You are on page 1of 9

1 प्रथमाविभवतिः

रामिः ग्रामं गच्छवर् ।


कर्ृित ाच्य कर्ाृ में बालकौ विद्यालयं गच्छर्िः ।
बावलकािः नत्त यं कुिृवतर् ।
कुम्भकारेण घटिः वियर्े।
कमृिाच्य कमृ में बालकिः पुस्र्कावन पठ्यतर्े ।
बावलकाभयां विद्यालयिः गम्यर्े
हे राम !
सम्बोधन में हे सीर्े !
हे मार्िः !
घटिः
नाम मात्र में
पटिः

विषिक्ष
त िः अवप सम्िर्धयृ
अव्यय के योग में
मम नाम ‘रामिः’ इवर्
वनमाृणम-् प्रो. मदनमोहनझा, रावरियसंस्कतर्संस्थानम,् श्रीरणिीरपररसरिः, जम्मू
2 विर्ीयाविभवतिः
देििः ग्रामं गच्छवर् ।
कमृ में अनुते कमृवण विर्ीया भिवर्
जनकिः पुत्रं पालयवर् ।

अनु के योग में ित्सिः धेनुम् अनुगच्छवर् ।


क्तत्िा योग में सिः पुस्र्कं पवठत्िा गच्छवर् ।
र्ुमुन् योग में सिः जलमानेर्ुं गच्छवर् ।
गत्यथृक धार्ु के योग में सिः पुरीं गच्छवर्, अहं नगरं गच्छावम ।
अवध + शीङ् िानरिः शाखाम् अवधशेर्े ।
अवध + स्था पवथकिः धमृशालामवधवर्ष्ठवर् ।
अवध + आस् मतगिः िने पाषाणम् अर्धयास्र्े ।
उभयर्िः के योग में मागृमुभयर्िः िक्ष
त ािः सवतर् ।
पररर्िः के योग में ग्रामं पररर्िः िनमवस्र् ।
सिृर्िः के योग में नगरं सिृर्िः जलमवस्र्।
अतर्रेण के योग में धनमतर्रेण सख
ु ं न लभर्े।
वनमाृणम-् प्रो. मदनमोहनझा, रावरियसंस्कतर्सस्ं थानम,् श्रीरणिीरपररसरिः, जम्मू
3 विर्ीयाविभवतिः
वधक् के योग में वधक् पावपनम्

