You are on page 1of 37

HANUMAN UPASANA

BY BIPIN SASI
हनुमान उपासना ननयम

 हनुमान उपासना के ये मंत्र नियों के निए वनजि त है


 हनुमान मंत्र अनुष्ठान में ब्रह्मचयि का पािन करे
 मंत्र अनुष्ठान के अंत में दशांश हवन करें
 शट कमि के बदिे में कोई प्रनतफि न िे
 आसान िाि और मािा रुद्राक्ष या िाि चन्दन की िे
 भोग में चने गुड़ और रोट अनपि त करे
 हनुमान जी के उपासक को शाकाहारी जीवन जीना चानहए
 इसके अिावा हनुमान जी को नसंदूर िगाना भी सबसे नप्रय पज
ू ा
माना जाता है

श्रीरामचररत मानस के रचनयता गोस्वामी तुिसीदास ने श्रीरामचररत मानस


निखने से पहिे हनुमान चािीसा निखी थी और नफर हनुमान की कृपा से ही
॥ आञ्जनेय गायनत्र , ध्यानं , नत्रकाि वंदनं ॥

श्री आञ्जनेय स्वामी परदे वताभ्यो नमः

ध्यानम्
गोश्पदीकृत वारनशं मशकीकृत
उद्यदानदत्य संकाशं उदार भुज नवक्रमम् राक्षसाम् ।रामायर् महामािा रत्नं
।कन्दपि कोनट िावण्यं सवि नवद्या नवशारदम् ॥ वन्दे अननिात्मजम् ॥

श्री राम हृदयानंदं भक्त कल्प महीरुहम् ।अभयं यत्र यत्र रघुनाथ कीति नं तत्र तत्र कृत
वरदं दोभ्याां किये मारुतात्मजम् ॥ मस्तकाञ्जनिम् ।भाश्पवारर पररपर् ू ि
अञ्जनानन्दनं वीरं जानकी शोकनाशनम् िोचनं मारुनतं नमत राक्षसान्तकम्
।कपीशं अक्षहन्तारं वन्दे िंका भयंकरम् ॥ ॥

आञ्जनेयं अनतपाटिाननं कञनानद्र कमनीय अनमषीकृत मातां दं गोश्पदीकृत


नवग्रहम् ।पाररजात तरुमि सागरम् ।तर्
ृ ीकृत दशग्रीवं आञ्जनेयं
ू वानसनं भावयानम
पवमान नन्दनम् ॥ नमाम्यहम् ॥

उल्िंघ्य नसन््ोः सनििं सिीिं यस्शोक वननं मनोजवं मारुत तुल्य वेगं नजतेनन्द्रयं
जनकात्मजाय ।आदाय तेनवै ददाह िंकां बुनिमतां वररष्ठम् ।वातात्मजं वानर
नमानम तं प्रान्जनिराञ्जनेयं ॥अतुनित यथू मुख्यं श्री रामदूतं नशरसा नमानम
बि्ामं स्वर्ि शैिाभदे हम् दनुजवन कृशानं ॥
ज्ञानननां अग्रगण्यम् ।सकि गुर् नन्ानं आञ्जनेय गायनत्र
वानरार्ां अ्ीशम् रघुपनत नप्रय भक्तं वात जातं
नमानम ॥ ॐ आञ्जनेयाय नवद्महे वायुपुत्राय
्ीमनह ।तन्नो हनुमत् प्रचोदयात् ॥
सवाि ररष्टशमनाथि म्
ॐ नमो वीरहनुमते सवाि ण्यररष्टानन सद्यः शमय
शमय स्वाहा ॥

ॐ वीराञ्जनेय भगवन् मम सवि कायाि नर् सा्य


सा्य सवि तो मां रक्ष रक्ष स्वाहा ॥

ॐ महावीर हनुमन् सवि यन्त्रतन्त्रमायाश्छे दय छे दय


स्वाहा ॥
॥ आञ्जनेय मङ्गिश्लोकाः पम्पातीरनवहाराय
॥ सौनमनत्रप्रार्दानयने ।
सनृ ष्टकारर्भत ू ाय मङ्गिं
वैशाखे मानस कृष्र्ाया दशम्यां श्रीहनमू ते ॥
मन्दवासरे । पवू ाि भाद्रप्रभत
ू ाय मङ्गिं
श्रीहनम
ू ते ॥ रम्भावननवहाराय
गन््मादनवानसने ।
करुर्ारसपर् ू ाि य फिापपू नप्रयाय च । सवि िोकैकनाथाय मङ्गिं
नानामानर्क्यहाराय मङ्गिं श्रीहनम
ू ते ॥
श्रीहनमू ते ॥
पञ्चाननाय भीमाय कािनेनमहराय
सुवचि िाकित्राय चतुभि ुज्राय च । च । कौनण्िन्यगोत्रजाताय मङ्गिं
उष्रारूढाय वीराय मङ्गिं श्रीहनम ू ते श्रीहनमू ते ॥

नदव्यमङ्गिदेहाय पीताम्बर्राय च
। तप्तकाञ्चनवर्ाि य मङ्गिं इनत स्तुत्वा हनम
ू न्तं नीिमेघो
श्रीहनमू ते ॥ गतव्यथः ।प्रदनक्षर्नमस्कारान्
पञ्चवारं चकार सः ॥
भक्तरक्षर्शीिाय नकीशोकहाररर्े ।
ज्वित्पावकनेत्राय मङ्गिं
श्रीहनम ू ते ॥
इनत मङ्गिश्लोकाः ।
॥ आञ्जनेयद्वादशनामावनिः ॥

हनमू ते नमः । अञ्जनासन ू वे । वायुपुत्राय । महाबिाय । रामे ष्टाय ।


फल्गुनसखाय । नपङ्गाक्षाय । अनमतनवक्रमाय ।
उदन्क्रमर्ाय । सीताशोकनवनाशकाय । िक्ष्मर्प्रार्दात्रे ।
दशग्रीवस्यदपि घ्ने नमः ।
रक्षर्ाथि म्
वनरक्षाकरसमहू नवभञ्जनाय
ॐ नमो हनुमते रुद्रावताराय वायुसुताय द्रोर्पवि तोत्पाटनाय
अञ्जनीगभि सम्भत ू ाय
स्वानमवचनसम्पानदताजि ुनसंयुगसङ्ग्रामाय
अखण्िब्रह्मचयि पािनतत्पराय गम्भीरशब्दोदयाय
्विीकृतजगनत्त्रतयाय
दनक्षर्ाशामाति ण्िाय मे रुपवि तरक्षकाय
ज्विदनननसय ू ि कोनटसमप्रभाय (मे रुपवि तपीनिकाचि नाय
प्रकटपराक्रमाय आक्रान्तनदङ्मण्ििाय
दावानिकािानननरुद्राय समुद्रिङ्घनाय
यशोनवतानाय यशोऽिङ्कृताय सीताश्वासनाय सीतारक्षकाय)
शोनभताननाय महासामर्थयाि य
राक्षसीसङ्घनवदारर्ाय
महातेजःपुञ्जनवराजमानाय अशोकवननकानवध्वंसनाय (नवदारर्ाय)
श्रीरामभनक्ततत्पराय
िङ्गापुरदाहनाय दशग्रीवनशरःकृन्तनाय
श्रीरामिक्ष्मर्ानन्दकारर्ाय
कनपसैन्यप्राकाराय कुम्भकर्ाि नदव्कारर्ाय
सुग्रीवसख्यकारर्ाय वानिननबहि र्कारर्ाय

