You are on page 1of 621

नथु =

५ प
म,

| ९ ४ - + ४, ॥ २१ ४ = श्व
स,
षधक हः
8 (न
६ 5) ४, क < सक ५
५६९.) ५ 9 ५ॐ 9 च ४ रः+» ॐ ९ >. 9 र ए र 0. ॐ ५४ & ऊ ५ ४ ५९६ 3 ¢ © ४ ५, ४९५४ ४५ ५९ ४ स
४ ८ न ५ र ५ द
[द > पण

2.
भभ॥ म्‌

| 4(८
पति पि८४ |. भ्ठ
|अ ॥ि ~ (

तल


\|.

५५, 1 भरल (

(९10 118
य[व द अ.

"क.
| । (0 0)
1 11111111}
॥ (८
शाना

\` $ ~ |(4
॥ (५५ ५६ 6.

() न
पः ५
8 १ [न ।
४ ॥ ५ + (10.८ (3
॥१ ट
(6 *
4 (")न 0 ॥।) १600 4
(1४ १४ ६ 4 ५,
> \५|(0 |।॥ | ५८६ (0॥ध \
140 । (५
0)
/|(9111;
ध ८4
॥ ^ ५ (^ ६ #8
2 न ४ ॥ ^ 1:41
५. (1 ^ <

-<त
8„„अ॥ अ=|
\४ 7| } स=:
\, | |
(४
|
डॐ 2 (र (9९---
व ^ 4
। || / 1 |) | ॥ (0५ व

९८ |५.८4 =
५९
च 4
(१ |

ध क 4 ^ ॥
(
| नि
्रनरेषाकदानशो 1
न[

{।

॥॥६..
स्क

शै ई (&
<-> &
स~न----------
छ२<:
५७.242 {^
112

८ ॥

ययन
¦ (1 ८ :
(५ --
जका
ट्ट
्छ््द््छाइड्
4
= - ~~~
>
~~! 8 पवो पः (9.4 (ये
6.4
त म भनया यिय

9 ५ 4

द्र
|(ला |222
श्रीणेदायनमः॥ ॥ श्रीकारिकयेनमः॥ ॥ यदोगिमिमेवमयापिविनरयोग्यमासायवन्दितमतीवविषि् ||
चितः ॥ तदमपुनातुहरिपादरोजयममाकिभिवकमविरितमभूवःस्यः॥ १ ॥ सापातुःसकरयोगिजनस्यकितिः|||
विद्यातमिप्रतरणिष्यतिमिहेतः ॥ याचास्यजन्तुनिवहस्यविमोहिनीतिमायाविमेजेनपिगादपुपदिदन्री ॥२। ३१||