उपयृुपरर के योग में उपयृुपरर िक्ष


त ं मेघािः सवतर्

अर्धयवध के योग में अर्धयवध लोकं हररिः

अधोऽधिः के योग में अधोऽधिः मेघान् पिृर्िः अवस्र्

अवभर्िः के योग में ग्रामम् अवभर्िः जलमवस्र्

समया के योग में ग्रामं समया विद्यालयिः अवस्र्

वनकषा के योग में विद्यालयं वनकषा औषधालयिः अवस्र्

हा के योग में हा वनधृनर्ाम्

प्रवर् के योग में सिः नगरं प्रवर् गच्छवर्

अतर्रा के योग में वपर्रं मार्रं चातर्रा सर्ु िः अवस्र्

विना के योग में नारीं विना जीिनं नावस्र्


वनमाृणम-् प्रो. मदनमोहनझा, रावरियसंस्कतर्संस्थानम,् श्रीरणिीरपररसरिः, जम्मू
4 विकमृकधार्ुयोगे विर्ीया भिवर्
दुह् धार्ु के योग में गोपिः धेनुं दुग्धं दोवग्ध
याच् धार्ु के योग में याचकिः धवनकं धनं याचर्े
पच् धार्ु के योग में पाचकिः र्ण्डुलान् ओदनं पचवर्
दण्ड् धार्ु के योग में भूपवर्िः र्स्करं शर्ं दण्डयवर्
रुध् धार्ु के योग में गोपिः धेनुं िनम् अिरुणवि
प्रच्छ् धार्ु के योग में अर्धयापकिः वशरयं प्रश्नं पच्त छवर्
वच धार्ु के योग में रञ्जना लर्ां पुरपावण अिवचनोवर्
ब्रू धार्ु के योग में गुरुिः वशरयान् धमं ब्रूर्े
वज धार्ु के योग में िञ्चकिः श्रेवष्ठनं शर्ं जयवर्
शास् धार्ु के योग में ऋवषिः वशरयान् धमं शावस्र्
मथ् धार्ु के योग में गोवपका दुग्धं निनीर्ं मथ्नावर्
मुष् धार्ु के योग में र्स्करिः धवनकं धनं मुरणावर्
नी धार्ु के योग में कतषकिः धेनुं िनं नयवर्
हृ धार्ु के योग में आरक्षी चोरं िस्त्रं हरवर्
कतष् धार्ु के योग में बालकिः अजां िनं कषृवर्
िह् धार्ु के योग में सेविका फलावन गतहं िहवर्
वनमाृणम-् प्रो. मदनमोहनझा, रावरियसंस्कतर्सस्ं थानम,् श्रीरणिीरपररसरिः, जम्मू
5 र्र्त ीयाविभवतिः
कमृिाच्ये कर्ृरर रामेण ग्रामिः गम्यर्े
भाििाच्ये कर्ृरर बालके न सप्ु यर्े
करणकारके रामिः कलमेन वलखवर्
प्रकतत्यावदशबदिः दुग्धं प्रकतत्या मधुरं भिवर्
अपिगे/फलप्राप्तौ मागृिावचशबदे िोषेण पुस्र्कं पवठर्म्
समयिाचकशबदे मासेन व्याकरणम् अधीर्म्
अङ्गविकारे पादेन खञ्जिः बालकिः
लक्षणिाचकशबदे सिः जटावभिः र्ापसिः प्रर्ीयर्े
मूल्यिाचकशबदे शर्ेन सिः धेनुं िीर्िान्
ऊनिः इवर् योगे स्िणृकुण्डलवमदं माषेण ऊनमवस्र्
हीनिः इवर् योगे धमेण हीनिः नरिः पशुर्ुल्यिः भिवर्
तयूनिः इवर् योगे रजर्खण्डवमदं माषेण वकवञ्चर्् तयूनमवस्र्
शूतयिः इवर् योगे स्िावभमानेन शूतयिः नरिः मतर्िः एि भिवर्
रवहर्िः इवर् योगे लोभेन रवहर्िः सख
ु ं लभर्े
अलम् इवर् योगे अलं वििादेन
कतर्म् इवर् योगे कतर्म् आलस्येन
वनमाृणम-् प्रो. मदनमोहनझा, रावरियसंस्कतर्सस्ं थानम,् श्रीरणिीरपररसरिः, जम्मू
6 र्र्त ीयाविभवतिः
वकम् इवर् योगे कलहेन वकम्
प्रयोजनम् इवर् योगे धनेन वकं प्रयोजनम्
हेर्ुिाचकशबदे सिः अर्धययनेन र्त्र गच्छवर्
कायृम् इवर् योगे धवनकानां वनधृनिः कायं न भिवर्
गुणिः इवर् योगे मुखेण पुत्रेण किः गुणिः
अथृिः इवर् योगे वनरक्षरेण नरेण किः अथृिः
लाभिः इवर् योगे बवधरं गीर्ेन किः लाभिः
सह इवर् योगे रामेण सह गर्िर्ी सीर्ा
साकम् इवर् योगे धेतिा साकं ित्सिः यावर्
साधृम् इवर् योगे सिः मया साधं पठवर्
समिः इवर् योगे सिः मम भ्रात्रा समिः
समानिः इवर् योगे मूखृ पशुवभिः समानिः
सदृशिः इवर् योगे सिः कुबेरेण सदृशिः अवस्र्
वनमाृणम-् प्रो. मदनमोहनझा, रावरियसंस्कतर्संस्थानम,् श्रीरणिीरपररसरिः, जम्मू
7 चर्ुथीविभवतिः
सम्प्रदान में चर्ुथी विभवत होर्ी ह ।
यथा- धवनकिः याचकाय धनं ददावर्
स्िद्
रुच् धार्ुयोगे मह्यं दुग्धं रोचर्े र्ुभयं र्िं स्िदर्े
धार्ुयोगे
िुध्
घत-वणच् योगे सिः मह्यं शर्ं धारयवर् वपर्ा पुत्राय िुर्धयवर्
धार्ुयोगे
वशक्षकिः छात्राय
कुप् धार्ुयोगे द्रुह् धार्ुयोगे रािणिः रामाय द्रुह्यवर्
कुप्यवर्
कातर्ा शातर्ाय दुजृनिः सज्जनाय
ईरयाृ योगे असूया योगे
ईरयृवर् असयू वर्
माला पुरपेभयिः
स्पतह् योगे नमिः योगे शंकराय नमिः
स्पतह्यवर्