सुग्रीवसाहाय्यनननमत्ताय मे घनादहोमनवनाशकाय (नवध्वंसनाय)


ब्रह्मािब्रह्मशनक्तग्रसनाय इन्द्रनजद्व्कारर्ाय

िक्ष्मर्शनक्तभेदननवारर्ाय सवि शािपारङ्गताय सवि ग्रहननबहि र्ाय


शल्यनवशल्यौषन्समानयनाय (नवनाशकाय)

बािोनदतभानुमण्ििग्रसनोद्युक्ताय सवि ज्वरहराय


अक्षकुमारछे दनाय
सवि भयननवारर्ाय सवि कष्टननवारर्ाय
सवाि पनत्तननवारर्ाय

सवि कायि सा्काय प्रानर्मात्ररक्षकाय


रामदूताय स्वाहा ॥
(सवि त्र रक्षाथि म्) (वशीकरर्ाथि म्)
ॐ नमो हनुमते रुद्रावताराय नवश्वरूपाय ॐ नमो हनुमते रुद्रावताराय
अनमतनवक्रमाय सवि शत्रुसंहारकाय सवि रोगहराय
प्रकटपराक्रमाय महाबिाय सवि वशीकरर्ाय रामदूताय स्वाहा ॥
सय ू ि कोनटसमप्रभाय रामदूताय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय


रामसेवकाय रामभनक्ततत्पराय (तापत्रयननवारर्ाथि म्)

रामहृदयाय ॐ नमो हनुमते रुद्रावताराय


(िक्ष्मर्शनक्तभेदननवारर्ाय) आध्यनत्मकान्दैनवकान्-
िक्ष्मर्रक्षकाय
भौनतकतापत्रयननवारर्ाय रामदूताय
दुष्टननबहि र्ाय रामदूताय स्वाहा ॥ स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय


दे वदानवनषि मुननवरदाय

रामदूताय स्वाहा ॥
ॐ नमो हनुमते रुद्रावताराय भक्तजनमनःकल्पनाकल्पद्रुमाय

दुष्टमनोरथस्तम्भनाय प्रभञ्जनप्रार्नप्रयाय महाबिपराक्रमाय

महानवपनत्तननवारर्ाय पुत्रपौत्र्न्ान्यानदनवनव्सम्पत्प्रदाय

रामदूताय स्वाहा ।

ॐ नमो हनुमते रुद्रावताराय परयन्त्रमन्त्रतन्त्रत्राटकनाशकाय

सवि ज्वरच्छे दकाय सवि व्यान्ननकृन्तनाय सवि भयप्रशमनाय

सवि दुष्टमुखस्तम्म्भनाय सवि कायि नसनिप्रदाय रामदूताय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय वज्रदे हाय वज्रनखाय वज्ररोम्र्े

वज्रनेत्राय वज्रदन्ताय वज्रकराय रामदूताय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय

दे वदानवयक्षराक्षसभत
ू प्रेत-नपशाचिानकनीशानकनीदुष्टग्रहबन््नाय

रामदूताय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय ऊध्वि मुखे हयग्रीवाय

सकिजनवशीकरर्ाय रामदूताय स्वाहा ॥


(पञ्चमुखहनुमत्तन्त्रतः)

ॐ नमो हनुमते रुद्रावताराय पञ्चवदनाय पवू ि मुखे

सकिशत्रुसंहारकाय रामदूताय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय पञ्चवदनाय दनक्षर्मुखे करािवदनाय

नारनसंहाय सकिभत
ू प्रे तदमनाय रामदूताय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय पञ्चवदनाय पनिममुखे गरुिाय

सकिनवघ्नननवारर्ाय रामदूताय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय पञ्चवदनाय उत्तरमुखे आनदवराहाय

सकिसम्पत्कराय रामदूताय स्वाहा ॥


(ग्रहोच्चाटनाथि म्)
ॐ नमो हनुमते रुद्रावताराय सवि ग्रहान् भत
ू भनवष्यद्वति मानान् समीपस्थान्
सवि कािदुष्टबुिीनुच्चाटयोच्चाटय परबिानन क्षोभय क्षोभय मम
सवि कायाि नर् सा्य सा्य स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय परकृतयन्त्रमन्त्रपराहङ्कार-


भत
ू प्रेतनपशाचपरसनृ ष्टनवघ्नतजि नचेटकनवद्यासवि ग्रहभयं
ननवारय ननवारय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय िानकनीशानकनीब्रह्मराक्षसकुि-


नपशाचोरुभयं ननवारय ननवारय स्वाहा ॥
(व्यान्ननवारर्ाथि म्)
ॐ नमो हनुमते रुद्रावताराय भत
ू ज्वरप्रेतज्वरचातुनथि कज्वर-
नवष्र्ुज्वरमहेशज्वरं ननवारय ननवारय स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय अनक्षशि


ू -पक्षशि
ू -नशरोऽभ्यन्तरशि
ू -
नपत्तशि
ू -ब्रह्मराक्षसशि
ू -नपशाचकुिच्छे दनं ननवारय ननवारय स्वाहा

(भत
ू ानदग्रहबन््नाथि म्)
ॐ नमो भगवते वीरहनुमते प्रियकािानिप्रभाज्विनाय
प्रतापवज्रदेहाय अञ्जनागभि सम्भत ू ाय प्रकटनवक्रमवीरदैत्यदानव-
यक्षरक्षोगर्ग्रहबन््नाय भतू ग्रहननबन््नाय ब्रह्मबन््नाय
शानकनीकानमनीग्रहबन््नाय ब्रह्मराक्षसग्रहबन््नाय चोरग्रहबन््नाय
माररकाग्रहबन््नाय एह्येनह आगच्छागच्छ आवेशयावेशय मम हृदयं प्रवेशय
प्रवेशय स्वाहा ॥