करकषगतामाय््रम्यपसपोत्तमम्‌॥ निलन्तातमय््येपराणटुरिकाहयप्‌ ॥ २॥ मक्कण्ठयमनि्रस्यतंहिमधर
निके ॥ मनयःपरिपप्रच्छश्रणम्यकमहषदपः ॥ ए ॥ पगवन्सम्यगस्यतंसववशा्वाणितचतः॥ वेदान्सर्वस्तथासा |||
सम्सारतसमथ्यव॥ ५॥ सर्ववपशतिषोयोनःपंशयो पत्‌ ससच्छत्रष्वया्रूमरसवत्ितमधवयः॥ ६॥१||
वातृशग्यवतश्रसादाद्ठिनपत्तम ॥ तिःपंशयावयक्नातयेशाघैवसव्वशः ॥ ५ ॥ कृतकृयवयम्रहप्वताऽधीययसम |
नतः॥ सरहस्यन्ध्मशायदगाद्खियमाया ॥ ८॥ भुपस्तच्छोतुमिच्छमोहडटोपुरफथम्‌ ॥ मोहयामासयतिनं
सतीरूपेणवेशवरम्‌॥ १॥ सर्वदध्याननिरयय्यमिनय्यतिनामस्‌॥ सह्यामापकवसंसाएविमृषंहरम्‌ ॥१०॥ स
तीवाकथमृयत्रादकषरुशोना ॥ कथहरोमनश्रेदाखहणकममणि ॥ १३ ॥ फरवादपकोपनव्यरदेहापतीपुर ॥|
हिमवततनयानातायोवाकथमोगता ॥ १२॥ कथमद्रीरसार्सररिपोःएनः ॥ एतःस्मेपमाव्वविस्तरणदिना|
क-म
नि
~~~

णडय|
का०||त्तम॥ १३॥ नान्योपितसंशयच्छ्तवतमोनविप्यति॥ यथाजानीमविप्र्रतवरपतदासवित्‌॥ १९॥ ॥ मक्र
उवाच॥ ॥ शणधममनयःसवगुदयाहु्यतरमम। पष्यशृफरसयस्तानदहमदम्पस्‌॥ १५ एतहमपुरेवाषनाखा|| --+--~

† यमहामने॥ एषठपेनततःपोिविरविलेभ्यःकान्‌॥१६॥ वरतित्यामहासानस्त्षिरतः ॥ यक््रौतायमृत


मेसप्रोषाचासितायव ॥ १७॥ अपितोमेसमाष्टएतद्िस्तसोषिनाः॥ अहवयकथपिष्यामिकयमेताग्परातनीम्‌॥१८॥
्राम्यपरमासानश्क्रपणिश्षगपतिप्‌ ॥ व्यकताऽ्यक्तस्हपायष्दसद्यकिहपिण)॥१९।स्यूरयसु्मरपायविशवह |
पायेधपे॥ निलयायतिय्नानायतियिकारायतेनपे॥ २०॥ पियवा स्हपायकारह्ायेनमः॥ तिमर योमि
पटारििहितायगिरिगिण॥२१) व्यपिनेविशवहपयतृ्िरिययन्तकणि ॥यागििधिन्यतेयोपविदानीम्तगपिन्तफेः॥
॥२२। भनरतपरुग्योतिसहपस्रणममितम्‌। तमेवारध्यागवान्र्मरोकपितामह॥२२॥ प्रन सपजेसकसः
स्रासुरनरािकाः॥ सषप्रनापतान्दपरमवान्सयथािपि॥ २४॥ मरोषिमग्रिपरहन्तधवहिरसह्ुम्‌ ॥ परस्य
शिषटञ्मनादप्रधतसम्‌॥२५ भृगुश्चमानसानप्रान्यदादशससपः।तदतननसनातावारंहपवराहुन॥ ९६
१ तेततुहषेयः। २देदानतामतगाशरतेधिनकाहिकपधाप्यः।

=
ीिनेीरििीगिनिीििनिक्मन

+ न (व
(न
2
व+









ध्रा्न्धेतिषिस्यातासायंसन्यानयन्िका ॥नताक्छदिवरोकेनमर्चनरपातठे॥ २७५ कारमरयेपिवितासमपर्णगुणशा
ठिनी॥ तिसचाहनीटेनफकारिणराजे॥२८॥ मयुरीयपिषिपेणवपामु्िनपतमाः । आरांसहिनपफष्णनि |
नथाऽरमैः॥ २९। रनेसरधिपधन्‌श्वाप्मटेनदुसिभम्‌ ॥ ्फस्टनीरनटिन्यापर्रयनहयम्‌॥ १०॥ दफाशेवफिं उ
व्क

+

३१॥ परीनाहफोरण्टपमत्रीरम्तस्यािनात्तमा
तपास्तकरस्याःसशशत्ररम्‌। निपमचश्चरश्चरभयममश्रवणायतम्‌।
|भूमध्यधोनिक्नीगादायतपाशुनसिका॥ २२॥ राव्प्यािद्न्तीपररधतिरपुष्त्‌॥ कशोणपद्ापुष्णवनर
म्पुनः॥ ३४॥ अ्भितश्िष
पमप्रपम्‌॥ २३ पिम्बाधरारणिप्राभिरमेर गिमनोहरम्‌। सोन्द्यटवण्यगणेरापण्णवदन
कय्धातमयतविित कपो ॥रानोडमराकरोपीनोतह निस्तरो ॥ ३५। श्यमस्यातकषोविपरामनोनामपमाहूना ॥
वरिकनानिक्षीणमध्वमष्रा्यमिवशुगम्‌॥ १६॥ तन्मधयनदशुःस्शकितुरयम्मनोभुवः ॥ तस्याश्रोहयुगनस्ूर
रनितम्‌॥ ३८॥ भद्ग
||दडरकायतम्‌॥ ३५॥ भनमहारणकसतिमरण्टुमन्यरम्‌॥ स्थरसुनासणम्पाद्युमसती्
कसुमा यधवाण वत्‌ ॥ ताश्चा सदशनान तचीन्त तरोमाव रीटताम ्‌॥ ३९ ॥ ससवेद वदनान दीघनप नाश्च
| दरसदीष्णंद
हहापिनीम्‌ ॥ वकष्णयगाइन्तननिगमीरपडताम्‌॥ १० छुधातासमूयावविन्तयमासह्वतम्‌॥ दत्ासयसत ||
्‌ ^

॥॥ |्ररोमरीच्याासतुमानसाः ॥ ?१॥ द्युमुतुकाःसनतान्धवखण्णिनीम्‌ ॥िदकमासयावेतषटकस्यवावर ||
पनी ॥५२॥ ¶पषयतीतिसनेपिनयमापरसकाः ॥ एञ्चितयतस्स्णतरह्मणोमनिपतमाः॥ १२॥ मनसः
९ ||पषपोवलगुरविभातोषिनिःसतः॥ काश्चनीचष्णपीताभःपीनोरस्फःपनापिकः ॥ ‰४॥ ुदरतोरकरीनहयोनीरेपठि।
केशरः ॥ एप्रमूयुगरोरोरःपणवद्रकाननः ॥ ९५॥ कपादविसतीप्णहदिरोमरारिविर नितः ॥ शुषमातक्सती।
ननिस्तरबाहुकः ॥ १६ ॥ आरकपाणिनयनम्‌षपादकरोदयः ॥ क्ीणमधशरादनतशरमतगनवन्नः ॥ ४७ ॥रू
स्पद्मपत्रक्षेशखाणतप्पणः ॥ कमवग्रीवोमीनक्तुःप्रशम्मकखाहूनः ॥ ४८॥ पएश्पएष्पायुधविगीपप्पकोदण्डम |
ष्ठितः ॥ कान्तःकदकषपतेनधामयतनयनद्रयम्‌ ॥ ¢९॥ सगनधिमरताभनतिशाररससेवितम्‌ ॥ तमी्यताहनक्षप्र
|मखामानसाश्ते ॥५०॥ मरीच्यायादशततोविस्मयागिष्ठवेतसः॥ भसुक्यम्पमक्नगमरपुवयफणिम्मनः॥ ५१।
«ॐ क(वण
वण

25
5
2(ण
+
+
>

पचापिपेधसमीध्यस्ररकषगतम्पतिम्‌ ॥ प्रणम्पुरुपश्राहमिनयानतकन्रः ॥ ५२॥ ॥ पपाच ॥ ॥ ||


स्यम्यहुममनरहसतरनियोजय ॥ मयय्यपहपोयस्मितेशातिषिपे॥ ५२॥ भीधानश्चययेोमगप॑स्यानम्प्ीच प |
॥| ! हरचूरणे्धः।
¢ (
=
>

कन्न
(नान

यामम ॥तमेकहष्ठोकेशवंघ्षयनगताय्यतः॥ ५४ ॥ ॥ मर्दण्ेययाष॥ ॥ एन्तस्यवचःश्रूवापुरुषस्यमहा||


[सनः ॥प्षणत््तरिलोयाचस्वस्टवपिषिस्मतः॥ ५५॥ ततोमनःपुसवयम्यपम्बगुु्यवििमयम्‌ ॥ उवाचपृपम|
|ह्यातकम्मह्सिमवहून्‌॥ ५६॥ ॥ वरह्मोवाप॥ ॥ अनेनवारहपेणपुष्पवणेश्चपश्गिः॥ मोहयनपरषधीश्कुरस। | |
एिसनातनीम्‌॥ ५७ ॥ नेवोनयगन्धयनमििरमहोखाः। ासुरोनषर योवानवियाधररक्षसाः॥ ५८ ॥ नयक्षानपि|
शाचाश्चनपतानकिनायक्षाः॥ नगद्यकानवातिदनमनप्यनपक्षिणः ॥ ५९ ॥ पशवोनश्राःकीटपतदमजरनाश्चय॥ न
तेससपपिष्यनिनरध्यायेशरस्यते ॥ ६०॥ अहव्वावसुेवावास्थणुव पुरषोत्तम ॥ विष्यामरतवपरेकिमन्पेशरा|
एधारिभिः॥६१। प्र्छन्रहपीननतनास्रविशन्हदयसदा ॥सुखहतःस्वयम्पावकहसष्टितातनीम्‌ ॥६२॥ वदष्पबाण
स्यसदम्य्ै्यममनोस्तच॥ सर्वपा्राणिनात्रिलमादमोदकरोफवान्‌॥ ६३॥ इतितेकम्मपितसृषपरवततकमपुन #वि

॥ नामापिषगरिष्यामियतेयोग्यमःविष्यति॥ ६४॥ ॥ मारकण्ेयरवाध॥ ॥ इयक्ताचमुरपेषूमानसानाम्मुखानिच ।


(>

~^
>~ आरोक्यस्वापनेपदपुपपि्रभवस्षणात्‌॥ ६५॥ ॥इतिश्रीकरिकापरणेफामप्रदूमावोनाम प्रथमाश्यायः॥ १॥
|मरष्टेयरवाच॥ ॥ततसतेमनयःसर्मतदीप्रेदिनः॥ क्रसतदुषितत्नाममरोचयग्रिमृखास्तदा ॥ १॥ मुषपरो|
ढ़ |कनतरिन्नावादतानतमम्यतः॥ द्ादयसतुघ्रटारःसथानम्पलीजचतेददुः ॥ २॥ ततोनिथि्नामानिमररविप्मलादिनाः|
॥ उषःसहतमेतमेपरपायिनोतमाः॥ ३॥ ॥ ऋषयउपुः॥ ॥ यस्मासमथ्यवेतस्वस्षतोऽस्माकन्तथामिधेः ॥
|(्नासन्मधनाप्रावहिकेसयतेकिप्यति ॥४॥ जगुकामरपस्वन्वसमोनटिवियतं ॥भास्सह्ममनान्न पद्य न्क

ोकवमनभव॥ ५॥ मद्नामद्नास्यस्वंशमोप्पतदप्पकः ॥ तथकनदप्पतान्नपिरफेस्यातोषिप्यपि ॥ ६॥ल|


दशुगानार््य्यततद्ीथ्यतरभषिष्यति॥ कणवनाश्चरद्रणाग्रह्या्ाणा्ताहशम्‌ ॥५॥ समम्चपाताखब्रूहरो
केपनातन ॥ तवस्थानामिसरव्वाणिसव्वव्यापीान्यतः ॥८॥ फिववदितिषिशपेणेसामन्यिनास्तितेसमः॥ यत्रयत्र
पमाणौशादरास्तखोऽवा ॥ ९॥ तरतत्रतवस्थानमस्वनरहमसदादयम्‌॥ दप्षोऽयसावतःपर्लसयन्दस्यतिशोभनाम्‌
॥ १०॥ आयप्रनापति्योहियधषटयस्पोत्म ॥ एपावकन्यकावारहपन्रहममनोभव ॥ ११॥ सन्धयानघ्नतिविस्यता|
स्वैरोकेपिष्यति॥ ्रहमणोध्वायतेयस्माससम्यजातावराहना ॥ १२ ॥ भतःसन्धेतिरोऽपित्रसयाःस्याति्मोविप्य
१ि॥ ॥ मद्ष्डयरवाष॥ ॥इय्तामनयःसमतृषणीनतदयिनोतमाः ॥ १ २॥ भवेहयरहमवद्नव्विषयावताःपृरः॥|
१ जनपष्ै। २ स्थिति








वय





ततकमोपिकदण्डमादायफमोदवम्‌॥ १४॥ उमादनेतिविह्यातद्मतभतत्ये हितम्‌॥ फोपमानितयाघ्ताणिपश्चा


रदरिनो्तमाः। १५॥ हएणरोचनास्यश्चमोहनशोषणन्तथा॥ माणश्चेतिसञ्तामिमानिमोहकरण्यपि॥ १६॥ प्रच
| रूपीततरवपिम्तयामासनिश्वयम्‌॥ बरह्मणममयकाययमुिसदातनम्‌॥१५॥ तिहैवकसियामिमुनीनापपनिपगिषः||
।तिष्नतिमनयश्वप्रखयंश्चपिपरगपतिः॥१८॥ एपापन्धयवरक्षीचदकोप्यरपरनापतिः। एेश्यपतामेपनपिपयन्यय्‌|
॥ निश्वयम्‌॥१९॥ सन्धयिवरहणप्रोमिदानीमवयवः॥ अहनिषरापितवाशववशवतिनः ॥ २०॥ फिमन्यननुि |
रितितपसार्थदखाग्यहम्‌॥ ॥ मक्रण्डेयरवाच॥ ॥ इतिसंषिन्यमनकानिधिष्यवमनोभवः॥२१॥पप्पसया्पष्पवापस् |।
|योजयामासमागणेः॥आरोढस्थानमापायधतरकृष्ययलतः॥ २२॥ यकसटयकारहामोधनिवरस्तरा ॥ संहिते |||
फोदष्टेमास्तश्चसगन्धयः॥२३॥ वसत्रमनिशेषःपम्यगदहादकारिणः ॥ वतस्तानथधाप्रादीन्सव्यनिवचमानपात्‌|
॥ २९॥ पथक्पुथकपप्पशसाहयामासमेहूनः॥ ततस्तमुनयःसव्वमं हिताशतराननः।॥ मोहितोमनपागिशचिकास्प्रा |
परापिः॥ २५॥ सचय पर्वनरीकष्तःसकिकिरमुहमहः ॥ भन्हमदनाशवीयसमानववदिनी ॥ २६।तःसना ||
जण

१ ओदा।
|

रे
=

नैन
क न्समदनोमोहयिखाएनःपनः॥ यथद्धियविकरोसोपापुसतानकरोतथा॥ २५॥ उदीसिदधियोधतारवीका्तरयदृथता्‌
॥ तरेवद्यनपश्चाशदरायानता शरीः ॥ २८॥ पिमोकायास्तथाहवाशचतुशषिरास्तथा ॥ कन्दषपशर्दियाःस
1 | ख्यायाअवन्धिनाः॥२९।सपितेरीध्यमाणाऽथकन्दप्यशसयातनान्‌करमहुमंहुमा वाचरक्षाकणाद्कि्‌॥३०॥
निसमामु्द्रीपन्यातासावासदनेद्ा्‌॥ कर्यन्यतितररिखणीदीपतन्‌सिगिः॥३१॥ अथपावयुतांपन््यानी
तमाणः्रनापतिः॥ पर्मामािततरीिलापमथाकरोत्‌॥ ३२॥ ततसतमनयःसरवमरीच्य्िमृषाभपि॥ दावार
िलगरषठश्रपैककिन्धियम्‌॥ ३३॥ एतथाविधिन्द्षमरीपिपरमलाविपिम्‌ ॥ सन्ध्ाद्चकमाणिनिनेश्रहधेमदन।
स्दा॥ २५॥ यदिदम्रह्णाकमममोषि्मयापितत्‌॥ कर्तशक्यमितिपरदपषागितासापवततदा ॥ २५॥ ततोपिपदरतः
शमाोववधिन्छतथायिधम्‌॥ सरक्षानमानसावापिजहापोपनहासच ॥२६॥ ससाधुवादन्ान्सनयाविहस्यवपुनःपुनः॥
(|उवपेददधिन्रष्ठारञ्नयंतान्दध्वनः॥ ३७॥ ॥इवरडवाच॥ ॥अहेव्रहमस्तक्यहमावःसमु(तः॥ दस
तनथत्नेतोग्यैयेदानसरिणम्‌॥ २८॥ यथामातातथायामि्थ्यधायामिस्तथासुत॥एषपवदमागस्यनिश्चपस्वनषी|
यितः॥ ३९ ॥कयनतुकाममात्रेणततेविस्मासिष्वे॥ पष्यनगदिदम््हमन्समसशचतुरानन॥ ¢०॥ कथद्मुदरेणकामन |
५4१ भे
# विधर्विविपे॥ एकान्योगिनस्तस्मापसवया दित्यदशेनाः॥ ¢१॥ कथन्द्षमरोच्यायो राटुपा हेषु मनस्‌ः॥
2

कथडामोपि मन्दासा प्र्तफम्माधुनेव तु ॥ ४२॥ यप्मज्छस्यान्कृतवानकारज्ञोऽसपेतनः॥ धिगस्तु तम्मुनिश्रष्ठ||
99ऊ

यस्व कानने हठत्‌॥ ४३ पैव्यैमृष् सौसयेष जयत्यपि तन्मनः ॥ ॥ षडेव उच ॥ ॥ इतितस्थ||


([सःभुवा टके गिरय च॥ ९ व्रीडया िगुणीमूतस्वद दोपितणत्‌ ॥तत निगृचनियकविकार्रतुरा||
||तनः॥ ४५॥ निधुधुरपि तल्यान तां सन्ध्याहमहपिणाम्‌ ॥ त्छररातु व्नाम। यणपतदिनोततमाः॥ ६॥ अ |||
|| णाता बहिपरो जताः पिक्राणस्ततः॥ ि्ाक्षननिभाः सव फुटलरजीवलोवनाः ॥ ९७॥ नितान्तयतयः पुष्या
||संसारमला.पराः॥ सहघ्ाणा्चतुषषठि्निवाताः परदीसिताः॥४८॥पडशीतिसह्ाणि तथा विप दिनाः॥ध||
समाम पतितमामेो यदस्य शरीरतः॥ ४९॥ समस्तगणसमपत्रा समाज्ञात वरङ्गना ॥ तन्द्व तनुमध्व च तनुर |||
मवी श्ना ५०॥ ग्री वारदशना ततकाञचनसप्रभा॥ मरीविपसेःपड़नगृहीेदधियकिया ॥ ५१ ॥ ऋते ऋतु॥
शिष्च परस्याहिरसौ तदा ॥ कवादीनाश्चवतरण्णजच प भमौ निपपात ई ॥ ५२॥ ततः पिगणा जत अपरि
जपत्तमाः ॥ सोमपा अन्या नान्न त्थवान्य स्वकाटतः॥ ५३॥ हविभजस्तु प सवं कन्यवाहाः नकात्तित ॥ करतो ||

१ ब्राह्मणोमनोजाता; ॥
क निः
की स्तुसोमपाः पत्रा पसिष्रसय खकसिनः॥ ५४॥ भग्यपल्याः एठस्यस्य हपिपन्तोष्विरःसताः॥ जतिप तेष फि। (ए9
।७

4 द्रअप्निपाततङकिप्य॥५१रोकानम्पितवषु कव्ययाहा समन्ततः पमेव भूतानामन्त: पितामः॥५६॥|


ध्या पितपरसू्ता तदुेशयतोक्षक्‌ ॥अथ शहुखाक्येन ठनितः सपितामहः॥ ९० ॥ कराय चकपशु भूरी
किनतः ॥ परव तदीप्रायं पिरिला सोपि मन्मथः ॥ ५८ ॥ खवणान्सक्षहार शुभतः पशुपतेविधेः॥ ततः गो
धमि बरह्माठोकपितामहः॥ पकार हिनेद्रा्तच्छाधंपसमाहिताः॥ ५९॥ ॥ हति श्रीकरिक्षप्रणे हि
||पीयोध्यायः॥ ॥ ४॥ ॥ माफष्डेय उवाच॥ ॥ तत; कोपसमाविषटः प्थोनिर्जगःपतिः। प्रनजाटप्िर|॥
"ण
क,

पहिधक॒खि पावकः ॥१॥ उवाष पेशो पवतः परतो यतः॥ पषपपुिमामपनत्तकरस्यप्रयादर ॥ २॥ त


पनन कपो दमपमोहितः॥ भविष्यति महदेव एला मारिषस्‌ ॥ ३ ॥इति वेधाः सयहूमं शशाप
्िनसततमाः॥ सम्न्योमकेधस्य मूनीनाच्च यतासनाम्‌॥ 9॥ अथ रीतो रिपतिस्तस्षणाच्कमागंणः ॥ पराव
7
कक
कक

१ परयकष रपंनुव तिदाहणम्‌ ॥५॥ उवाच वेदम््ह्याणं सदप्तसमराचिफम्‌। तथ्यञ् गटमीया परीति गणहा
किकत्‌॥ ६॥ मन्म उवा ।त्रहमकिमथमोवता दपोहमतिदाहणम्‌॥अनागास्तव रोकेय न्यायमागोनपारिण॥५॥
(|येवोकतनतु तत्कमेयनुकु्यामहेधि।ततर योग्यो नशापो मेयतो नान्यन्मया कृतम्‌॥८।अर्हविवष्णस्तथा शम्भुःसवव
| च्छरगोचराः॥ इतियद्भवता प्रक्तसतनमयापि परीित्‌॥९।तापराधो ममास्यत्र ्रह्मभपि निरागति। दारणं शमयस्व ||
भभ

न शापम्मम जगते ॥१०॥ ॥ माक्रण्डेय उवाच ॥ ॥ ति तस्य कः श्रवा विधाता जगताम्पतिः॥ प्रयुवाष |
यतासानम्मद्नं सदयम्महुः॥ ११॥ ॥व्रह्मोषाच॥ आलना मम सन्धेव््पसादेतपस॑काद्रतः॥ रक्षीकृतोहमा ||
वता ततः शापो मया कृत॥१२॥अधुना शन्तरोषोह ल्वव्वदमि मनोफवा्ावतः शापरमनसोविप्यति यथातथा ॥१३।
लमीस्म रता मदन भगरोचनवहिना॥ तस्यवानुग्रहमसश्चाखछरीरं समवाप्स्यसि ॥११॥ यदा हरो महादेवः कष्या ||
>2
००८

एपर्रहम्‌॥ तदा स एव पवता शरीसम्रापपिप्यति॥ १५॥ ॥मकेष्डेय उवाच ॥ ॥ एवमक्तवाथ मदनम््रह्मा रो


क,

[|कपिताम्हः॥ अनद्य मनीद्धाणाम्मानपमानाओचं पश्यताम्‌ ॥ 9६॥ तस्मन्नन्तहते शमाः सम्बषाञ्च विधातरि ॥ य|


(वेेशङ्तवान्रहममारतहसा॥ १५वेधस्यान्तहित तस्मिन्‌गतेशम्भो निनास्पदम्‌॥ ष प्राह न्द्पमततन|
स्य निदेशयन्‌॥ १८॥ दक उवाच॥ मदेहनेयड्न्दप् महरूषगुणसय्युता॥ एना्हीष प्नायाथमावतः सदशी दणैः॥१९॥|||
एषा तव महतिनाः सवदा सहचारिणी भपिप्यति यथाकमन्धमेतो वशवतिनी॥ २०॥ = ॥ मा्कण्डेय उवाच ॥||
म पि कि पमी पौ पणी षरौपषमररोीिषोरी पि) पी
(यका प्र पप रेहसेगमयपमायम्‌ ॥कनदपायगरतः कला नाम एवा सीति तपर पताम मदनो रमार ||
| यास्या समनोहरम्‌।आलाशुगेनविदवपो पोह रिरकितः॥२२॥ ्प्रायदेकान्तगरी मृगी सद॥सेरपा |
घय तस्येव सीव कशी कतस्य भृयुगरमैीधय संशपम्मदनोकरेत्‌॥ समादष़मेकोदण्ड दयत्रसव|||
|[|तिरितम्‌पकदताणमाुगति् तसया िजोतमाः भशुगलकिनातरं दते षचारताप्‌॥९२।तरवा|
|||घमावसरिनीरंखापािरन्तथा॥ अप्राय मदनः ्रद्ायक्तवामरवानिे ॥२६॥ पष्णनुत्षनक्त्् भूर
(रक्षितम्‌ ॥ ननिभिकाय मदने ेदन्तम्पुखवन्धयोः ॥ २७॥ सुवणपद्मकलिकतुलयनतस्यः कृषदयम्‌॥ र युष
यमेन भमेण पेवितप्‌॥ २८॥ 7दषीनोपरतयनस्तनमध्याहिरम्विीम्‌॥ आनाितो रोमरानानतनवी षाबयत।|
ुपाम्‌॥ २६॥ग्यागुप्नपःकामः पटपदपरिसाम्‌ विसस्मार च यसमाततविशदयनािरक्षत ॥ १० ॥ गू
।मीलारिस्पामश्वतपा्चवगादृताम्‌॥ आननानेषणहनमासतकभररयथा ॥२१॥ प्रीण मध्येन वपुषा निसगा
^

(एप । सेदव दषो कमेत दरिनपतमाः॥ ३२॥रमास्तमाफतसिगनत्र्यगरं गु ॥ निनशक्िसमह़|| त

मोवा मनोहस्‌॥ २३॥ आतपथिपदायप्राागमपदरयम्‌॥ अनुरागमिवामेने स्थितमतस्याममनाः ||


{ वि्ुदिवेलथेः। २ ुगीवलोरापाक्षीलय्वयः। २ अष्टपदःशरमः। ५ सकमदेवी हति पटः।
[4~>

५ निमणम
७५
8न)
दृष सम|
॥ २९॥ तस्याः करयं सत्स ्िशुकोपमेः। दतािरदरीनिश सृध्मग्रागिमनोहरम्‌ ॥ ६५ ॥ ति
ज्ञ, ($ ५ (0 न,

रोम ममित ॥ माममोहमितमुुक्ा मेप दिनसत्माः ॥ ६ ॥ तग्रा ।


॥ नीरनीर्दतङ्गः केशपाशो मनोहरः ॥ चमरीबसाखदिभा
म्‌॥ मदु्िगधं ररजातिकान्तितायप्वाहूवत्‌ ॥ ३७
तिस स्रप्रियः॥ ३८॥ वाध्चीध्य मदनो दें रतीमतिमनोहराप्‌॥ कानितीयापसम्पण्णाङ्वपक्राज्कृडराम्‌ ॥
||| ३९ ॥ कपवरा्स्वाहमृदारीशफरानिताम्‌ ॥ भूयुगमविधमवराततनम्मिपरिरानिताम्‌ ॥ ४० ॥ कटत्तपात |
्नेषन्नेमीरो्टाग्िाम्‌ ॥ तनलोमािरैगटाम्मनदूमविरातिनीम्‌ ॥ ९१ ॥ निप्ननागिहानक्षप्ररेया्रिम्‌
हवाम्‌॥ गङ्भमिव महादेवो जग्राहकुस्टरोषनः॥४२॥ उवाच च तदा दकतहामो मोरफराचितः॥ पिस्य शापश्च |
| तदा विपदं पदाहणम्‌ ॥४२॥ मदन उवाच ॥ अनया सहवासि्या सम्पकमुनदररूपया ॥ समथा मोहित शमं किमन्ये
ननर्भिध्को ॥ ९९॥ यत्र यपर मया रयहियते पनषोऽनप ॥ तत्ानयापि चेषटव्यम्मायया रमणाहया॥ ४५॥ पदा त
18

वारयप्यौमि पृथिवीय रातठम्‌॥ तदपाप्यसत सध्रीची स॑दा चारहपिनी॥४६॥ यथा पद्राटया विष्णानंरदान
्थातदित्‌॥ तथा ममेषाभवित भ्रजाध्तसहापिनी ॥४७॥ ॥मद्व उवाष॥ ॥ इयत मदना दवी सीकर
|
|

१ मृणाठेति पाठ
॥।
18, सकः। सागरादुविता्ैमीं हषेण इोतमाम्‌॥४८॥ रएन सतया साम्मितपीतपाः स्मरः जीमूत इस
9 [द्याया सोदामिन्या मनोज्ञया ॥ १९॥ इतिरतिपतिशवेममयकतो सीतां हदिपरिनगहेय्धीगदरधी वियाम्‌॥ रति .
||रपिपतिमग्यसरापय तेषश्चते हरि कमरोयापएष्णवन्ोपमास्या॥५०॥ हति्रीकरिकापराणे कतीयोध्यायः
॥ २ । मा्षटेय उवा ॥ ॥ततः प्रष्ति तापि यदेवनतहितःपुर॥ चिन्तयामास सततं शमूाथगिपाितः॥१॥
कान्तागिसापम्रमे छा शमाणाहयत्‌॥ मतीनापयसः कसमातसदरासहृहिष्यि॥ २।क वा भवित्रीतेनाया काच
त्मनि छिता॥ योगमार्गमव्ना्य तस्य मोहदसिष्यति ॥ ३॥ मन्मथापि समथो नो भविष्यस्य मोहने ॥ तिता
/


सयोग रमाणा्रापि सहते न सः॥ ¢ ॥ अगत दारु हरेण कथमादितः ॥ मधये चैव भेसूष्टपतदो नान्य
(2
ना
कष्टक

रसः ॥५॥ कषद पवि माका महावसः॥ केदििणोमधनीयातेषिदधमम्पायतः॥ ६ रसा ||


|ममृषे शम्भो तेकानतविरगिणि॥असमते न कममान्यकरिप्यति न संशयः ॥७॥पिन्तयत्निति रोकेशो ब्रह्मारोक
|
तामहः॥ पनदैदं भरगिषनदकषादीनियति धितः॥८॥ रतिहितीयम्मद्नममोदयुकततनिरीधषय च ॥पनस्तर गतः प्रह सा|
न्छयन्पुष्पसायकम्‌॥ ९॥ आह्यावाच ॥ अनया पह्चारिपा रानप्त वस्सनव ॥ एवा चेपवता पला यृ सवात
१ नाद्र |
शम्‌॥१०॥ यथाश्रियाहषीकेशा यथा तेनहरिप्रिया॥ क्षणदा पिना यक्ता तया युक्त यथा विधुः ॥११॥ तथैव यषयोः शो
|
पा दास्पयन्च पुरतम्‌॥ अतस्वस्षगतः फतुरविवकेतुम्भविप्यसि।॥ २।जगदिताय वहस लम्मोहुयस्व पिनाकषिनम्‌॥
यथासुखमनाः शम्ःकय्याहारपसहम्‌॥ १२ पिजने प्िग्धदेशे च पर्यतेष्‌ सरिस च॥ यत्रयत्र परयातीशस्ततर तत्रान। ।
या सह्‌॥१¢।मोहुयस् यतातानव्यनिताविमखं हरम्‌ ॥वहते प्यते नान्यःकथिदस्य विगोहकः॥१५।१ते हरेसानरा||
7भवतोपि मनोभव॥ शापोपशान्तर्भविता तस्मारामहितङकः॥ १६॥ सान॒रणो वररोहय्थरीच्छति मनोभव ॥ तदा|
तयोपक्नागाप स वां समपावपिष्यति॥१ भतस्मानगद्धिताय वर्य॑तस् हुरमोहने॥ विश्वस्य भवकेतुष्वम्मोहपिता मह।

शवरम्‌॥१८॥ ॥ माकडेय उवाच ॥ ॥ इतिश्रवा पचस्तस्य ब्रह्मणः परमासनः।॥ उवाच मनधस्तथ्यश्रह्मणस्षगतो||
|
हितम्‌॥१९॥ मन्मथ उवाच ॥ करिष्येऽहन्तव विभो वचनाद्छमामोहनम्‌॥ किन योषिन्महाशमम तत्र शान्ताम्मो सज
॥२०॥मया सम्मोहिते शमो यथा तस्वानुमोहनम्‌॥ का््यनेोरमां रामान्ततरिदेशय सोकीत्‌॥ २१॥ तमहप्रहि१||
श्यामि यया तस्यानुमोहनम्‌॥ कततव्यमधना धातस्त्रोपायन्तथा कुर ।२२॥ ।म््ेव उवाच ॥ एदिति क|
पप पाता राकपितामह+ कुया सम्मोहुनीय्यीपामिति विन्ता्षगाम ६ ।२३॥ विन्ताविषटस्य तस्याथ निः्ासो या वि
* (५ [१ |
(निःसतः।॥ तामाहसन्तः स्तः पष्पवातविभृषितः॥ २४॥ चूतं इरानमरितानिभदरमरहतिम्‌ ॥ िशुकान्सार |
सप्त छ परदपः॥ २५॥ शोणरानीवसहाशः एुल्छतामसते्षणः।॥ सन्योिसण्डराशिप्रतिमास्यः सुना|
पिक़ः॥ २६॥ शहवच््यणावतः शयामकु्चितमृहनः॥ सन्धशुमारसदःकृष्डल्डयमण्डिः॥ २७॥ भमतमत ||
[गतिधिसतीहदयस्यटः॥ पीनस्यटायतकषनः कटोकरयम्कः ॥ २८॥ सुवत्ोरकरीनहुः कषु्रीवाहनतापरः॥|॥
नतरः पन्नाः सम्पण स्बरक्षोः॥ २९ ॥ तादरोऽ समतप्रे समण कपमार॥ पवो वयुः ससुरणिः प्‌
||] अपि पपपताः॥ ३०॥ पकिव नदुः शतशः पञ्चमम्मधुरखरः। प्रफुररपत्रा अकवन्सरस्यःपृषुषकराः॥ ६१॥ |
||तमरपरमो्वय तथापमुरतमम्‌॥ हिए्यगमे पदनक्ाद मधुर्ः॥ द९॥ ्र्मवाप एष मथ र
सदा सहषरोऽयत्‌॥ भनकलयन्तव कृतो समदेव इरियति॥ २२॥ यथप्रेस नो मित्रवमोपकरोति च ॥ तथ |
यमवता मित्रंसरा वामनफस्यति॥ ३९ ॥ वसते वत हतवादसन्तास्या भववयम्‌॥ तवानुगमनहुमम तथाटकनुर||
्न्‌॥ २५॥ भौ वपने श्रो वसने मरयानिरः॥ ¶नु सुह्ो पणः सदा लदधवर्तिनः॥ २६॥ वाक
यास्ता हवाश्वतपकिरास्तथा ॥ एवन्‌ स्याः सौहयं सुहदस्ते यथा तव ॥ १०७॥ एकिः सहवरः काम कन्म
१ सेदहैतुवादित्यथैः।
|| सेमावान्‌॥ अनया सहवारिण्या सथ्यु्तः पिरया ॥२८ मोहवसवं महादेव सूट सनातनीम्‌॥ यथ्टरशङ्ख्वं||
स्मै सह्वेवतः॥ ३९॥ अहन्तामोवयिप्यामि या हरमोहपिष्यति॥ एवमक्तोऽध मदनः सुश्ये्ेन हित ॥४०॥||
(जगाम सगणस्तत्रसपल्यनचरस्तदा ॥ दक्षसप्रणम्य तन्सर्वासानसानमिवय च ॥ %१ ॥ यत्रासि शमगपतरवासि||
|दथानममन्मधसतदा ॥ तस्मिगते सानुचरे मन्मथ शहा वादिते दिजोत्माः॥ प्रावाच दषम परम्पितमहः साद्‌|||
सः
=

स्मरीय्यत्रिमूसेम्मतीश्यरः॥ ४२॥ ॥ इति श्रीकारिकापराणे चतुथाऽ्यायः॥?॥ =॥ ४॥ = ॥ मक्ण्डय|||


सबक)

| [उवाच॥ ॥ अथ बरह्मा तदोवाच दक्षाय सुमहमलने ॥ मरोविप्रमखेभ्यश्च वचनश्चेदमन्ञसा ॥१॥ ॥ त्रह्मवाच |||
|| | |्ग्ितरोशमापली का कात सममोहयिप्यति ॥ उति सखचिन्तयन्ानात्न स्थिरीकतमृस्सहे क॥ २॥ पिष्णुमायामते दत
पहामायास्चगन्मयीम्‌ ॥ नान्या तनमोहकतर स्यासश्धयासाक्ियुमाषते ॥ ३॥ तस्मादहववप्णुमावायगनद्रस ||
7प्रसम्‌ ॥ स्तौमि सा चारृशूपेण शद्रममोहपिष्यति ॥ ? ॥ भरसतु एकष तामेवं यन्तविश्रहपणीम्‌ ॥ यथा||
