विषं नाशय नाशय ॐ विद्मय विद्मय मम शत्रून् छिंदि छिंदि अद्याक्षर महायोग पुरुष रक्षा रक्षा ध्वंसं धारकं
सपरिवारकं रक्ष रक्ष स्वाहा । ऐंऐंऐंऐंऐं रंरंरं वंवंवं लंलंलं सर्वभूतभयोपद्रवेभ्यो महमेघोघ घातिके महामेघोघादि संवर्तकं संवर्तके विद्युद्रात विद्युप्रान्ते विद्युद्रत कपर्दिनि
(?) दिव्यकनकाम्बुरुह कपर्दिनि दिव्य कनकाम्बोरुह विकच मुण्डमाला धारिणि शितिकण्ठ व्याघ्राजिनि ककु रस्वर परमेश्वरप्रिये मम शत्रून् छिंदि छिंदि भिंदि भिंदि
विद्रावय विद्रावय विदारय विदारय देवपितृपिशाचनागसुरगरुडगारुडकिन्नरविद्याधरगणगन्धर्वयक्ष रक्ष रक्ष मारन् लोकपालान् गृहन् स्तम्भय स्तम्भय नाशय नाशय ये च मम
धारकस्य सपरिवाराकस्य शत्रवस्तुन् हरय हरय ये मम शत्रून?स्था न्निकृं तय निकृं तय यच सदा ममविद्या वामविद्या कर्म कु र्वंति कारयन्ति वतेषां विद्यां स्तम्भय स्तम्भ्य
स्थानं कीलय कीलय ग्रासं कीलय कीलय घातय घातय ॐ ऐं विश्वमूर्तये महातेजसे ॐ जुंस: मम शत्र्रूणां मुखं स्तम्भ्य स्तम्भय ॐ जुंस: मम शत्रूणां शिरांसि
स्तम्भय स्तम्भ्यय ॐ हस: मम शत्रूणां शिरांसि स्तम्भय स्तम्भय ॐ जिह्वां स्तम्भय स्तम्भय ॐ गुह्य स्तम्भ्य स्तम्भय ॐ विद्यां स्तम्भय स्तम्भय ॐ
हस्तोस्तम्भय स्तम्भय ॐ पादौ गुह्यखगध्वनिमर्माणि स्तम्भय स्तम्भय ॐ इन्द्रियाणि इन्द्रियाणि स्तम्भय स्तम्भय ॐ गृहान्तू कू तुम्बं स्तम्भय स्तम्भय ॐ स्थानं
कीलय कीलय ग्रामं कीलय कीलय ॐ मुडं कीलय कीलय ॐ जुंस: मम शत्रूणां सर्वदेहं कीलय कीलय ॐ सर्वसिद्धि महाभागे महाभागस्य साधकस्य सपरिवारस्य
सर्वतारोक्षां कु रु कु रु ऐं फट् स्वाहा ॐॐॐॐॐ हुंहुंहुंहुंहू यंयंयंयंयं रंरंरंरंरं लंलंलंलंलं वंवंवंवंवं ह्रींह्रींह्रींह्रींह्रीं हुंहुंहुंहुंहुं ह्रींह्रींह्रींह्रींह्रीं हुंहुंहुंहुं फट् फट् स्वाहा ॐ ठ:
ॐ ठ ॐ ठ: ॐ हुं फट् । ॐ प्रत्यंगिरे महाविद्ये मम धारकस्य सपरिवारस्य सर्वतो रक्ष रक्ष ॐ ठ् : ॐ ठ: ॐ ठ: ॐ हुं फट् । ॐ नमो भगवति
वेताले चण्डमुण्डविनाशिनि दुष्टनिवारिणि त्रिशूल वज्राड्कु श शक्तिधारिणि रुधिरमांसभक्षिणि कपाल कट्वांग धरामि धारिणि ॐ मम धारकस्य सपरिवारकस्य शत्रून् दह दह
हन हन पच पच मथं मथं सर्वदुष्टान् ग्रस ग्रस ॐॐऐंरंरंरंहुंहुंहुं फट् स्वाहा । ॐॐॐह्रींह्रींह्रीं दंष्ट्राकरालिनि मम मंत्र यंत्र तंत शूल विष शस्त्राग्निचारो सर्वोपद्रवादिकं
येन कृ तं कारितं कु रुते कारयते करिष्यति करिष्यति वातान् सर्वान् हन हन दह दह पच पच मथ मथ प्रमथ प्रमथ प्रत्यड्गिरे मां सपरिवारकं रक्षं रक्ष स्वाहा ।
ॐ स्फ्रें स्फ्रें हुं हुं फट् फट् स्वाहा । ॐ ऐं ह्रीं श्रीं ब्रह्माणि मम शिरो रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं माहेश्वरी मम नेत्रे रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं
कौमारी मम वक्त्रं रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं वैष्णवी मम कं ठ रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं नारसिंहि मम बाहु रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं
वाराहि मम हृदयं रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं इंद्राणि मम नाभि रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं महालक्ष्मी मम जंड्घे रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं
वसुंधरे मम पादे रक्ष रक्ष स्वाहा । ॐॐॐ हेंहेंस्फ्रें स्फ्रें हुंहुंह्रींह्रीं ॐ ऐं ह्रीं श्रीं प्रत्यड्गिरे मम सर्व शरीरं रक्ष रक्ष स्वाहा । स्तम्भिनी मोहिनी चैव क्षोभिणी द्राविणी
तथा जृम्भिणी भ्रामिणी रौद्री तथा संहारिणीति च । शक्तय: क्रमयोगेन शत्रु पक्षे नियोजित । धारित साधके न्द्रेण सर्वशत्रु विनाशिनी । ॐॐॐ स्तम्भिनी स्फ्रें स्फ्रें
मम शत्रून् शत्रून् स्तम्भय स्तम्भय स्वाहा । ॐॐॐ मोहिनि स्फ्रें स्फ्रें मम शत्रून् मोहय मोहय स्वाहा । ॐॐॐ क्षोभिणी स्फ्रें स्फ्रें मम शत्रून् भे?य भे?य
स्वाहा । ॐॐॐ द्राविणी स्फ्रें स्फ्रें मम शत्रून् द्रावय द्रावय स्वाह । ॐॐॐ जृम्भिणी स्फ्रें स्फ्रें मम शत्रून् जृम्भय जृम्भय स्वाहा । ॐॐॐ भ्रामिणी स्फ्रें स्फ्रें
मम शत्रून् भ्रामय भ्रामय स्वाहा । ॐॐॐ संहारिणी स्फ्रें स्फ्रें मम शत्रून् संहारय संहारय स्वाहा । ॐ ऐं ह्रीं श्रीं ब्रह्माणी मम शिरो रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं
श्रीं माहेश्वरी मम नेत्रे रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं कौमारी मम वक्त्रं रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं वैष्णवी मम कं ठ रक्ष रक्ष स्वाहा । ॐ ऐं ह्रीं श्रीं
नारसिंहि मम बाहुं रक्ष रक्ष स्वाहा

You might also like