ॐ यं ह्रीं वायुपुत्राय एह्येनह आगच्छागच्छ आवेशयावेशय


श्रीरामचन्द्र आवेशयावेशय श्रीरामचन्द्र आज्ञापयनत स्वाहा ॥
(सवि तो नवजयाथि म्)

ॐ हं हनुमते रुद्रात्मकाय हं फट् स्वाहा ॥

ॐ हं पवननन्दनाय हनुमते स्वाहा ॥

ॐ ह्रीं यं ह्रीं रामदूताय ररपुपुरीदहनाय अक्षकुनक्षनवदारर्ाय

अपररनमतबिपराक्रमाय रावर्नगररवज्रायु्ाय ह्रीं स्वाहा ॥

ॐ भगवते अञ्जनापुत्राय उज्जनयनीननवानसने गुरुतरपराक्रमाय

श्रीरामदूताय िङ्कापुरीदाहनाय यक्षराक्षससंहारकाररर्े हं फट् स्वाहा ॥

ॐ श्रीं महाञ्जनेय पवनपुत्राऽवेशयाऽवेशय ॐ हनुमते फट् स्वाहा ॥


(ज्ञानाथि म्)

ॐ नमो हनुमते मम मदनक्षोभं संहर संहर आत्मतत्वंप्रकाशय प्रकाशय हं फट् स्वाहा


(बन््मोचनाथि म्)

ॐ हररमकिट वामकरे पररमुञ्च मुञ्च शङ


ृ ् खनिकां स्वाहा । ॐ यो यो हनम
ू न्त
फनिफनिनत न्नगन्नगनत हर हर हं फट् स्वाहा ॥

ॐ नमो भगवते आञ्जनेयाय शङ


ृ ् खिां त्रोटय त्रोटय बन््मोक्षं कुरु कुरु स्वाहा ॥

ॐ नमो भगवते आञ्जनेयाय महाबिाय स्वाहा ॥ ॐ नमो हनुमते आवे शयाऽवेशय


स्वाहा ॥

ॐ नमो हररमकिटाय स्वाहा । ॐ नमो रामदूताञ्जनेयाय वायुपत्राय महाबिाय


कोिाहिसकिब्रह्माण्िनवश्वरूपाय सप्तसमुद्रनीरिङ्घनाय
नपङ्गिनयनायानमतनवक्रमाय दृनष्टननरािङ्कृताय
सञ्जीनवनीसञ्जीनवताङ्गदिक्ष्मर्महाकनपसैन्य-प्रार्दाय रामे ष्टाय स्वाहा ॥
(सम्पत्प्राप्तत्प्यर्थम ्)

ह्रीं ह्रीं ह्रीं ह्ों ह्ः हनम


ु ते श्रियीं दे हह दापय दापय

ह्ाीं ह्रीं ह्रीं ह्ें ह्ों ह्ः िरीं स्वाहा ॥

ॐ नमो हनुमते रुद्रावताराय सकलसम्पत्प्कराय स्वाहा ॥

ॐ पवननन्दनाय रमेराम रमेराम रमेरामाः ह्रीं िरीं कलरीं ॐ स्वाहा


ॐ िरीं ॐ ह्रीं िरीं ह्रीं कलरीं िरीं ववत्तेश्वराय हनुमद्दे वताय

िरीं ह्रीं एीं ॐ स्वाहा ॥

(स्वपनदृष्टान्तार्थम ्)

ॐ शिवहररमकथटमकथटाय स्वाहा ॥

ॐ हररमकथटमकथटाय

स्वपनीं दिथय दिथय ॐ स्वाहा ॥


(भयनाशनाथि म्)

ॐ नमो भगवते सप्तवदनाय आद्यकनपमुखाय वीरहनुमते सवि शत्रुसंहारर्ाय िं िं िं िं


िं िं िं ॐ नमः स्वाहा ॥ ॐ नमो भगवते सप्तवदनाय नद्वतीयनारनसंहास्याय
अत्युग्रतेजोवपुषे भीषर्ाय भयनाशनाय हं हं हं हं हं हं हं ॐ नमः स्वाहा ॥

रं हररमकिट हररमकिट भत
ू प्रेतब्रह्मराक्षसवेतािानद नाशय नाशय मकिटमकिटाय हरर हं
फट् ॥

ॐ नमो हनुमते अञ्जनीगभि सम्भत ू ाय रामिक्ष्मर्ानन्दकराय कनपसैन्यप्रकाशनाय


पवि तोत्पाटनाय सुग्रीवामात्याय रर्परोिाटनाय कुमारब्रह्मचाररर्े गम्भीरशब्दोदयाय
ॐ ह्रां ह्रीं ह्रूं सवि दुष्टननवारर्ाय सवि भत
ू प्रेतिानकनीशानकनीननवारर्ाय ॐ ह्रां ह्रीं ह्रूं
फट् ॥

(वादनवजयाथि म्)

ॐ नमो भगवते आञ्जनेयाय महाबिाय स्वाहा ।

(वेतािनसद्ध्यथि म्)

हौं ह्स्स््ं् ख्फों ह्रसों ह्स्स्ख््ों ह्स्सौः हनुमते नमः ॥

(रक्षाथि म्)

अञ्जनीगभि सम्भत
ू ाय कपीन्द्रसनचवोत्तम रामनप्रय नमस्तुभ्यं

हनुमन् रक्ष रक्ष सवि दा ॥


(बन््मोक्षाथि म्)

ॐ हररमकिटमकिटाय बन््मोक्षं कुरु स्वाहा ॥

(दृनष्टदोषपररहाराथि म्)

ॐ रं मङ्गि ॐ ॥ हं हनुमते रुद्रात्मकाय हं फट्

॥ ॐ नमो हनुमते रुद्रावताराय परमन्त्रपरयन्त्रपरतन्त्र-

मढ
ू घातत्राटकचेटक-नाशाय सवि ज्वरच्छे दकाय सवि व्यान्ननकृन्तनाय

सवि भयप्रशमनाय सवि दुष्टमुखस्तम्भनाय सवि कायि नसनिप्रदाय

रामदूताय हं हं हं फट् फट् ॥

(हनुमद्गायत्री)

रामदूताय नवद्महे वायुपुत्राय ्ीमनह । तन्नो हनुमान् प्रचोदयात् ॥


(सामर्थयाि वाप्तत्यथां )

ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं वज्रकायाय िङ्गेश्वरव्ाय महासेतुबन््ाय

महाशैिप्रवाह गगनेचर एह्येनह महाबिपराक्रमाय भैरवायाज्ञापय एह्येनह महारौद्र


दीघि पुच्छे न वेष्टय वैररर्ो भञ्जय हं फट् ॥

(षट्कमि नसद्ध्यथि म्)

(आकषि र्ाथि म्)