तव सतता भला हनाव भविष्यति॥ ५॥ ॥ माकष्टेय उवाष ॥ ॥एवव्धचनमफि्य ब्रह्मणः परमासन: ॥ उबाच्‌ |
तः च्रम ्मरी च्या सिः
दििर ॥ ६॥ एप्त उवाच ॥ यथाल भगवरत ध्वन् यस्छो केश जगद्धित म्‌ ॥ तक्य म्‌ |||
||ह सम्यग्बधा स्यातन्मनोहरा # ४ ॥ तथतथ यतिष्यामि यथा मम सुवा स्वयम्‌ ॥ पिपयुमाया पवसती भूवा
| ॥॥
ग, ||शम्मोमहसनः ॥ ८॥ मङकष्डेय उवाच ॥ एवमवेति तेरकममरीपिरमुसेसतदा ॥ यदपः समस महामाया
९ ||सगन्मयीम्‌ ॥ ९॥ पीरेदोतसीरस्यतदुला इदयस्थितम्‌ ॥ तपसं समासौ दषटुलक्षतोनकाम्‌॥ १०॥|
|वयवपेण दोपि सहघ्राणातयं समाः॥ तपश्चषार नियतःतरपताला हद्रतः ॥११॥ मतिश गिशहारो नराहरी||
च पणीकक्‌॥एतिनाय तकारश्चिन्यस्ताक्तगन्मयीम्‌॥१२॥ गतेद्े तपः तुम्हा सर्वनगतपतिः॥ नगाममनद|
गभ्यशम्पण्यातष्यतरनरम्‌॥ १३ ॥ तत्रतत्र नगदरतरोषिष्णुमायगक्षसमयीम्‌ ॥ तषट बमिरुय्रामिरेकतानं शरत
|समाः॥ १९॥। वर्मीवाच॥ ॥विधावियालिकांशुदातिशरस्वातिरकंम्‌॥ सतोपि दवीषगदप्ररधराणोयः स्र
॥ पिणीप्‌ ॥ १५॥ यस्या उदेति षनेगसधानास्य्जगतरम्‌॥ यस्यासतदशोतन्तौस्तोमि निद्रसनातनीम्‌॥ १६॥||
वशचितिः परमानन्दपरमामस्यरपिणी॥ शकिसवं स्मतानान्तं सर्पाश्च पत्रिनी॥ १७॥ तं सावित्री नदत
सं सन्या वं रतदतिः॥ घं हिज्योतिःस्वहपेण संसारस्य प्रकाशिनी ॥ १८॥ तथ। तमःस्ह्पण उदयन्तो सदा जग ||
(व

्‌॥ लेव सृष्टिपेण संमारपरिपूणी ॥ १९॥ स्थितिरुपेण षहरनंगताशच हितपिणी ॥ तथेवानतसहपेण नगताप|||
सकरिणी॥ २०॥ वमेषा वममहामाया वं सधा पितूमोदिनो ॥ वं सवाह वत्नमस्कापटररो तथा सतिः॥२१॥||
न्वे
कः
|

||तम्पदि्वनतिमत्री करणा मुदितातथा॥ लमेव र्ना वं शानिस्वहातिज्जगदीश्वरी ॥२२॥ महामायां चं खां ||


।हा स्वधा च प्तृद्वता ॥ या सुिङिरस्माफ सितिशकिश्च पाहः ॥२३॥ भन्तगाक्तस्तथरानां सा व शकः सनात
नी॥ एका घन्धिविधा भवा मोक्षपंसाखाणिी ॥९५ |पिदाविदास्वरूपेणस्वप्रफाशा प्रकाशतः।॥ वरटश्मीः सवीता |||


||नाम्वन्छाया घं सरस्वती ॥२५॥ तरथीमयी त्रिमाता लन्वञ्तुःखरूपिणी॥ उदरीतिः सामवेदस्य या पित्गणरश्चनी॥|||
( ॥ २६॥ सवदि सब्यवन्नना समिधेनी तथा हविः॥ चदग्यक्तमनिरैषत्निफरम्परमालनः॥ २७॥ स्पन्तथेव तन्मतं |||
परश्च जगम्मयम्‌॥ यामर्विविततां सव्॑पसतिीमिशरती कषितिम्‌॥ २८॥ सा वैविश्वम्भरे रेके शक्तितिप्र स |||
|| दा ॥ सहस्वता कनितस्वम्पदवं सनातनी ॥ २८॥ बहुररम्िस्वमुठिः शानिः परज्ञा तथा धृतिः संसार
|सागरोत्तासरणिः स॒षमाक्षदे ॥ २० ॥ प्रपीर सव्यनगतान्वदृतिस्वम्मतिः सदा ॥ वत्निघ्या घमनित्या च वद्चराचर |||
हिनी॥२१। वं सन्धिनी स््वयोगसादोपादविभाविनी। विन्ताकीतिषयेतीनान्वन्लन्दद् दस्यैव ॥३२॥ वद |||
|¢ हनी शलिनी च चक्रिणी घोररपिणी ॥ लमीश्वरी जनानान्वंसर्वानग्रहरिणौ॥ २विश्वादिस्वमनादिष्व॑विशयो |||

निरयोनिना॥ अनन्ता सम्बनगतस्वमेवेकन्तकारिणी॥ २१॥ नितान्तनिमंरा वहि तमरसीति च गीयसे ॥ ताहसा|॥


कप
। ७५,४,
का 6 वमाष धदारी चत्राता॥३५॥ लम्परा स्वनननी दमनी दामिनी तथा लव्य रीयते विछिमाति तक्षि ||

प|
च॥ ३६॥ लं स्टिीना वं ृष्िस्तमकण्पि शुतिः॥ तरिनीपणिपादहीना चतितर्ा॥ ३४ ॥ वन्यस्त | |
पस्वशोतिवंयस्यञ्च नको मनः॥अहद्रेपि नगतमष्ा प्रतिः कीः ॥ ३८॥ जगत्नभिमरिहपधारिणी नारि
-3

कापर ॥ परापरामिका शद्ध मायामेहातिकारिणी॥ ३९ ॥ काएणदुरयपूतश्च सयं शानं शिवािपे॥ रुपाणि त व|


चार्थ रागदृ्षशछानि १।४०।नितान्पवा दीष घ नितान्तागुदतन्‌ ृश्ाप्यविररोकस्य व्यापिनी वस्षगन|||
यी॥ £३॥ मानहीना विमानातिविमानोन्मानसमावा॥ यदषियिसम्भोगरागादिगरिताशय ॥९२।ते मिपि त्‌
न्तव भरान्यादिकञ्च यत्‌॥ इषनिष्पिपकत्त यथेषगिएकारणम्‌॥ ४२॥ सगादिमष्यानतमयपिपरहपनतथव ॥ पि
चार्टदयोगेन सम्पायेवममहुममहुः ॥ ४४ ॥ यदिथरीकरियते तन्ते पं सनातनम्‌ ॥ ब्व सुसन्डुःष| |
कञना्नने रयाठयौ ॥ ९५॥ उपतापस्तथा शनिमातिस्वक्षगतःपतेः॥ यस्य प्राक्त वं श्षोति पुन्य
|

| ६॥ तस्ये सम्मोहकरी सा तद्व सूयपे मया॥ यगन महानद मेहनिद्रा जगन्पवी॥४५॥ पिणपया||
0
1

1-1-11

=

4
¦

चशकृति; क्वा सला किपयेत्‌॥ ममकिष्णोः शरस्य पपुववहनालिक ॥ १८॥ तस्याश्रौवं वुडुणान| |

तञ्च फःमः॥ प्रकाशकरणज्योतिःसवहपन्तसोषर ॥४९॥ समेव जद्मरथेयशपेका बह्मगोचरा ॥ प्रसीद सव


[जगताऽजननी सरीसरूपिणी ॥ विद्वहूपिणि विशे प्रसीद वं सनातनि ॥ ५०॥ ॥ मकण्डेय उवाच॥ ॥ ए सस्‌ ||
||| पमाना सा योगनिद्रा किञ्चिना॥ ५१ ॥ आविनवमूव प्रक्प्र्हणः परमालसनः ॥ स्िगधाजनयुतिश्रारुरूपात्‌ |
| ह चतभना॥ ५२॥ पिहस्या सह्नीरा हस्तामुक्तकथोकर ॥ समक्षमथ तावीध्य स्र समनगदुरः॥५२॥ |
जित

जो
नकम

स्या करिमरङ्ससत्टव च ननाम च ॥ ५१॥ ्रहोवाच ॥ नमो नमस्ते जगतः भरदततिनिरृतिषूपे स्थिति
| चराचराणामावती व शक्तेः सनातनी सम्बेविमोहनीति ॥५५॥ याश्री; सदा केशवमूतिमाया विखम्परा या सकरम्ब|||
ति॥ दीरय्योगिनी या महिता मनेक्ना साल्नमसत परमाधंसारे॥ ५६॥ यमादिपते हदि योगिनो याविावयनि प्रमि|||
तिव्रतीताम्‌॥ प्रकाशशुदादियुतानिरगां सा सं हि क्था विवि वरबवा॥५५कृध्स्यमव्यक्तमविन्यरपन्वास्बभत। ||
|||कारमयस्षगनि ॥ परकारवीनस्प्रकरोपि निलम्प्रतानि न्यनान्यथ मध्यमाि ॥ ५८॥ सलं रनोधो तम इलमीषानिं|||
| ना समयितिग्या॥सा घडुणाना्षगदेकहेपुमाद्याम्तरारसापतीव याति अरोपनगताम्बीन ्ेयज्ञानस्||
|||कारही
| हिणी ॥ ५९॥ नगदिताय जगताब्िषणुमयेनमोसतुते॥ ॥ मण्य उका ॥ ॥ इयकष्णं वचस्य कारौ |||
प्रत्ानिपुरातनानि्ष्ठानीनियावत्‌ । ||
कतरिमोहिनी॥ ६०॥ रहाणे जगतां स्टरनरृष्छवत्‌॥ ॥ देवयवाय ॥ ॥वरह्मन्किथमावता सुताहमवधार्‌
य ६१।२व्यत्पषयोसि तपरो मम ॥भयय्तममपि जातायां सिदिः कय्यस्य निश्िता॥६२।तसमाे|| अ,

वण्िम्रहि यकरि्यामि ाविता॥ ॥्रह्मोवाष॥ ॥ एकशवरति भूतेशो न दितीयां समीहते ॥६३॥ तम्मोहय यथा
दारन्त्रयं स च भिषक्षति॥ वहे त्य नो फपिद्रमिष्यति मनाहरा॥६ ५तस्माचमेकरपेण पवस्य भव मोही॥ यथा|
पृतशरीर वसीरूपण केशवम्‌॥ ६६॥ अमोदयपि वशस्य हितयेतन्तया कह ॥ कानाक्िसापमप्रमे निनिन्द|


कक
(क
पमध्वनः॥ ६५०॥कृषम्पनः सवनितांस्वेच्छयासहिष्यति ॥हरःगहीतकान्ते तुकथं सुषि प्व्तते॥ ६८ ॥ आयन्त |
येतो च तपपिरमो विरागिणि॥ इति चिन्तापरो नाहं वद्यं शरणम्विह ॥६९॥ रब्धोसतेनविश्व हितायतकर
कः

धमे॥ निष मोहाय न रक्षत मनोभवः॥ ४०॥ न चाप्यह्चगम्मात्तस्माचम्मोहयश्वरम्‌ ॥ कीपिस्तु सम


तार्या वंरीय्यतासनाम्‌॥ ५१॥ यथा विणो; प्रियका बन्तथा सम्माहयेशवरम्‌ ॥ ॥माष्डेय उवाच ॥ ॥अथ
्हमाणमापाप्य काटी योगमयौ एनः॥ ७२॥ यदाच महापरागा्तच्ृनुदिनोतमाः॥ ४२॥। इति कारिकापुरण
ञ्चमोधययः॥ ॥४॥ ॥ देव्युवाच|| ॥पदुतममवता ऋरहमन्समस्तं समेव त्‌ ॥ महे मोप श |
1
| ("न १ भ पि ("का १, (=, ।
[स्वन प्त ॥१॥ हर होतार त्‌सष्तिषा सनातनी ॥ भविष्यतीति त्सलम्भवता प्रतिपादितम्‌॥ २॥ ममापिमह ||
||१ पलो विद्तेस्य जगत्पतलदरा्याद्विगणा मे प्रयल पृसुनिर॥२॥ अहन्ता यतिष्यामि यथा दाप्म्‌ |||

+
|
| हरः फरिष्यत्यवशः स्वयमेष विमोहितः॥ ४॥ चव्वीमूर्तिमहन्धृला तस्येव वशवर्तिनी ॥ भविष्यामि महाक्नाग यथा||
|विष्णोहरिभरिया ॥ ५॥ यथा सोपि ममेवेह वशवतीं सदा वेत्‌ ॥ तथा चाह्कखिषयामि यथेतजनं हरम्‌॥ ६॥ प्रतिसमां
७ 0 छ क |

दिमध्यन्तमहं शमूधिराकुठम्‌ ॥ सीरूपेणानुयास्यामि विरेपेणान्यता विधे ॥ ५॥ उना द्षनापायाश्चाह्पणश


|रप्‌॥ अहं साजपिष्यामि प्रतिसगम्यितामह्‌॥ ८॥ ततस्तु योगनिद्राम्मानिष्णुमायाक्ञगन्मयीम्‌॥ शङ्करं १६|| |
प्यनत रुद्राणी दिवोकसः॥९॥ उपपत्तमत्रं सततम्मोहे प्राणिनय्यथा॥ तथा सम्मोहयिष्यामि शङ्मप्रमथापिपम्‌॥ ।
|||१५॥ यथान्यननतुखनौ वरते वनिते ॥ ततोप्यतिहुरो वामावशवतती विष्यति ॥ ११॥ विकनिय पुवनाधोनां |।
|रीनांछ्ह्दयान्तरे॥ माव्विवान्च महारवो मोहायतिग्रहिष्यति॥ ११॥ ॥ मक््डेय उवाच ॥ ॥ इतितस्मेसमक्ता । नः

||प्यब्रह्मणे ह्िनसततमाः ॥ वीक्ष्यमाण जगतस ततरन्त ततः॥ १३ ॥ तस्यामन्तहितायानतु पाता ठोकपिता||


|महः॥ जगाम तत्र पगवान्सथतो पत मनाव ॥ १४॥ मदितोत्यथमभवनपरहामायावचः स्मरन्‌ ॥ ृतकृयन्तदासान|

एअ
[क
मेने वमतिपहयः॥१५॥ अथ एए महासर्धिरीिम्मदनसथा॥ गछन्तं हपयानेन चाभ्यतस्था वरनितः॥१६॥।
भासत्नतमथासाष हपकुरविरोचनः॥ पवने सत्वटोकेशम्मोदयुकमनोवः॥ १०॥ अथाह ्गवायतत प्रीवा ||=
(पधुणदम्‌॥ मद्नम्मोदयन्सुर्दव्या विष्णुमायया ॥ १८॥ ब्रह्मोवाच ॥ यदाह कस शव्वस्य मोहने वमप व|
अनुमह था ता समेति मनोव ॥ १९ ॥ तदं ससुत देवीयोगनिद्रा नगयी ॥ एकतानेन मनसा मा मनद |
रकन्दरे

॥ २०॥ स्थयमेव तयावस प्रयक्षीपतया मम। तुया शमुम्माहनीयो मयेति १॥२१ ॥ तया पद|
वने स सम्प्रया हरः॥ मोहनीयस्त्‌ न पिरादिति सलम्मनोपव ॥ २२ ॥ मदन उवाच ॥ ्रहमका येगनिप्रि|||
॥विद्यातायाजगन्मथी॥ कयन्तया हरो कः का््यस्तपपि संरिथतः॥२२॥ िम्पावाथ सा दवी काव साकत्र|
तमिच्छामि घत्तो ठोकपितामह्‌ ॥ २९॥ यस्य यक्तसमाधेसतन क्षण सषोचरे | शङ्कमो पिवय
(स्यतनतदसमाता पिमोहयेत॥२५॥ जरदप्निपकाशक्ष्ञटारानिकरासितम्‌।गूरिनवीध्य कः यतष्रहन्छङ्नति ||
सुरः॥ २६॥ त्य वादकूपस्य सम्यहमोहूनयार्छया॥ ययाभ्यपेतन्तां प्रतुमहमिष्छमि क्वतः॥ २५॥ ॥मक /
टय उवाच ॥ ॥ मनोवस्य दन श्रुवाऽथ चतुराननः ।विकरे काप श्रवा उसाह्षखम्‌॥ २८॥ एनस
(

| मोहने बह्म चिनतावििभव्रहि॥ समर्थो मोटितमिति िशखाप मृहुम्महुः॥ २१९ ॥ निःश्वासमाश्तात्तसय नान
।महाबलाः ॥ जाता गणा रोटनिहम रोराश्चातिभयङ्यः ॥ ३० ॥ तुरद्रवदनाः फेषिकेवि्जमसास्तथा ॥ सिह
| ्या्रमसाश्चाने शववराहलरननाः॥ ३१॥ ऋक्षमाजंखदनाः शास्यः शुकाननाः॥ छगोमायुवकराश्च सरीसृप
मखा प्रः॥ ३२॥ गोरूपा गोमुखाः केचित पतमुखाः परै ॥ महादीधा महासा महास्यूखा महाकृशः॥ ३६॥||
पिह्मक्षा विरहाघ्ताश्च श्यक्काक्षा महोदराः ॥ एफकण्णसिकण्णाश्च चतुकण्णास्तथा परे ॥ २५॥ स्थरकण्णां महार |

दीयक्तः सूरश् च सूमन विद्यः ॥ ३५ ॥ चतुणा; प्प ्िपय द|
|| वहुकण्ण विक्णकाः॥
सपाद दौवेपाा स्यूरपादा महापदाः ॥ ३६॥ एकहस ्ता हिहुता् िश्यासय ा॥ दिहस्तश च व |
|सतथा॥ हससारसह ||
हपक्षा गोधिकफ़ृतयः परे ॥ ३७॥ मनप्याकृतयः केषिच्छिशुमारखास्तथा॥ कऋश्वाकारा वकाकारा
पिणः॥ ३८॥ तयैर महकुरशकाकपसास्तथा॥ अद्नीरा भदर्काः फपिरा पिशास्तथा॥ ३९ ॥ नीरः शुष ||
|
स्तथापीता हसतिित्ररूपिणः॥ अवादयन्त तेशडान्पटान्पखिादिनः॥ ४०॥ प्दङ्गण्डिण्डिमाशचव गोमूखान्पण
पौस्तथा ॥ स्ने निः पिद्गनि सतदखतिश ्च ्यरेता ः॥ ९१॥ निस्तराभिरविप्रद्धा गणाः स्यन्दनगामिनः॥ श|॥|

¢
१ भिहस्ता श्यथैः।
(|

|[|रहृस्ताः प्रशस्ताः सह्हस्ता परुदराः॥ ४२॥ श्यड्शगदावाणप्िप्रातपाणयः॥ नानायुषा महानादडुमन।


से महवलाः॥ ४२॥ मा देदयदुयहणः पुरतो गतः॥ तेषा तात्र मारय्येलुत ॥ ‰९ ॥ योगौ |||५,
पावन विपिनकुसपक्रमे॥अध बर्माणमाप्य ता मदनो गणान्‌॥४५॥ उवाचा दणानामग्रत |
|तियोगयेता्मदननिनेउवाच
||सरः॥ च नाम घ कू्स्थास्
॥ हमत फरियनि
वे स्थान्दवा ॥ ९४ ॥ कृवा प्राप्यसा ्वए मेव ॥तरैतानवन
विधि॥ १६ाया॥पितामपेय
यनि यपश्वासहाम िोनय॥|
मेण्टेय उरा |||
अथ ्हाक्यमाकष्णय सर्वरोकपितामहः॥ १८॥ गणानसमदनाताहतेषङ्कम्मदिकन्दिशन्‌ ॥ ब्रह्मोवाच ॥ एत रघ ||
माराः सन्‌||
मत्रा हिमाखेखवदैसतराम्‌ ॥ ¢१॥ महुमहूरतोमीपातराम मारेति जायताम्‌ ॥ मारालकवादप्येते

|}
परा विद्रहरिष्यनि जनतनाञ्च विनाचनम्‌।तवातगमनह्म्मं मस्यमषाम्मनाोय॥ ५१। यत्र यत्र्वा
च्‌ तामतः॥५०॥
|

[वता स्वकम्मायन्यदायद।गन्तारस्तपरतपते साहाय्याय तदातदा २॥ पिताद्गानङ्रप्यान्त लदश्ववशव्तनाम्‌


€^ ९९०
॥|| |||

|
~ |
|
|ततातिनाञ््नानमामाग् विप्रपिष्यनिि सब्बेद ॥५३॥ यथा सासाखिष्कमं सव्व कमन जन्तवः ॥तथा चेते करप
। विरि समवतः ॥ ५४ ॥इमे स्थास्यति सव्व पेगनः कमहपिणः॥ वमेवेषहूणाध्य्षः जचन्नाभोगिनः॥ |


॥ ५५ ॥ नि्क्रियावता्तोपकनोगिनो वेभवन्विति ॥ ॥ माफैण्डेय उवाच ॥ ॥ इति श्रुला तु तेसम मदनं सवि||
धिन्ततः॥ ५५॥ पयिाय्यं यधा कामनतस्थः शूला निजाहतिम्‌॥ तेषरव्णपितं शक्यो भुवि किममूनिसत्तमाः॥ ५८॥|||
माहास्यत परमावश्च तेतपःशारिनो यतः॥ नेषाज्ञाया न तनया निःसमीहः सदव ६ि॥५९॥ न्यासिनोपि महासानः,
सते उदेतसः॥ अतो ब्रम्हा प्रस्नः स माहस्वम्मद्नाय च ॥ ६० ॥ गदित्यीगनिद्रायाः सम्यक्समुपक्रमं ॥
सहोवाच ॥ ॥ अव्यकतवयक्तरपेण रजःपचतमोगुणैः ॥६१।। कितज्य याधङरते विष्णुमायेति सोच्यते ॥ यानिनन न

| तरयरामाःस्था नगदण्डकपारतः॥ ६२॥ विभ्य परपर््योति योगनिद्रतिसाच्यते।मन््रानत्भावनपरा परमानन्द


हृपिणी ॥ ६३॥ योगिनां सववियानः सा निगदा चगन्मपी ॥ गमान्तह्ञानसम्प्म्पितं सुतिमासत॑ः॥ ६९॥
उलतनञ्ानरहितङकसते या निसतरम्‌॥ एववतिपर्धं सन्धातुं संस्कारेण नियोऽय च ॥६५॥ आहारादौ तोम ममल
्तानसंशयम्‌ ॥ कोधोपरोधोपेु धि्षकषिषला पुनःपुनः ॥६६॥ पश्चमे नियोज्य चिन्तायुकमहतिश्‌ ॥ आ||
मोदयकतरसनासक्कषनतङगरोति या॥६४॥ महामायेति सा प्रकत तेन सा नगदौश्वरी ॥ भहङ्करदिसंसक्तसृि ||
मिनी ॥ ६८॥ रयततिरितिरोकैः सा क्यतेऽनन्तरपिणी ॥ उसत्रमङरम्बीनायथापो मेघसमोवाः ॥६९ ॥ रोह
१ निघ्नं गमीरमन्तः स्थं मध्यभागो यख ताडाम्पति सिता सती अण्डकपालयोजगद्विमज्य पुरषथ्वीतीलध
पति सा जनर्तथोयन्रान््रोहयेत्‌॥ सा शक्तिः सष्टिहपा च सवषां स्यातिरीशरी॥ ७० क्षमा प्षमावतावियङ्एणा|॥
ादयावताम्‌॥ तित्या सा नियह्पेण नगं प्रकशते॥७१।ग्थोतिःसहूपेण परा व्यक्तव्यकतप्रकाशिनी॥ सा योगि॥
नम्मतिेतुनपवाहूपेण वेष्णव॥७।सांसाखिणा ससाखन्धहेतुवपय्यया।रपमीहपेण एृष्णस्य द्वितीया पुमनो || `
हरा॥७२।रपीशूपेण कष्टस्य सदा मम मनोव सयत्रस्था सव्वेगा दिव्यमतित्तिया दवी सव्व्पा परस्या कृण
~


~."क्के

तांसवदा मोहय सा शीर्पः सव्यनन्तोः समन्तात्‌॥४४॥ इतिश्रीफदिकाप्राणे पष्ठोऽ्यायः॥६॥ ॥माकण्टे |


य उवाच॥ ॥ अध त्रह्ा महामायास्वपसतिपाय घ॥ मदनाय पुनः ह युक्तासो हमोहने॥ १॥ ्रह्ोवाच॥ ष्ण |
माया महादेवो यथा दाप्‌ फरिप्यति तथाक्महीकरम्पराकरोत्‌॥ २॥ साऽवश्न्दक्षतनया भूषा शोप
हालः ॥ विष्यति द्वितीयेति सयमेवपद्स्मर २॥मेति; स्वगणे साद रया च मधुना सह्‌ ॥ पथेच्छति तथा पर|
हीतः शङ्रः॥१॥ शम्भा गहीतदारे तकृतया वयं स्मर अविच्छिन्ना सष्टिरयमोिप्यति न सशयः॥ ५॥ ॥म
ृण्टेय उपाच॥ ॥ तथप्रवीहिनश्रष रकिशाय मनावः॥ मधुय्यकृतन्तन महादेवस्य माहूनं ॥६॥ ॥मद्न उवाच्‌॥
करियते हमान नवयक्ष१्‌ परवा तस्व वदता मम्‌ ५षदा समापिमाप्रिय प्तभम्भिते
शणब्रहमन्यथस्म
¢ॐ
ाि
~
-
1
=-=
~य
~
~

यःता सुगन्धिवातेन शीतेन विवेगिना॥८।तम्बीजयामि रोकेश नि्यम्मोहनकरिणा॥छ्वसायकस्तथा पञ्च समा |
॥|दाय शरासनं॥९॥ मामि तस्य सविधे मोहयेद्रणानहम्‌॥ पिदन्धानहुतत रमयामि दिवानिशम्‌॥१०१॥ प्रवा हावा।
|[धते समे प्रविशन्ति च तेषुपे॥पि प्रव सविधे म्प; प्राणीपितामह ॥११॥ को वा नकुरते दन्छपावन्तत्र मृहुममहुः
म परेधमप्ेणतधौ सयः सन जन्तवः २॥ न शमोत्र एषस्तस्य मानसीविवश्रियाढतो ॥यदाहि मवतश्रस्ं सया
त प्रमथाधिपः॥ १३॥ तत्र गन्ता तदेवाहं सरतिः समधृते ॥ यदा मेरस्प्रयायेष यदा वा न्ेम्‌॥ १४ ॥१
|[रपव्वा यदा याति तत्र गछाम्बहन्तदा॥ यद्‌ दक्तसमाधिस्तुहरसितषएति क्षणम्‌॥ १५।ततस्तस्य पुरक्रमिधुनथ्ी|~~
चनम

((नयाम्यहम्‌॥ तवक्रयगरमब्हम्हावकावयतम्महुः ॥ १६॥ नानापापेन कुरते दाम्पलयकरममुतमम्‌ ॥ नीरकष्डानपि|



4|

हुः सनावानपि तसुरः ॥ १५ ॥ सम्मोहयामि सवध खगत पणः ॥ विषजावमापाय पदा कुरते |
मू ॥ १८॥ मयुरमिधुनव्ी्षय तत्तद को नषोतस॒कः॥ मगाश्च तदुरस्थाश्च सखनायापनिस्तु सोससुकाः॥ १९॥ अ
| कुववन्हपिरमभावन्तस्य पाश पुरस्तदा॥ अपदय्िवरत्ास्य कदापिदपि मच्छरः॥ २०॥ निपावय; स यदा देहे तन्म
(|या स्न टोकक़त्‌॥ बहुधा निधितन्ञतं रामासङ्गाते हम्‌ ॥ २१॥ अर्च सम्मोहपितु पसहायोपि निफठम्‌ ॥
[|` कमाणीयन्यः। =रदगूता। ददतिबापढः। स्यु
॥ क

कार |मृशते कमा यदतस्य विमोहने ॥ २२॥ तच्छ महग नियन्तस्योपितम्पनः ॥ पम्पकषानकेशरात्रा्ाक | |

५६ ||सणामाटर्तवा ॥ २३॥ नागकसुत्गाकिधुक फेतफन्धवान्‌॥ मापवीम्महिकाःपर्यारन्ुरकसतथा ||


|॥ २९॥ उलहयति पतसय पत्र तिति ष हरः॥ सरंसयसुहपदमाि बीनयन्मदयानिरः ॥२५॥ सुगन्धीकृतवापय |||
दूतीवशदृरध्रमम्‌ ॥ रताः स्व सुमनसः एटपादपसश्चयान्‌ ॥ २६॥ दपतात्रषिर मवेन कषयनि स त्र
(|२॥ तागव्ंासपषो्ौसैः सगयिसमीरोः॥ २७॥ ष कामकशब्यीतो त क्त्र मृनिरपयत॥ तणा अपि र|
|
ग्न

श तानाभवैः सोने; ॥ २८॥ वपन्त स्म सराः पिदा येयेघाति तपोवनाः॥ न तस्य पुनरस्माषटमनाहुसय
।कारणम्‌ ॥ २९ ॥ पवमान कते कायोयमपि शूरः ॥ इतिस््वमहनट ज्ञा च हसावनाम्‌ ॥ ३० ॥ वि
। मामेहाप्नियत् पया पिना ॥ इदानीन्सदवःध्ुवा योगनिद्रोदितम्ुनः॥ २१ ॥ तस्या पराव शरूवाय |
(|मवोहंश
|गगन्ध्रसहायकन्‌ ॥ मया शमाीभिष हय नियते पहूर्यमः॥ ३२॥ शवनपि पररोकेश योगि रू 8||| १4
|

नः ॥ प्रिया शमाजाया तथेवविदधा्सम्‌॥ ३३॥ यमानाशनियमानश्च प्राणायामस निशः ॥ आसनस्यम


(1
॥|९

ल परवह गोदे ॥ ११॥ धानस्य तमनक्पमो मच क


| दपि मास = |

|
रपि ॥ २५॥ तप्वयम्मारणः करेतुह्य योगाद्विकारदत्रम्‌॥ देव शकय मुषा समध समकतमनयसय | |
(९ ¢ |

||रमोनः॥ ३६॥ ॥ इतिकरिकापुरणे सपतमोध्यायः॥ ४॥ ॥४॥ ॥ मदकष्डेय उवाच ॥ ॥ ततं |


|
ब्रह्मापि मदनमुवावेदन्
¢
वषःप ुनः। ॥
५५ _ ५१/
निध ि यागन िद्र

ायाः स्मृ ता वाक्
के, (ष
यन्त पाधन ाः॥ १ ॥ ब्रह् |
मवाचि४
॥ ॥ अव य शमम् ‌|| भ $

|पत्ती सा योगत पषविष्यति॥ यथाशक्ति भस्त्र करोवस्याः सहायताम्‌ ॥२॥ ग्धं स्वगणे: सादयत तषटति श
1

||इरः॥ दतम्मनोभवश्च तसस्थानम्मधुना सह्‌ ॥ २॥ तनिन्दिस्य तुथयेशस्षगनाहय निव्यशः॥ भागत्र


= ठ
यं®
शमुप

ा ||| ॥ 0

पति सा््ोः सदा ॥ ?॥ ॥ मक्कष्टेय उवाच ॥ ॥ दुक्त सवयरोकेशस्तरेवानीयत ॥ शमी; सकाशम्म


नो गतवान्सगणसतदा ॥५॥एतसमते पिं कान्तपोरतः ॥नियमनहुषवीपारधयत त्तः ॥ ६॥ |||
१ "^ |, ||

तोनियमयुक्तस्य दकस्य मुनिस्तमाः। योगनिद् रम्पनयत ः प्रयप्त मवच्छिव ा ॥ ०॥ ततः प्रयतो द्र विषमा य |
~

स्गनमय ीम्‌ ॥ कृतकय मथासम


~
ानम्म न दष प्रनाप
(^
तिः॥ ८ ॥
(3
पिहस्य ाहरिकप णाम्पी
^
नातुद्

रपयाधर म्‌ ॥ चतुमुं
„| (|
||
न |||
१तथापीति यपि माररतैरपे महेशस्य यमादीनावपरसम्भवः कलुत्नदाक्यः सादित्यहम्न्ये तथापि तस्य योरगागविकारविप्ं यदेव 9
त किसुवाऽथवा हरस्य समं न्यस्य तेजोवरंन्वा किमपि कटैतसमथैम्मयतीत्यथेः पवशचयिप्रोयमे मा वा करोत्विति भावः यदेवं श्क्यं हरस्य विप्रं तदेवाय |||
प्मासाणःकरोति रिव सम्रध मन्यस्य ओजः बरं ते्ोमिप्नं कतैघा किमपि निप्रतु भवतीयथेः ।

7
(क
| |)
|नैश्चारवकरत्रीराणरपरां शुाम्‌॥ ९॥ वरदायदाहदस्तासव्वगुणान्वताम्‌ ॥आर्तया मृ्फेशीम्‌|/ |श
<

१९ नोहरप्‌॥१०॥ छा दष्ोथतुघरव महामायोखनापति ॥ प्रीया परमया युक्तो पिनयानतकन्धरः ॥ ११॥ सप ए|||


|वा ॥आनन्दरपिणीनदवीक्षगदानम्द्रणिणीम्‌ ॥ृ्िसिथियन्तहपान्ां सतामि रकी हर शुका॥१२॥ सच
|परकाशेन यल्योतिसतचमततमम्‌ ॥सप्रकाशस्षगदाम तततवाशमदैशवरि ॥१३॥ रमोगुणातिरफेण यकामस्य प्रका
|
।|धनप्‌॥ रगस्वूपम्मध्यस्तमततेशांशश्चगम्मपि॥ १९॥ तमोगणातिरफेण यथन्माहधफाशनप्‌॥ अच्छाद्नेतनाना| |
ततेवारंगोषरम्‌ ॥ १५॥ परा पालिक शुदानिम्म॑ा ोकमोहिनी॥ सन्धा मरथीकीपिनवतास्य नगतो||
|/तिः॥ १६॥ मिति माधो धात्र्यैय मतय निनोयया॥ सा मतिसतवपर्वषाश्चगतामुपकारिणौ ॥ १५॥ महा ||
2
एकक

(नाया लेमिशवशक्ति सम परानिता॥यदूवधोगिरोेन व्यभयते पवनैः परम्‌॥ १८।तज्योविसतव मतरा सषि


कसपावसम्मतम्‌॥ योगिनो राख निफरतनिम्मरम्परम्‌॥ १९॥ आवयन्ति तततवनसद्तगाचस्तु त्‌॥ या||
प्रसि च कृटस्था सप्रिदातिमिम्मरा ॥ २०॥ सात्तपिस्यतिश्रपश ्रप्ापि प्रकरिका ॥वव्विया वमा
। १अवयव रप। दप्र्चमिरिष्टपीलं
स्वाहा वंस्वधा पिदकिः सह ॥ २६॥ चतरस्लङ्गरस्पा|

4५०५५

|दपकाशनपरा सा व्िश्प्रकरिनी ॥वमगिस्वन्तथा |


क तथा निरवैवहपिणी॥२९॥लङ्घरमिस्वं शामता समेव प्रकृतिःपरा॥|
(च
णथ

14

का

छम्ब हिषत ा ॥ वमचि न्या वमव


या; स॑सा र्टो काना म्पस ्िरण ाय यहह िः ॥२५ ॥ रूप सा नि धात् राया सचाज ्जास्यन्ति फेपराम्‌॥ प्रसीद भगवत्य
यस्
||स प्रसोः योगकपिणि ॥ २६॥ प्रसीद धोरहपे वक्जगन्मयि नमोस्तुते ॥ ॥ मण्य उवाच ॥ ॥इति स्ताम्‌ |||
0 |
५ न छ
|