स्िवस्र् योगे प्रजाभयिः स्िवस्र् स्िाहा योगे अग्नये स्िाहा

अलवमवर् योगे
रामिः रािणाय अलम् दानाथे ब्राह्मणाय धनं ददावर्
वनषेधाथे
वनमाृणम-् प्रो. मदनमोहनझा, रावरियसंस्कतर्संस्थानम,् श्रीरणिीरपररसरिः, जम्मू
8 पञ्चमीविभवतिः
पञ्चमी विभवत का प्रयोग पतथक् करने के अथृ में होर्ा ह ।
सम्प्रदाने ितक्षार्् पत्रं पर्वर् जुगुप्सा भतिः पापार्् जुगुप्सर्े
विरामिः सत्यवनष्ठािान् पुरुषिः स्िकर्त्ृव्यार्् न कदावप विरमवर्
प्रमादिः छात्रिः पठनार्् प्रमादं करोवर्, स्िार्धयायार्् मा प्रमवदर्व्यम्
भी बालकिः प्र-भू गंगा वहमालयार्् प्रभिवर्
कुक्तकुराविभेवर्
त्र बालकं वसहं ार्् त्रायर्े येन पठ्यर्े छात्रिः अर्धयापकार्् अधीर्े

लज्जा िधूिः श्वसुरार्् लज्जर्े अतय ईश्वराद् अतयिः किः रक्षकिः


जन् ब्रह्मणिः प्रजािः जायतर्े इर्रिः धमाृद् इर्रिः किः अिलम्बिः
ऋर्े श्रमार्् ऋर्े कुर्िः विद्या बवहिः उद्योगार्् सिं प्राप्नुिवतर्
जनािः
पथ
त क् श्रमार्् पथ
त क् न अनतर्रम् सोमिासरादनतर्रं
योगे साफल्यम् मंगलिासरिः
वबना ज्ञानार्् वबना न मुवतिः प्रभतवर्िः बाल्यार्् प्रभतवर् अनर्त ं
योगे नोतिान्
उद्यमे उद्यमार्् वबना कुर्िः र्ुलनायाम् रामिः श्यामार्् पटुर्रिः
धनम्
वनमाृणम-् प्रो. मदनमोहनझा, रावरियसंस्कतर्सस्ं थानम,् श्रीरणिीरपररसरिः, जम्मू
9 षष्ठीविभवतिः
एर्र्् रामस्य पुस्र्कम्
सम्बतधे अवध-ई बालकिः मार्ुिः अर्धयेवर्
अवस्र्
स्मत पत्नी पत्युिः स्मरवर् दया रामिः भरर्स्य दयर्े
ईशिः ब्रह्मा संसारस्य ईशिः प्र-भू अहम् आत्मवन प्रभिावम
रामिः वपर्ुिः र्ुल्यिः मोहनिः जनकस्य सदृशिः
र्ुल्यिः सदृशिः
आसीर्् अवस्र्
सप्तमीविभवतिः
अर्धयापकिः श्यामफलके रमा सिाृसु छात्रासु
आधारे वनधाृरणे
वलखवर् सुतदरर्मा
वस्नह् वपर्ा पुत्रे वस्नह्यवर् अनु-रज् प्रजािः नतपे अनुरज्यतर्े
त्िं वनरपराधे जने कथं
गतह् नारीं के शेषु गतवहत्िा कषृवर् ह (हन)्
प्रहवस
बध् सिः धेनुं ितक्षस्य मूले बर्धनावर् विश्वस् दुजृनेषु किः विश्ववसवर्
रामिः राक्षसेषु शरान्
वक्षप् व्याधिः मतगे इषून् वक्षपवर् मुच्
अमुञ्चर््
रमेशिः मतदङ्गिादने
कुशलिः रामिः गवणर्े कुशलिः अवस्र् वनपुणिः
वनपुणिः
दक्षिः बालकिः अर्धययने दक्षिः पवण्डर्िः सोहनिः नीवर्शास्त्रेपवण्डर्िः
वनमाृणम-् प्रो. मदनमोहनझा, रावरियसंस्कतर्सस्ं थानम,् श्रीरणिीरपररसरिः, जम्मू

You might also like