ॐ नमो मकिट मकिटाय िुं िुं िुं िुं िुं िुं िुं आकनषि तसकिसम्पत्कराय
हररमकिटमकिटाय ॐ ॥

(वशीकरर्ाथि म्)

ू ि ये
ॐ नमो हनुमते ऊध्वि मुखाय हयग्रीवाय रुं रुं रुं रुं रुं रुं रुं रुद्रमत
प्रयोजनननवाि हकाय स्वाहा ॥

(मारर्ाथि म्)

रं ह्रां रं ह्रीं रं ह्रूं रं ह्रैं रं ह्रौं रं ह्रः रुद्रावताराय शत्रुसंहारर्ाय रं ह्रां रं ह्रीं रं ह्रूं रं ह्रैं रं ह्रौं रं ह्रः
फट् स्वाहा ॥
(नवद्वे षर्ाथि म्)

ॐ हररमकिटमकिटाय बं बं बं बं बं

अमुकामुकं नवद्वे षय नवद्वे षय हं फट् ॥

(स्तम्भनाथि म्)

ॐ नमो हनुमते पञ्चवदनाय टं टं टं टं टं

अमुकं स्तम्भय स्तम्भय टं टं टं टं टं हं फट् ॥

(मोहनाथि म्) ॐ ऐं श्रीं ह्रां ह्रीं हं ह्स्स््ें ह्स्स््ें ह्स्रौं ॐ

हनुमते अमुकं मोहय मोहय हं फट् ॥


(नत्रदोषसनन्नपातननवत्त्ृ यथि म्)

ॐ हनुमते श्रीरामदूताय नमः ।

आपदामपहताि रं दातारं सवि सम्पदाम् ।

िोकानभरामं श्रीरामं भय
ू ो भय
ू ो नमाम्यहम् ।

(हादि चक्रजागरर्ाथि म्)

गुरवे मम अञ्जनीसन
ू वे नमः ॥

(सवि मनोरथपरू र्ाथि म्)

ॐ नमो भगवते महावीराय श्रीमते सवि कामप्रदाय हं स्वाहा ॥

असाध्यसा्क स्वानमन् असाध्यं तव नकं वद ।

रामदूत महोत्साह ममाभीष्टं प्रसा्य ॥


॥ श्रीहनम
ू त्स्तोत्रम् १ ॥

अक्षानदराक्षसहरं दशकण्िदपि -
मकिटेश महोत्साह सवि शोकनवनाशक ।
ननमि ि
ू नं रघुवराङ्निसरोजभक्तम् ।
शत्रन
ू ् संहर मां रक्ष नश्रयं दत्वा च मां भर
सीताऽनवषह्यघनदुःखननवारकं तं ॥ ८॥
वायोः सुतं नगनितभानुमहं नमानम ॥ १॥

मां पश्य पश्य दयया ननजदृनष्टपातैः

मां रक्ष रक्ष पररतो ररपुदुःखपुञ्जात् ।

वश्यं कुरु नत्रजगतां वसु्ान्पानां

मे दे नह दे नह महतीं वसु्ां नश्रयं च ॥ २॥

आपद्भ्यो रक्ष सवि त्र आञ्जनेय नमोऽस्तु ते ।

बन््नं छे दयाभुक्तं कनपवयि नमोऽस्तु ते ॥ ३॥

दे नह मे सम्पदो ननत्यं नत्रिोचन नमोऽस्तु ते ।

दुष्टरोगान् हन हन रामदूत नमोऽस्तु ते ॥ ४॥

उच्चाटय ररपन
ू ् सवाि न् मोहनं कुरु भभ
ू ुजाम् ।

नवद्वे नषर्ो मारय त्वं नत्रमत्ू याि त्मक सवि दा ॥ ५॥

सञ्जीवपवि तोिार मम दुःखं ननवारय ।

घोरानुपद्रवान् सवाि न् नाशयाक्षासुरान्तक ॥ ६॥

एवं स्तुत्वा हनुमन्तं नरः श्रिासमनन्वतः ।

पुत्रपौत्रानदसनहतः सवाि न् कामानवाप्तनुयात् ॥ ७॥


॥ श्रीहनम
ू त्स्मरर्म् ॥

प्रातः स्मरानम हनुमन्तमनन्तवीयां

श्रीरामचन्द्रचरर्ाम्बुजचञ्चरीकम् ।

िङ्कापुरीदहनननन्दतदे ववन्ृ दं

सवाि थिनसनिसदनं प्रनथतप्रभावम् ॥ १॥

माध्यं नमानम वनृ जनार्ि वतारर्ैक-

्ीरं शरण्यमुनदतानुपमप्रभावम् ।

सीताऽऽन्नसन््ुपररशोषर्कमि दक्षं

वन्दारुकल्पतरुमव्ययमाञ्जनेयम् ॥ २॥

सायं भजानम शरर्ोपसतृ ानखिानति -

पुञ्जप्रर्ाशननव्ौ प्रनथतप्रतापम् ।

अक्षान्तकं सकिराक्षसवंश्म
ू -

केतुं प्रमोनदतनवदे हसुतं दयािुम् ॥ ३॥


॥ आपदुिारक श्रीहनम
ू त्स्तोत्रम् ॥

नवभीषर्कृतम्

श्रीहनुमते नमः । अस्य श्रीहनुमत्स्तोत्रमहामन्त्रस्य, नवभीषर् ऋनषः, अनुष्टप् छन्दः,


हनुमान् दे वता । मम शत्रुमुखस्तम्भनाथे सवि कायि नसद्ध्यथे च जपे नवननयोगः ।

ध्यानम्

चन्द्राभं चरर्ारनवन्दयुगिं कौपीनमौञ्जी्रं नाभ्यां वै कनटसत्र


ू युक्तवसनं
यज्ञोपवीतावतृ म् । हस्ताभ्यामविम्ब्य चाञ्जनिमथो हाराविीकुण्ििं नबभ्रद्दीघि नशखं
प्रसन्नवदनं नदव्याञ्जनेयं भजे ॥

मन्त्रः-ॐ नमो हनुमते रुद्राय । मम सवि दुष्टजनमुखस्तम्भनं कुरु कुरु ॥

मम सवि कायि नसनिं कुरु कुरु । ऐं ह्रां ह्रीं ह्रूं फट् स्वाहा ।

अष्टवारं जपेत् ।
आपन्नानखििोकानति हाररर्े श्रीहनम
ू ते राजद्वारे नबिद्वारे प्रवेशे भत
ू सङ्कुिे ।
।अकस्मादागतोत्पातनाशनाय नमोऽस्तु
ते ॥ १॥ गजनसंहमहाव्यािचोरभीषर्कानने ॥
५॥