| ॥|हामाया देण प्रयतासना॥ २०॥ उवाष द्षजालपि सधन्तस्येप्सितन्धिनाः॥ ॥ प्गवलुवाच॥ ॥ हन्द


तवतो मद्या यनया शम्‌ ॥ २८५॥ वर्ण बाणीं ते दास्यामि तस्यम्‌ ॥ नियमेन तपािशचसतुतित |
(| प्रनापते॥ २९॥ अपीव तृ दये भंप ग्धितम्‌॥ ॥ दत्त दाच ॥ ॥ जगन्मपि महामे यदि घ |||
||रदा मम ॥ ३०।तदा मम सुता शूला हराया भवाधुना ॥ ममेषन वरोदैवीकेवटक्ञगतामवि॥ ३१ ॥ रकशस् |
(तथा विष्णोः शिवस्यापि प्रनेशवरि। ॥देव्युवाच ॥ ॥ अह््तव सुताभूवा घनधाया समृद्वा ॥ ३२ हूरनायाभे| |
नाप ते॥ यदा वा पि पुन मेव िन् दाद रस् तदा ॥ ३१॥ देह न्य ्या मि सपद ि सिन ्यप ्यथ पेत
विष्यामि न विरतुभ

रा॥ एषद तस् तव यरः प्रत िस्म म्रनापते॥ २४॥ अहन्त सुताभूवा भविष्यामि हरप्रिया ॥ तथा सममोहिष्वामि म|

१ दतरा अुखिन } 1}

का" |(|हादपस््रनापते॥ २५॥ प्रति्गय्यथा मोहं सम््राप्स्यति निरकटम्‌॥ ॥मष्टेय उवाप॥ ॥ एमक्ता महामाया
५ |)दपषमस्यम्प्रपतिम्‌॥२६॥ अन्ते ततो देवीसम्यगपप्तस्य पयतः ॥ अन्तहितायाम्मायायानदपतोपि मिनमाश्रम| <
<
६०

के

|||म्‌।२७॥ जगाम रे षमदम्भविष्यतिसुतेति सा ॥अत्र र प्रनोदादर्निना घ्ोपदूमेनच॥ ३८॥ सटसपविैवा|


यानु मनसा चिन्तनेन घ॥ ततर ये तनयानाता बहुशो हिजसत्तमाः॥ २९॥ तेनारदोपरेगेन धमति प्थिवीमिमाम्‌ |||
||पनपुनसुता येये तस्य जाताः सह्रश॥४०॥ तेसवं धातुपद्वीय्ययतनारयाक्यतः॥एषिव्यां पितरः समं यय
| नोतमाः॥ ९३॥ प्वधवमपिवोह्दनामपनतप्ानतमायताम्‌॥हतिनारदवा्यिन नोदिता दक्षएत्रका॥९२।अदापि|
१०५

त निवत्ते ममम्तः एथिषीमिमाम्‌।ततः समयादपितुखरना मधुनसमोबा॥2३॥२पयेमे वीरणस्य तनयान ईप्सिता


।म्‌॥वीरणी नाम तस्यास्‌ असङ्शीयपि सत्तमाः $तस्याग््रथमसहसपो यदा भतः प्रनापतेः॥ सयोनातामहमायतदा |
तस्याद्धिजो्तमाः॥ ४५॥ तस्यान्तुनातमात्रायासुप्ीतोभूलखनापतिः॥ पवेषतितदमिनेतानषटतेनसोञ् छा २॥९६॥ |

वावपप्पृष्थमेपाश्चवस्पुर्नरम्‌॥ दिशशान्तास्तदातस्याक्नातायाश्चपमुताः॥ ७॥ अवादयनतष्िदश शु
वँ विरताः ॥जजटथधप्रयशातास्तस्वा पया्नरोतमाः॥ १८॥ पीरिष्ारकषत ु्षस्तान्द्नगदीश्वरीप्‌ ॥
वरिणमायाम्महामायानतोपयामासकषक्तितः॥ ९॥ ॥ दक्षरवाच॥ ॥ शिवशान्तामहंमायायोगनिद्रानगम्यी ॥ प ॥¦
९ पिष्णमायातापतमामिसनातनीम्‌॥ ५०॥ पयाधातानग्स्ोनियुक्स्तम्पुराकरोतस्थितिञचविष्णुखरोयति ||
परोच्यते
गाज्जगयतिः॥ ५१ ॥ शमस्तन्तोदेवीनततमामिमहीयसौम्‌॥ विकारहितायुदामपरमयम्ताकतम्‌ ॥५२॥ |
प्रमाणमानमेयास्याग्प्रणमामिसुखासिकाम्‌॥ यस्वार्विचिन्तयेहेववियाऽवियासिकाम्पराम्‌॥ ५३ ॥ स्यभोग्यतर |(
प्तिशसदाकसरेस्थिता॥ पस्वम्परयक्तेदिवीसकखद्यतिपावनीम्‌॥ ५९ ॥ तस्यवश्यम्मेमुकतिनिधापविप्र| |
काशिका ॥ योगनिद्िमहामायेविष्णमयिनगन्मपि॥ ५५ ॥ याप्रमाणाथसम्न्नाचेतनासातवाभिका ॥ पेसतुरवातनग
मातमौवतीमम्बिफेतिच ॥ ५६।जगनमथीतिमयेतिसमनेषामोपरिष्यति॥ क्षय उवाच ॥॥ इतिसतुतानगन्मा ||

तादकषेणसुमहासना॥ ५७॥ तथोवाचतदादक्षध्वथामाताशुणातिन।सम्मोयसर्ननतत्रस्थय्ययादक्षःगुणोतितत्‌॥५८॥ |
ता्यःशृुणातिषतथामाययाहतदाम्बिका॥ ॥दव्यवाच॥ ॥अहमारधितापव्वधदधम्मनिसत्तम ॥ ५९ ॥ ईप्पितन्त |||
दन्तदवधारयसाम्प्रतम्‌॥ ॥ मक्ेण्टेय उवाच ॥ ॥ एवमुक्तातदादेवीदक्षञ्चनिनमायया॥ ६० ॥ आस्थायशेरवमो
वकषनन्यदरोदसा॥ तस्ताभीरिषीयतापुसंसत्ययधोषितम्‌॥६१।शिशुपाठेनविषिनातस्यस्तन्यािनदद ६२॥ |
||
१ सृषटिमि्थः।
1
2
===

7

~=

~
फ पादितासाथवीरिष्यादरेणसमहामना॥ वदेशुहपक्तस्यनिशानाधायधानदप्‌॥ ६२॥ तस्यानुस्णाःसत्वविविशु|
पनसाः रोशवेपिवधावन्रकटासरवामनोहरः ॥ ६९ ॥ सेसनिजकपिनसदौमध्वगताद्‌ ॥ पटिम |
प्स्प्रतिमामनवहममहुः॥ ६५॥ यरागायतिगीतानितराब्योपितानिसा॥ उग्र्यगुहरष्रसस्मारसमसनसा ६६॥ |||
[
9
8 |

@

तरवाशेनामदकषःसतीपिदरिनसतमाः॥ परशस्तयः स्गुेःसलादपिनयादपि ॥ ६० ॥ वटधेदपतवीरिो्रयह |


इरुगातुरा॥ त्यामालयपिक्तानपोतिलममहमः ॥ ६८॥ स्म॑सानगुणरान्तासदासानयशारिनी। तेष
यामा्तपितरोनियविलक्नरत्तमाः॥ ६९॥ अथैक्दापितःपाशचतितीनता सतोिषिः॥नारदश्रददशंरतूताहो ||
पाम्‌ ५०॥ सापितोवीक्यमदिताविनयावनतातदा॥ परणनामसतवम्रू्ाणमधनाद्म॥५१। प्रणामानोपती
दीवविनपावनतानिधिः॥ नसशवतयैवाीरवासितदुा्द॥ ७२॥ लामेवयःकमयतवन्लङ्मयसेपतिम्‌ ॥तमा ||
=

(र
~

िपतिनसक्ादीसरम्‌ ॥ ७३॥ योनान्यासहनाग्हातिनपरहष्यत ॥ नायांसतेपतिमीयादनन्यसदशः|||


शो॥७॥ इयकतपुषिर्तोतृधिवारक्षप्रमेुनः॥ विपृधतेनप्तीससयानद्िजसतमाः॥ ७५॥ ॥इति||
करिकापुरणेभष्मोधयायः॥८॥ ॥४॥ ॥ मक्ष उवाप॥ वाल्तीयपापरापयोवनंशोमनन्तः ॥ ||

-~-
--~--र
--


अतीवह्पेणद्वेनसर्व्वाङ़समनोहरा॥ १ ॥ तानीध्यदक्षोरोकेशशरिघान्तव्यैयःस्थिताम्‌ ॥ चिन्तयामासपमायक
[|न्दास्यदमापुताप्‌ ॥ २॥ अथसापिस्वयमपागाम्ब्पतमेछतदानहम्‌॥ आराधयामासचतदृहेमातुरक्ञया॥ २॥अ|
(|िनेनन्दकास्यायाैउवणेःसगोदनैः । पनपिवाहरम्पश्ावन्देसानिनायतत्‌॥४ ॥कातिकस्यचतदश्यं साप ैः पाय |||
सव
सय
(रसस
वथः
~

( सेहैस्‌॥ समाकीरणःसमाराध्यससारपरमेशरम्‌ ॥ ५॥ कृणाषटम्थाम्मागधीपिसरिरेःसयवोदनेः ॥पनयिलाहर्न ||


ष्म

|
| निनायदिवसम्पनः॥६॥ पोषेतकृणसप्तम्यादुलानागरणविशि॥ अपनयन्छिस््रातःकृशरातरैनसासती ॥पापस्य |||
| ५1१. ^6 (^

(पोणमास्यन्तकृवानाग रणव्रिथि ॥ आ्रवश्ानदीतीरेद्फरोदरपननम्‌॥ ८ ॥ नानाविधेःफरेःपष्पेःसम्यक्तकारसम्प |


५ 6 = प्म सः
) ।
|

पैः॥ चकारनियताहारन्तम्मापंहरमानसा॥ ९ ॥ चतुर्देधाद्णपक्षतपस्यस्यविशेषतः॥ एलानागरणन्देवम्बिखपतरर


|पनयत्‌॥ १ ° ॥ चे्रेशृष्ठयत्ैशयाम्पालशैःकसुमेःशिवम्‌ ॥ अपूजयहिवाशात्रोतस्मरन्तीनिनायतत्‌॥ ११ ॥ वैशाखस्य |
|ततीयायाशृष्ठायांययोदनेः॥पजयिवाहर्देवङ्ग्येम्मा
स्नतयन्‌॥१ २।निनायसानिराहारास्सरनतीट्षवाहनम्‌॥ य
|| ्स्यपणिमारप्रोम्प्यदृषवाहनम्‌॥ १३॥ वसनेढैहतीपषपत्निराहारानिनायताम्‌ ॥ आषास्यचतुदरयाशुष्ययादुति

वाससः ॥ १९ ॥ बहतीकस॒मेःपजदेवस्याकासितया ॥ श्रावणस्यिताषटम्याञ्जवतुदरया्चसाशिवम्‌॥५ ५॥ यज्ञोपवीत



॥ १ नीठवरषेदव्बोभिव्वी तीटवर्णः पतेः पष्पेध्व ।
काः |ववंसोभिःपकिरप्यपनयत्‌॥ भक्कृष्णत्रयोदश्याम्पषत्रानाविधेःफतेः॥१६ ॥ सम्पज्याथवत्‌दशा्चकफरोनन|
१९ ||२्‌॥ इतित्रतप्प॑दार्धम्परासःयातदेवत्‌ ॥ १७॥ सावित्रीसहितोव्रह्मानगामाधहरनिकम्‌॥ वासुदेवोपिभगवान्सहर ||| च
|क््यतदत्तिम्‌॥ १८॥प्रस्यहिमवतःशमुःस्थितोयतरगोःपह ॥ तोत्ब्फ़णो पघीगोपदतोहरः॥१९॥ पथो ||
॥|चितंसमाष्यपप्रद्ठागमनन्तयोः॥ तथाविधं सततान्ष्रदम्पतीमावसम्यतान्‌॥ २०॥ काञ्चिदीहा्मनपाक्रदास |||
ररे ॥ अथागमनेतत्रकययध्वश्चतचतः।॥ २१ ॥ फिमधमागतायुह्््यवयोपरवियते ॥ इतिपृषटस्यम्बकनग्रह्म ||
रोकपितामहः ॥ २२॥ उयावचमहादेवनिैधणनापरिषोदितः॥ ॥ ब्रह्मवाप॥ ॥यदधमागतावावान्तचछृणुप्वनिरष ||
न॥२२॥करिषतश्वदेगधरविघाधश्रदपध्वन।महुसष्िःशसोसिितिहेतस्तय्हरः॥२४॥ भम्तहूतुमीवानस्यनगतः|||
्रतिसग्रम्‌॥तकम्मणिसदवाहम्भद्गयांसहितोदयरम्‌॥२५॥ हरिस्थितावपितथामयारमपतासह्‌ ॥ वमन्तकरणश |
(|कोषिनानावामाविष्यसि।२६॥तसादन्योन्यवेपपरमषष्टेपमध्वन। साहाप्यतनःसदायोग्यमन्यथाननगद्वत्‌ २५
[
~
न)

केिद्िष्यन्यमुराममवध्याेशवर ॥ अपेसुहीयध्य्षवोपितथापर ॥ २८ ॥ फेरि्ीरनातस्पकेषिन्मशष |||


स्ये ॥माथायाफेपिदपयध्यास्यववेरिणः।॥ २९॥ योगय्तेलपिसदारगदेषादि्स्नते ॥ दयामनिकनिसनवध्या |
१ सगेकसेणि । ॥॥
(॥
| अप॒रास्तव॥ ३०॥अवापितेतषवीशकथंसदिस्तथासयितिः॥अन्तश्वभवितायुक्तियति्यखध्यन॥२१॥ सृ |
(|न्तकम्माणिनकरययाणियदाह्र ॥ शरीसोदमस्माकम्मायायाश्चनयु्यते ॥ ३२॥एफखरूपादिवयमित्नाःकायस्व
|दतः॥ कारम्यमेदोनसिदशेद्रपपेदोऽ्रयोननः ॥ २३२॥ एणयत्रिधाभवावयमे्रस्वहूपेणः ॥ भूतामहरहाततच| || पक
(2
दनक
42,

मैदिसनातनप्‌॥३९॥ मायापिशनत्रह्पेणकमरस्यास्रस्वती॥ सावित्रीचायसन्ध्याचभृताकाय्यस्यरतः॥२५॥ | |


||तेरनरागस्यनारीमरम्मदेशर रामापरिगरहासश्वाकामगरोधादिफोदवः॥ ३६॥ अनुरगेतुस्षतेकामक्रोधाङकिरणे॥|
[~

विरागहैतस्य॑नेनसान्वयन्तीहनन्तवः॥३५॥ सङ्श्रथमएवस्यद्रागरक्ताकफटम्महत्‌॥ तस्मात्सक्लायतकामःकामक्रिधि


||स्ततोक्षयेत्‌॥ ३८॥ वैरग्पश्चनिररिश्वशेकस्छाभाविकादपि॥संसारविमुसेहतुरसदुश्वसदातनः॥ ३९॥ दातत
9

=,
||

-
(~

| प्रिय॑हानिश्वापिमदेश्र॥ अहिसाचतपःशानिक्तानमागगंनूसाधनम्‌॥ ०॥ खपितावत्तपोनिषविसदिनिदयायुतं ॥ ॥


नो
अन्द
-
~
> ह

|(|अहिसाचतथाशानितिःसदातवकषविप्यति॥ ४१॥ ततोसुखविधोयलस्तवकस्मा द्रविष्यति ॥ अरृतेदूषणस्भयत्स्व्यडु



72

2

|पितन्तव ॥४२॥ तस्माषशवहितायलम्देवाना्चनगसते॥ परिगुहप्वमाय्योधवामामेकांसुशनाम्‌ ॥ ४२ ॥ यथाप


||द्ारयाविष्णोः सावित्रीचयथामम ॥ तथासहूवरीशमोय्यास्यातक्गहसम्प्रति ॥ ४४ ॥ ॥ माक्रण्डयरउवाच ॥ ॥ इति
2
(7८
कअ
२.7
१[१ भूवस्तस्तरह्माःपतोहरः॥ तनगादोकेरंसिितारितमुषोहरः ॥ ४५॥ ॥ इवाव ॥ ॥ एमेवयथाथव| |
२० मर्मविश्निमिततः॥ ६॥ नखाधैतदतिममैपम्यमरह्मयषिनतात्‌॥ तथापियकरिष्वामितते्षयेनगविम्‌ ||,
॥ १७ तचायमहापागयुक्ेकोमम॥ वामत समथसयरगहीतुमिहागरः। १८ ॥तविदेशयष्यय ||
~
(क

८ गिनीहामरूपिणीम्‌॥ योगयकेमयितथायोगिनयेकाविष्यति॥ ९॥कमापकतेमविपुनम्महिनेवविष्यति ॥ तामो ||
निरेशयतरहमसाय्यवखि नीम्‌॥ ५०॥ यदरैदविोनिगदन्तिमनीपिणः ॥ स्योपिश्वहपम्यमशितपिषय |||
नातनम्‌ ॥ ५१ ॥ तविनतायांपदाशकेवरहमाच्छामिावनाम्‌ ॥ तत्रयावि्िनननीनविवरहसासतुमे ॥ ५२॥ वा|
पिणरवोिपसह्घरूपिणः। अद्तामहपतागयोयनतदनुषिनतनम्‌ ॥ ५३ ॥ तविनतयाविनानाहंस्यस्यामव |||
पठान ॥ तस्ानायाशादशिखमकममनुगतांसदा ॥ ५९ ॥ ॥ म्य उवाष ॥ ॥ इतितप्यववश्रवक्रह्मस |||
वलगसतिः॥ सर्मितममोदितमनाहदभयनम्यीत्‌॥ ५५॥ रहमोवाच॥ असतीटशीमहदिवमामितायाहृशी वया॥|
द्स्यतनयायक्षसतीनाप्रीपशोपना॥ १६ ॥ सेवेह्रीगवदराप्यौविप्यतिमुषीमती॥ तान्वदथतपस्यन्तीनसा||
कक
(म

को
(क)
पिकागिनीम्‌॥ ५०॥ िदिलन्ेेशपर्वैपाससुवतमि॥ ॥मर्वष्डेय उच ॥ ॥अधत्रहवचःेपगवानम||
4
~
+
ुसूदनः॥ ५८॥ यदुकतम्रह्णासर््न्तलपयेयुवाचसः।॥ करिषयहतितेनोकेषष्टदेशस्मनम्तुः ॥ ५९ ॥ हस्य
|
चमृदितोसावित्रीकमरायुतो ॥ कमोगिक्यानिहर्वश्रूलाचमेदयुकतोरतिनासमित्रः॥ शममुमासावविविकरूपी ||
॥|तस्थोवसम्तव्वतियोग्यशश्वत्‌ ॥ ६० ॥ ॥ इतिकारिकापुराणनवमोध्यायः ॥९॥ ॥ ॥४५॥ ॥
|||मऱ्ष्डेय उवाच ॥ अथस्यापएनःशुहपेषटम्यामपोपिता॥ अिेमापिदेवेशम्पनयामासपतितः॥ १॥ इतिनम्द
|्रतपणनवम्यान्दिनभागतः। तस्यास्तमक्तिनायाश्रयक्षमभवदर॥ २ प्रयक्षतोहर्वीधषयसामोदहदयासती॥ ववम्द ||
रणोतस्यरनयावनतानता ॥ ३ ॥ अथप्राहमहादेवःसतीन्त्रतधारिणीम्‌॥ तमिखप्नपिपायायतस्याश्रप्याफरप्रद्‌ः|||
॥ ?॥ ॥इशरडवाच ॥ ॥ अनेनलद्भतेनाहम््ीतोरिमदकषनन्दिति ॥ वर्यखरास्थामिवस्तवा्निमतेयेत्‌॥ £ ॥||
|
मण्टेयउवाच ॥ नानप्तपीहतद्वावम्महादेवोजगयतिः ॥ ६ ॥ उषेथवरयस्येतितहाक्यश्रपणेच्छया ॥ सपित्रपास|॥
मापिष्ठनोवतहदयेस्थितम्‌ ॥ शथाकवारपनिष्यैहनयाछादितर्ययतः ॥ एतसित्नन्तरकामःसाि प्रायहर्तद ॥
|॥ ७ ॥ वामापस्पहेनत्रयक्रव्यापारलिद्वितम्‌ ॥ सम्प्रप्यविवरथयंसन्दधेपुष्पहेतिना ॥ ८ ॥ हषणेनाथवणेनवि|
||व्यधृहदयेहरम्‌ ॥ ततोसोहपितशमावीाज्रे पतीम्महः॥९॥ विस्परयचपरत्रहमविन्तनेम्परमश्वरः ॥ ततः पुनम्म|||
ना

हननवाननमममोवां ॥ १०॥ विाधहापितममप्माहितथतदापृशम्‌ ॥ ततोषदापोमेहस्यहषस्यदिनोततमाः।
११ वयक्तीयकरेमाययापिषिमोहितः ॥ अथतरपांसांसीम्ययदप्रहहतत।॥ १२॥ मषटदहिखवरमियध||| ~
| कारम्‌ ॥ तदावाक्यस्यावसानमनपष्रपधवनः॥ १३॥ भवसभमपापतिपरह्तायणंसमहु॥ एतृवावचस्त
स्यसभीषफसावनम्‌ ॥१९॥ तपणीम्तस्थोप्रमदितावसमराप्यमनोगतप्‌॥ सकामस्यहरसयग्रोत्रसाषारहपिनी॥
॥ १५ ॥ अकरोतिनपावशरहपानपिरिनोतमाः ॥ खस्याषान्समादावशङ्भरस्थोरसस्तदा ॥ १६॥ तया
धमेशकरिन्रःकराहवायथोपितम।हरस्यपुरतोरेप्िणयितरासषनप्ा॥१५वन््रभ्यसिभरेषेवफरिकिञ्स ||
परणः॥ भथतातपवादेदहक्षायणीमहः ॥ १८ ॥ पितम्मगोचरोरृखमहृहृ्वनगलते॥ एम्मितवदषीयदे |
वाचसतीतदा ॥ १९॥ ममकाय्यपियुषेषुनःकमिनमोहितः ॥ अथतद्यमदनःसरतिःपपणोमृद ॥ २०॥ यु |
बौवशध्रभालानश्राभ्यनन्दयन्‌॥ अयद्तायणीशसांसमाापयदिनोत्तमाः॥ २१॥ जगाममातुरम्यासंहषमोहस |||२
पविता ॥ होपिहिमपसस्यम््विश्ववनिनश्रमम्‌ ॥ २२॥ दाक्षायणीकिप्ररममुःा््यनपरोभवत्‌ ॥ विपररम्धो |||
।इ ति
;

पिेशो्रह्मयक्यमधाहमसत्‌ ॥ २३॥ जायापरि्रहस्याथयदक्तसपद्मयोनिना ॥ स्मय्रहमवा्यस्यपृरविश्वपतः||


१ शरीरस २ चिन्ता।

परम्‌॥ २९ ॥ विम्तयामासमतसात्रह्माणलरषपाध्वनः ॥ अधसञ्चिन््यमानोपिपरमषरप्िशूणिनः ॥ २५ ॥ पुरस्ता
सापिशतणमिष्मिदप्रषोरितः ॥ यत्रायंहिमवसस्थिप्ररब्धाहरःस्थितः ॥ २६ ॥ साविीपहितोन्रह्माततरवसमुप
स्थितः ॥ अयतसीक्यधातारसावित्रीसहितंहरः॥ २७॥ सोसकोविप्ररब्धश्चसत्यथतमुवाचह ॥ ॥ दश्वररपाच ॥ ॥
्ह्मनिशवाथेतोदारपयियरहफ़तोचयत्‌॥ २८॥वमा्यतससारथमिवप्रति्ातिममाधुना ॥अहमारापितेभक्ताद्षायण्याति |
तितः ॥ २९ ॥ तस्यावरमहन्दातु्यसयातश्रपनितः ॥ तत्सकाशेतदाकमोमार््वनयाधमहेपुि; ॥ ३० ॥ माप
|पामोहितश्राह्तयतीकारम्पानशक्तःकषुमभितःपुरहमसासन॥ १ ॥तस्याश्ववाश्छितमत्रह्त्ेतदेवम पेक्षितम्‌॥
|यदहस्यारथिपोपतात्रतोक्तिसमायुतः॥ २२॥ तसचङ्रकिाथमदचप्रनापते॥ दक्षोयथामामामच्यसुतान्दातत|||
(ब
+,

धाद्रतम्‌ ॥ २२ ॥ गच्छलन्दक्षभवेन हृथयस्ववचोमम॥ यथासतीवियेगमेभदुःस्याचम्तथाकुरं ॥ ३४ ॥ मकण


युवाच ॥ इवयदोय्यमहादेवः सकरीस्यप्रनापतेः ॥ सावोत्रीवीक्षयसतयस्तुविप्रयो्मोवगोव्यवधत ॥ ३५ ॥ तसमा

ताह ितम ्पथ ्यश ्चप ्ते ॥ ३६॥ ब्रह ाच यदा वथो गवन ्छम ो|
पाष्यरेकेशःकतकृयोमदानितः ॥ इद्षगादनग
काव तःस ाथो ममा पिद रपप ाध् वन॥ २५॥ सुत ाञ् चतु भ्य न्द क्ष स्य स्व यमे वप् रदास्यति॥ भ्‌
तिशार्थसनिशितम्‌॥ नास्ये
(1 ॥§॥

काण |्ापिदिप्यामिदाक्यन्तसमक्षतः ॥ ३८ ॥ ॥ मष्ट उवाच ॥ ॥ इचुष्यमहवेवमर्रोकपितामहः ॥ |||


२२ गामदनिरवसनदननातवगिन ॥ २९॥ अयदकषोपिटतामसवधरूवासतीमुखात्‌॥ पिन्तयमासदेयेयंमताशम्भ|| अ.
।्ेकथम्‌॥१०॥अगतोपिमहादिवशरसत्रसक्षगामह॥ एनेवकथपोपिसुतार्थःयथमीम्तितः॥ 9१ ॥ परस्यप्योवम्‌|||
यातस्यदूतोनिमक्नपा॥ नेतयोग्यत्गृहीयाययेनाव्विहिरासने॥ ४२॥ भथवापनपिप्यामितमेवपध्वम्‌ ॥ म
दीयतनया्तस्वयमेवयधापरेत्‌॥४३।तयेवपनितःपोपिउछयतिपरयहत। धणामपतुमङ कतनतत्‌ ९४
यन्द्गत
इतिविनतयतसतस्यदकषस्यपसोमिधिः॥ उपस्थिोहंपरयःसावितरीसहितसरा ॥ ९५॥तन्धवेयपन्द््रणम्यवनतः||
लितः॥ आपनश्चददोतस्मेसमापराप्ययथोषितम्‌॥ ९६ ॥ ततस्तंसववरोकेशनतत्रागमनकारणम्‌॥ दकषःप्रच्छपिि|
| रधिनतव्छिप्हिपितः॥ ९७॥ ॥ दप्तसयाच ॥ ॥ तवाप्रागमनेहतुुधयस्वनाहुरो॥ प्रह्ेहाकाय्वशाद्थवाश्र
ममागतः॥ ८॥ ॥ मण्ड उाच॥ ॥ इतिषष्टसरषठदक्षेणसमहासना ॥ परहसत््षीहाक्यममोदरयस्म्प्र|
नापतिम्‌॥ १९॥ ॥बरह्मवाच॥ ॥ ग्रणुदकषयदेनेसमीपमह्ागतः ॥ तर्रोकस्वहितम्पध्यमावतोपितदी
म्ितम्‌॥ ५० ॥ तवपुष्यासमारध्यमहदिवशचगततिस्‌॥ योवरश्रायितःसोयस्वयमेवागतोगृहम्‌ ॥ ५१॥ शमना
तवपत्यथैवत्सकाशमहम्पतः ॥ प्रस्थापितोस्मियकदश्रेयस्तदवधासय ॥ ५२॥ वरन्दतच्यदायातस्तावसरभतिश |
|
दरः॥ लत्सताविप्रयागेननशम्मरमतेनसा ॥ ५३ ॥ उन्धश्िपिमदनोनिचसानतदभशम्‌ ॥ सब्वेःपष्पकरेव्वाणर|
| च ९५

कदेवनगसश्रम्‌ ॥ ५४ ॥ सबाणविद्धकामेनपरितयभ्यासचिन्तनप्‌ ॥ स्ीविषिन्तयत्ासतव्याकुलः प्राकृतीयथा|


५.
|

॥ ५५ ॥ विस्छयप्रसतुताम्बाणीदणामेविप्रयागतः ॥ कसतीव्येवगिरिशोभाषतेन्यकृतावपि ॥ ५६ ॥ मयामदा|


(|न्छितमप्वन्लयाचमदनेनपे ॥ मरीच्यायेम्मनिवरेसतसििद्रमधुनास॒त ॥ ५४ ॥ लदुत्याराधितःशमाःसोपित।
स्यागरिचिन्तनात्‌ ॥ अनमोदपितुमप्रपमव्वतेहिमवद्रो॥५८॥ यथानानाविधेमपविःसत्याननदात्रतेनच ॥ शमुरारापि|
|||तस्तेनतथेवाराध्यतेसती॥ ५९॥ तस्माचन्दक्षतनयांशम्बर्थेपछिलिताम्‌ ॥ तस्मदे्यविटेनतेनतेृतकृदता ॥ ६०||
अहन्तमानपिष्यामिनाखेनलदायम्‌॥ तस्मेवमेनांसय्यच्छतदथपखिसिपिताम्‌ ॥६१ ॥ माक्रण्डेयरवाप ॥ ए
[|तिदकषस्तमृवाचपरेष्टिम्‌ ॥ विधिश्चगतवसतत्रगिरिशोयत्रसंस्थितः॥ ६२॥ गतेबरहमणिदकषोपिपदासनयोमुदा ॥ अ ||¢
पवसणेहस्त॒पीयषेखिपरिि॥६ २।अघत्रह्मपिमोदेनपरसत्नःकमरासनः॥भससादमहदिवंहिमवद्िरिसस्थितम्‌॥६४॥ |
(|
के ती प् ात ोम हु मं हः ॥ ६५ ॥ अय दू र् हद ेव ोर ोक े
तवीह्रोकत््रसायानतन्पध्नः ॥ मनसासंशयशच ट
॥ उपाचमदनोन्माधीविधिपर्मरमानसः ॥ ६६ ॥ ॥ श्यररवाच ॥ = ॥ मोचन

एषूसर्थवसतःस्वयम्‌ ॥ कययस्यथास्वानममथेननदीयेते ॥ ६६ ॥ वधमानोकिरथागोमामेवचतीे ||| अ
अिहन्तिसरभेषयक्लान्यास्ाणधारिणः ॥ ६४ ॥ सतीतिसततव्रिवरहकय्यान्तरषयहम्‌ ॥ सायधाहिम|
प्ातद्िथ्तया्ूत्‌ ॥ ६८ ॥ ॥ व्हमोवाघ ॥ ॥ सलधयन्ममसतोवदतिसदृषधन ॥ तच्छणु ||
पनितसाधयंपिदमित्यवधाखय॥ ६९ ॥ देयतसमेमयापत्रतदथंपणिखिता॥ ममापीषमिदहुममंवदाक्यादपिकष|
नः॥ ५० ॥ मलत्यारपितःशमरिदैसययम्यनः ॥ पेष्यवि्छतितासमातस्मदियामयाहरे॥ ७१ ॥ शुक
एपरेमहतपपमागच्छतमेनिकम्‌ ॥ तदादस्यमितनयामिक्षाधरशमवेविं ॥ ७२ ॥ इतयवोचनुदाद्षस्तस्माच|
परधन ॥ शुगेमुहतशमगद्छतामनुयाचत्‌॥ ७३॥ ॥ ईशवरडवा ॥ गगिष्यशवतासादत्ारदेनमहासना॥ |
ष7तत्सतसालपनारदस्मर ॥ ७९ ॥ मरीच्यादीनदशतथामानसानपिसंस्मर ॥ तैसादप्ततिटयहुमिष्युदण

सह्‌ ॥ ७५॥ ततःस्मतासतेकमरासनेनसनारदव्रषसुतामनोनवः॥ समागतायत्रहरोविपिश्ततरागताःकाममवेतयचि|


्ताप्‌॥ ५६॥ ॥ इतिप्रीकलिकापरणेद्रमोध्यायः॥ ॥४॥ ॥मष्ेयउवाच ॥ ततःसमागता सथ
|||मानसाश्वसनारदाः॥ विधैःस्मरणमाप्रेणवतिनेवविनोदिताः ॥ १॥ तैःसादम्ररहणाशसाःसगणोदक्षमन्दिरम्‌॥ जगा।
~

|||ममोरयक्तोथकाटेतक््मयोगिनि॥ २।॥ गणाशर्ढो्चपट्हाण्डिण्डिमसप्यवेशकान्‌॥ वादयन्तोमदायुक्ताभनगच्छन्त|


||शङरम्‌॥ २ ।फेचित्ारुदृरतरेःकुनवनतोह्ितरस्वनम्‌ ॥ प्रिमानेरतिवेगेस्यसुयान्िदपध्वनम्‌ ॥ ¢॥ काराहरम्र
कन्तस्तथानानाविधात्रवान॥ गणाअनेकाकृतयःश्ब्दयागेननिय्यंयुः ॥ ५॥ ततोदेवामृदायुकतागन्धव्वाप्सरसागणा|
[॥ वायमोदिस्तथानधे्वीयब्यपमध्नम्‌॥ ६॥ तेषाशब्देनकिरद्रागन्धव्वाणहूरीयसाम्‌ ॥ गणानाश्चदिशःपम।य्‌|
सििचवसुन्धरा॥४॥ कामोपिसगणःशमुंसशृङारसादिि; ॥ मोद्यममोहवन्काममवियाससमक्षतः॥ ८ ॥हगछ|
||तिमाप्यंर्थतदार्नकटाःसुराः॥ बरह्मायाःस्वयमेवाशुायशचक्रम्मनोहरम्‌॥ ९॥ दिशःसव्वाःुप्रसतराकूवुभ्जसत।
||पा; ॥ जजलशवप्रयःशान्ताःपषपदषटिजायत ॥ १० ॥ ववु्नवाताःससयोदृप्ाश्वापिसुपष्पिताः ॥ वभुवुः्रणिनः।
स्वस्थाअश्वस्थयेपिकेचन ॥११ ॥ हंससास्सकादम्बानीरकण्ठाश्ववातकाः ॥ वुक्रशुमधराञछन्दाशररयन्तद्वश्वरम्‌॥
॥॥ १२ ॥ भनहेवयघ्रकृतिश्वनयाचन््करातथा ॥ जगामकुषणलक्चतेनापिपरिदीपितः ॥ १२॥ ततः्षणेनवरि|
||नाबरीैतवेगिना ॥ सत्हमनारावेशरभरापदकतारयंहरः ॥ १४ ॥ ततोदपतोमहातेनाअभयु्यायस्ववह्रम ॥
दः
<ध

। ॥
्हमादीदोतेपामासनानियधोपितम्‌॥ १५॥ कृलायथोपितनतषापूनाम्पायादििस्तया ॥ चकारसर्भिदनद्म्‌| ॥
4. निधिमननतेःपनः॥ १६॥ ततशमिपततरेषहिनपतमाः ॥ सतीपिनसुतान्द्ोददोहषणत्मे ॥ १५॥ ख|
हिपिनासोपिपाणिकषग्ाह्पितः॥ दक्षायप्यव्तनोसदानीवपाध्वनः॥ १८ ॥ बरह्मपनारदाशमुनयःसम |||

गतिभिः ऋवायननिःःुपरमेसोषयामसरीशप्‌॥ १९॥ बश्कूमंणःसर्वेननतु्प्सरेगणाः ॥ पष्‌
[एिशचसमनुममधागगनसहूता॥ २०। अधशमुमपागयगरुडेनातििगिना॥ सादहुमरयाचेदमुवाचगरुहधवनः॥ २१||
|॥ | श्रीगवानवाच॥ ॥प्िगधनीराक्षनश्यामदोपयाशोपतेहर॥ दा्षायण्यायधाचाह्प्रतिरोमेनपद्मय॥२२|||
कृहलमनयासार्दान्दवस्यवागणाम्‌ ॥ अतयासहसंसारसारिणामद्गरंसदा ॥ २३ ॥ कृषयुन्यथायोगयहनष्य|

। तिषदाहर ॥ यएेनांसािरपोदशरूलायवाफेत्‌॥ २९॥ तंहतष्यसिूतेशनाभरकाय्यविचारणा ॥ ॥ म्य ||


| उवाच॥ ॥ एवमस्लितिसम॑जञमरवापलेश्वरप्‌॥ २५ ॥ परह्मानसस्रीयाप्रतनदनादिनाः॥ अधत्त
।द्द्नाश्चरहापिनीम्‌॥ २६।ह्रनिमनाकरयीकषावकरेदीयकममृहमदतदग्हमापतिप्मसरत
२७॥ त्ञ
पुसम्‌
रदन ासम ||
|॥ २७॥ तरन्िविकाखपरा्वा नवश प ु ः ॥ अथतल ्यपप ताशु तेनो मादि नोतम ाः॥
नीनाम्पसतस्तरा॥ ततस्तस्मात्समक्षवस्तेयराःशब्दसथ्यताः॥२९॥ सव्वततश्चतयवत्तःपष्रद्रणएच।गम्नन्तश्चाध |
पञ्जन्तस्तोयानिदिनसत्तमाः ३०। तैसतुपञ्छदितेव्याध्ितेषगञ्जप्शङुर ॥ परयन्टाक्षार्थम नटवीम्भुरारः गिनमाहितः
||॥ २१॥ म॑ हितोप्यथकामेनतराविष्णुवच प्यरन्‌ ॥ इयषहन्तम्ब्रद्माण्शटयवम्यशदटरः ॥ ६९॥ शम्पनोयपिते रे|
|विपिह्तन्दिजोततमाः ॥ मरषिनारदायासेचप्हाहाफृतिन्दा ॥ ३३ ॥ दक्षमिवम्मेवमितिपाणिमु्म्यशह्तः ॥ कषक
न्न