सीतानवयुक्तश्रीरामशोकदुःखभयापह
।तापत्रयस्य संहाररन्नाञ्जनेय नमोऽस्तु ते महाभयेऽनननसंस्थाने
॥ २॥ शत्रुसङ्गसमानश्रते ।

शरर्ागतमत्याि नां शरण्याय नमो नमः


॥ ६॥
आन्व्यान्महामाररग्रहपीिापहाररर्े
।प्रार्ापहन्त्रे दैत्यानां रामप्रार्ात्मने नमः प्रदोषे वा प्रभाते वा ये
॥ ३॥ स्मरन्त्यञ्जनासुतम् ।

अथि नसनियशःकामान् प्राप्तनुवनन्त न


संशयः ॥ ७॥
संसारसागरावताि गतसम्भ्रान्तचेतसाम्
।शरर्ागतमत्याि नां शरण्याय नमोऽस्तु ते
॥ ४॥
कारागहृ े प्रयार्े च सङ्ग्रामे दे शनवप्तिवे ।

ये स्मरनन्त हनम
ू न्तं तेषां सनन्त न आपदः ॥ ८॥ नानस्त नवपत्तयः

वज्रदे हाय कािानननरुद्रायानमततेजसे ।

नमः प्तिवगसैन्यानां प्रार्भत


ू ात्मने नमः ॥ ९॥

दुष्टदैत्यमहादपि दिनाय महात्मने ।

ू ि ये ॥ १०॥
ब्रह्मािस्तम्भनायास्मै नमः श्रीरुद्रमत

जप्तत्वा स्तोत्रनमदं पुण्यं वसुवारं पिे न्नरः ।

राजस्थाने सभास्थाने वादे प्राप्ते जपेद्रुवम् ॥ ११॥

नवभीषर्कृतं स्तोत्रं यः पिे त् प्रयतो नरः ।

सवाि पद्भ्यो नवमुच्येत नात्र कायाि नवचारर्ा ॥ १२॥


॥ श्रीहनम
ू त्स्तुती ॥

हनुमानञ्जनासन
ू ुवाि युपुत्रो महाबिः ।

रामे ष्टः फाल्गुनसखः नपङ्गाक्षोऽनमतनवक्रमः ॥ १॥

Hanuman, Anjana's son, the son of wind-god,

one endowed with great strength,

the favourite of Sri Rama, Arjuna's friend,

one having reddish brown eyes and unlimited valour

उदन्क्रमर्िैव सीताशोकनवनाशनः ।

िक्ष्मर्प्रार्दाता च दशग्रीवस्य दपि हा ॥ २॥

The one who leapt across the ocean,

who dispelled the deep anguish of Sita,

the saviour of Laxmana and who destroyed the pride of Ravana

एवं द्वादश नामानन कपीन्द्रस्य महात्मनः ।

स्वापकािे प्रबो्े च यात्राकािे च यः पिे त् ॥ ३॥

If one recites these twelve names of the noble Hanuman -

the best among the monkeys before retiring to bed,

on rising up in the morning or during journeys


तस्य सवि भयं नानस्त रर्े च नवजयी भवेत् ।

राजद्वारे गह्वरे च भयं नानस्त कदाचन ॥ ४॥

He will not face fear from any quarter. He will be successful in

battles. He need not have fear

either while entering the royal door, or a deep cavern.

(From Ananda Ramayana, Manohara Kanda.13-8-11).

॥ ॐ तत्सत् ॥
॥ सङ्कटमोचन हनुमानाष्टकम् ॥

ततः स तुिसीदासः सस्मार रघुनन्दनम् ।हनम


ू न्तं तत्पुरस्तात् तुष्टाव भक्तरक्षर्म् ॥
१॥

्नुबाि र् ्रोवीरः सीता िक्ष्मर् सयुतः । रामचन्द्रस्सहायो मां नकं कररष्यत्युयं मम ॥


२॥

ॐ हनुमानञ्जनी सन ू ननक्षेपनै नि हतानखि राक्षसाः ॥


ू ो वायुपुत्रो महाबिः । महािाङ्गि
३॥

श्रीराम हृदयानन्द नवपत्तौशरर्ं तव । िक्ष्मर्े नननहते भम


ू ौ नीत्वा द्रोर्ाचिं युतम् ॥ ४॥

यया जीनवत वा नाद्य ता शनक्तं प्रकटीं कुरु । येन िङ्केश्वरो वीरो ननःशङ्कः
नवनजतस्त्वया ॥ ५॥

दुननि रीक्ष्योऽनपदे वानी तद्बिं दशि या्ुना ॥ ६॥

यया िङ्कां प्रनवश्य त्वं ज्ञातवान् जानकी स्वयं । रावर्ांतः पुरेऽत्युग्रेतां बुनिं प्रकटी
कुरु ॥ ७॥

रुद्रावतार भक्तानति नवमोचन महाभुज । कनपराज प्रसन्नस्त्वं शरर्ं तव रक्ष माम् ॥ ८॥

इत्यष्टकं हनुमतः यः पिे त् श्रियानन्वतः । सवि कष्ट नवननमि ुक्तो िभते वानञ्च्छतफिम्

ू ानदि तेघोरे रर्े राजभयेऽथवा । नत्रवारं पिे नाच्रीिं नरो मुच्येत् सङ्कटात् ॥
ग्रहभत

ू ि म् ॥
॥ इनत श्रीगोस्वानमतुिसीदास नवरनचतं श्रीहनुमान्नाष्टकं सम्पर्
॥ हनुमन्मन्त्राः ॥

(प्रपञ्चसारसारसङ्ग्रहतः) ध्यानं -

१. हनुमन्मन्त्रस्य ईश्वरः ऋनषः, स्फनटकाभं स्वर्ि कानन्तं नद्वभुजं च कृताञ्जनिम्


अनुष्टप् छन्दः, हनुमान् दे वता । ।कुण्ििद्वयसंशोनभमुखाम्भोजं मुहभि जे ॥

हां बीजं, नमः शनक्तः , मं कीिकं;


मम हनुमत्प्रीत्यथे जपे
हौ ॐ नमो भगवन् प्रकटपराक्रम
नवननयोगः । आक्रान्तनदङ्मण्िियशोनवतान्विीकृतजगनत्त्रत
य वज्रदे ह रुद्रावतार िङ्कापुरीदहन
हृदयानद न्यासः - उदन्बन््न /(िङ्घन)
दशग्रीवकृतान्तक,सीताश्वासन,
ॐ नमो भगवते आञ्जनेयाय
अञ्जनागभि सम्भव, रामिक्ष्मर्ानन्दकर
हृदयाय नमः ।रुद्रमत ू ि ये नशरसे
कनपसैन्यप्राकारक सुग्रीव्ारर् पवि तोत्पाटन
स्वाहा ।वायुसुताय नशखायै वषट्
बािब्रह्मचाररन् गम्भीरशब्द सवि ग्रहनवनाशन
।अनननगभाि य कवचायहं ।रामदूताय
सवि ज्वरोत्सादन िानकनीनवध्वंनसन् ॐ ह्रीं हा हा हा
नेत्रत्रयाय वौषट् ।ब्रह्मािननवारर्ाय
हंस हं स एनह सवि नवषं हर हर परबिं क्षोभय क्षोभय
अिाय फट् ।करन्यासः -
मम सवि कायाि नर् सा्य सा्य हं फट् स्वाहा ।
अङ्गुष्ठाभ्यां नमः ।तजि नीभ्यां नमः
।मध्यमाभ्यां नमः ।अनानमकाभ्यां
नमः ।कनननष्ठकाभ्यां नमः
।करतिकरपष्ठ ृ ाभ्यां नमः ।
मािामन्त्र

ॐ वज्रकाय वज्रतुण्ि कनपि नपङ्गि ऊध्वि केश महाबि रक्तमुख


तनिनज्जह्व महारौद्र दंष्रोत्कटक ह ह करानिने महादृढप्रहाररन्
िङ्केश्वरव्ाय महासेतुबन्् महाशैिप्रवाह गगनेचर एह्येनह भगवन्
महाबिपराक्रम भैरवाज्ञापय एह्येनह महारौद्र दीघि पुच्छे न वैररर्ं भञ्जय
भञ्जय हं फट् ॥

एक और प्रनसि मंत्र :

इस मंत्र का ननत्य प्रनत 108 बार जप करने से नसनि नमिती है-

* 'ॐ एं ह्रीं हनुमते रामदूताय िंका नवध्वंसनपायांनीगभि संभत


ू ाय शनकनी िानकनी
नवध्वंसनाय नकनि नकनि बुवुकरे र् नवभीषर्ाय हनुमद्दे वाय ॐ ह्रीं श्रीं ह्रौं ह्रां फट् स्वाहा।'

* 'ॐ ह्रौं हस््ें ख््ें हिौं हस्ख्फें हसौं हनुमते नमः।'

इस मंत्र का 21 नदनों तक 12 हजार जप प्रनतनदन करें नफर दही, दू् और घी नमिाते हए


ू ि सफिता दे ता है।
्ान की दशांश आहनत दें । यह मंत्र नसि होकर पर्

ू ि रूप से ब्रह्मचारी रहकर जप


मंत्र जप में नवशेष ध्यान में रखने वािी बात यह है नक पर्
करना चानहए।
िरहनम
ु द्वाडवानलस्तोत्रम ्
श्रीहनुमद्वािवानिस्तोत्रम् भत ू ज्वरएकानहकज्वरद्व्यानहकज्वर
त्र्यानहकज्वरचातुनथि कज्वर-
सन्तापज्वरनवषमज्वरतापज्वरमाहे
श्वरवैष्र्वज्वरान् नछनन््
श्रीगर्ेशाय नमः ।ॐ अस्य नछनन््यक्षब्रह्मराक्षसभत ू प्रेतनपशाचा
श्रीहनुमद्वािवानिस्तोत्रमन्त्रस्य न् उच्चाटय उच्चाटय ॐ ह्रां ह्रीं ॐ
नमो भगवते श्रीमहाहनुमते ॐ ह्रां ह्रीं
श्रीरामचन्द्र ऋनषः, श्रीविवानिहनुमान्
ह्रूं ह्रैं ह्रौं ह्रः आं हां हां हां औं सौं एनह
दे वता,मम समस्तरोगप्रशमनाथां ,
एनह एनह ॐहं ॐहं ॐहं ॐहं ॐनमो
आयुरारोनयैश्वयाि नभवदृ ् ध्यथां ,समस्तपापक्षयाथां ,
भगवते श्रीमहाहनुमते
सीतारामचन्द्रप्रीत्यथां च
श्रवर्चक्षुभि त ू ानां शानकनीिानकनीनां
हनुमद्वािवानिस्तोत्रजपमहं कररष्ये ॥
नवषमदुष्टानां सवि नवषं हर हर
ॐ ह्रां ह्रीं ॐ नमो भगवते श्री महाहनुमते आकाशभुवनं भेदय भेदय छे दय छे दय
प्रकटपराक्रम मारय मारय शोषय शोषय मोहय
सकिनदङ्मण्िियशोनवतान्विीकृतजगनत्त्र मोहय ज्वािय ज्वािय प्रहारय
तय वज्रदे ह रुद्रावतार िङ्कापुरीदहन प्रहारय सकिमायां भेदय भेदय ॐ
उमामिमन्त्र उदन्बन््न दशनशरःकृतान्तक ह्रां ह्रीं ॐ नमो भगवते महाहनुमते
सीताश्वसन वायुपुत्र अञ्जनीगभि सम्भत ू सवि ग्रहोच्चाटन परबिं क्षोभय
श्रीरामिक्ष्मर्ानन्दकर कनपसैन्यप्राकार क्षोभय सकिबन््नमोक्षर्ं कुरु
सुग्रीवसाह्य रर्पवि तोत्पाटन कुमारब्रह्मचाररन् कुरु
गभीरनाद सवि पापग्रहवारर् सवि ज्वरोच्चाटन नशरःशि ू गुल्मशि ू सवि शि ू ानन्नमि ि
ू य
िानकनीनवध्वंसन ॐ ह्रां ह्रीं ॐ नमो भगवते ननमि ि ू य
महावीरवीराय सवि दुःखननवारर्ाय नागपाशानन्तवासुनकतक्षकककोट
ग्रहमण्ििसवि भत ू मण्ििसवि नपशाचमण्ििो ककानियान्
च्चाटन यक्षकुिजिगतनबिगतरानत्रञ्चरनद
वाचर सवाि नन्ननवि षं कुरु कुरु स्वाहा