| वारयामासमूतेशद्प्मेवपुरोगतः ॥ ३९ ॥ अधग्रेमरितवीष्यतदाद्षम्महेरः ॥ प्रलयुवाचभ्रियमिरदसमारन|


|पीहिरम्‌॥ ३५॥ दृथरडवाच ॥ ॥ नारायणेनवि्र्रयदिदानीमुरीपि्‌॥ मयप्यद्रीकृतङ्तुन्तदिषवप्रनापते |
॥ ३६॥ एनाधःसारापिप सन्वक्षततहनिप्यसि।इतिवाचन्तसफरमेनांहलाकरोम्यहम्‌ ॥ ३५॥ साभिरापःक |
्रह्ासपीसमयरोकयत्‌ ॥ अवचयक्ततेनासतुततोहनिकृतागसम्‌ ॥ ३८ ॥ मर्कण्डेयऽवाच ॥ ॥ तमेवभ्वदिन|
वविपषप्रमवापरःपरः॥ ददमचेवासैस्तहन्तंसपनगसः॥ ३९॥ ॥ श्रौगवानुखाच ॥ ॥ हनिष्यति
।तेशकषटरस्षगता्नैरम्‌ ॥ अनेनेवसतीभाय्योभवद्रकलिपता॥ ९० ॥ प्रनासषटूमयशम्मप्रदुमतश्तुस्मुष।|
टान ास् लन् वश् रकृ तोध ुना ॥ ११ ॥ सृष टिस िखन ्तक मणि करि प्य ामः कम् पनः ॥ अने नाप िमा्े
|असिन्हतेनगत्र्
||ववताचपमकसम्‌ ॥४२॥ एस्मगनिहोमीपुकस्तकरमफरिष्यति ॥ तसम्वध्योवताविधातावषधन ॥ ९२॥ |
शरऽथाच॥ ॥ प्रतित्ताम्परयिष्यामिहुतेनशतुरावनम्‌॥ अहूमेवप्रनाःघध्येःथवराणिचरणिष॥ ५४ ॥ अन्यं |॥| |
िधातारमधगाहसयोनपता ॥ सएवसुिकर्वा्ासरम॑दामदनुत्तया॥ १५॥ हतैनरपिवह्मीज्ञम्पारयनि ||
#॥ स्टरोकंस्रकष्यामिनवारयचतुमौन॥ ४६॥ ॥ मकघष्ठेय उवाच ॥ ॥ इितस्यवषःश्रवागिरिगस्यवतमोनः॥|||
974
र,
4.

मतप्रसप्नवदनःपनम्मवमितारयत्‌॥
द? १५ प्रतिन्नप्रणुतु्य ग्यमालनिनोपषपेत्‌।इपयप वागिदनमोश्वरस्यष्िनो | ।
तमाः॥ ४८॥ ततःगुनःशमतुरूपेकथामासाविषिम्मम ॥ रप्तेतित्रएायस््रयकषेणायतःसथितः॥ ९९॥ अथप्रहस्य||
(|मगवानानोनाम्पुरतस्तदा ॥इदमचेमहदियन्तोषयनारडध्वनः॥ ५०॥ श्रीफगवानवाषे॥ नत्रह्मा्तोगित्रोनशमा।
| ्रह्मणस्तथा ॥ नचापर्यवयोभितरो त्रयंसव्वदातनम्‌ ॥ ५१॥ प्रथातलप्रधानस्यपतागक्नागसहपिणः॥ मयोति |
४24

मयस्यमगोमेयुवामेकोहमशकः॥५२॥ कस्वहोहन्चफो्रह्मममेवपरमासनः। अंशत्रयमिदमितसिस्थियन्तकार |


|णम्‌॥ ५३॥ विन्तयस्वासिन सानप्सतवङ्रषासति ॥ एकवम््र्मकृष्ठरमानाह्कङ्‌६॥५१॥ रिरोग्रीवदिीन
4

[[पथकस्यवधम्मिणः ॥अङ्निमेतथकस्यकतागत्रयमिदेहर॥ ५५॥ पर्ज्योतिरयंसपरकातृटस्यमन्यक्तमननेक्प | |


१ प्रचयम्‌ । ॥१।

म्‌॥ नियञ्जदीयारिविशेषणयेहीनम्परन्तचवयत्नित॥५६॥ ॥ माक्रण्डेय उवाच ॥ ॥एतच्छरवावचस्तस्यमहादेवोषि


०4
* न
4-99-9
~

॥ ब्रह्मविष्णु|
मोहितः जानन्सचाप्यमित्तवम्पदिस्मतयान्यविन्तनात्‌॥५७॥ पुनःपपरछगोविनदमनन्यवन्तरिदिनाम्‌ व्यदशयत
उयम्बकोनामेकस्यवविशेषकम्‌॥५८॥ ततोनारायणःपृषकथयामासशम्पवे ॥ अनन्यवन्तिदवानमेकठश्च ्‌ ॥
॥ ५९॥ भ्रवातोपिष्णुमषालकोशादनस्यताविष्णुविधीशतचे ॥ शृष्रा्हूपश्चनयाननेनरविवषिम्ददःपष्पमधकरभ ||
प्‌॥६०॥ ॥इतिकारिकपुरणेएकादशोध्यायः॥११॥ = ॥४॥ ॥५॥ ऋषयदुचुः ॥ भनन्यलन्निेवाना |
पयैञ्नगादननाद॑नः॥ शमवितदयं्रोतुमिच्छामोदविनसत्तम ॥१॥ एकवन्दशेयामासकयन्वागरुडध्वनः॥ तत्समाचश्च
॥ गरिन््पेृितः॥ २॥ ॥ मकेेय उाच॥ ॥गृुधमतयगुचम्यसप्पतमयत्‌। रिदेवानामनन्यलन्तध

=-=

वेकलदशनम्‌॥ २॥ हरेणपृष्ठेगाविन्दस्तंसमाभष्यसादरम्‌॥ हद्माहमनिभरे्ाभिचप्रतिपाद्कप्‌॥४॥ ॥श्रीमण|


नुबच॥ ॥ इटन्तमामयंसवमासीदरवनवमिनितप्‌॥ भप्रत्नातमरक्यञ्चपरसुप्तमिवसव्यतः॥ ५ ॥ नद्वारानभागातर
पे

नाकृशन्नचकाश्चपो॥ नज्योतिनन्बायु्रन्यकिश्चनसंस्थितम्‌॥ ६॥ एकमासीतवर्रह्समति्यमतीन्छियम्‌॥ |


कज्ञानरूपेणदतहीनापििषणम्‌॥ ७ ॥ परकृतिःपरपश्चनिव।द।सववसहिता ॥ स्थितःकालोपिभूतिशनगक्ारणमे
न६
के
अथ--
क0 --
किम

>
ककम्‌॥८देकम्परयन््रह्तःपर्पापरहपरथमिदतरियन्तस्येवनगतःपतेः॥॥ करानि मपृरहपमनायनततक|
णम्‌॥ समैपमेकातानापवच्छेेनपसहतः॥१ १ स्ततछप्रकशेनाछद् सकते परसश्चयमतुरोमयन्फ़
िसवयम्‌॥१ ५।पदव्यायानतु़तोमहतचमनायत।पहतयाततःप्दहूरषिपावत्‌१ २।अहुसुपश्षता
तन्मप्रतस्ततः॥आकाशमपनसि्णरम्तम्मतिवरिनतम्‌॥ १२ ततस्तरसतममप्रादप॒ष्मरेषरनिरषारःखयण्दरे
~ स्तदानिनमायया॥१ततध्िगणपम्येनसस्थिताम्मकृिप्रपनःसद्टपपामापपष्चम्परम्रः॥ १५।तत
(्कतिस्तापुधीनन्िगुणतागपत्‌॥ भपपुसम्नंवामासनगद्ीनतिरकुलम्‌॥ १६॥ तदिद्मणेवहमम्डमूम
(्‌॥उग्राहपःसमसतस्तागभाएवतदणठकम्‌॥ १७॥ समति एहेमाण्डममेपिणसतदण्फम।तिवेपमापयादपर
्रह्ण्डमतरमपनः॥ १८॥ वारिणवङ्गीशवेवायगिताप्ातथावहिस्रण्डकन्छंसनयपश्चसमनततः॥१९॥ सत =-=
समरस

(सागरमानेनतथानयदिमानतः। ब्रह्ाण्डभ्यनतरतायनदनयत्‌षहिगतम्‌॥२०॥ तरनतःस्वयमेवासापिष्णभद्मघह्प |||


प दपवपविवेक्रमििरतरण्कप्‌॥ २१ तसमासमावमेस्पयत्ोसिनहखरः॥ सयः पववतामातापग्र ॥

(पप्ततम्नरात्‌॥ २९॥ तम्येगयतमत्रासूधिवी समनयत ॥हखरणक्कृयाचयानितम्िगृणामिक ॥ २३ ॥ भग


9,५ (

=-=
(
| |वपव्वतारिभ्यःसमदयत्चादचन्परा। ब्रह्माण्टखण्डसय्यागाहठभतातसाभशम्‌॥ २९ ॥तस्यामेषस्थितोव्रह्मसव्येरोकगरः,

| |स्ययम्‌॥ यदब्रह्मण्डमध्यसथोत्हमव्यक्तोनचाभवत्‌ ॥२५॥ तदेवूपतनमातरातेनः सम्यगजायत ॥ वायुसतुस्पशत्मा।


[|आखकृत्याविनियोजितात्‌॥२६॥बवसव्वभतानाम्प्राणभतःसमन्ततः।॥अद्विसतेनोभिसरेवयायुरनिन्नभसातया\२५॥
| |अतव्वहिसदष्डसयव्या्मन्यतुगगम्‌।ततोवरह्शरीसनुत्रधाकरेमरे्रः॥ २८॥ ्धतिच्छवशाछमोतरिगुणनि|
(गरीरतम्‌॥तदृह॑भाग.सकात्तुववक्तमुन॥२९।देधएौरहकयेवराहयोमरेशवरपत्मध्ागोनीठा
|एकवक्र्चतुमनः ॥ २० ॥ शंसपक्रगदापद्रपाणिःकायःसवेषणवः ॥ अभवत्दधोभागःपञ्चवकशतुमनः॥ ३१॥
स्फटिकभिसमशशृष्टःसकायश््रेखरः ॥ इतस्ततोत्रह्मकयेसष्िशक्तिध्ययोजयत्‌ ॥ ३२ ॥ स्वयमेवामवत््ष्त्रह
|ह्पणट कात्‌ ॥ स्थितिशक्तिपनिजास्मायाम्भरकृत्यास्यं ययानयत्‌ ॥ २३॥ महश वृष्णवेकायेन्नानशक्ित्रिनान्त।
||ा ॥ स्थितिकताभवटिष्णरहमेवमहेशवरः ॥ ३९ ॥ शबव्वेशक्तिनियोगेनसदातदरपताममं ॥ अन्तशकिन्तथाकापेशरा,
||मीवेसन्ययानयत्‌ ॥ ३५ ॥ अन्तकततव्छम्ुःसएवपरमश्वर ॥ततिषदररीरपस्वयमेवप्रकाशते ॥२३६॥ ज्ञानरूप।
|सपर्रयोतिरनादिभागवान््पुः ॥ सुषटिस्थिखन्तकरणदकएमहेधरः ॥ २५॥ रहमविष्णुरिवशरतिसन््ञामापष्‌|
=-=

ग्ट
नस्ल
च्ल



॥ अत्वञ्चविधातारतथाह्मपिनपथक्‌ ॥ ३८ ॥ एवरीरहपश््नानमस्मकफमनतरप्‌ ॥ मषण्डयरवाच॥|
¦
एतच्छवावचस्तसयविष्णोरमिततेनसः ॥ ३१ ॥ हषोकहमलपोचेपनखनना्द्‌ ॥ ॥ ईखराप ॥ ॥ ख|
एवमहेशश्न्योतीहपोनिरसनः ॥ 9० ॥ फ़वामायाथक कारःकवपरृतिरुयते ॥ केमापस्तताित्रणित्रशर
कथमेकता ॥ ?१ ॥ तमेयदस्वगोपिम्दतसकावयथातयप्‌ ॥ शरीप्गवानुवाप ॥ घमेवपश्यपिसदाध्यानस्यःप |
भरम्‌ ॥ १२१ ॥ जआजव्यास्पनतभ्यातीहपसरकषरम्‌ ॥ माया्चपकृतदाखसुरश्चपवयस्िगी ॥ १३॥
=ताचन्यानयोगेनतस्माद्यानपरो्षष ॥ माययामेहितोयस्मादधुनालरमदौयया ॥ १४ ॥ ततोविस्मतयपरमस्य|
ैवनितासतः ॥ अधनकोपयक्वैनिस्मरयामानमासति ॥ ४५॥ मामृच्छपिश्क्यादिहपिप्रमथापिप॥
ष्ेयरवाष ॥ ततस्तरमहरेवशरलावाक्य॑सुनिश्ितम्‌ ॥ १६॥ मृनीनाम्पश्यताय्धीगयुक्तध्यानपरावत्‌॥ भा
~----"----------~==-----------~*--~

ववनधम्प्यहूत्निमीरोदनः ॥ १७ ॥ आसानशचिनतयामासतदामनिमहे्रः ॥ परशचनतयतस्तरयशरीरन्वि


भ्‌ ॥ १८ ॥ तेनोपिरम्मरन्ेकुमेतयस्तद्‌ ॥ तस्षणाद्यनयुक्ममुःपपिष्णुमावा ॥ ४९ ॥|||
न्त्‌
[दिवाकरम्‌ ॥ स्वयमेकतदाविष्णःसमापिमनसोपृम्‌॥ ५१ ॥ प्रविेशशरीरतज्योतीषपेणधृञजदेः॥ प्रविश्यतस्यन|
रेययामुश्रिमःपुरा ॥ ९२॥ तथैवदरशयामासस्यत्नारायणोम्ययः॥ नस्थूठत्तचसुमव्रनविरोपणगोचरम्‌॥ ५६॥
नित्यानन्दत्निरतङ्मकशुदमतीन्धरियम्‌ ॥ अदशयंसव्दरारतनिगणम्परमम्पदम्‌ ॥ ५४॥ परमासानमानन्दक्षगका|
रणकारणम्‌॥ प्रथमन्दहरेधमरामाननततस्वरूपिणम्‌ ॥ ५५॥ ततपरिटमनसाबह्ञानविवनितः ॥ तस्यवहप|
ृतिसु्यथैितताहृताम्‌॥ ५६॥ ददशतस्येवभ्यसेष्थमतामिवैमिकाम्‌॥ रूपेश्द्दशासोयथेववसतस्ततः॥


॥ ५० ॥ अप्नेसिकगास्यूरादनस्द्िनसत्माः ॥ वदेवकाररूपेणाासतेषमृहममहः॥ ५८ ॥ सृषिस्थयन्तयोगा । |
|

तामदच्छेदनकफारण म्‌। ्रृतिःपरुपशचेवक ारोपिचमुहुममहुः ॥ ५८॥ अक्नि्रमाषमार् णेशवसगायित्तङ् तान्‌॥ ॥


||
1

|| एथमूतामी्रशदेनुरेखरः ॥ ६० .॥ एकेवायम्ब्रह्
चन््स्थ
को मेहनानििकिबिन ॥ सपरधानछरूपेणकारक्प | ५

||पासते ॥ ६१ ॥ तथापरुपह्पेणसंसारथम्प्वतते ॥ भोगाथमपराणिनाशचद्छरीरषपरक्तते ॥ ९२॥ समाया


||याप्रतिःसामोह्यतिरशङकरम्‌ ॥ हरि्तिथाविरिशचि्तथैवान्यननुवान्‌ ॥ ६३ ॥ मायास्यापऋतिञ्नाताननुन्तमाह
| |यति ॥ सररूपेणवसरारक््मीूतहःपिथा ॥ ६९ ॥ सासावित्रीसीसन््यासासतीसववीरिणी ॥ वृिरपास्
(
र)

काण |य्ेवीषेण्डितिषर्ायते ॥ ६५ ॥ इतिरययनददशीशुध्यानमर्मागतोहरः ॥ महददप्रीदेनतथपूष्छिमंसयम्‌।||| ए


२८ ||| ६९ ॥ कपिवाहरिकारम्कृतियुपसतथा तथायक्छोयामासतद्वनुहिनोतमाः॥६५॥ ॥दतित्रीका१ |||

लम

द्शोध्यायः॥ १२॥ ४॥ मक्ष्टयदवाचातेवरह्मणडसंसयनदशयमासशमंवे॥ वद्धतेपरिदयमरह्मण्ट्य |||


पपुरा॥)।तनष्वपद्रगमतिम््रह्मणद्नगलतिम्‌।वोतीर्पमप्रफाराधतृष्ययशचषृथगतम्‌॥२॥रीणिश्चद ||
[ष्मम्‌ चतुभनमकाशनर्योतिभिः फमराततम्‌॥ २॥ तरेवकिधाभूतवप्रहयनशसः। ||
||उध्वमध्यान्तागोश्त्रहविष्णरिवसकम्‌॥ ?॥ ययोकप्ागोवपपेन्रहमवमगमत्तदा ॥ मधष्ययामतन्दरासि|||
|स्वशमुताम्‌॥५॥ एकोवररीरतुतिधभतमहुमंहुः॥ हरोपधसेगमतिधासरममिद्षगत्‌।६॥क्दाणिणवहष ||
दफयेरवव्धनेत्‌।त्हयन्तथिषणवेचशामावेषणव्तथा्५शामाविणोकयेवरह्मत्रवाप्ययशमपेणच।||
नरटीनतागमरकताश्चमहमहः ॥ ८ ॥ दद्शंवामदेवोपिगतशापवपृथगतप्‌ ॥परमालनिगछतलीनवान्कपुः| |
खयम्‌ ९॥ तयृष््ममदिताश्चरे। महापमतदतविरतस्ीतप्रतः॥) १॥ एनरदवर्मणडूव||
|तेसमामरितिः ॥ भसानञ्चपषमूतनिंणुद्गरदासनम्‌ ॥ ११ ॥ पतरनापतिनततथेवधिजानणान्‌ ॥||
द=

मव

व,

रीच्यादीन्द्शतथावीरिणीधतथासतीम्‌॥१२॥ सध्यारतीभंकन्दप्परगारसवसम्तकम्‌॥ हावीसार्वोस्तथामारनेषीः 1.4

मद्ररणान्‌॥१ ३।मेौशचन्धसप्यञ्चव्षानवहीस्वणानिव॥ पिद्वाविधाधरय्क्षाना्तसानितनरौ स्तथा॥११॥


|पौ्चभनहशम्राहान्मस्यांश्रक्छपान्‌॥ उलस्कानिधतकश्चकृभिकीदयपतहुकान्‌॥१५॥ कशिददशयनिताग्धन्धप
५) 6 = ५4

(५
मप्रव्व॑ती॥ उयत्नमदयन्तञ्चविपयन्तश्कश्चन॥१६।हतोरमतःकंधितकोधिद्िरपतस्तथाधावतश्चापराण्ठम ८
शपरमेश्वरः॥१७॥ दिव्यारहुरसज्छन्नामार वन्दनवथिताः॥ वीक्षाशचवक्रिरकेषिरमानाक्रोटितामहः॥१८॥२ <-3

|! ॥ त्रस्तवन्तश्वशमार्विष्णन्तथागिपिम्‌॥ केचिददशिरतेनमनयश्चतपोधनाः॥ १९॥ तपांसिच॑रतःकेचिघ्रदीतीरेतपं


॥||>॥ स्वध्यायवेदनिरताः पठयन्तश्वफेवन॥२०।तथवसागराःसप्तनयेदिवसरं पिष ॥ तथेवपव्वतस्पोसोददशेशम
|स्वयम्‌॥२१।मापारक्मीस्वरूपेणहरिसम्मोहयत्परम्‌॥सतीहपातथासानम्मोहयन्तीतिश दरः ॥२२॥सव्यासादवख 33“

|(|मकेलासमेरुपव्ते।मन्देवविपिनेशुद्ाररससविते॥२३॥ स्तदिहन्तथावयक्ताजावाहिमवतःसुता॥यथाप्रापपुनस्ता ह

|
यथापेवान्धकोहतः ॥ २४ ॥ का्तिकेयःपमतप्रोयधा््तारफादयम्‌ ॥ तसमविस्तरस्सम्यग्ददशरषध्वम ॐ८<-+
~<
||| २५ ॥ हिरण्यकरिपुनपरनरासहस्वपिणा ॥ यथाहूतःकारनेपिर्हिरण्याक्षोयधाहतः ॥ २६ ॥ परिणानायाहश
| =
4९

१ षीक्षणं वाश्चा गुराथहरदरत्यपूपरत्ययः॥ २ आगमरशास्मीनःपत्वात्लुप ॥
¢ प







श |||दनदानवोधेधुरतम्‌ ॥ यथाययेषनिहतास्तसमंगवनहरः ॥ २८॥ गगतपतरनह्मादीनत्रयरहमानषन्‌ ॥ पि|||
२९ |[|दवियाधररीरव्यकूपुथक्‌ ॥ २९ ॥ आमाननान्सहर्तन्द्षीशमरीशरः॥ संहारमेददशप्हमविषा ||
कक

[हरन्‌ २०। ृनयंसमभवतसमसषगदेतक्वराचरम्‌ ॥ शुन्यनगतिसमसिन्रह्मविषणुशरीणः॥ ३१ ॥ रौ||


शम्मुश्वतस्यवशरीरपरमिमशह ॥ एमवद्दशसिविणुमन्यकतहपिणप्‌ ॥ ३२ ॥ ान्यकिविहशातदि||
मेहः ॥ अथपिणश्चपेरयन्तम्परमासति ॥ ३३॥ भासमातम्परतच्योतीह्पेषतातन ॥ ततनान |
मयपनि्यमानन्दम्रह्णःपरम्‌ ॥ २९॥ केवरज््ञानगम्पचददशातनमिकिन॥एफचश्चपथक्वथजगतःपमासते॥ |||
ददशरीरनतःपमंस्थियनतय्यमान्‌ ॥ ३५॥ प्रकशम्पमालानशनतरि्मतीनरियम्‌ ॥ एवाहम
ददशा्यत्रफिञचन ॥ ३६॥ फोवपिणहरकोवणोवहमकिमिदसचात्‌॥ इतिदोनजगहेशमानापमासना ॥ ३५॥||
पंसम्पश्वतस्तस्यशरीरणयनतरषटहिः ॥ निःपपारथमायपिपिवेशद्यनम्‌ ॥ ३८ ॥ अनन्यघम्पुधक्तथदरशं |(
वाजनाहनः ॥ शम्भवेतच्छरीरतषहिभिस्तोतप्‌॥ २९॥अधदयक्तपमधेसहस्यवसितासनः॥ एतीममनोज ||
गमशुगोरितसवमायय।१ तते महुवक्दातवप्ामनोहप्‌। कमराकरवीरोतमाः॥ ११||
¢

कक
पो
को
दकव

(क
| ततोक्षमरीच्यादीन्स्वगणान्मटासनम॥विष्णश्चतत्रसनीक्शङ्ूरोविसिमितोभवत्‌॥४२ ॥अथतविवस्मयािषटम्महा
दिवप्पैषध्वनम्‌ ॥ स्मितम्प्रफर्रवदनंहमाहननाहनः॥ १३ ॥ श्रीभगवानुवाच ॥ ॥ यददृष्टनयेकवेकित्रतयाश्च ||
| पाडुर ॥ अयाणामथदेवानान्तञ्तातमधुनालया ॥ ‰ ॥ प्रकृतिःपुरपश्चवकारोमायानिनान्तरे ॥ खयाज्ञातामहाद ||
||वकीटशास्तेचकेपनः ॥ ९५ ॥ एकम्बरह्मसदाशान्तत्नियज्चपरमम्महत्‌ ॥ तफथम्मित्रताजातन्टन्तत्कीरशन्वया ||
!॥ ६ ॥ मार्कष्डेयरवाच ॥ उइति्ोभगवताक्रगवान्डपोध्वनः ॥ जगादहरयेतध्यमेतहाक्यन्धिनात्तमाः ॥ १४॥|||
जञगदरःकारारिर |
सकरत्न
॥ हेशररवाव ॥ एदंशिवंशान्तमनन्तमच्यतम्ब्रह्मास्तितस्मात्ररिफिथिदीरशम्‌॥ तस्मादभि
! |पाणिचस॒ष्टितः ॥ ५८ ॥ समस्तभतप्रभवविर्जनतययश्तस्यवपदांशरूपिणः ॥ सष्टिसियितिसय्धमनन्तदीसिंह्प | |
(|यन्तस्यविकातिगेदतः ॥ ९९ ॥ नाह्चचलत्नहिर्यगकौ नकारहपमपतित्चान्यम्‌ ॥ तसेरणाडुतुमरथकिथिदि |
|नापिरूपंसदपीहतस्य ॥ ५० ॥ श्रीभगवानवाव ॥ ॥ इतितचन्वयाप्राक्तस््ञानथदषपष्वन ॥ तदशकतास्तुवय |
||रह वेष्णपिनाकिनिः ॥ ५१ ॥ तस्माच्चयानवध्यायर्वविरिधिस्तवचेद्रमेत्‌ ॥ एकताविदिताशम्पोत्रह्यविष्णपिनाकिना |||
|मृ ॥ ५२॥ माण्डेयरयाच ॥ ॥ इतितस्यवचःशरुवाविषणोरमिततेनसः ॥ नजयानमहादेवोविधिनध्रथचेकता |||
)
कृ[9 म्‌॥ ५६ ॥ इतिवकपितर्िषस्ययानन्यलमादिित्‌ ॥ शम्भवपरसुतन्तहकथयपपुनर्दिनाः ॥ ५४ ॥ इतिकरि
|कपरारोद्शोध्यायः ॥ १३॥ ॥६॥ ॥ मकगणयऽवाच॥ नतदेषयगर्नसुमहादेवःतोपतिः॥ पिपर
(~

२0

|विक्ती्गमहिमविपिम्‌ ॥ १॥ अरोप्यदपतदगसतीमामोदशरिनीप्‌ ॥नगामहिमवससयस्यङभ्मि | ||


2

तम्‌॥ २॥ अथपशृुरम्यापेमुदतीवारहापिनी ॥ ्िरृफास्यातिचद्रातेकरिकोपमा॥ ३॥ ्रहमादयश्वतेस
मरीच्यायाश्मानपाः॥ दकषोपिसन्वमुदिताभवन्समुरसुराः ॥? ॥फेषि्ावादयन्तमेरितारछ्ादूणाः।फ
िदासयस्ुनतोभनुन्पयनम्‌।पिसभपत्रहमयाशमूनाुनसते ॥ अनुरमुःवियदूममुदपमयाु
।|ता॥ ६॥ततःशमासमाप्य्ह्मायामानपाश्चत। एसवसयाननतदानमुःसयनदेरशुगामिीी ॥9दवाधस्बपिद
ना)

धतथेवाप्परसादृणाः। यकषपियाधरायाश्चययेततरसमागताः॥ ८ ॥ेहरेणाविसुष्ठसतगतवनतोनिजासपम्‌ ॥ बावुरा


मोदयुताःकृतदारदपधवने ॥ ९ ॥ ततोहरपस्वगणःसवंसयनसराप्यमोदनम्‌ ॥ केरासनततवृषभाद्वताएयतिपरिम्‌||
॥ १० ॥ ततो्हिपपषहमाम््प्यदक्षायणीदणान्‌॥ सखीयानिसलंयामापनन्यादीमििम्दरत्‌॥ ११॥ उपाष |
शमास्तानसमनयादीनतिसुनतम्‌ ॥ पदाह्स्मरम्यरमरणवररमानसाः॥ १२॥ समागमिष्पतदमपा ||
०-17-7
क.

[मस्तदातदा
ी ॥ इत्यकतेवामदेवेनतेनन्दिखादयः॥ १३॥ महाोषीप्रपातायनम्मसतहिमव्रो ॥ ईशरोपितया|
34दनतेषयतिषमोहितः॥ १४॥ दाक्षायण्याचिररमरहस्यनदिनम्भशम्‌ ॥ दादिहन्यपष्याणिसमाहतयमनीहराम्‌ ॥
१५॥ मरर्विंधायसप्यास्तृशिरःस्थनेन्ययोनयत्‌॥ कदाविषप्पणेवक्रभपीकषन्तीमात्नःसतीम्‌ ॥१६॥ अनगम्पहर |
ट॥ कराविकन्तलानस्यारहस्यो्टासमागतः ॥ १७॥ वप्रातिमोचयवयेवंशश्संमाञ्जयवय|
पि॥ सरागोचरणावस्यायावकेनोज्ञयरेनच॥ १८ ॥ निसर्गो कुरुतेपुरारागाषध्वनः ॥ उवैरपियदास्येयमन्येा
्ुरतोमृहः ॥ १९॥ तकण्णकथयत्यस्याहरोटषटन्तदाननम्‌॥ नदूरमपिगलासा समागम्यप्रयलतः॥ २० ॥ अनुबघ्रा
तितामणपषटदेेऽन्यमानसाम्‌ ॥ अन्तहितस्ततगरेवमाययवृषश्धवनः ॥ २१ ॥ तामारिरिद्ीप्यासधिक्रितग्याङ्‌ | |
रापवत्‌॥ सवण्णपद्मकलिकातुत्येतस्याःकचदे ॥ २२॥ चकारमराकारम्पगनाक्निविशेषकम्‌ ॥ हरमस्याःकुषयुगा |||
वियोऽयसहसाहरः॥ २६॥ नियोनयतितपरेवसकरस्यशनम्महुः॥ अह्दा्रयानवम्मीव्वररप्यवपुनःपुनः ॥२९॥|| |

स्थानाुनशासातस्थनेप्रयुयोनच॥ कारिकियंसमायातिसवण्णातेसखीतिताम्‌॥२ ५॥पयवयस्यास्तय्छन्याश्रक्ता|

००्राहतत्कचो॥कदापिनमदनोम्मादेतनः्षमथापिपः॥ २६॥ चकारलम्मकम्माणितयाहविषयामदा ॥ भहत्यपदपुष्प|
१ कका
1 ||0वन्यपािशङुरः॥ २०॥पएप्पारणपमाही तिसकरचन ।गिखुेपरमयेपतयासहसती पतिः॥२५ पिन|
की

हारसमसतेषवनेषमदितोहरः ॥ तयनेनोपरेषनस्यितीनापिविषठि ॥ २९ ॥ तयािनाक्तगमपिशम्भसोवृषध्वनः॥|



िहयपुषिगहरह्सििन्दरे ॥ ३०॥ महफोपोपषातायजगमहिमविरो ॥ तसिन्रीहमयसमयोदप ||
धने॥ ३१॥कमोपिहमतरेणरलाकप्रनगामह ॥तसिखयिकमेतुवसन्त श्रनि ॥ २ ॥ विततानिनाश्री |
धरद्ेतोयेतथाषि ॥ स्ेुपपपतद्प्नाराशवन्यासपप्पिताः ॥ २३ ॥ भमापिषषपद्ानिपदपुरमरस्तथा॥ ।
त्रो प्ुमरयानिराः॥ २९ ॥ सुगनिषुमगयेनमहितशचुसयपः ॥ मृतीनामपिषेतसिपरमधुरषि ||
एतदा॥ १५॥ समरपारदपकरापदा्यवतृती॥ सन्याद॑वनरसङ्काः परशश्पिरेनिर ॥ २६ ॥कमष्ठवसू||
मनैसश्मोरयापषवसदा॥कः्नपष्पाणिपरःसपफटास्नान्‌॥ ३४ ॥ सम्मोहपितमुयक्ुमुखीगा्बता |||
पकेशररकषाश्चसणेवणप्सृनेः॥ ३८ ॥ कौममदनकेवाामनात्ताशहुरनिे ॥वम्पकस्खोहमपुपवम्क|||


टम्‌हः॥ २९॥ कृतवन्तश्रचरेषपःपम्प्रजस्तथासटः॥ प्रहपाटरापपपदशःसयुपाद्टशवः ॥ ४०॥ वथातथा|॥


कक

८.


पतास्तेपटसास्यामहीरहः ॥ रवहवषटीररिगंनधनोदाप्यमास्तम्‌ ॥ ९१ ॥ सममोहयतिषेतपिपृशङ्॥॥


मिजनेपरा ॥ वासन्तीवापितास्तमरवल्वनाःकरिरुरनरे ॥ ४२ ॥ तनधदुव्धभमरारतिमन्रामनाहराः ॥ चर्पाव|
कवर्चैस्विशिखराश्चतशषिनः॥ ¢ ॥ बमुप्मदनवाणोषपय्यदुवदनाटृताः॥अम्पापिमखहीनानिरनुःफुरटकृशेशयः॥
|| ४५॥ मनीनामिवचेतापिप्रव्क्त्योतिरमात्‌॥ तुपाराःसय्यरशमीनां सदमाद्गमन्षयम्‌॥ ४६ ॥ ममलानीवविन्तन |
|(|शारीनांह्यातदा॥ निःशङ्काःफोकिराः श्दनतन्वतेस्मतदान्वहम्‌ ॥ १५ ॥प्राणिव्यधनपुप्पेषुपुप्पसयाशब्दवद्रशम्‌॥|
|चकनमरस्तत्रवनान्त्गतपष्पगाः॥ ४८॥ कान्तारोटवृषकषोसतुस्मख्यप्रस्यशब्दपत्‌॥ चन्रसतुपारवदगानत्तचताः
[|सकराकलाः॥ ९ करमाहषारमोहायननानाङूकशरम्भुवि ॥ प्रस्नाःसहवनदरेणिसतुपरस्तदवत्‌॥ ५० ॥ विका |||
पय तरियेणेवकामिन्यःसमनेोहराः॥ तस्मिनकारेमहादेवःसदसत्याधरोततमे ॥५१॥ २म॑सपुिर्छन्नोनिकुभेसनदीषुच' | |
॥ सापितेनसमरमेतथादाक्षायणीशुका ॥ ५३॥ यथाहरक्षणमपिशन्तिन्नापतयाविना ॥ समौीगविषयेदेवीस वीतस्य ||

मनप्िया॥ ५४॥ विशतीवह्रस्याहूपाययन्तीवतद्रसम ॥ तस्याकसुममाटािद्ूषयन्सकरातनुम्‌॥ ५९॥ स्वहस्त ।



-व्ः
तस्यव

रवितातिश्चवर्म्मैवकारसः॥ आरपिनी्षणेहसेस्तथासमापणेहरः॥ ५५ ॥ तस्यानिवेशमिरिशिःसय्वमीवाल


्वी ॥ तदकास्बुनवास्ततन |
मवस्था सकदाचन
न्विदम्‌ ॥ तदक्तचन्दरपीयुपयानस्थिरतनहरः॥ ५६ ॥ नावापशेषिकीन्तन
तगलमः ठुषारय॒क्त
ˆ \१ तुषाखद्वाुः किलदनन् एता
सन किरणश्च; सकलः कठाः;
प्ता;सका; नन नवमार
गलः;कमेण कितु पववदव
न्सारक्षत म्थात्सरवसुपिधिषु पूण
एकदैव बमारेयथेः मथोत्सवासुतिथिषु चद
पवचन्द्र
पूणेएव्‌ उदितवानित यावत्‌। =`

"=
=
व ~<
~
का" ||पोनद्यधनमरिः ॥ ५७॥ गणेखिमहादमतीवदोनान्यदिषेष्ते ॥ उतिहिमगिखिशप््थगेदरीपुपरतिदिन
--
[क
भभव
पा
क > ०,

{ |0रेदपुयमहः।तुमुनपरिपि रीहतसतप्वजातानवदपमुननपसरः पश्चान ॥९८॥ शकि |||घ


7चतुदैशध्यायः॥१९॥ ॥४५॥ ।मदेष्टेय उवाच॥ ॥कदाविदथदक्षस्यततयानरदागमे।नगादद्रः र|
49

परिणश्रसयपधनप्‌ ॥१॥ ॥सत्युवाच ॥ ॥ धनागमोयंसप्ाप्तः काटःपरहुःसहः॥ भनेकवणमासय |||


गिताम्बरदक्रयः॥ २ ॥ पिवातिवाताहदयन्दासम्तातिवेगेनः॥ फदम्बरनसाधातपाथोरेशकिका्िणः॥ ॥ मेषान
(०१

म्नोसवेदारासारन्मताम्‌ ॥ विदुयताकिना्तीतर पुव्यहस्यतमनसप्‌॥ १ ॥नमुप्पहतेनापिमषच्छ्नो


-उ1) १< ~
12८त्त~|च<-39.9-51न्प
< २ ~-
न्प |
#.
|
1
न्त २८न 92]233? स
8.
|९१--2.4=.~¬ ~ॐ
+2.4. % च
~ 3.34,
313 <

पोमनहुर ॥ ६ ॥ वताहतामहादष्ाकृवनहयवाम्बर ॥ सयनेहसीहणासरसकाःकमुकेमतिताः„,{


॥ ४॥||

=
(~| 3,
* 4,

(1
©

लषिथनीराक्षनश्वाममदिरोधस्यपषएतः ॥ वरटङरानीगायुष्ुनाधृषएछनवत्‌ ॥ ८ ॥ प्पभभरटयन्छयते


कारिकगता ॥ अमवृषाविवसन्दीतपवफेदवामवः॥९।॥रोहन्ििशसथानिमन्दिसहेष्यि॥ किमिन्यप्रविल्पा
पशस्येतरति्वदाम्यहम्‌॥१०मररनते ककषोनिशदोयहिमाषरः। मन्दरधयदभापपतद्गापपिष्यधा ॥११॥ |
भ, भवै, जभ, (६ ष ७6)

--



स॒मश्रीश्कृटनंसोनेसास्याथरिंशुकान्‌ ॥ उचावचान्करोरक्षमी्येथासन्यग्यसननान्‌ ॥ १२ ॥ मयुराःस्तनपि |||
लनांशब्देनहपितामहुः ॥ के्ायनेप्रतिवनेसततर्््िसुचकाः॥ १२॥ मथन्मृखानाम्मधुर्रातकानांसनाहर॥ श्रुयतां
[मतिमत्तानार्भुष्टिसत्निधिसचकः॥ १४॥ गगनेशक्रवपिनकृतंपाम्प्रतमास्पदम्‌॥ धारासारशरस्तापम्पोतुम्प्रतियथोदतः|
॥ १९५॥ मेघानाम्पश्वभरगेहदुतयहरककरः ो ॥ यत्ताढयन्यनुगतम्मयृरनचातकन्तथा ॥१६॥ शिविपारहयाृरमित्रदि |
पिपराभवम्‌।हसागच्छनिगिशिषिद्रमपिमानसम्‌॥१ भ।एतस्मिविषमेकारेनीटद्कश्चफोरकाः॥कृषवन्तिवरविना |
गहाकथंशान्तिमवाप्स्यपि। १८ महतीबाधतेशीतिम्माम्पधोत्यापिनाकधुक्‌ ॥ यतस्वतस्मादासायमाविशववचनान्मम |
॥१९॥ करारोवाहिमाद्रीवामहाकोप्यामथक्षिती ॥ तयोपयोग्यन्वं्व ड्रष्वदषभध्वन॥२०॥वमक्स्तदाशमोह्षा|
यण्यातयासक्त्‌॥ ईषनहासशोषस्थचन््ररिमपिताननः॥ २१॥अथवाचसतीन्देवी स्मतकिोषसम्पुटः ॥ महमा
व्वतचत्तस्पोषयम्पसेश्वरीम्‌॥२२॥ इशरउवाच ॥यतर्रियेमयाकाय्यावासस्तवमनोहरे॥ मेषास्तमरनगन्तारःकरषि | |
दपिमलिपे ॥२३॥ मेषानितम्बपथ्यन्तसज्चरन्तमहीशरतः॥सदाप्रारेयधान्नस्तुवषास्वपिमनोहरं ॥२३॥ कैराशस्यतथा।
तस्मादरावन ॥२९॥ सुमेरोष्यासधरद्रगदनिबराहृकाः॥ जम्बू
दरवीयवदामेखलहनाः॥ सश्चरन्तिनगढनि
(थ

फी समासायपष्करपतकाद्यः॥२५॥ एतेषचगिरीनेषयर्योपरितेहते ॥मनःपरेनिवाप्ायतमावश्वदरतम्मयि ॥ २६॥ | +
[=

९९ सेच्छागिहारस्तकोतुकानिपुषपपतानिरदृदृनद॥सकृतवममधृरसनपतेसदोपदेधानिगिरहिमो। २७ ि ||अ
टनासेसपितासनातनीगिश्यसोपकीसेतुकाम॥ सेच्यिहारेमणिकुठिगिरकुरवन्वरएप्यनिफरादिदन |
फ ॥ २८।यदेवन्यागिखिन्यकाश्वयानागकन्यश्चतुखमृस्यः॥ पमासततासतेपततपहायतांसमाचरिषन्यनुमोः |||
पिधमेः॥२९॥ हपनतेदमतरनदनंमुचारश्ाहुनानिजवपुतिनकानिपह्म्‌॥ हेसतिनेवपिहपगणेषुनिय ताए
यनिमििकतचारुरूपा॥ २ ०॥यमेनकापययतरननायाह्पेमणैःस्यातवतपरिरोके॥ साचापिेततरमनोनुमादपरिष |
दर्वियसूचनादेः ॥२१॥एरव्मागिरिजवन्धप्ीतिव्वितयदिरदारपाम्‌॥ िक्षासतिषकुरोवितापका |||
वयौचहस्ीतिुतागुणोपेः।॥ २२विषििरिररपमोदकस्षगणरतप्‌परावपनतप्रावहनुमिच्छसिकिभिय॥ २१||
नानाछच्छनरापणसरशतसमादृतम्‌॥ पिनीरतपर््कमचरेनहिमारपम्‌॥ २९ समवकामपरेवरपेशदर कस ||
सञ्तं(न्ख्सकुतुानुपवोध्वतित॥ ५ (अानस्पदगगमयनििषयतिगव्त्‌ ॥ ए्वारयम्महा ||
पागेतानाप्णगणेन्दरतम्‌॥ ६॥फणिस्वष्ण वप्रायेरानतेश्विरनितम्‌॥ मानसारिमराकरमितःपरिि भितम्‌॥३५। |

--
7

7





८.
1
7ष
व्य


१ वर्सितवापाःः। य ||
हिरण्मयेरलनालेपहुेममकरव्टेतमारिशुमरिस्तयाशङ्धःकच्छपम्मकरतषेः॥ २८निपेवितेम्मज्नुरेशवतथानीरोखटा
९ € ०९, ९०१

||दितिःदेवीशतस्नानशक्तसवगनयेश्वकृडुः॥ २९ ॥पिचितरघ्रगन्धनरेरपण्णं सवच्छकानिभिः॥ श्रटस्तरिसुई | |


|| स्तीरस्थरुपशोभितेः॥ "॥गृतद्विसिशाखपेन्यन्तंस्सम्पवम्‌॥कारम्बःसारसेम्मततचकरयामशोितेः ॥१॥ ||
|मधुरारविकिममोदकारिगिवभमरदिक्निभवापवस्यकरस्ययमस्यवरुणरयच ॥ १२॥अगनःकोणपराजस्वमासुतस्वह |।
स्यच पुरीभिःशोभिशिखरममेसमचेःसरारयम्‌॥9 द।रम्पाचीमेनकादिरमीगणसेवितम्‌॥ पिन्वमिच्छसिसन्वपा ||
(|सासातम्महागिरिम्‌ ॥ ९॥ तवदेवीशतयुतासाप्सरोगणपेविता ॥ निवयश्चरिष्यतिशचीतवयोग्यासहायताम्‌॥ ५॥|||
|अयवाममकरेटासमच्ेनेसदाभयम्‌॥ स्थानमिच्छसििरेशपुरीपरिविरनितम्‌॥ ९६ ॥ गङ्गनरोषयतम्प्णन्स | |
मप्रम्‌ ॥ दरीषुसानषसदायक्षकन्यामिरीहितप्‌ ॥ ४५ ॥ नानाृगगणेलष्टम्पन्नाकरशताठतम्‌ ॥ सव्वमुणश्चसः |||
||शसुमेरोखिसुन्दरि ॥ ४८ ॥ स्थनेष्वोषुयत्रास्ितवान्तःकरणासपृहा॥ त्रतम्मेसमाचक्वासङतास्मिततरते॥ ४९॥
[|| मकैण्डेपउवाच ॥ उतीसिशद्रेणतदादाक्षायणीशनः॥ इदमाहमहादेवश्टकषणस्वेच्छापरकाशनम्‌॥ ५० ॥ सदुवा||
।च ॥ हिमाद्रायेवयसतिमहमिच्छेवयासह॥
$

भविरकर्वासन्वन्तस्मित्रेवमहागिरो॥ ५१ ॥ मकरण्डयरवाच ॥अ|॥|


्‌¦
1 क्तात |
कार ||पताक्यमाकष्यहरःपरममोदितः। हिमादिगिरुडदक्षायण्यासमय्ययो ॥ ८२ ॥ सिद्वहूनागणायुक्मगम्यम
५ ५

¢ ||पतिगिः ॥ जगापरिषस्तहम्मरीयवनरानितप्‌॥ ५३॥ इतिररिकापएरणेपशदशेष्यायः॥१५॥ ४५ ॥|||


॥ मरष्टेययाच ॥ पिकि्िकनकंषप्येशिषरलक्वरम्‌। गराफपशणानहमाससादसतीपवः ॥ १ ॥ रफतिका |||
||ममयेतस्मरहदरुमरानिते ॥ विपिपुष्प्होगिःपरसिश्चप्यते ॥ २ ॥ पर्तरातयगुसदरमरपिे |
[|पदुरदगुडेधनीरयरवयस्तथा॥ ३ ॥शापितेषक्यकपकादमदसमुमिः ॥ प्मतसासकित्रीरकफशश ||
सक
>

|(|िते॥१॥ पोगरकिरुलानमनधरम्गतेवित।तरह्वदने पिदर्परोि सहे ॥५पयाधरीिदेवीमिःकिरी।


0 ॐ न ०

| विहसि। पर्पीपिपाव्वतिकनयीश्रतमनिते।6।वि्ीतनिकमनद्पदस्वनः॥ हिरत ||| ॥


||धकतुकोयःसुशोभिते ॥ ७॥ दषीरतकनिि्यिपिगोनधिनीिःपमादते॥ उधपफुहकुपुमेतिपुसेरपशोमिते॥८॥ ||
|शैररनपुराम्यासेशिषरपाधवनः। सहप्वापिरमेएमतेपशोपे ॥ ९ ॥ तस्मिम्स्वमासमिस्थनिदिव्यमानेन
(द्रः ।दशयपपह्र ाणिरमसत् यासमम्मद ा ॥ १० ॥ सकदापितुतस्थानाकंरासथ्यातिशहरः । कदापिनोहशिषर
(
| ेवीवतम्परा ॥ ११॥ द्किपारानान्तथायानव्येनविवपुधातरम्‌ ॥ गलागलापुनस्तररतेभयःपती षः ॥
=
` शृिधिमिसतषहवनिषषः। ॥

॥१२॥ नजज्ेपदिवारात्रत्नत्रह्मनतपःसमम्‌ ॥ सत्याहितमनाःशमपुप्रोतिमेवचकारह ॥ १३ ॥ एकम्महादेवमुखंस |||


|तीपश्यतिसव्यशः।महदिवोऽपिसरनसद्रक्षौससतीमुखम्‌॥ १४॥ एवमन्यन्यससमादनुरागमहीर्हम्‌ ॥ वदढपामा
|[सतःशमास्योावाम्बसेचनेः ॥ १५॥ एतसिमन्नन्तरदक्षोनगतांहितकारः ॥ महायन्नंसमासपेयषटपन्यननानितम्‌ ||
|॥ १६ ॥ अष्टाशीतिसहघ्राणियत्नुहूतिक्रविनः ॥ उदृताररतुःषसहघ्ाणिमहषेयः ॥ १७ ॥ अध्वय्यवीऽधह
तारस्तावन्तोनारदादयः ॥ अपिष्ठतास्यर्विष्णःसहसव्यमहदणेः ॥ १८ ॥ स्वयन्ततराभदद्रह्ा्रयीविधििदशेकः॥ ||
[|तथेवसर्वदिक्पारादराराटाश्चर्काः ॥ १९॥ उपतस्थस्वयर्यजञःस्वयव्वेदीपरा्वत्‌ ॥ तनुनपापिनिनश्रक् |||
[|पंसहसरशः ॥ २० ॥ हविष्णायाशुतरिमनयक्ञमहोर्सवे । भमन्याशुमरीच्यायाःपकिनिफकधारिणः ॥ २१ ॥|||
सवव॑त्रसामिधेन्यतेवारयामासर्िषम्‌ ॥ सपतपेयःसामगाथाडुर्वन्िमपृथकपृथक्‌ ॥ २२ ॥ गान्दिशोविदिशःच ||
्पृथरन्तःशरुतिस्वरेषनवतास्ततरपागेषुदक्ेणसुमहासना ॥ २३॥ नकेचिदपयोदेवानमनु्यानपतिणः ॥ नेदिोन|||
तणीऽपिपशवोनमगासतथा ॥ २४ ॥ गन्धववेविदाधरसिदसहृत्रादियसध्यपिगण्णान्सयक्षा्‌ ॥ सस्थावरात्राग |||
वरान्समस्तानत्रेसदकषःसमहाध्वरष ॥ २५॥ करपमन्वन्तरयुगवषमासदिवानिशाः ॥ कटाकाश्निमेषयासताःसम||


|समागताः ॥ २६॥ महपिरानापसुरिपङ्नपाः सपत्रा; सिवः रसमेनयेः॥ वसप्रमह्यगणदेवतायाःसवदृतासे।
तातामसन्तम्‌ ॥ २७ ॥ कौटपतह्ननरजाशवपरवेसवानराःध्ापटव््िधोराः ॥ मेषाः सरेरा सनपीपमगरासरं |

4
पिवाषश्चगतादतासते ॥ २८ ॥ समस्कागंहिपकषिधक्षवः कखरनममहयसिनस्ते ॥ परताटयासाभसरा|||
समागतानगषि दवसमाः समस्ताः ॥ २९ ॥ मगदयस्तियकिच्चिवितनायेतनम्पनः ॥ स्व्मवासमाशय।(|
पमेसक्षण्‌। २०॥ तपित शमाप्नदकषेणमहासता ॥ कपाटीतिषिनिधितयतस्यवक्ताहतानहि ॥ ३१॥॥
|कपरिपाधतिततीदयितपितगिजा ्षयजञपिपयदपेणदोपदरिना॥ २२॥ शरवा्तीतथापतततेनास्ध्‌ ||
|तमम्‌।पपारिाग्यतिदतानाहमिपितखतः॥ ३२॥ उेधरुकोपक्तायरतेतननातदा ॥शपिनदक््ुश्चमनधर| |
॥केतदासती॥ ३४॥ कोपिाऽपिसापूमसमयंसमतवल्मम्‌॥ मनपेतिपिनिधिलनशशापतदासती॥ ३५ ॥ अरा |
|पमप्ु्मवशतः अत्तीतिम्यक्ञाासागानवुन॥ २६।दासुताहदेणपुषिस्तनयायिना॥ ||
तदवसमधामयदापिनाररोमितम्‌॥ २७इतिसञ्चिन्यसात्वीमितयह्पमथासनः॥ सस्मारतरमगर्निफरननप||
भ,

प्‌॥ २८॥ पह्पपमस्तीसायोगनिरहरः॥ एंसतितामासमतपाषनातदा ॥ १९ ॥ बऋणेदितदेण|||


|

|
|||यदधमहमीडिता।तकििदपिनाजातेशङ्ुरोपिनपु्रवान्‌॥०॥ इदानीमिकमेवाऽ्य्यनदेवगणस्यचावच्छह्ःसान ||
|||रागोमखतेभुचयोपिति ॥ 9१ ॥ मत्तोनान्यापुनःशममोरगब्ेदयितुस्पनः॥ शक्तानकाऽपिभवितासनान्यासद्ृहीप्यति ॥ |
।|॥९२॥ तथाप्यहन्तनुन्त्कष्यूसमयापपव्वेयाजितात्‌॥ हितायजगताङ्य्यामप्रदुमोविम्पनमिरो ॥ ‰३॥ प्राहिमवतश्र| ॥ं
स्थरम्यदवगृहापमं॥ गम्मुः सादम्मयारन्तुसुविरमप्रीतिसर्य॑तः॥ ९९ ॥ ततरयामेनकादेवीचाव्वह्ीचसिव्रता ॥ सशी
||रासपूरनधरीणामुत्तमापाव्वतीगणे॥ ४९ ॥ सामास्मा्वदाचषटसववकम्मसनम्मकम्‌॥ तस्याम्मेपयनरगोभरसामेमता|(
विष्यति ॥ ४६ ॥ कन्या्निःपानतीगिश्वगल्यक्रीमहचिरम्‌ ॥ एवाकृलामेनकायाः करिप्यमोदमतमम्‌ ॥ ५७॥ प्‌ ।
नश्चाहसाविष्वामिशम्पीर्नायाऽतिवहाः ॥ कष्िदेवक्यितदपायादसंशयम्‌ ॥0८ ॥ इतिसज्चिन्तवन्तीसापनः |
्पसमारता ॥ नज्वारुदक्षतनयादक्षदारुणकम्मणा ॥ ‰९॥ करोधरकेप्षणातत्रतनयष्टस्तदाप्तती ॥ स्फोट्थकारारा |
णिपतव्वाण्यदरखयागतः॥ ५० ॥ तेनस्फोटेनमहतातस्यस्तप्राणवायवः॥ निगियदशमदवारमामनस्तेवहि्ययः॥ ५१ |||
यक्तप्राणानतुतानछरदवाःसवन्तरक्षगाः॥ हाहाकारन्तदाषक्रःशोकव्याकरितेक्षणाः॥ ५२ ॥ ततस्तसलयाभगिनीम्‌|||
८.२.०१

तिन्दटुमागता॥ चुक्रोशशाकादिनयागरतान््ासतीम्मूुः॥ ५२॥ हासतिक्रगतासीतिहापतीतवकिग्विदपम्‌ ॥ हमा ||


क 1]

का०। तप्वपरिवपसदाधोमहानमत्‌॥ ५४॥ विपि्वणदेक्राणस्यक्तलयासति ॥अहदुयनतुनीवागिर्गरि ८


न्व ए, शि,

्दप्‌॥ ५५॥ पागिवदतपयामाचयनतीहरमहः ॥ कणविरपनीसपूषसिप्रि तदा ॥ ५६ ॥पिश्चन््रन्तीने। तनि


1

31्ैस्तोपैःसवा.साह्यमघम्‌। फेशातहयस्वपणिष्यमीध्यनीवदनमहुः
॥ ५४॥ उद्ःकम्पितरिराः शेढ।
व्यकतितद्धियाः।॥ हदययश्चधावाभ्यविनिहतीतथाशिरः ॥५८ ॥ इटजचववनसाधुष्ठासाविजयत्रपीत्‌ ॥ श्रवा
मरम्मातापीरिणीधोरकपित॥५९पयन्तीक्यस््ाणन्सयस्यपततिजीवितप्‌॥ सतथनिसुकोशररकम्ापित
तव ॥६०॥ परमीतामभवरतश्ुवाकथन्धस्यतिनीमितम्‌।विषिन्यनूममा पिरवीप वतीति ॥६१ पानिय
शपानिदकषशोक्षरस्तरा॥यजासकक्तानशीटकथणेतिपयत।६ २।निःधरदस्यकवुदिधफथमानीपेका। हमा

पद
(7
पदो

4
षदद

८ कथ
ल=

तरहिवनरन्यायाटवन्मम॥६२।पानिमोमशोफ्ियशत्यसमानसून्‌ ॥ बह्टिसपपिमेशमोषिहितस्यकदाष्‌
~
~क
`

म॥६तिनाम्वशमा्तामातम्माहि्ापते। तरेववदनश्नपमासंसानापिकतव॥६५॥ एंपाङूाताःसव्धविभमाह्‌


पितटवाननोेविभमेहीक्रमयमसनापिकम्‌॥ ६६प्मितहीनचवनन्ेदयंहकपुधातमितव्व्हरशच
|मसमागता्‌॥ ६५। सनृतन्लाफतमतवयिष्यतिमहममहुः॥ धदावतीबन्धव्पुपलुाववनुगा॥ ९८ नरक |
|

~ मथापिहितं--------~-“+
| १परातिविहितस्यशेषे्ठी पममोरपरधंफि परसीद ।
----------,
|।
सम्परणावत्समाय्षविष्यति ॥ वहतेेवरेवेशःशोकोपहतचेतनः॥६९॥ दुःसितामानिरसाहोनिधेष्मिष्यति ॥९।
वपन्तीभुशुःसितासतोम्ता समीधयतिशयंशुचाह्ता॥ पपातपूमोविजयाविरवरव्ित्वतीचोदुतुनाप्ेपती॥ ७०
इतिकारिकापुरणेसतदिह्यागोनामपोडशोऽधयायः॥ १६॥ ॥ ॥ मण्डयउवाच ॥ ॥ एतसिन्रन्तरम्भःशोभनमा
नरेहदे॥ समाप्यसन्ध्वामायातःत्वमाश्रमपदपप्ति॥ 9॥ भागच्छतेवसेरव्थिनपायाखप्वनः॥ शुश्रावदारुणन्तीत्र
अितशततोपषवत्‌॥२॥ ततरक्ष्यवरवतामनोमारतरंहसास्वमाश्रमपदशव्व॑भाससादलरान्वितः॥ २।आसायदवीन् |||
पि्रियमा
शोूतेतिप
पितान्तदादाक्षायणीहरः ॥पृता् एनः॥पतरच्छकरमा
नजवतः॥॥ ततोनिरोकष्यवदनमाम्‌र्यचपुनः
| [सप्तासीपयेवन्दाक्षायणीममृहुः॥ ५।ततोगवचःशरलातदातङ्कगिनीसुता(विनयाप्राहनिधनन्दाक्षायण्वायथातधा ॥६॥
.||विनयोवाच॥ दक्षकतंदूतंशमोदिबान्सववाम्सवासवान्‌॥भानुहवतयादेयात्र्ान्ससदगुह्कान्‌॥ भू्रहमणमध |
गोिमदमिन्ीनपिरिक्पतीनदेवयोनीसतथासतीन्सध्यविद्याधरादिकान्‌॥८ ।नाटूतानिकरतोतेनयानिसलानिशट

रतािदकषेणनोसन्तिसमस्तयनष्वि॥९॥एवमप्रिततरज्भलपावचनान्मम ॥ विमृष्यवल्यनाहूनिरैतुश्पोरथास।
-

नः ॥ १०॥ चिन्तयानान्तथाहन्तांसतीन््ालायधाश्रतम्‌ ॥ उक्तवत्यस्मतियजञानाहानकारणम्‌ ॥ ११ ॥ चमु


1॥ प्ारीतञ्नायातस्संसमादिगहिता ।भतश्रमोःपतीचापिनाध्वरेमिरिष्यतः॥ १२॥ हयनाहनहेतरंध्रतप्ः ||| ए०
२५ परामृषात्‌। सस्वीरिशकषण्रपतस्तस्यमन्दि ॥ १२ ॥ एच्छवाममवचःसाविवष्णमूषीकषितो ॥ उपविषटन|॥| घ.
महवश्चद्वाकोपपरायणा ॥१९॥ बव्वदननस्यसतसण्णासरपहर ॥ मूकटोकटिरवामययैयासनधुमकेतना॥||
१५॥ तामूहूतमिवध्यायाफा नमह ततः ।प्रणानदसनवषाभिचामद्‌नमासनः ॥ १६ ॥ पङ्कण्ड्यडुर्वाचि ॥| ।






इिशरलावषस्तस्याविनयायदपधनः ॥ अतीवकोपहतसयदिधप्रसिपावकः॥ १५७॥ तष्यकोपपरीतहयकणनापा|/ [

पक्र पोरामरम्यकणिकापनन्योप्ेमहाखम्‌॥१५॥ रकविनिःसतकवयकलयानारि्यव्ः॥ भथत्र||


||नगमादूदकषायत्रमहातपा॥१ ९।वग्रहरोगलाय्तप वहिःस्थितः ॥ तययनदरेभर्म कोपमा २१||
गहापनसमापतम्पत्रीनुहपिितम्‌ ॥ हुतायहुतिसर््ददीतवहवििरनितम्‌॥ २३ ॥ यथास्थानसितान्समी |||
||तदिपालन्सायुधवजान्‌। िषतास्तथविषयततमधेव्यस्वितम्‌॥ २२ ॥ ददकपितशमलानद्रतीककोपि|||
तः |पिंसुव्यन्तथासोममाय्यमिःसहप्यैतम्‌॥ २३ ॥ सहच्र्ष्ोमवपुकीगिव्यस्थितम्‌ ॥ पनकुमासप्रि||
सागेपविनतापुत्‌। २५भसेसतथापाष्यतष्ेयक्षतवपम्‌॥ कारंसपितरगपश्चकृम्मयोनिपगारवम्‌॥२५॥
#\, (9

कव

को

विशरेवास्तथासर्ववान्कव्यवाहादिकन्पितन॥अप्निष्वात्तारिकान्सववौ सतयरामधतर्विपिम्‌॥ २६।पामम्प्रतगणान्ति ||
दान्दक्षिणाशाग्यवस्थितान।रक्षोसिचपिशरवश्वतानिमृगपक्षिणः २५करव्यादाश्ष्रनन्ृधतथपण्यननेश्वरम्‌॥ मह्‌
पिम्मोहररहूतेकतयाहत्रस्तथा।२८महोरगास्तथानक्रामस्यन्प्राहा कच्छपान्‌ समुदरान्सक्तसिनधृशनदस्ती
धानिगद्यकात्‌॥२९॥मानसादिहरानसववा यङ्ननम्बनदास्तथा॥कामम्मधूरववसन्तञ्चवरण्सहानुगम्‌ २०॥शनश्चर|
दविरीन्सर्वा्पशविमाशाव्यव्थितान्‌।भाणादिपथवायघसगर्णैथसमीरणम्‌॥ २१ ॥ कलप्मान्दिमद्रितश्यपन्चमहा|
मिम्‌ ॥वायन्याहुमरत्रातम्फटानिचकठानिषिम्‌॥ ३ दनानारतानिहेमानिमनुप्वानव्तोसतथाहिमादिुस्वापक्षा

2
क)
को
केः
दको
तो
क)
अकषे
प)
क|क

्रत्यणाकण्णादयोव्धाः॥ ३३॥ नरक्रबेणसहतोयक्षरण्नरवाहनः॥ ध्रयोधरशसोमश्चविष्णधवपाऽनिरोनरः॥२४॥ न





दक

कक
वर
को
कद
हकर
८.

| रतयपशचप्रशसश्चकोवे्यासिस्थितानिमान्‌ ॥दषध्वन्विनासववानुद्रा्ीवम्मनस्तथा ॥२३५॥ विविधान्याहुजानंश्याञचर


्रानपिसमन्ततः ॥ एशान्यव्विविध्नानित्ीहीनपिरितापि॥ ३६॥ रेशानीपूनयाम्ध्व्रपीन्संितत्रतान्‌ ॥ महं
|पीतुरेदाचेदा्गानितथेवषट्‌॥अनियपशिमानतस्यमनन्तंपेपतव्वतम्‌ ।कादेवसहरेणसहितान्सतमोगिनः
|| २८॥ ेतुन्त्ेकृपाण्ंडिनीगणसययुतम्‌॥ तथाजटधरानन्या्नानाण न्सुतान्‌ ॥३९॥दिगनानपितत्रसय
$

. ~=
1 क)
~
1व
नरावतमखान्हरः॥ यथास्थानस्थिताम्स्वानिकरिषवाचतय्ुतान्‌॥४०॥तबन्दूतोटटयङ्वाटम्महधनम्‌। पसं
२८|||हयनू्समेपयामापतरति॥४ १वीसंप्रापिहुिः सन्तोष व्यधवसयततज्ञय्षस्यतुमहासिनः १२
ष्म ५

||कुमनंमहव्ञवीरदसमध्ववोाखामासकृण समत्काणदत १ रतमववमाणचकरोषसतलाचनः


|सयनििशतप्यतंधंसयाभासवेशवरः॥ ९९॥ विशनतमेवतयनप्रथमसपुसोपग ॥ बहूवितयातेशमाससादवरानि|
|| ५।तमागतमीप्रपमोपिपोशरोषितः॥ अङत्ययप्हारेणतस्यनतरेनधानह ॥४६॥ हीननेतरमागनविहपा
|पन्दिाकर॥ स्पदमानसततःशव॑मासपादतरावितः॥१५ ततःमुष्यममहदेवःपणधुलाकरणच॥ रीकतिकुपि
|तोयज्ेवाभ्यधावत ॥ १८ ॥ मातष्डश्रहसवेगाहितयविपरप्जा ॥ एहियोस्येवयेलयक्तातमगरप्यवार्यत्‌ ॥

|१९॥ हपतस्तस्यसथ्यस्यकरेधनदृषपाधनः ॥ दनतान्कप्रहरेणशातयामापवक्रतः ॥ ५० ॥ विदन्तम्मिरू


~>
उ>

।|हीनोत्रमागन्तथा ॥ सदवाश्चकरषयेयेचान्येत्रृ्ुः ॥५१ ॥विद्व्यसव्न्ददीन्हरपरमफोपनः॥ मूग | २८







पया्््मेषा्पदत ॥ यन्ञप्याकाशमामोणत्रहस्यानव्विवषह ॥ ५२ ॥ टपधनाप्कुपितात्रह्मसयानधर|



-
“क

गमह्‌ ॥ बरहमणःदनाधननो्ीतोभमाद्वातसत्‌ ॥ ५३ ॥ भवतीय्यसतदिहस्रवियेशस्मायया ॥ भमापि


<
(क)


(०

हितम्मतायानिकट्ददः ॥ ५४ ॥ अन्वगरतदायज्न्ददशवसतीरवम्‌ ॥ मतान्टष्तदादेवीहरोदाक्षाय्णीपतीम्‌ ॥


॥५पपिस्प्ययक्ननतसरन्तेप्थिताबादेशुशोचताम्‌॥ बहुविधगणदन्द्चिन्तयश्छरपणिरलितदशनपद्टिधकरमनप्रक |
शम्‌ ॥ ५६ ॥ अरणदशनव्म्भूयगववीकषयतस्याःखरतसपुशोकव्याकृरोसोषरोद ॥ ५७॥ इतिकाटिकापुराणेसत
दशोध्यायः॥ १७॥ ॥ म्ष्टेयऽवाच॥ ॥ दक्षायणीगुणगणानाणयनाोरथस्तद्‌॥ विरटापातिदुःखातमनु
नःप्रकृतोयथा ॥ १ ॥ विरपन्तन्तदा्रगवि्ञायमकर्वनः ॥ रतीवसन्तसहितभासपसादमह्यरम्‌॥ २॥ तशु
वातिपरिभष्युगपत्सरतीपतीः ॥ जघानपश्चपिव्वाणेरुदनतम्भष्टवेतनम्‌ ॥ ३ ॥ गोकाभिहतपितोपिस्मखाणसमा
ठः ॥ सदुषणपावमापत्नशुशोचचमुमोहय ॥ ९॥ क्षणम्पामोनिपततिक्षणमुलायधावति ॥ क्षणम्धमतिततरवनि
मोरिषिपथनः॥ ५।ध्ापन्दाक्षायणीनदेवीहसमार कदाचन ॥ परिष्वनतिमिष्रसकावेखिस्थिताम्‌ ॥ ६॥ स|
तीसतीतिसततप्ामव्याहव्यशहुरः ॥ मानन्यतटयेयेवमक्लास्पतिपाणिना ॥ ४ ॥ पाणिनापरिमाग्धनामखडरा|
==
तच
न्यथस्थितान।तस्यावििरिष्यवपुनसत्रवानुयुयोजघ ॥८ ॥ एवडुव्तितेरोपृतानोवाचकियेन ॥ यदासतीतदृक्षमाः
|
|। १ पि भित्वाषम्‌। २ दशनाच्छाद्नमोष्ठमित्यथः। ३ विचारपरायणा यैः ।
दः | ॥ १० ॥ पपपापतनतोमेरेदेयएथिषीमिमाम्‌ ॥ उपयसततफःक्यतिहहितिनगरुः ॥ 9१ ॥ ततोवियतेः


९९ ।
व्रह्मदस्तुनश्रसप्‌ ॥ तष्ु्मूमोमास्यगप्पधरयकखात्‌ ॥ १२ ॥ ॥ उवाड्वुः॥ ॥ पतश्वरमह|||
7गलाकनुग्रकाख ॥ मूरशतिसमहूतनमस्तेुघयसमोव ॥ १२ ॥ नमसतशूहस्तायपतायधनिन ॥| १

तथावरदहृस्तायनमश्छयासनायते॥ १९॥ नीरमेपप्रतीकारभित्रा्लनचयापम ॥ नमस्तेसवयरोकनास्राणधारणद्‌||


ते॥ १५॥ गृधरध्ननमसेसतप्रसीदपवगन्दपवापयेभ्यःशोफनेभ्यश्वपहिमिगस्यनःपितिप्‌॥१६॥यधापराशतमे||
पृनवनप्रह्वपणम्‌ ॥ भषिपतमेपेभ्यस्तथाकृरहराम्बनि ॥ १४॥ तववापागरहनह्मेधास्तपष्करादयः। मृमचुः||||
प्यः
स~
7

पपत्यपमेन्रस्यकिरत्तया॥ १८ ॥ आकरएखवयपामोस्तत्सववमावतापरा॥ विनाशितय्यधवाप्यनतथानाशयग्‌ |


िनः ॥ १९॥ नवामूतेन्यःशकोस्तहखाप्पनिवारण ॥ दैव्पदवगन्धवत्रह्मरोकन्सपव्यतान्‌ ॥२०॥एधिवीस्पति |
वाप्पस्तसादारयमायया ॥ ॥ माकैष्टेय उवाच ॥ ॥ इव्येवम्ापमणिपुयवपुमिहिरासनः॥ २१ ॥ प्रदयवाचपता |

देवत्राहटमनाञ्च॥ ॥ शनेश्चररवाच॥ ॥करि्िभवताहूमोयधाशक्तसुरोत्तमाः॥२२॥ तथाकिनुषिद्यहिमान|| न

पियथाहरः॥ हुःसशोकफ़रस्यस्यपमीपेवपरिणः। २१। रोप्ेच्छरीरमेनिपतपरपरसशयः॥ तस्माय |


-
1

~
~
~~
|मीतेशानजानातिसतीपतिः॥ तथाकृरुषवतेत्भ्योहरोतकथरिणम्‌॥ ॥ मेण्डेय उवाच ॥ ॥ ततोन्रह्मादयोदेवास्ेस॥
ववशहुरान्तिकम्‌॥२५।गवाह्रसम्ममहुःसासाय्यायोगमायया॥ शनेशवरोपितिशमासायानतर्ितस्तरा॥ २६५ वषय
(ृष्टदुराधपोमवनग्र हमायया॥ यदासनाशकहाप्पान्सन्धारपितम्षनः॥ २७॥ तदामहागिरे्िप्तबप्पास्तेनरधार| |
|%॥रोकारोकस्यनिकटनरधारहयोगिरि॥२५पुष्कखीपषषटस्थस्तोयसागरपश्िम॥पतसवयप्रमणिनमेरुपव्ेतसग्नि| |
[/१:॥२९।तस्िचिन्यस्तवान्वाप्पासतदाशक्तःशनेश्चर सपव्यैतेपितानयापत्रपतंमदशितः॥२०॥ विदीर्णसेस्तब।|
||प्पापा्मध्योपषहूतम।तिबप्पा पववतम्मिलापिविशुस्तोयसागरम्‌॥२१।ागरोपिग्रहीतन्तातनशशाकषरानति।तत|
। सुागरम्ध्येिचचाबाप्पाः समागताः॥२२॥तोयपेश्रामवापेरंसशंमात्ानिदतापविभिवेरान्तेवप्प पुष्क ||
(|षीपमध्यगाः॥३२॥ नदीपूलावतरणीपनवसागरणातवत्‌ ॥ नरधारस्वपिदेनसंसम्गत्सागरस्यप॥२९॥ अवाप्यसे।
[(म्यतादुजहमष्यास्तेनािदन्सितिम्‌॥ वैवस्वतपधारेयाननहयविस्तत॥ २५।अबापितिष्ुपगाहररोतकसम्पवा॥
|अथशाकविमूढालाविरपन्टषकध्वन॥ ३६॥ नगमप्रा्यरेशे सिस्कनधेकृवासतीशवम्‌॥ उन्मत्तवच्छतेस्यदष्भाव।
न्दिषिकसः॥ ३०॥ ब्रह्मायश्िन्तयामापुःशव्शतकम्पैणि ॥ हरगत्रषयपस्पशच्छवोनायिशीणेताम्‌ ॥ ३८॥ग
| १ आगाश्चाल्ञयनिद्यतात्क्षमभादः। |
9)
स्मादस्यथभविष्यति।ऽतिसभिन्यन्तसतत्रहमविष्णशनेश्वर॥२९॥ पतीशयाननिविशुरसयायोग ||
|+९ #।
(मिष्यतिकयन्त
|
मायया ।प्रविश्वाधशवनदेवाःदण्डशस्तेसतीशवम्‌॥९ ० ॥¶तेपातयमापुःस्थनेस्यानेििषतः॥ दवीकूपदपुम|||अ
सथमःयपतस्ितो ॥ ¢१ ॥ उदिनेचोरयमंहितायनगतानततः ॥ कामहयकामगिरोन्यपतयोनिमण्डरम्‌ |||
॥ ४२ ॥ तत्रव्यपतदूोपूमतोनािमण्डरम्‌ ॥ नारन्धरसतनयुगसैणंहारविभूषितम्‌ ॥ ४३ ॥ भपरीपणगि|||
रेकामहपत्ततशिवः ॥ यवह्हृतोभगं; समादायसतीशवम्‌ ॥ 9? ॥ भाच्पेषुयक्तिदेशस्तावदेपरकीपितः॥ अ |||
गेशरीरापयवारवशःलष्डिताःसरः॥ ५॥ आकारगहूमगमनपवनेनपमौतिः॥ यत्रयत्रापतन्स्ास्तदापदा |||
पोिनाः॥ १६ ॥ तरतामहाव्वःसयहिखहपधर्‌ ॥ तस्थोमोहसमयृक्तःसतीपनहवशनुगः ॥ ५ ॥ ब्रह्मापि
(पशनिश्वपिस्ेदेपगणास्तथा ॥ पुजयश्कररीशस्यप्री््यापदाप्किम्‌॥ ४८ ॥ देवीकूटेमहदिवीमहाभागेति |
गीयते ॥ सतोपादयुगेरीनाथोगनिद्राजगसमुः ॥ १९ ॥ का्यायनीचाहिवनेकामास्याकमरूपिणौ ॥ पथेधरीप्‌। |
|णगिरैचष्डीनारन्धरगिरो ॥ ५० ॥ प्वनेकामहपस्यदवीदिकएवपिनि ॥ तथाररितकानेतियोगनिद्रप्रगीपते।||
॥ ५१ ॥पतरैपतितंसतयाःिरसतषवनः ॥ उपषटशिरोीश्यशसःछोकपरयणः॥५१२॥ उपविषेतमब्रह्मया |||
(५ ७,


॥|सेदिवोकपः॥पमीपमगमस्तस्यदृरतःपान्ययन्हरम्‌ ॥ ९३ |दवानागच्छतोदशोफरनो पमन्वितः॥ गंवाशिराव|
॥ नतरैवरिहूलद्रतबानहरः ॥ ५५॥ हररिद्माफोतरहमयास्तुरिवोकसः ॥ षव्यम्बकम्ततरिद्हूप्गदुरम्‌ ॥4५॥ |
देवाडचः ॥ ॥ महदिपिवंस्यणएुुप्रनपधथनम्‌ ॥ प्रशानवासिनमोगासव्वान्तकरणम्परम्‌ ॥ ९६ ॥ वातनमा |||
|/|मोवयमाक्तयाशङ्रत्ीररोहितम्‌ ॥ गिरीशरव्देवमूतपावनमन्ययम्‌ ॥ ५५ ॥ अतादििध्यसंारयोगषिया||
|||वशमपि॥ नमःशिवायशान्तयत्रहमेटिदमरतपे॥ ५५न्ञानाफतान्तसमपष्णशुदेहाम्तरावच ।नमःपिवायशानतात्रह
|(|0िदम्ये ॥ ५९ ॥ आदिषध्यान्ततायस्वकावानच्दौतये ॥ नमःशिवायशान्तायत्रह्णेरिक्मृततेये ॥ ६० ॥
| ||नरिामनिरीशायविद्य्क्िथरायते ॥ नमःशिवाय्रानतयत्रहमणेरि्मतये ॥ ६१ ॥ प्ररयाणवसनेसस्थ॥यप्र रय |||