राजभयचोरभयपरमन्त्रपरयन्त्रपरत
॥ श्रीमदाञ्जनेय भुजङ्गप्रयातस्तोत्रम् १ ॥

अथ ध्यानम् ।मनोजवं मारुततुल्यवेगम् नजतेनन्द्रयं रर्े भीषर्े मेघनादे सनादे सरोषे समारोनपते
बुनिमतां वररष्ठम् ।वातात्मजं वानरयथ
ू मुख्यम् नमत्रमुख्ये ।खगानां घनानां सुरार्ां च मागे
नटन्तं वहन्तं हनम ू न्त मीिे ॥ ६॥
श्रीरामदत
ू ं शरर्ं प्रपद्ये ॥
कनद्रत्न जम्भारर दम्भोनि्ारं कनद्दन्त
बुनिबि िं यशो ्ैयां ननभि यत्वं अरोगता ।अजाि्यं नन्ि त
ू कािोग्र दन्तम् । पदाघातभीतानब््
वाक्पटुत्वं च हनुमत्स्मरर्ाद् भवेत् ॥ भतू ानदवासं रर्क्षोनर्दक्षं भजे नपङ्गिाक्षम्
॥ ७॥
ॐ आञ्जनेयाय नवद्महे वायपु ुत्राय ्ीमनह तन्नो
हनुमत् प्रचोदयात् ॥ महागभि पीिां महोत्पातपीिां महारोगपीिां
महातीव्रपीिाम् । हरत्याशु ते पादपद्मानुरक्तो
ॐ ्ौं ।ॐ नमो हनुमते आवेषे आवेषे स्वाहा ।ॐ हं नमस्ते कनपश्रेष्ठ रामनप्रयोयः ॥ ८॥
हनुमते रुद्रात्मकाये हं फट् स्वाहा ।ॐ ऐं भ्रीं हनुमते
श्रीरामदूताय नमः ।ॐ ह्रीं हरर मकिट मकिटाय स्वाहा सु्ानसन््ुमुल्िङ्घ्य नाथोग्र
।अथ स्तोत्रम् । दीप्तःसु्ाचौषदीस्ताः प्रगप्त
ु प्रभावम् ।
क्षर्द्रोर्शैिस्य सारे र् सेतुंनवना भःू स्वयं
प्रपन्नानरु ागं प्रभाकाञ्चनाभं जगद्भीनतशौयां कस्समथि ः कपीन्द्रः ॥ ९॥
तुषारानद्र्ैयिम् । तर् ृ ीभतू हे नतं रर्ोद्यनद्वभनू तं भजे
वायुपुत्रं पनवत्राप्तनमत्रम् ॥ १॥ भजे पावनं ननरातङ्कमानवश्य िङ्कां
भावनाननत्यवासं भजे बािभानु प्रभाचारुभासम् । नवशङ्कोभवानेन सीतानतशोकापहारी
भजे चनन्द्रकाकुन्द मन्दारहासं भजे सन्ततं ।समुद्रान्तरङ्गानद रौद्रं ननद्रंनविङ्घ्योरु
रामभपू ाि दासम् ॥ २॥ जङ्घस्तुताऽमत्यि सङ्घः ॥ १०॥

भजे िक्ष्मर्प्रार्रक्षानतदक्षं भजे तोनषतानेक रमानाथ रामः क्षमानाथ रामः अशोकेन


गीवाि र्पक्षम् ।भजे घोरसङ्ग्राम सीमाहताक्षभजे शोकं नवहाय प्रहषि म् । वनान्तघि नं जीवनं
रामनामानत सम्प्राप्तरक्षम् ॥ ३॥ दानवानां नवपाट्य प्रहषाि त् हनम
ू त् त्वमे व ॥
११॥
कृताभीिनादं नक्षनतनक्षप्तपादं घनक्रान्त भङृ ् गं
कनटस्थोरु जङ्घम् । नवयद्व्याप्तकेशं जराभारतो भरू रपीिां शरीरे ननरा्ारर्ारूढ
भुजाश्ले नषताश्मं जयश्री समेतं भजे रामदतू म् ॥ ४॥ गाढ प्रतापे । भवत्पादभनक्तं भवद्भनक्तरनक्तं
कुरु श्रीहनम ू त्प्रभो मे दयािो ॥ १२॥
चिद्वािघातं भ्रमच्चक्रवािंकिोराट्टहासं महायोनगनो ब्रह्मरुद्रादयो वा न जाननन्त
प्रनभन्नाब्जजाण्िम् ।महानसंहनादा तत्त्वं ननजं राघवस्य ।कथं ज्ञायते मादृशे
नद्वशीर्ि नत्रिोकंभजे चाञ्जनेयं प्रभुं वज्रकायम् ॥ ५॥ ननत्यमे व प्रसीद प्रभो वानरे न्द्रो नमस्ते ॥
१३॥
नमस्ते महासत्त्ववाहाय तुभ्यं नमस्ते महावज्र दे हाय तुभ्यम् । नमस्ते परीभत ू
सय ू ाि य तुभ्यं नमस्ते कृतमत्यि कायाि य तुभ्यम् ॥ १४॥ नमस्ते सदा ब्रह्मचयाि य
तुभ्यं नमस्ते सदा वायुपुत्राय तुभ्यम् । नमस्ते सदा नपङ्गिाक्षाय तुभ्यं नमस्ते
सदा रामभक्ताय तुभ्यम् ॥ १५॥

॥ फिश्रुनतः ॥ हनुमद्भुजङ्गप्रयातं प्रभाते प्रदोषेऽनप वा चा्ि रात्रेऽप्तयमत्यि ः ।


पिन्नश्नतोऽनप प्रमुक्ताघजािं सदा सवि दा रामभनक्तं नप्रयानत ॥ १६॥
हनुमान चािीसा : जो व्यनक्त ननत्य सुबह और शाम हनुमान चािीसा पढ़ता रहता है उसे कोई भी
व्यनक्त बं्क नहीं बना सकता। उस पर कारागार का संकट कभी नहीं आता।

यनद नकसी व्यनक्त को अपने कुकमों के कारर् कारागार (जेि) हो गई है, तो उसे संकल्प िेकर क्षमा-
प्राथि ना करना चानहए और आगे से कभी नकसी भी प्रकार के कुकमि नहीं करने का वचन दे ते हए
हनुमान चािीसा का 108 बार पाि करें । हनुमानजी की कृपा हई तो कारागार से ऐसे व्यनक्त मुक्त हो
जाते हैं।

बजरं ग बार् : बहत से व्यनक्त अपने कायि या व्यवहार से िोगों को रुष्ट कर दे ते हैं, इससे उनके शत्रु
बढ़ जाते हैं। कुछ िोगों को स्पष्ट बोिने की आदत होती है नजसके कारर् उनके गुप्त शत्रु भी होते हैं।
यह भी हो सकता है नक आप सभी तरह से अच्छे हैं नफर भी आपकी तरक्की से िोग जिते हो और
आपके नवरुि षि्यंत्र रचते हो।

ऐसे समय में यनद आप सच्चे हैं तो श्री बजरं ग बार् आपको बचाता है और शत्रुओ ं को दंि दे ता है।
बजरं ग बार् से शत्रु को उसके नकए की सजा नमि जाती है, िेनकन इसका पाि एक जगह बैिकर
अनुष्ठानपवू ि क 21 नदन तक करना चानहए और हमे शा सच्चाई के मागि पर चिने का संकल्प िेना
चानहए, क्योंनक हनुमानजी नसफि पनवत्र िोगों का ही साथ दे ते हैं। 21 नदन में तुरंत फि नमिता है।

हनुमान बाहक : यनद आप गनिया, वात, नसरददि , कंि रोग, जोड़ों का ददि आनद तरह के ददि से परे शान
हैं, तो जि का एक पात्र सामने रखकर हनुमान बाहक का 26 या 21 नदनों तक मुहति दे खकर पाि
करें । > प्रनतनदन उस जि को पीकर दूसरे नदन दूसरा जि रखें। हनुमानजी की कृपा से शरीर की
समस्त पीड़ाओं से आपको मुनक्त नमि जाएगी।
॥ नीिकृत आञ्जनेयस्तोत्रम् ॥
ॐ जय जय । श्रीआञ्जनेय । केसरीनप्रयनन्दन । वायुकुमार । दशावतार । अघटनघटनासमथि । अनन्तब्रह्मन् ।

ईश्वरपुत्र । पावि तीगभि सम्भूत । वानरनायक । नायक । दुजिनसंहार । सुजनरक्षक । दे वेन्द्रवनन्दत ।

सकिवेदशािपारग । सञ्जीवनीपवि तोत्पाटन । सकििोकाराध्य । सत्यसङ्कल्प । भक्तसङ्कल्पपूरक ।

िक्ष्मर्प्रार्रक्षक । गुहप्रार्दायक । सीतादुःखननवारक । अनतसुकुमारदेह । अकदि मनवनोदिेपन । कोनटमन्मथाकार ।

्ान्यमािी शापनवमोचन । दुदिण्िीबन््नवमोचन । रर्केनिमदि न । नवजृम्भमार्सकििोककुनक्षम्भर ।

नीिमे घराज्यदायक । सुग्रीवराज्यदायक । भीमसेनाग्रज । सप्तकोनटमहामन्त्रतन्त्रस्वरूप ।

्नञ्जयध्वजवाहन । कािनेनमसंहार । मैरावर्मदि न । भूतप्रेतनपशाचशानकनीिानकनीनवध्वंसन ।

वृत्रासुरभञ्जन । सप्तमनन्त्रसुतध्वंसन । इन्द्रनजद्व्कारर् । नशवनिङ्गप्रनतष्ठापनकारर् । दुष्कमि नवमोचन ।

अक्षकुमारसंहार । िङ्नकर्ीभञ्जन । रावर्मदि न । दौभाि नयनाशन । ज्वरानदसकिरोगहर । भुनक्तमुनक्तदायक ।

कुम्भकर्ि व्परायर् । जम्बुमानिननषूदन । वानिननबहि र् । कपटनाटकसूत्र्ाररन् । तिानवनोदाङ्नकत । कल्यार्पररपूर्ि ।

राक्षसकुिदाहन । अशोकवननवदारर् । िङ्कादाहक । मङ्गिप्रद । गानिोि । गाननप्रय । अष्टाङ्गयोगननपुर् ।

शतमुखव्कारर् । सप्तसागरवािसेतुबन््न । सकिनवद्यापारीर् । आनदमध्यान्तरनहत । यज्ञकत्रे ।

ननराकार-ननगुिर्-सगुर्स्वरूप । हे मवर्ि पीताम्बर्र । यज्ञभोक्त्रे । षण्मतवैभवसानुभनू तचतुर । सकििोकातीत ।

सुवचि िाप्रार्नायक । नत्रंशत्कोट् यबुिदरुद्रगर्पोषक । नवश्वम्भर । नवश्वमूते । नवश्वाकार । दयास्वरूप ।

भक्तपािनचतुर । कनककुण्ििाभरर् । दासजनहृदयकमिनवहार । मनोवेगगमन । भावज्ञननपुर् ।

रत्ननकरीटहारनूपुरशोनभत । रामभनक्ततत्पर । ऋनषगर्गेय । भक्तमनोरथदायक । भक्तवत्सि ।

हे मरम्भावननवहार वक्षताङ्नकतमे घवाहक ।नीिमे घश्याम । दीनपोषक । दीनमन्दार । सवि स्वतन्त्र । शरर्ागतरक्षक ।
सूक्ष्मकाय । महाकाय । बािसूयिग्रसन ।
आति त्रार्परायर् । एक असहायवीर । हनुमन् नवजयीभव ।
ऋष्यमूकनगररननवासक । मे रुपीिकाचि न । द्वानत्रशदायु््र ।
नदननवजयीभव । नदननवजयीभव ।
नचत्रवर्ि । नवनचत्रसृनष्टननमाि र्कत्रे । अनन्तनाम ।

इनत नीिकृतं श्रीआञ्जनेयस्तोत्रम् ।


मन्त्रात्मकं श्रीमारुनतस्तोत्रम्
ॐ नमो भगवते आञ्जनेयाय महाबिाय महाबिाय वीराय नचरञ्जीनवन उिते ।
स्वाहा । ॐ नमो वायुपुत्राय भीमरूपाय
्ीमते । हाररर्े वज्रदे हाय चोल्िङ्नघतमहाब््ये ॥ ७॥

नमस्ते रामदूताय कामरूपाय श्रीमते ॥ १॥ बनिनामग्रगण्याय नमो नमः पानह मारुते ।

मोहशोकनवनाशाय सीताशोकनवनानशने । िाभदोऽनस त्वमे वाशु हनुमन् राक्षसान्तक ।

भननाशोकवनायास्तु दन्िङ्काय यशो जयं च मे दे नह शत्रन्ू नाशय नाशय ॥ ८॥


वाननमने ॥ २॥ गनतनननजि तवाताय
िक्ष्मर्प्रार्दाय च । स्वानश्रतानामभयदं य एवं स्तौनत मारुनतम् ।

वनौकसां वररष्ठाय वनशने वनवानसने ॥ ३॥ हाननः कुतो भवेत्तस्य सवि त्र नवजयी भवेत् ॥ ९॥

तत्त्वज्ञानसु्ानसन््ुननमननाय महीयसे ।

आञ्जनेयाय शरू ाय सुग्रीवसनचवाय ते ॥ ४॥ इनत श्री


हृत्पुण्िररकान्नष्ठतश्रीमत्परमहंसपररव्राजकाचा
जन्ममत्ृ युभयघ्नाय सवि क्िेशहराय च । यि

नेनदष्ठाय प्रेतभत
ू नपशाचभयहाररर्े ॥ ५॥ श्रीवासुदेवानन्दसरस्वतीकृतं मन्त्रात्मकं
ू ि म् ।
श्रीमारुनतस्तोत्रं सम्पर्
यातनानाशनायास्तु नमो मकिटरूनपर्े ।

यक्षराक्षसशादि ि
ू सपि वनृ िकभीहृते ॥ ६॥

You might also like