||स्थिहेतवे ॥ नमःपिवायशान्तायत्रहणेरिङुमृ्तये ॥ ६२ ॥ यःपेभ्यःपरस्तस्मायरायपसमा नमःशि|||
|| वायशान्तयत्रहमणेरिङमूतेयं ॥ ६३ ॥ सवालामाटादृतद्गयनमसेविश्वहूपिणे॥ नमः रिषापशन्ताय्रहणेरङ्ग|||
[मतये ॥ ६१॥ ॥ आ्मःपमा्ायज्ञानदापरपेधसे ॥ नमःरिायङञानतायत्रहमेरिङगमूये ॥ ६५॥ नमोक्ष|||
[|यीकानपृपोगमदेर ॥ नमसतेसन्यीतेगपरसीरपणवन्छिव ॥ ६६। सशेफलयिोकेरोवेषमानेमहैशर ॥ सू|
¢.

4
^

ननपयामन
यावया
त-^` न
फ |[रःसमकृठाःसवेवसारो कम्पस्य ॥ ६७॥ नमोनमस्तातिशपवगाकारण॥ परषीदसनःसबस्विनशो क|
गोस्तु ॥ १८॥ । मक्कषडयसपाष॥ ॥ इतिसंसतयमानसतमहव्पिजगयतिः॥ निनंहपंपमास्थयप्रदुमतिःशुचा ||
||हः॥ ६९ ॥ तशुषादिरं्रदभातिमिवेतसम्‌ ॥ गोकएनिपिःपामतषवपाधनप्‌॥ ५५॥ ॥ऋ
||वच॥ ॥ हिप्यवहेन्रह्माघरमिणस्वक्षातपतिः॥ स्ि्थीगिनाशानहिस्व्रह ॥ ७१ ॥वमति
समनादयप्यपराचरम्‌॥उवारस्यापकशवनागङ्ाग्विधकत्‌॥ ४२॥ वामाराध्महदिवमुकिव्योतमुमक्षः॥ |
रगपादििस्यकतपसारिमखवधाःततीयय्य्पपरररारस्यममहेयर ॥५२॥ सततस्प्रानमानथविन्येयनमप्‌ |
गिः। वरीप्रवामप्िनरषवगतत्दूसंस्यरविषयतम्‌॥ ७॥ त्रिमामानधस्यमनुपकशकतचम्पहकम|
यम्महेशर॥ यदष्षाएस्यतरोः्रपुनधिदम्बवदस्यपमीपनस्य॥ ७५ ॥ तपशठदःससयगितस्यपीनेसृकमोपगमेवश |||
सदेव ॥ अधरसमाधायसमीरणसनीरदयवोधतिरिहंसमध्यतः ॥ ७६ ॥ हसब्रमध्येसमलीएनःपर्ते।
नस्तवसव्वदेशयताप्‌ ॥ प्राणयमेपखंस्तमफयसिंशशरोदनपरास्यम्‌ ॥ ००॥ उयांयागिीपते
्पाशुदनदन्ततवतससिरयप्‌ ॥ ५८ ॥ पृक्षक्गद्यपिगणंधपम्हमवुधःसापनपाध्यहपम्‌॥ च| |
न य 1 8

१ चोरयदयत्यर स्यमति पाठास्तरम्‌ ।




-
3
तु

या,
कि
(1
अ ५ | |
रेनाुततेवनीतर्ितन्तवास्यथेहीनम्महेश ॥ ७९ ॥ नकोपेननशोकेननमानेननदमपतः ॥ उपयोजतुतदवितमन्यथेव ||
न्त

विवदते ॥ ८० ॥ माययामोहितःशमोविस्पतमेहदिस्थितम्‌ ॥ मायामिपरम्परिज्ायधारयालानमासना॥८१॥ ||


माया्मामिस्ततापलं्तगदथमहशवर ॥ तयाध्यानगर्तश्ितमवहुयते प्रसाधितम्‌ ॥ ८२ ॥ शोकःकरोधष्वरापश्चफा |||
मोमोहःपरालेता ॥ हप्यौमनोषिविकितसाशृपसुथानुगुपसुता ॥ ८२ ॥ दादृशेेवद्धिनाशहेतवामनसोमराः ॥ नघाह ||
शरमिषत्यन्तेशो$म्यनतताहूर॥ ८९॥ ॥ मकण्डयरवाव ॥ इतिशम्य॑स्ततःशमोःसंस्मयापिस्ववम्डितम्‌॥ नषदप |||
दासानशोकात्सत्याविनाकृतः ॥ ८५ ॥ अपोमस्थितावीष्वन्रह्माणंसशनेरिदम्‌ ॥ प्रह्मह््रयतिगर्भदकिडु
==





|.
0
,

| खाण्यहूम्‌ ॥ ८६॥ ॥ पर्ष्डेयरवाच ॥ ॥ इवयक्तोषामदेवेनपिधातास्देवतेः॥ इदमाहतदेशस्यशोकषिध


९०९. =

|[|सकर्वववः॥ ८७॥ ॥ त्रह्मोवाच ॥ ॥ यनशोकम्महदेवसंस्व्यासानमातना ॥ नवशकस्यसदनम्प्‌| ॥।



५ रशाकात्तवान्तरम्‌ ॥८८ ॥ पशोकेवापभतेशदवामताःससाध्वसाः ॥ भशयेऽनगतीहोप गरोकःसवबाश्चशापयत्‌ ॥



० (५
|
| |८९॥ वहष्पव्यकृटपृथीविदीण्णस्यात्तचेच्छनिः ॥ अवनग्राहतेबापपसोपिकष्णाकषवदहात्‌ ॥ ९०॥ यत्रदेवासग
धवय सदाक्रीढनिसोसुाः ॥ सुमेहपस्शोयादीमानतः पर्वतोत्तमः ॥ ९१ ॥ यस्मिश्रवश्वसुगिरापद्चनाउनिगे |

|(
नः

(क



2

१११०-४ । २ भादतिरुतरकारः।
िस् मतो यनि पणर वता दयः ॥ १२॥ मन् दरस तत् करम ौयो निम हाम ूनि ः ॥ गवग लात प्त ्‌|
धनाः॥ उतिविन
क्‌ 9

१९||हेतापनगतोह्‌॥१३॥ यस्िनिस्यलामिरपव्वमगस्यस्तपतास्म्‌॥ पवातपव्हि कृवाकरमध्यगताङ्र ॥ ९५॥||


|
श्णतेयोढमतमेनरोतः ॥ पतीधदसिसतपोनरयारहयािरिः ॥ १५॥ विीवपमतमाबषतत||
गरेयः॥ पिचतपागर्ममीताण्डनपडूरम्‌॥ ९६॥ नमुसेपमपुरिननतस्यतदििुशत। ष्पे
तत एथीिंियाशुतरदणौम्‌॥ ९५॥ क्रभतरणीपाप्राएलसागरणामिनीप्‌ |तनावानविमनिननद्राण्याह्यन्द
तेनव ॥१८५॥ शम्या सातुनदीतततोयाकिीषण॥द देनतामुषवियीितिमहतधुना ॥ ९९ ॥ सरेदगतभां |||
रर

--

~

।|तनि्िपनतीनीश्वरन्‌॥ तस्यसतूपसिायातिदेवाभापौपतुरः १० ०॥ वग प्परदृ्ययोजनदरपविस्तता॥ नि||


र कतिसम्पणाीपयन्तीनत्रयम्‌ ॥ १ ॥ वतिःश्वासमरनव्व्यस्ताः पवतरननाः ॥पमकरदीपिनागनाया|||
|
पिपरतिस॥२।तनिःशाप्तमोवयःपीदय्गतःपुखम्‌ ॥ नायापिपरमय्यातिवधाहौनः सनातन ॥ १। परतीश्षमे
||
हतःशीय्येमाणापदेपदे ॥ न यापिवयाकरापधीव्यकुरलनिरति॥ ४॥ न्मौ नचपतरेतसचनियतेशुरा॥
मु चोकाय।जानम
॥१॥ न
१ मर्त्समृरैरित्यथेः।
(क
चक
ऊः
7
(7
5ह
यासानमासना \ ६ ॥ सतीचरिव्यमानेनव्यतीतिशरदाशिते ॥ सापतरेतायुगस्यादाय्यातषविष्यति ॥- ४ ॥|||
॥ मद्ष्ठेयरवाच ॥ ॥ इतयक्तवेधसाशमासतप्यीन्धयानपरायणः ॥ अपोमस्तराप्रह्ह्णममितोनसम्‌ ॥ |
॥८ ॥ ॥ टृश्वरउवाच ॥ ॥ य कहयत्रहंशोकादतरामिसतीकृतात्‌ ॥ तावन्ममसखाभूषाकृरुशौकापनादनम्‌ ॥¦|
॥ ६॥ तसिमन्नवसरेयत्रपत्रगच्छम्पहायिषे ॥ तत्रतत्रोवानावाशोकहानिद्करोतमे ॥ ११०॥ ॥ माकडेय ||
।॥ ॥ एवमस्वितिरोकशश्रक्तादपमवाहूनम्‌ ॥ हरणसादडुखासहृनतुधकरेमनस्ततः ॥ ११॥ ब्रह्मणापाहतशमुडु ||
रासगमनोप्मकम्‌ ॥ समासेदुमणाद्नम्िह्मृाश्चये॥ १२॥ ततःपव्यतसहशो टप सोषिधेः ॥ उपतस्थ ||
सिताम्धरस्यसहशोगेरिकोयथा ॥ १३ ॥ वास्यादा्ेसप्पायथास्थानतेहरम्‌ ॥ भूषयश्चकृषम्यरिरीबहृ |||
७.७६

|[गरिणासह्‌ ॥ सविपैःपसरशपुमूदस्तसुरपाः ॥ १७ ॥ ततोददरीतवेदगिरीदस्यपुरहरः ॥ विनयामप्पप्र क|


स्येसखीभिमोतमालनाम्‌ ॥ १८ ॥ सापिसव्वौम्मुखयान्रणम्पहमस्यकान्‌ ॥ वुक्रोरमातृभगिनीमच्छन्तीगि | |
रितीम्‌ ॥ १९॥ कपतीतिमहदिवशेभसेनतयाविना ॥ विसतापिवियतातमददोनापसप्पति ॥ १२०॥ ममा |
परसापुरप्रणा्यदात्यनतिकोपतः ॥ तदवाहगोकशस्यविदानाोमिषपुसम्‌ ॥ २१ ॥ इृुक्तावदृनव्यतपरानतना|||
(खावसाभृशम्‌॥ रदन्तीप्रापदूभीकफरशचविरितदा ॥ १२२ ॥ ॥ इतिफारिकपुराणंअष्ठदरोध्याषः॥ ५॥
॥ १ ॥ भववसततशमूष्वपत्यकुरुटोदनः ॥ पशयताव्वदेवानाधिन्ताधयानपरोवत्‌ ॥ अधीस्व |
दाधाताविनयांशोककपिताप्‌ ॥ २ हमाधासपन्सालयृवमेतदबाचह॥ ॥ बरह्मीवाच ॥ ॥एराणयागिनगत्नश।|
फतवयुञ्यते॥ परथाप्नितवध्यानमाीकस्मलिवागिहे॥ २॥ ाषिणुःपरक्ानःसूक्स्थूरतरसद॥ तवस्वौव्‌|||
==
>~
प्य
~>

धकथशोरेनवहूधाकृतः ॥ ए ॥ निरनन्धयानगम्यवयतीनम्परायरतिम्महंप्वगामि ॥ मरेहीनिरगरोभादि|


(ति्यततेषप्वद्हूहवव्या ॥ ९॥ शोकोरोोधमेह वहिपामानोदमोमदमेह्मोाः ॥ इष्यामुयाक्ष न्स
पताचचतु्ज्ञननाशोहिदोपाः॥£ध्यनेनवाथ्ोगिनधिनयन्िवर्िषणहपीजगताविधाता ॥यतिमहामहकरी | क

सतीतितवेवतारोकमोहयभाय॥अपासमठोकननेधाभोविमाहयन्तीपन्वेसयृदिम्‌विाश्वभल्यडशतहि |
१.2.

|
नतोरविमोहुयत्ययसावां पशोकम्‌॥ ८॥ सतीपहस्राणिपगोख्दितानिखयामतानिप्रतिकल्पमेषम्‌॥ हितायराफस्यवराचर
स्यपनगृहोताचतथावयास्यम्‌ ॥९॥वान्तरेध्यानयागेनपश्चसतीसहस्राणिमूृतानियानि॥यथातयावम्पि
धास्तिसावाटृपरानकेतोः॥१ ०॥यतःसमतपयमहुकौवन्तसाप्राप्स्यतीशतनदशेहरापम्‌॥ नशनायायतिमवनीतत|
तसव्यन्ध्यानयेोगेनपश्य ११॥ ॥माकष्टेय उवाच॥ ॥ एम्बहुविधग््रहमव्याहूरस मशङरम।णिरिनपुरातसमा|
द्मयामासनिनेनम्‌ ॥ १२ ॥ ततोहिमवतश्रस्यप्रतीच्यान्तपपरयव।पिप्र्नामसर एणंनददशहिणादय ¦ ॥ १२।त द्र
स्थानमासाघन्रह्मशक्रादयःसराः॥ उपविष्टापथान्यायम्परस्कृयमरेशर्‌॥१तंसिप्रसन्तनंकसारम्मनोज्ञंसवदेहिना 4
म्‌॥ शीतामटनरंस्वगगणिम्मानससम्मितम्‌॥ १५॥ क्षणहरस्तसिन्सोप्सकोदे्णे ॥ सिप्ा्नामनदीनतस्मा ||
तिःसुतान्दक्षिणीदधिम्‌ ॥ १६ ॥ गच्छन्तोधदद्शंसोपावयनतीक्चगननान्‌॥ ततसरःृष्णेमासयचरतःशकनाचहून्‌॥ |
|॥१भनानदिशागताच्छमुर्वताश्मनोरमान्‌॥ गमीरपवनेहतिपमपरेपविरानतः॥१५॥ कोक सरहषुदव |
नृप्यतोयथा ॥ महूवध्ुषुसमृास्रङान्सपथकूएथक्‌ ॥ १९ ॥ वीकषायकरेयथतोयादु्पतन्पतगानूहुः॥ कादम्बःसार|||
जत

ट~र

सं प्रेणीगतेस्तरेतटे॥२०॥ भहीकतेष्येणाशटुःसागरसताद्शंसरः ॥महामीनाहतिक्षभस्तोषशब्दरी्यसाधपंः ॥|


| *स, ५९५५ ०५ €

नण
नानदति
२.

काः ॥ २१॥ पिकनिविरिं सपरत ॥र
॥॥ |
पहुर्षिनरिमंनोहः ॥ २२॥ सरोरेयधास्रगा । 09

।शरेरसक्षकेः॥ महोयरानामधेषुविरटत्रीरमतटप्‌॥२३॥ रननक्षतमध्येपनोरनीदसण्डयत्‌॥ प्रपङ्गा | (अ,१९


४,
<

| प्वस्याहसाेधितरतसताः।॥ २९॥ परफतटपडुजधम्यानिश्चसाः स्वपि ॥ ि्षोगशुडपत्रप


||धिःस्के ॥ २५॥ कयेह्गवमकवेश्वापननेनिनिनदव ॥ पल्लम्महोषरमीषसरससतस्यशङरः ॥ २६॥ मा
तीदकानिमरिनेहस्ता्त्रोषरम्ममे॥ इरि सककरसयापएरससगतामुजम्‌॥ २५॥ परपदमवपरममनयो
|्यसमनतःतसरोवीध्यपमप्णत्ानापक्षिसमाफठम्‌॥ २८॥ पदरेनीशतसञ्छर्रीसेयरचयब्डतम्‌॥ ववाह,
|एशरतदसानामरसतेः॥२९॥ परोवासितजटंहदयानन्दकाफप्‌॥ ततिसिहाररपै शवरः पि पिम्‌॥६०॥

शमा; क्षणन्त्रसोतकः ोकवरिनतः॥ सिपरामारोकयामापनिःपतांपरसस्ततः ॥ ३१॥ वथेनुमण्डसह्म| र
==


रोजजोम्बनदीयथ॥ तथाररमहनसिपरपिपरा दियता ॥२२ कषपडवुः॥ पिप्रहुषः हः कतारतपिपरत


<->

|।दीरोस्यप्रावश्चतत्ममाषश्चविक्तरत्‌॥२२॥ ॥ मष्ठण्टेय उप ॥ ॥ प्रणन्तुमुनयःपलययाननदीुती)


|पिपर्चमहामपराकहूदतमम ॥३१ ॥ वरिष्ेनयषत्ीपरिणोतावषधती॥ तदववहिषतयः पिपरापि

0
एकषिपिरेषैः।
क~
~
ना
--
(+
यवके

॥ ३५ ॥ सासमागत्यपतितासिप्रसरतिशासनात्‌ ॥ यथामन्दाङिनीग्रिणुपादादन्धोशिवोदका ॥ ब्रह|||

िष्णमहादेसोयसिकततयोः पु ॥ विवदेशनििविहितद्गपत्रीदुपवादिपिः॥ ३०। एकीगृतनतुतततोयम्मानपाचरक
| दरात्‌॥ तपस्वम्पतितंसिप्ेकासरिपागरोपमे ॥ ३८ देवानामुपपरोगधिम्पुराधात्राविनिन्मितम्‌॥ सरं पिप्रह्यंसानो |||

(क,

||भरेयस्यगिरममह्‌॥१९॥ त्रायापिसुनासीरः सहितशचप्सरोगणेः॥ शचीपहायोरमतप्रसत्रेपरिरशुपे ॥ ४१॥


|चिःसम॑दायत्रध्तेधापितत्‌॥ मततरमनपंकिातैक्तोतियोऽमनिः॥४१॥ तप्रभावामुनयः प्रवानिसस्ी ||
| शुाम् ‌॥ पिप्र ास्यन ्तुमह ायतात ््ातु म्पात ुतञनर म्‌॥४ रततर स्ना लाचप ीलाच मनुष ्यदे वयोग तः॥अ वश्व ममसव ाय |
|(|ग्धन्यविफटेन्धियाः॥ ४२ ॥ टिद्ृच्छतिवामुसरोनेतदिनोत्तमाः। तग्रीपमेशोपताथ्यौतिसव्यदातवथातथा॥१४॥॥|||
ितम्त ोयन्य ेपिषो दाहसम ्पवम् ‌ ॥ ्हमिप ्णमहा देवकस पदर्ी रिम्‌ ॥ ५॥ वतूपरेसिप्रगमस्थमन्बहन्धिन
)|तत्रततपत
सतमाः ॥ तदवतु यथकेणवहरिपुरा ॥४६ ॥ गिरेशृहविनिन्मियरोकानाहितकम्यया ॥ प्थिवौमरयामासर् ‌ |||
४८॥ |||
समा॥
वापुण्यतमानरीम्‌॥ १५ ॥ परिट्यमहेनदर॑सापुनानास्नानकरिणः॥ दकषिणंसागच्पाताफठानाहवी
|
रस्त
लर
| द
च)

५)

सिप्ास्याससरसोयस्मानिःसतासामहानदी ॥ अतःसिप्रतितत्रामपुसत्रहमणाकृतम्‌ ॥ ४९ ॥ कतिक्याम्पोणंमास्यन्त|||


(
~
||पयातिवरह्सदनम्पशन्मापतम्यात्‌ ॥ ५२ ॥ ऋषयऽचः ॥ वसिष्नकयन्दवौपरिणीताघह्धती ॥ कस्या7;
|| नयत्रह्यत्रावायदसमः ॥ ५३॥ पतित्रतपुप्रिताम्ुताकेषुयावरा ॥ भदपादोविनन्यरयानुशरगासति ॥|)
॥|॥ १४ ॥ यस्यासृलाक्थामत्रमेहास्यसहितंवियः॥ प्रयेहवसतीभुवः्रभरवन्यन्यजन्मनि ॥ ९५ ॥ असप
रधमोयातनपश्यतितयाऽशुषिः ॥ पृरपपापकारीचतस्यानन्पवदस्वनः ॥ ९६ ॥ =॥ मक्ष्डेय दाष ॥ १
थवसायथानातायस्यवातनयषुक्ा ॥ पथावापवपिष्टूसयथामतापतित्रता॥ ५०॥ यासोसन्धयत्रहमसुतामनानाता ||
पात्‌ ॥ तपसतघातनुम्यक्तासकताघरन्धती ॥ ५८॥ मेधातिधेपुताभूतामृनिशषटुस्यसासती ॥ त्रह्मिण|॥
| महेशानावचना्रत्रता ॥ ५९॥ कपतिमहामातर्यपिप्सशिवत्रतम्‌ ॥ ॥ ऋषयज्युः॥ ॥ कथन्तयातपस्तत||
मडुमसन्ध्वया ॥ ६०॥ कथैशरीःसास्क्कूतमेधातियेःसता ॥ कथतवागदितमदेनहविपणुरिवै पतिम्‌ ६१॥ ॥
वसिषपमहामानंसकोपंरितत्रतम्‌॥त्रःस्वसमादष्वविस्रेणिनेतम ॥ ६२॥ एत्नशरोप्यमाणानाङसिि |
नसततम ॥ भरनलयामहाप्तयाःपरङडत्हरम्महत्‌ ॥ ६३ ॥ ॥ मक्कण्धयखवाष ॥ ॥बरह्मापिततयां||
|सन्धयादपुव्वमथासनः ॥ कोमायमानसच्रेवयक्तासाचसुतेतिषे ॥ ६४ ॥ तस्या्चवरितथितङ्कामबाणविरो||
||दितम्‌ ॥ कऋपणासतर्ततानेपाम्मानसानाम्महामनाम्‌ ॥ ६५ ॥ भगास्यक्वनश्रवासोपहापरविषि्प्रति॥ भा
|| सनश्चरवित्तवममय्यद्गषीन्मति ॥ कामस्यताद्शमाविम्म्निमेह्छर्महुः ॥ ६६ ॥ एासन्ध्यास्वयन्त्रत्रपा
|| मायातिद्ःखिता ॥ ततसतब्रह्मणाशततेमदनेतदनन्तरम्‌ ॥ ६७॥ अन्तमतिविधोशमौगतेवापिनिजासपदे॥भमप्‌||
^
(क->+

|वशमापत्रासन्धयध्यानपराकतवत्‌ ॥ ६८ ॥ ध्वायन्तीक्षणमेवाशुपव्वहतम्मनस्विनी ॥ इदनिमसपेसन्यात |||


||सिन्कारेयधाितम्‌ ॥ ६९ ॥ उयत्रमाम्मान्ायुवतीममद्नेसिः ॥ अकपीसानुरागोयमिलापमपितामः |||
|॥|॥ ५७० ॥ पनवषाम्प नसानाश्चमनीनासावितासनाप्‌ ॥ टवमाममय्यदसकाममपवन्मनः ॥ ७१ ॥ ममा
|पिमथितञित्म्मदनेनदरामना ॥ येनश्ामनीन्सव्वाभ्ररितम्मेमनोभथम्‌ ॥ ७ २॥ प़लमेतस्यपापस्यमदनःख |||
|(|यमाप्तवान्‌ ॥ स्वयंशशापकपितःशम्पोययेपितामहः॥ ४ ३॥ ममोषितम्फटंसनम्प्राप्मिच्छामिसाम्त्रतम्‌ ॥ यन्माम्पि॥॥|
|||ताधातसथसकामामपराक्तः ॥ ५४ ॥ षटचक्रःपपहानतस्माघ्रमतःकोपिपापकत्‌ ॥ ममापिकामप्रवेभदर््याद॑स।॥
मक्षयतान्‌॥ ७५॥ पत्याविवस्वकेततेसमपुसहेष्वपि ॥ करिप्यम्यस्यपापसयप्राय्नित्तमहंखयम्‌॥ ०६ ॥आसा।(|

न्य

फा"
नम्ोोष्यगिेदमागानुसासः। फिनेकसथपयिष्यामिमस्योदमिहतरे॥ ५७॥ उद्नमत्रायथासमाःयुः ||
४६ शरीरिणः ॥ एतद्थमहहुवातपःपरमदारणम्‌ ॥ ७८ ॥ मथ्यादंस्थपपिषवपश्चाच्यानिनीवितम्‌ ॥ पलिञछ|
यो ॥ वेनस्वेनशरीरेणततेषहनेस्रम॥ ||
रिपि्िमेयतिरापःस्वयम्ततः॥०९।मरतृतनिसतेनकयेनकिथिद्ास्तपरननम्‌
~>|
र 4<<]= -5}. र = 4~~-1 |=>=~ «£
ॐ भ =.ख? ~-11४ र 222 50
<¬न्न41 € ~<1~ -<3~==.

ॐ “। =
01= <>
८1
^
क~ ॐ 1-~छ
््पागायतःसता।तवापैरःपमपिषटितःसदाप्वणगेय्यास॒समपरामत।॥ ८१॥ सेमिनसन्धयासमयोदितितयथो ||
न)
=ॐ
पयातिविरानशशवत्‌॥८५।हिफारिकाप्राणेडनविशितितमोध्यायः॥ ११॥ माकष्ेयउवाप ॥ ॥अधतत्रगतान्
पन्याहिखिरम्रति॥ तपपतियतामानमरहमप्रस्कंपतम्‌॥१॥वपिषसंशितासानेपर्वज््ञानयोगिनम्‌॥ समीपे५ [५||
(द
~

ससमासीनव्ददाह्पाराम्‌॥२॥ ब्रह्मोवाच ॥ वसिषटगच्छपपेषासन्यायातोमनस्विनी॥ तपसेधूतकामासादीप ॥
|निपधाविपि॥ ६पनदोषममवतस्यापरहहामकात्‌॥ यप्मासभचतथालानंसामामानिसतम॥५॥ अयुरषपन ||
।|कमप्वरतविशष्यसा॥असफमामनश्वापिपाणान्सन्यतमिखति॥५॥ अमय्यंदषमप्योदान्तपसास्थपयिष्य |||
५ {६

|
)
ति॥तपतहुतासाधवीचनभागायसाम्मतप्‌॥ ६॥तविन्तपसस्तातसातजानातिकष्वत ॥तत्माधाप्रेशंपप्रपरो| |
१ परस्दाक्षरन्ना।
~
~
| |

तिलम्तथाकर ॥9)दरदंहपम्पर्िज्यरूपान्तरपरम्भवान्‌॥परिग्र्य नतकितस्यास्तपश्चम्यतनिदेशत्‌ ॥५॥ इद॑स्वहपंम|


तव प्यनर िञ्चि सावरप ेग्या हसष्य ति॥९॥ पार्य स्यस् वकह्प रूपान ्तरपर ापवान ्‌ ॥तस्मा|
||वत्द्रपूव्वस्य धानत्रप ाम्‌॥
|| तसन्ध्याम्महाभागामपदष ्म्रगच् छत्‌॥ १ ० ॥ ॥पक्रण ्डयउवा च ॥ तथद्य ुक्तव ासिष् ापवणू लनदधर ः ॥ वप्र द
|
(८

[[ृक्ामायययेसम्ध्यानिकम्मृनिः॥ ११॥ ततदेवसरःपदुगेम्मानससमितप्‌॥ ददशसवरिषटेसन्धयानतततीरगामि ||


"ने
[+

|नीम्‌॥१२ ॥ तीरस्थयातयारेनेतस्सरःकमलोञ्ज्वरम्‌ ॥ उयदिन्दुसनकषतर्प्रदापेगगनष्यथा। १३।तान्तत्रह्म्‌]


|तिःसमाफाप्यसकेतुकः ॥ वोक्षाथकरेपरस्तत्हस्राहितसम्तकम्‌ ॥ १४ ॥ चन्द्र गानदीतस्मात्ासारादक्षिणामत्‌
पिम्‌ ॥ यान्तीर्षिश्ियददरेतेनसानरेममहत्‌ ॥ १५॥ मिनियपशचिमंसानुचनद्रागस्यसानदौ ॥ यथाहिमवतो|
।|गदातथागच्छतिसागरम्‌ ॥ १ ६॥ ऋषयडचः ॥ वम्दरागाकंतिन्धुस्ततरोपन्नामहागिरा ॥ कीटक्सरस्तन्ब
|छहितसम्कम्‌ ॥ १७॥ कथसपववत्रषटबागाहपाकवत्‌ ॥ चन्रीगि पाकर्मात्नदीनाताटरषोदका ॥ १८॥
||एतन्नरोप्यमाणनासायतेकोतकम्महत्‌॥ माहास्यचद््भागायाःकसारस्यगिरस्तथा ॥ १९॥ ॥ मक्गण्डयडवाच॥ |
्रयतात्न्रागायारलयतिमानिसततमाः॥ युष्मानि्व्रीगर्यमाहास्यत्नामकारणम्‌ ॥ २०॥ हिमपदिरसंसक्तःश |
१ एन्दसोगुण।

तयोननि्ः ॥ वोलनतरिशदायामकुदेनुधवरोगिरिः ॥ २१ ॥ तस्मगिरेपुरेषाध्करुदसधानिपिम्‌॥ पर |
के

॥यकसपयामापरेन्नंपपरतिमहः ॥ २२॥ िर्थ्चाधातस्यतिधिववकषयामक्‌ ॥ करमामासनगतहिताप|


कमलासनः ॥ २३॥ किकथनमास्तस्मिनीमतेदि
पततमः
न ॥ भतेदेवाधन्ागतप्राककररागिि्‌॥ २९॥
॥ कऋषयउवुः ॥ ॥ वज्ञभागेषुतिषमुतथक्षीरोदनेश्ते ॥ गरिमथमकरोवदनदेवाधंहुमरासतः ॥ २५॥ त|||
|धाफव्येर्थितेकस्मापिपर्थसमकल्पयत्‌ ॥ तिधिकषयेतथद्रकषगिनदर्रो ॥ २६ ॥ एत्न पशम््र्छदष्‌ ||
्योयधातमः॥ नान्थोसिसंशयस्योप्यमताघतोिनोतम॥ २५॥ ॥ म्ष्ठेयउवाच॥ परादक्षःसतनयाभधिन्या|
(यामनारमाः। पहशतितकसोमायादासजापति॥२८॥समसतासताततसोमउपयेमवधावि
निनायधि |
र्थनमदक्षस्यानुमतेतदा ॥ २९॥ अथवद्ःसमस्ताुतापुकमयारुरागतः।॥ रोहिष्यासा्ईमकपप्ोसवकरारिपिः॥ ||
।२० ॥ रोहिणीमेवभनतेरोहिष्यासहमोदते॥ विननदरोहण्ानित्रकशिहछतिपुर ॥२१॥ रोहिणीतवसन्रीष्य ||

¶सनकयकाः। पचाने नमतमति।२ रनिियमानतुिदनवरोनधः॥तासुपपर्ा |||


पव

नोभमपकमगता॥ २६ अपोत्रफालुनोतिनसरायारणीतथ। सफ्मपापेकिासोतसाद्रप्‌ ॥२९॥


=
तथाय्ेष्ोत्तरषषनेताकपिताभशम्‌। हिमोशुमपसहम्यपसिव्रःसमन्तत॥५।पखिय्निशानाधन्दहशरोहिणीनत ||

क.

तः॥वामाहुस्थानतस्यतेनरममाणां खमण्डरे॥ ३६॥ताववीक्वतादशी सव्बारेहिणीववखणिनी्‌॥ नअटुश्वातिकिपिनहवि |||


पवहूताशनः॥३७॥तोमधात्रिपव्वपरणीकृतिकातथावद्राुस्ाम्हक्ागरिदिणीगहूःत्‌॥ ३८।उबुधवाती|
व्ृपिताःपरपरोहिणीम्भरति।मीवन्यान्वपिदप्रत्तिनास्माविनुस्तभावभाक्‌ ॥२९॥ सम्‌पेष्यतिकास्मिचिपससमयेसुरतो।
सुकःवद्टीनादकषेमदश्यधन्वाहनिष्यामिदुम्मतिम्‌॥४०।तलांहवाकषवेयापमस्माकमपिकिश्चनाप्रजनद्रमबहूष्रीणा
(मनतेपापकारिणीम्‌॥ ९१॥ यसितर्परतरहमान्याजहारपतस्प्रति॥ ¢२॥ नीतिशाशषोपदेशायतत्नःसशरुतमसितव ॥
एकस्ययत्रनिधनेप्रतेदषछकारिणः॥ ४३ ॥ कनासाविक्ेमन्तस्यपुण्यप्ररोवधः॥ ॥मक्रण्डेयइवाच ॥ ॥ तासान्ताद |||
7िप्रायम्बध्वाह्ावकम्मच।पीताश्चरोटिणीन्प्रियामतिमनोरमाप्‌॥भालानज्रापराषश्चतदसम्पीगनम्महुः ४५॥ ||
विषिन्वशहिणोमीरन्तासाहस्तादमोचयत्‌।मोचपिलाववाहुभ्यांसम्परिष्यञयरोहिणीम्‌॥४५।वाएयामासताःसवाः|
कृतिकायाःसभामिनीः।तदेनुववौरन्तनता ृत्िकाथामघान्तकाः ॥ साम्यमृचपनसिवन्यस्ताव्ीश्यन्योऽधरोहिणीम्‌॥
स्न

| ६ ॥नतपरवमीतिववपापतोरमातिरसयतः॥ सक्ञायतनिशानायप्रतसयेवतः ॥ ९७॥कधममनिर ||


( |¦
िणीः॥ सदाम कतमप ीरका ममदप त्िे से॥

४८॥ किते नकात ्यमम विमू
0४
रुतम ्पुर ॥यदम्महीन

की वासि् रतधार |
दक
अ.

५५॥ इरपकमंप्रियिगहिम्‌॥ ९९॥ पशाायहमचर्तीा्योचित | थमु्हितन्वमुसमातरीते


॥५०॥ 7द्तोयच्छृतपूव््ारायपितमंषात ॥ दसवधमशबराषनचणणनिशपते ॥ ५१॥ बहुदरुमाचसतु ||
रगदिकामोनिलछियम्‌॥ सपापाक्ीनितश्चतस्याशोचंसनातनम्‌॥ ५२॥ यहुःससषायतक्षासवाम्यसमगनद्भ
धो ॥ नतस्यसदशम्दुःखह्धिदनयप्रवियते ॥ ५३॥ सतीएतुपतीसायध्यीनेयासुहुषापमः॥ ऋतुषतेषुपभू ॥
हासनाये ॥ ५१ ॥ भष्यस्यायावदा्रेणीतावकारनिेधतम्‌ ॥ तस्यासतुप्रमेकिशिहिहितश्चापिनापरे्‌ |||
॥ ५५॥ वहूाययस्यकध्याणाम्पतुमेयुननाशनप्‌ ॥ नकिशवियतेकमीदेणपियदीसिम्‌ ॥९६॥ तपस |
तमाया विधिवलाणिपीडिाः ॥ तासानुष्वातुकस्याणमकल्याणमतेन्यथा ॥ ५७॥ सनतधकाय्ययामततपनामि। ||
यौतथेवष॥ यसिमत्रतकृरेनिवडूलयाणनत्रवुवम्‌ ॥ १८॥ ययाविहधयतेसामीसेरग्यमद्हतया॥ सप्रप्मु

सासयद्िश्यामवामते
§

५९॥ इहापिरोकेवाच्यतमयम ्म॑धापिकिदति॥ नपितुकुरंस्वनिकुरन ्तस्याशरमादे ॥६||


८5
विरदढयमानेपतोयतसपल्यावश्रवतते॥ अतीवद्‌ःसम्भवतितद्कल्वाणत्तयोः॥ ६१ ॥ ॥ मष्डेयऽवाच ॥ ।ह्य]
क)

१ गजरखटा |
|||वस्माषमाणासुतासुचातीवनिष्रम्‌ ॥ चकोपचन्दरमारष्ामरिनरोहिणीमखम्‌॥ ६२॥ राहिणोषतदातासामवरक्या
छ क, ०५ (भ्त

|||अताम्महः ॥ नकषिथित्पिपरोवाचमयगोकतपाकृरा ॥६३ ॥ भधापिकृपितव्द्रस्ताः शशापतदाधियः ॥ यस्मान


|(|मप्रलोय्ास्तीक्ष्णावाचःपमीसििाः ॥६ वती श्वतिसुनिस्छकिसिमिछतिकादिगिः ॥ उत्रती्णाहतिष्यातिः प्रप
| |वय्रिदरेष्यपि॥ ६५ ॥ तस्मदिवविवधानेननयेताः कृतिकादयः ॥ यातरायात्नोपयक्ताहिविष्यध्वन्दिनिदिने ॥ ६६॥
यप्मान्पयनितदेवायामनप्याद्यश्चयितौ ॥ यात्रायान्तेनदापेणतेषाय्य्रातचेष्टरा ॥ ६७॥ भथमवयस्तदाशापने
| स्यभ्रवातिदाणम्‌ ॥ वद्स्यहदयज्ज्ञावाशापातरातीवनिप्रम्‌॥ ६८॥ नममःसव्वास्तदादक्षोवनस््रयमपिताः॥ उच्‌
|||घर्म्पितरमसिन्यायाःसगतदम्‌॥ ६९॥ सोमष्तिनासमसुरोहिणोम्भजतेषदा ॥ सेवमानाननतेसास्मायखधू ||
|-|खि ॥७०॥ नावस्थानेनावसनेोजनेश्रपणेता ॥ विननदररोहिणीशातिमतेनहिका्चन॥७१॥ रोहिण्यायसतस्तस्यस्‌ |
||मीपीकष्यतेहुता५ यान्तः सोनयत्रनयनमाधायनदिवीकषते॥४२॥मास्वम्यः सानिसद्वावमूखमातरनवीक्षते भस्मिन
||[स्तनियकय्यंन्तदस्मामिरिगयताम्‌॥ अस्माभिरेतत्समयेष्यनिरदश्चचन्धरमाः॥ ७३॥ सरतकतेततश्वासमच्छापन्तीत्र|||
|| तदाकरोत्‌॥ दारुणाश्चातितीकषाश्ररोकेवाच्यवमाप्यव ॥ ५१ ॥ अयामिकाविष्यधरययमिवुकवातवधुः ॥ माक
्टेय उवा ॥ ॥ शरूलावक्यंसपुतरीणनतामिः सादेस्रनापतिः ॥ ५६ ॥जगामपत्रपमो्रीहियासहिस्तदा॥दराद>८|||
५९ पविह््षमायासमासनात्‌॥ ७६॥ उतस्थवनित ेपाप्यववन ेषमहमृनिम ्‌॥ अथदधसदे वाषतापन पयह ७

॥ ७५ सामपू्व्न््रमपदूतपेन्दनम्तथा ॥ ॥ दक्षया ॥ ॥ समव्वतस्रो्यामुषषम्यतलम्पर्यन॥ ५८॥व|||


^<
-23-2
`
प्येबहयोरोपन्रह्मणपरिकीतिताः॥ रतिपतरफटादारस्तापुकोमानगन्धनात्‌॥ ७९॥ कामनुकन्धःपसगासंसमां
दमादमेत्‌ ॥ सद्मधाप्यमिधयानष्ो्षणदीनापते ॥ ८० ॥तसपद्राप्यसिष्वानडुवयीक्षगस्किम्‌॥ यवे||
पतेवकरपेमयोधमयन्ितम्‌ ॥ ८१ ॥ तदारोकयचादः एपवास्वम्विप्यपि ॥ मक्रेण्डय उथाष ॥ ॥ एतच 2
||वाप्च्तस्यप्षसयपमहामनः॥८ ९एमस्वितिवन्रपिगददक्षश टृषा।अयनुमच्यतनयाशनदक्षमातर्तथा ||
| / व

| ८ ॥ पयेोदक्षोनजसयानदुतकयस्तदमुनिः ॥गतेदेततश्वद्रतापासायरेहिणीम्‌॥ ८५ ॥ नम्राहपहव|)|


नन्दय


५4
3
५.

मापुतस्यांचरागतः॥ करवोहिणीसराप्यनकधिरपिवीकतते ॥ ८५ ॥ रोहिषयापेववतेततस्ताःकुपिताःनः॥ गवा ।


दक)

ताःपतरम्रह्मागयोपरिमानसाः॥ ८६॥ सामोवप्ततिनास्मापुरोहिणौमानतेसदा ॥ तवापिनाकरो्ाकयनस्मा। |


्शरणमोव ॥ ८०॥ देगें उतस्थातदषणानूनिः ॥ जगाममनपाध्यायन्कतव्यपिकटववषोः ॥ ८८॥|
{होषवचसादषएएयथेः।


क्क

नोः
५=
(उपगम्यतदाप्राह्मवश््स्प्रनापतिः ॥ समलवतस्भाय्यासुवेष्यन्वम्परियन ॥ ८ ९ ॥ नचेदिदवषोस्माकम्मो |
स्याचत्रादुष्यसे ॥ धम्मशष्षानिगयाहूशष्येतुभ्यतरिशापते ॥ ९० ॥ मक्रष्डेयउवाच॥ ॥ ततोदक्षभयावन््रस्तक ||
नुसप्रतितसुरः ॥ अ्टीषकारातिशयाकाय्यंमेवम्महुस्तिति ॥९१ ॥ समम्प्रतनहतंमाय्यासष्कृतेततः ॥ विधु||
नप्रययादक्षःसस्थानद्पम्मतः ॥ ९२॥ गतेरकषेनिशानापोरोहिण्यासदिताभृशम्‌ ॥ रममाणोषिसस्मारदक्षस्यवषन |||
तुः ॥ ९६ ॥ सेवमानाश्चताःसव्वांअधिन्यायामनोराः ॥ न जवनद्रमास्तापतभवन्नामवचाकरोत्‌ ॥९४॥ अ|॥


2

(वक
क)

८)
यक
वज्ञातास्तताःसव्वश्चन््रेणपित्रन्तिकप्‌ ॥ गघेवातस्वराश्चातारदन्तयश्चेदमव्रवन्‌ ॥ ९५ ॥ नाफरोदरवनंसोमस्तया|॥
पिमनिसत्तम।अवज्ञाङ्रतेप्माप्पत्वताप्यधिफंसच॥ ९६ ॥ तस्मातसोमेननःकायतनकिञ्चिपपिषिद्ते ॥ तपसिन्यो||
(पिष्यामस्तपशनप्वात्िदेशव ॥ ९४ ॥ तपस्ाशोषि वालानःपरिवक्षवामनौितम्‌ ॥ किमस्माफञ्ीवितेनदुर्मागा|||
||| नाद्धिनोत्तम॥ ९८ ॥ ॥ माष्टेयउवाव ॥ इत्यक्तातास्ततःपव)रक्षनाःकृतिकादयः ॥ कपोठमारम्न्यकरसपोष्‌।॥।। ८ |
॥ {|
| |विषिशु क्षितौ ॥ ९९ ॥ तास्तदृ्टतथाभताु पव्याकरितेद्िपाः ॥ अतिदीनमषोदक्षःकोपाजजाखं तवत्‌ ॥|
॥ १०० | अधकोपपरोतस्यदकषस्यसमहासनः ॥ निश्करामतदाय्ष्मानासिकग्रािभीषणः॥ १०१ ॥ द्रकरार। ||

परर
>
फी द्णाज्ञसमः॥ भतिदीयैसलेशःरोपमतिसनततः॥ १०२॥ अपेगुदोणह्फारिभ्र
त्‌॥ कववौणोनिप्रनमशवथोसम्भागरोदुपः॥ १०३॥ पषोपाचतरादपुिमियास्याग्बहसमुे ॥ किवाषा|
9

(1

९9
ृ्रष्यामित्मेदमहामते ॥ १० ॥ ततोदक्षसतसराहुसाम्यतुतमोबान्‌ ॥ सोममततधपरिय॑पोमेषनिसे

छवा ॥१०५॥ ॥ मक्षटेवञष॥ ॥ इतिृवाववतप्यदपतस्याऽयमहामुे॥ शनेशनैसततःसोममाससादग |


दप॥ १०६ ॥ आसायपततदासोमैरमीकम्नगोयथा ।परिशनुदछपन्छरप्यहागदः॥ १०७॥ तसि। ।
2
6
-6


कर

प्क
~

मिहदयेदाहणेराजयधमणिपपोहवसतद्रा्चविषमाप्र्तवंघसः॥ १०८ ॥ एवमरमर्सास्ठनोएनन |


सोगहः॥ रनयष ेतिर सिनन स््य तिसम ्िजः ॥ १०९ ॥ ततसे नीपू तःसय हमणर ोहिग ौपति ः॥ पवग |||
(|तनदििननेदीयधा॥ ११० ॥ अथवीयमणेसमंप्यगत्षयत्‌ ॥ ्ययोासवपधापुनयन्नःपमवत |||
|त॥१११॥ यत्ायातदेवानमतसनहङतम्‌ ॥ परन्या्वततोनष्स्तोरििविवत्‌॥ ११९ ॥ यमा
रोकानाम हाःीतरतः ॥ दषयपनेते ्वरिनोतम० ाः ॥ ११६ ॥6 दातपममद्िधिरकसय


~

तेनिा॥११४॥पपमवतवचु कलयतः एतन ||


॥५|

वत ॥ स्हीतभनामालनेपह
भ ~
|

॥ १ विषस्य धिभागं एवा सन्ततं काशं वाण शयत्वयः


1
|
(+

[न्िक्पाराःसपर्दराः ॥ ११५॥ नग्म्ोभष्परन्दवाः सागरश्चग्रहास्तथा ॥ ततोश्ानगसवन्नयङुरन्दस्युपीड |


तम्‌ ॥ ११६ ॥ ब्रह्माणमगमन्दवाःसव्वशक्रपुरागमा ॥उपसहम्यदेवेशंस्ष्टरजगताम्पतिम्‌ ॥ ११४॥ प्रणम्याथ
|धायोग्यमप्स्तदासराः ॥ ताम्डानवदनान्सवन्विक्षषलोकपितामहः ॥ ११८ ॥ अगनभृताम्परेणवहतस्वविष (~
यानव ॥ पप्रच्सम्मसीकष्यगहमिन्हताङनम्‌॥ १११॥ ॥ व्रहमोवाच॥ ॥ स्वागतसोसुराणाःकिम्ययमाग
|॥ दःखोपहतरेहं घयप्मान्ठानौश्ररक्षये॥ १ २०निरबाधातनिरात इ्यप्मानदत्वाश्चकामगान्‌॥ कृवास्वविषयनय |
सतान्कधम्पश्यामिदःसितान्‌ ॥१२१॥ यदवोशवहःतवीजय्य॑ध्मानवायस्तुवाधते ॥ तकथ्यतामशेषेणसिदश्चाप्यवधाय्त |
म्‌ ॥ १२२॥ ॥ मारैण्डेयउवाच ॥ ॥ ततोटद्रवाजीवःकृष्णवसाचटाकभृत्‌ ॥ उवाचासगुवतस्मकुयणाछत
||कारणम्‌॥१२३॥ शणसव्वनगकरस्लाय्येनवयमागताः॥ यद्रास्मान्दुःखवीनरयतोम्टानश्निषोवयम्‌॥ १२१॥ नक ||
(र

+
१५

पित्पम्परवत्तनेधत्नाटकेपितामहानिरधारानिरतडुश्रनाःसन्वाः्तयद्ताः॥ २५ तचदानादिपिममश्चनतपसिित),
|चेत्‌ ॥नेववप॑तिपञजन्यःप्षीणतोयाभवस्षितिः॥ १२६ ॥ क्षोणाः सवास्तथोषध्यः सस्यारोकाः समकृंलाः॥ एस्‌ |||
क्स्य
+ दप


व्यो

पिहविविपरवपवादत्कत्वते ॥ १२५७॥ अत्नकस्यमासायमियनतेवह्वः भनाः॥ क्णेुयज्तभागेषुभाग्यहीनासत|


भः
~

धावयम्‌॥ १२८॥ व्वसासतुधिषाहीनानेवानिरपमह ॥रोहिष्यमद्रेवदोक्रगलयािररिथतः॥१२९॥ ए]


राशोसचक्षीणेयोप्राहीनश्वतते ॥ यदवानिष्यतेदवधन्तेपम्परःसरः ॥ १३० ॥ कदाविदापिरवानासमानवा
वपि॥ कदादिदरोिणीरयक्तानेषक्वनगच्छति॥ १२१॥ ययन्यकोपिनषितदाधनद्रबहिव्मपेत्‌॥ द्यतेसकरहैी
नः फरापात्रावरेपकः॥ १३२ ॥ इिपवकप्ररोकेशदतःकमविपथ्ययः ॥ तन्छाफान्दरीकास्तुपयन्वाशरणद्ताः। (०.
ज्य
~स ~
0
2

|१३३॥ पतारादरपद्धायकारप्चादयोऽपुराः।नास्माणिेशवधनेतावष्ठाटिसाध्वसात्‌ ॥ ३४॥ अयम््रकातर |||


~क
धत
=

वय

(साञनगताौव्यतिक्रमः॥ नजानीपसततसरवरिवापिकारणम्‌॥१३५॥ ॥ मकष्ेय उवाच॥ ॥एतसुराणा।


वैवनद्िव्यदरीपितिमहः॥ श्रूवक्षणमहिध्यायत्रिनगादपरोत्तमान्‌॥ १३६॥ व्ह्मोगच॥ शृषन्दवताः सराः
धरलोकविषयः। प्रयततिऽधरयिनशानिप्तस्यकगप्यति॥ १२३७॥ सोमोदक्तायणौः कन्याः सप्तविशतिसह्य ॥अ
मिन्यायव्खधमाधयार्थपरिणीतयान्‌ ॥ १३८ ॥ परिणीता; सववरेहिष्यांसततविुः ॥ ्राक्ततानुरगेणनप
|
महापते ॥ १३९ ॥ अधरिन्ययासतताःसवदोमाग्यजरपाहिताः॥ पह्शितिवरराहाःपतर्रस्यिताःस्फप्‌
ाना
० वि

येर ेिष ्या रगत ोयथ ा तथा


| नता पनत ताक ्षा यन् यदय न्‌ ॥१४ १॥ ततोदक्षामहावदविःसाम्र
१९० परवततिनिश ९

पः
|
(्तयविद्पतिम्‌।वहसगृतमाप्ाष्यपत्यथवानरोधत॥१४२।॥अनुरुदोयथाकामन्दकषेणसुमहासना॥ समम्पवत्तितता |||
मयदतयान्िधः॥ १४३॥ सममहूीकतावन्तासकरहिमाशुना॥वत्गामततस्यानन्दक्षोपिमूनिसतमः॥१४१॥ |||
,
3 गतेदकषेमनिशरषपेषम्यन्तापुवन््रमाः ॥ नहानभावन्ताशश्वकपिताःपितरष्ताः ॥ १९५॥ ततादक्षपुनश्वन््रमवर|| |
दयमुतान्तरे ॥ समाटतिमप्तिशराव्यवचनश्चेदमव्रवीत्‌ ॥ १४६ ॥ नसम््यतेतेव्धसमास्वासुवान्यदि ॥ तद्‌|||
शप्प्येवहृनतुभ्यन्तस्माकुरुसमश्चसम्‌ ॥ १४०।ततोगतेपुनदैषेनसमनवततेयद ॥ तासुचन््रस्तदादक्षम्पनम्गवात्रष | |
पा ॥ १९८ ॥ नतेवचःसकुरतेनेवास्मासुप्रवतते ॥ वयन्तपश्चर््यामःस्थास्यामश्वतवान्तिकं ॥ १४९ ॥ ता
||सामितिवचःध्रवाकृपितःपमहमनिः ॥ क्षयायचन््स्यपनःशापयोत्सफताद्रतः ॥ १५० ॥ शापाय।युक्तमनप्‌
||कपितस्यमहामनेः ॥ प्षयोनाममहारोगोनासिकाग्राहिनिगतः ॥ १५१ ॥ व्रेपितःसचचन््रायतक्षेणमुनिनाततः। भि
|स्नासुतव्वषष्यःषयङ्ताः॥ १५२॥ भोषध्वावारराकत्मत्रयज्ःसम्प्रवततते ॥ यक्नाावादताव्ष्टि्ततःसव्यत्रजी
(
मगन

प्षपः॥ १५९॥यन्नपागोपभागिनहीनानामोरतानया।गस्वंपमयतरविकारथस्व गोचर १५५३८० कथिते वय



कथ

॥ कक
=
का” ययापरररो$ण्छिः। येनोपयेनतद्ामिसच्छणनुपरोतमाः॥१५६॥ कीकारिकपुराणेपिशतितमोध्यायः॥२०॥ 1११
।॥ बरहमेवाध ॥ गच्छनती.सणणादकषस्यसदनम्प्रति ॥ तस्मसादायदन्रधपवपणिषदयथा ॥ १ ॥ पृण्णचनन ||| च.२७
|सरनतिशमापिप्यति॥ यप्माकयेषिच्छनिरोपधीनभरसमावः॥ २॥ ॥पण्डेयरयाच॥ ॥ इतित्रह||
वचःश्रवदिवाशक्रपरोगमाः ॥ प्रययष्मनपतस्तरादक्षनिषेशनम्‌ ॥ ३ ॥ यथान्यायमुपस्थायसव्यमृनिवरुराः॥
प्रचपनापतिनदक्तमणम्पशष्णयागिर ॥ ॥ देवाडवः ॥ प्रीरसीदतामबत्रसमकम्बहदःसिनाम्‌॥ उदरख |||

॥ ६॥ सषणाप्सवैनगतास्ननापारनकारणात्‌ ॥ दक्षःप्रजापतिश्वेतियोगेयस्तत्रमोकयम्‌ ॥ ४॥ दप्तायसववनगं


ता्द्षायकृशलासनाम्‌ ॥ दक्षायासहितायाशुममसतभ्यम्हासने ॥ ८ ॥ सततथिन्यमानस्ययोगििभियेतन्ि
पे; ॥ सारस्यपासतस्वन्दक्तायपरमापमने ॥ ९॥ योगिदतिलापष्यप्ाणणाम्परायणः ॥ आयन्तमकतःसहसा|
तसमेतभ्यत्नमोनमः।॥ १० ॥ इतितेपर्वचःध्रवादकषोयक्तपनाम्ता ॥ प्रह्पत्रवदनःशक्रमकाप्यपुस्यतः ॥११॥
दूप्तदयाच ॥ एतक्रमहावहेभवतानदःखमागतप्‌ ॥ दुःखहूुदमिशरोतुमिचछम्बहतुतम्‌॥ १२ ॥ मम सि
वािदुरेव्यमावतानदुःहानये ॥ तदह्यदिशक्तोमिकरष्यामिहितसमम्‌ ॥ १३॥ ॥ म्ष्डेय उवाचि ॥ ॥त|
च्छवावचनन्तस्य्रदयसरोम्मरासनः ॥ नणादवाङ्प तेशक्रोयीत्शित्रोऽयतम्पुनिम्‌ ॥ १९ ॥ तेडवुः ॥ क्षयक्चत।|
-
र८८

| निःानाधस्तसिन्ोगकषयङ्ताः ॥ समपैपध्वोहिनशरुतदनिष्य॑ततहानिफृत्‌॥ १५ ॥ यनञेिनसरखा्रनाुप|||



(2
"८9८

। कातराः ॥ दष्यावानहदःसम््ाप्यन्ाथकाश्चन ॥ १६ ॥ क्षथोयंरात्रिनाथस्ययस्तकोपसरवत्तते ॥ सप्तनन |||

ततेपिन्विप्नसमा्रसातरात्‌ ॥ दैयानयावदत्यायवापनतेतावदृढर ॥ २० ॥ प्रसीददकतचनरसयतम्पृरयतपावखत्‌ |


॥ २१ ॥ पष्भद्रेनगत्सत्वम्प्रृतिस्थमोविष्यति ॥ ॥ माण्डेय उवाचि ॥ ॥ इतितेषीमचश्रुलाप्रनापतिु ||

(क


9

+
9
५ च

यः
~
9र)
>स[क

एतदा॥२२॥उवाचतान्स॒णाम्हयाच्छल्यमुदस्‌॥ ॥ दप्तउवाव॥ ॥ नमक तशानाधत्रटतशाप्कणन्‌ ॥


२३ ॥ नकेनापिनिदानेनमिष्यातदुसदे॥ किन्ुमदनेध्यस्मतओन्तेनपुपावेत्‌॥ २९ ॥ चन््रोपिवहैषसा||
सुता ॥||
दपायमदेक्षत ॥ ततराप्यपमपायो्तमास्दय्यतदन्द्रमाः॥ २५॥ प्यन्दद्मान्ताद्तनः स्व
पवन


प)
-क
ॐ)
शङ्क

क वमनिि्पतजर्
क)
की तसयतवभरवातस्रसायपनापतिप्‌ ॥ २६ ॥ सर्ुखणासतरगतयप्रासिचनधमाः ॥ एवमकततुवपनेदपतणम्‌ |
पितािनाः॥ २०॥ अधवद्रंसमदाकाय्यातिः सहितनतदा ॥ नमु्तह्यापनममदताः सुरसतमातरगवा॥|अ.२
रि
व~

महाक्नगायधादपतेपकतापितम्‌ ॥ २८॥ तसर्वहुधयमसम्रहणपमासने ॥ वऋ्यदक्षपवःश्रवदिवानारमैदनात॥|


ट ॥ वन्रगममहारैरंनगमतहिःपरः ॥ २९ ॥ कगवासस्ेहनानाहितकाम्यया ॥ स्नापयामापश्रम ||



गम्लेहिपुणरे ॥ शूताव्यावसतानःूषमेवितामहः ॥ २० ॥ एदयारत्रपरपृणंसह ॥ त्र |


#ब

स्ातस्यनोस्तुनीरोगघप्रनापते॥ पिरयुएसततम्डर्णेदितपते ॥ २१॥ तपरसनतस्यच्रसयशरीरतस्‌|।


हूदः॥ रजयकमािःपसासवहूपोयधोदितः ॥ ३२॥ निःसूयरनयदद्रिहयणयेनगतिम्‌ ॥ प्र्प्‌ |
िषयेक्ाखामोध्यवापतम्‌ ॥ ३६॥ स्थानम्पती ज्रोकेशकयम्ममसनातनम्‌ ॥ निदेशयानुरूपमोश्नषटच्चेगताग्यतः| |
॥॥ २९ ॥ ॥ मकषेयडयाव ॥ ॥ ततोक्रह्मपितमपछरशचनदशरीसोः॥ अमतसेनातिषुक ीपथापरिशपरि||
म्‌ ॥ ५। दोभ्मिखयनदृहीवागिरोनिपिप्यौम्‌हु॥भपृतङ्कटयामासररीर्जयक्षणः ॥ ३६॥ अमृतानि
नयाशुगितातदानरे। कोरद्स्यपपिप्षेपपध्येपिरोकषृत्‌॥ ३०॥ तस्मदस्याृताद्न कक्तीणस्तुवा ||
परा॥ तासभरग्राहखवशश्चण्णानषौरीदसोगरात्‌॥ ३८॥ कटामत्रावदपस्यतसंसगाद्रानक्षषणः ॥ क्षीणाःकराःपथचदश ॥

( याःपव्वममृतामिकाः॥ ३९॥ तारानयक्षमगमोस्थाश्चणीभतास्तुपीडया॥ तेनोऽयोस्नपिधा्िस्तनिवदस्यैकराप |
ककः
कम

|| ४4
9

॥?०॥ शरोरनतत्रियाभुतङ्गमस्थराजयश्मणः ॥ सयोतिशरुणमशूञ्योद्ारोनारानादिपक्ष्मणि॥ 9१ ॥ द्वीभताःस्‌| ||


| |धासव्वागसौरांगस्यचस्थिताः॥ यदानिणोरयामाप्मुषान््रह्मगर
पव
केन

तरत्‌ ॥४२।तदासयोसनाग्रधाभ्योतिःसम॑न||
||[समद्रहिातप्‌।॥ प्षीरोदपारेकिप्नततस्समिषिनातद्‌॥ ‰९ ॥देबानिरोपरिविज्यस्वपटचाद्रतन्तत॥ ततोभृतामि||
||पत्ास्यकटाचूणानिवारििः॥४५५ग्योस्ाचचप्यानगामशुगृहोवतत्रयद्गरि्षीरोदाहिरिमापायचन्दपागन्तदा |||
विधिः॥६॥देवमध्येकराचृणुथाग्योनन्यीविशत्‌।सेस्थाप्यततरयम््रहमादेवानाम्मध्यतस्ितः। ४५ जगाद्रानय |||
||षमाणनतस्थानादिनिदेशयत्‌॥ ॥ब्रह्मोवाच॥ ॥सव्वदायाद्विरत्रोसन्ध्यायव्वनितारतः¢ ८सेवतेभुतम्तसि्रानयश्ष |||
न्यतिप्यसि॥ परतिश्वाय्ासकापसथ्यक्तोमेथनशसेत्‌ ॥ ५९ ॥ सते्रेश्ः सततैररेप्मगश्चतथाविधः। कणास्याम्‌ |||

| यपत्रीयभवतःसदरशौगणेः ॥ ९० ॥ सतिसतार्य्यासततमोवन्तमनुास्यति ॥ क्षोणवमापितः कृयन्ततस्|||


|वििषयङः ॥ ५१ ॥ दरतद्च्छयथाकाम्नन्धाच्िंमृखफव ॥ ॥ माक्षष्डेय उवाच ॥ ॥ एवन्वसुष्टोवपिनारन ||
(८
~
८८

=
------“"-~->-~~~+
य्मामहागरः ॥ १२॥ पएतांसनयरिवानामनदमनभरामह्‌॥अरनतामहरोगत्र्यारोकपतामःः॥ ९२॥ चन्र
म्रपामापप्षटपद्चत पिम्‌ तनीरेदतेतपयापोनवद्ाः ॥ ९९ ॥ समोरौसतुरराचु पतकवाकरी|
||ष्‌ ॥ स्वोदाकरापण एवमिव ॥ ५५ ॥ व्पदातनवपूपदतस्दनत्‌ ॥ अप
||स्तदापण प्रगिपयपितानहम्‌ ॥ ५६ ॥ उववेदंपरपदमध्यगोनातिहपतः॥ ॥ समाव ॥ ॥ १९५१६०१
।>
2,
<|

||दन्छीरममकते ॥ ५८॥ नीयशधातथोसाहेनिगीदन्वङ्पययः ॥ नातहेपुषवेधानिधातृुतरमहम्‌॥


(५९।ेषटाहीनस्वतदिनयैतयङ्रोकङत्‌॥ ॥वरह्मवाष॥ ॥्र्स्ययक्षणामयदा तन्यवः ॥ ६०॥ ¶
१क,

||वविीपोपवतस्तयण॑मावदरह ॥ अधनवतहवणिःसारतमया ॥ ६१॥ शररसाम्तजय्तिमजतचन्‌|||


क्षणः ।तेपामतारनपिपोरशोयरिथःक्षरे ॥ ६३ ॥ योदनायशचसुधायाशचतेनहोनिवातः ॥ तत ||
योरमैसतसीदमिसाम्परतम्‌ ॥ ६३ ॥ तस्योपायविधास्यामियथानातिहमहवात्‌ परानपुर गोहवनीयः|||
पेषे ॥ ६१॥ एसतोनुपप्ेयरेयःसनः करी ततोनुभिकतगः पर इशामवहतः॥ ९५॥ तनिनकेन |||
|||नयधकञहतनरि॥ पवतेसमताहःस्पमवीययसविष्यति॥ ६६॥ यश्चमृतकणस्तोकीरदस्यस्यतस्तव ॥¶ |||
| सयाम वटम्‌। रए प्रस्सयो है सोमयक्मणघ्र्तस्य भवतः भंगसन्धयः पुवयिशीणौ भमन्‌ ततरणभनामूदित्यथेः।
~

(|ीरवृणं्यते्योरसनानाञ्चापियिरवाः ॥ ६७॥ तत्स्वमवतोभ्योरनायोगादनुदिनविो ॥ एदि्यस्यतिसततः्‌


|'(्षीरसगेखमोगम्‌॥ ६८॥ खारेकिनतेपेद्ितीयेश ुरंशनः ॥ दुवो सविता प्रचण्डशवण्डपानुवत्‌॥६९॥
नः

||सदेवेरस्याषिनय्छापन्दवामुदाुणम्‌ ॥ फखियतित्रिभुवनतिःश्रीकंससुराऽसुरम्‌ ॥ ४०॥ धियाहीनेततोरुकिभषि। प



क)
व्क),

|(|तारकरिड; ॥ यथातवक्षात्सोमपरदतःऽवविः ॥ ७१ ॥ तन्मानुपप्रमणिनततोयेतकृतेयगे ॥ भविप्यतिस्थास्य <:


कन

तिचयविद्यणचतष्टयम्‌॥ ७२॥ ततश्चतूरथेसम्प्रापतेउहवेः कतेयमे। क्षोरोदवरिम्मधिष्यामः शसी्चिप्णरहुनतथा॥ ५३॥ ५


५५
प्क
नक

मन्धानम्मन्दरुसपितरहवातप्रसकिम्‌ ॥ यन्ञमगेषरीनिषदवात्राधर्ववम्ततः॥ ७१ ॥ मथिप्यामःसनन्दवःकषीरोद॑स


ह्दानः॥ करीरगरतनिदय ८रयतदक्षी (सागरे ॥ ४५॥ तदमध्य्रहीप्यामोराशीभूतन्तथाक्षयम्‌ ॥ सवंषध्यनत
रृतावच्छरीरन्तदाययप्‌ ॥ कषेप्ट्यानः सागरनरररीरयविषोतव ॥निस्मथ्य्ागसमपश्रास्मृदस्ययदामृतम्‌
७०॥ तरातववपुस्तास्मनप्पस्समोविष्ठति॥ जगीय्याहुह्म्तमक्षयषुपासकम्‌॥ ४८ ॥ द दुपरान्धकश
कक

| सारिप्पतिकपस्लव॥
वि
+
नि
"५2

॥ पद्ण्डय उच ॥ ॥ सपुमेवमायाप्यव्रह्माराकपितामहः ॥७९॥ विधो श्षय प्रमा


| तदपेयलयानभत्‌॥ यथादक्षेणमदितम्मासादय्यतुचन््रमाः॥ ८०॥ क्षयम्द देमापाद््पलन्तत्राकरोदहिधिः॥ततः। कछ
न्क

३. द्यः
तक
7८

`
~
क~
2
रक
~+
~८ऊ
पोटशधाचद्धसुरयष्पिभकवान्‌ ॥ ८१॥ विौ्यचमुरानसववान्समवादमत्तमम्‌ ॥ काःपोडशवनप्यततका||

=,.८* मृदि ॥ ८२॥ तिष्चयवधिपरा्र्येनुकषयर्वविता ॥ कषयेयदिरोगेणमापादनकषवाक्यतः ॥ ८३ ॥|||


यपी्तेवनेपशानिसतदापवत्‌ ।किनवस्ययकटाशमोग्योसनागच्छनुताम्मि ॥ ८ ॥चतदस |||
2कि

4
॥ 6 ||

-प्रतिमासंुरोत्माः॥ चतुदशकरासंस्थान्यमूतानिपिवन्तपे ॥ ८५ ॥ प्रतिएतिथिमारम्यवनस्तातुद्शीप्‌ ॥||


|=,
ह~
गाूययविमदतदतृतिषोकमात्‌ ॥८६॥ प्रविशनुप्वन्वेकणपप्विधोमेपित्‌ ॥ यातुरेषकरादशहर्य ||
ेपरायिता ॥ ८७॥ तिप्रथमेभगेिधोतस्ातरिशापतेः ॥ वितोयदभगितुरहिययतुमनद्म्‌ ॥ ८८ ॥||| ¢
+

तृतयेठुसरसवांसनावासमृथितोविधुः ॥ पतुथैवरसमपष्णस्िधित्ागोकिषसोः॥ ८९ ॥मण्डटव्यातुषरप ||


विम्मरथघायकः ॥ याव्कारेनहिकराप्रथमाक्षयमा्यात्‌ ॥ ९०॥ एवोकष्पप्तावसप्रतिपद्ेत्‌ ॥ हितीवा ||
|ोकणप्षरदिहापस्तथाविधः ॥ ९१॥ तिथीना्दितशशुहछणेतथापवेत्‌।ततःएनशुहप्यावसृवकरोदिता ||
|॥ ९२॥ रिेतिषुेतव्िपतिषिरादितः ॥ ततोदितीवगश्यया्यो सतहि ॥ ९३ ॥ स्थितायायेकर ||
|नतुगतासपुनप्यि ॥ वुपमनिसतुियेयमरतथ्यदिनदिने ॥ ९९ ॥ तदितीयादितिधिकिपूष्णन्तिणिःसदवदि॥ ||
५ (०
~~
~
"~~

|स्वयमुखःस्यतेचनद्रोग्योर्नायोगासुरोततमाः ॥ ९५ ॥ यथाटिनेहिनागाश्षययोन्ितथाविधोः ॥ दददच्छन्यन्‌|


| |दिनशुहपकषवहंस॒रः ॥ ९६ ॥ तेजोभागःसृष्यविम्बादुनखसमेप्यति ॥ प्रयास्यतिकृप्णप्षेयथागक्रमन्ता ||| स-व

~

(|| ९५॥ जयोत्त्राहरशिरशन्धसतयहस्पुनरेप्यति ॥ तेनोभागःसु्ेविम्बादगतम्बषतिस्वयम्‌ ॥ ९८॥ ए्दिःशु||| (ऋ)


ह;

||छपपे सुधशोसमाविष्यति ॥ पक्षयोशृहछएष्णवचद्रददिकषयाद्भेत्‌ ॥ ९९ ॥ यावक्टेनयोपराग्षयन्दिवे


| |यास्यति ॥ तावक्तारमरनिभ्याप्यतिधिःस्यास्यतिसापुनः ॥ १००॥ पिरेणटदिष्यदिवक्षयावह्ुतेनददिय्यदिवा्षयो।
वा ॥ दरतात्तिथीनान्तु्द्षयःस्याचिरस्तुटदिस्तिधिुप्रेशे ॥ १०१ ॥ हव्यङुव्यञ्चवन्धेणविनानसम्पषिप्वति ॥ त ||
| [स्मात्तयोपररध्यथद्नद्रक्षनतुरेवताः ॥ १०२॥ आखासनीयशुभांधुःकरारेषोनुमासतः ॥ अमावास्यापरहेतुपि। ह
- ~
पक



॥|त्ीरोरणीगरहं ॥ १०३॥ तस्य॑वास्वादनाकव्यन्र दथ्यास्यतिषान्वहुम ॥ तेनकभ्येनपितरस्त्पिम्यंस्यन्तिवेपरम्‌ |


||॥ १०९४ ॥ ॥ मक्रण्येयउवाच ॥ ततःसुरगणाःस्बयथाक्तविंधिनातथा ॥ कक्रल्टोकहिताथायचन््स्यक्षयठदये ॥
।॥ १०५॥ महादेवोपिवनरादसवहपम्परमालनः ॥ जग्राहेष्िधिनारिरा्ुितोपृशम्‌ ॥ १०६॥ वतेनःपरम
=, ९

| सित्यमजमन्ययमक्षयम्‌ ॥ त्सवूपचन्दरकर्रापतस्तुकषयङ्ता ॥१०७॥ प्रबिशन्तियदाज्योतिरानम्दमनसम्परम्‌॥, स-व


(क उ

छमय
=
योगितस्ततदतिषिन्तनर्सीनेष्यति॥१' ८ादवरिरःसेठीनोवितेसधानिध चनएोगेनतिरियेषयेदि | [~
0

गीधरतिः॥ १०९॥ एभ्ावामहदिशषपटस्यविनत ॥ हितयवेरोकनागराहररसागधम्‌॥ १११॥


= ‡


५ | ॥

वद्रयोद्ासमयोगदोपयोयनि्रहये ॥ पर्वोपधीसुददसप्वतेनेततोध्वरः॥ १११॥ अध्रषुप्तेषुखान्सा \§


-
क-
|,

॥ ११२ ॥ भूृतसद्यणपुषयदे्यपुरतनम्‌ ॥ ते
|

|नागेप्ुरेवताः ॥ परिगृषनिपितससथकव्यानिपररि
क, ।

त्यतिहीनयहयषागेनदेवताः ॥ ११३ ॥ क्नाप्यपितनक्रमयास्ाीदेति॥ यजञनोक्नपिनाूतत |


्ररयास्षीणमन्यधा ॥ ९१४ ॥ अतेमृतस्ययत्तसयवनमाःकारणेघयम्‌ ॥ पतेदषस्यकापातुष्तातक्िकिपितम्‌||


॥ ११९॥ अदक्रिषणप्तेतताशुपेयर)ः ॥ेनसुपयष्यिमुशचनरदस्योल्िकातध। ॥ ११६ ॥ पएुनधर|
ध | |
£ ५9 ५ ॥8 भ
भ ¢ भ ॥२१

|श्कषतुेषोदतिकराततः ॥ शोदखाक्पीयोभागसतुतनेकषागौितौयकः ॥११४॥ अनयेयु्रधिन्रासुयवि| |


| प्ाययक्रमप्‌।कठाःपोढशदन्धसयततरक्ञशम्‌ शेखर ॥ ११८ ॥ सिताऽसितकीप्ारपणामृदयक्ं ॥ इतिवि;
||पवमास्यतमिरशद्रपापया ॥ १११ ॥ व्रदमणापमतश्रपेययतवन्धमाणतः ॥ यक्तागे त्यतवस्यष्िपनम |
¢

| |करोम ॥ १२०॥ वव्येस्यतेपिपितर्रतिषिददिक्षयोयथा


9 ^ न र ५ न
ददमपण्यतमास्यानपःशुणातिपकृत्र ॥ १९१
८3
(>
(2
7क-म


राजय्ष्मातस्यकङेनकदाविद्भविष्यति ॥ यक्ष्षणापसितोयःशंणोतिवनविपिः ॥ १२२॥ नचिरायक्ष्मणायुक्तः|||
||सपवन्नसत्तमः ॥इदंसखस्ययनम्पष्युदयद्र्यतमशुभष्‌ ॥ १२३ ॥ यःशणोव्यकविततःसन्तसमहापुण्यभाभावेत्‌॥ ||
॥ इतिकारिकापरणेएकषिशोध्यायः ॥ २१॥ ॥ ४॥ ॥ मरष्डेय उवाच॥ ॥ यत्रदेवसक्ाभतासाना।॥|

तम्‌॥ परूलानिपतितन्तसिनदहसो ||
पव्ू्धाक्यासन्तत्रिरिषोकसः ॥ २॥ तदापीतानरयेन्सनानयोगाचसाः
(हितसन्ज्े ॥ ३॥ तद्विएृदम्तदातियन्त्मिन्त्परसिनामम ॥ तहदशस्वयम्त्रह्माविटृद्रसाऽरतभ्नरम्‌ ॥ ९ ॥ तद | |
शैनाजरातत्मादूलिताकन्यकोततमा ॥ चनद्रागेतितप्ामबरिधि्करेखयन्ततः॥ ५॥ भ्यासागरसतान्तुनग्रह्ह्य ||
सम्मते॥ तयेवाधिष्ठितनपोयह्दाभेणनिरापतिः॥ ६॥ निनियपश्िमेपा््गिरितिभवाहूयत्‌॥ तस्याऽगृतनटमिवा ||
दहरोहितनामकम्‌॥ ७॥ कासारंसागर्योतन्रभागानदीतुसा॥ सागरोपितदाकतय्यिन्रभागाम्महानदीम्‌॥८॥ (|
तेनतोयप्रवाहेणनिनायभवनंस्वकम्‌॥ एन्तसमिन्ससमदयत्नावन््रभागाहयानदौ ॥ ९॥ चन््रभगेमहरदगुणेमाङ्गाप्तमा| |
सदा ॥ नयश्वपव्यताःसब्धदिरपाश्चस्वपावतः॥ १०॥ तोयत्ररीनाहपन्तुशरीरमपरन्तथा ॥ स्थावरःपव्वतानान्तुषूप |||
९१अ, ९५ ए

॥ १९।
|

| पाप रम् ‌॥१ १॥ ुौ तम कम न् ीव लम तत ुः ॥ वहि रस् थस् वहप नुप वदप क्त त तु ।
|०2

| स्त॒

- ारतदा॥ अन् व॑प िका यतु


¢
पतत तपप चत५
॥ १२श
॥ परप ्वा प्यर
तेय ावरर
णशर ीरम
ध >
्पव त्य
,
नका

| ठसयवस्तुनदीपवतयास्तदा ॥ ॥; न नदीताडपरपिलम्प्तनान वष ॥ जाियलपुरविष्णुकसप


तथा यसत‌ुतेयेना्य
तननदी्वनाहन् मोनतप्
यहाप्प शीियायेदःसथयतेगिखियनम्‌ 9
दोद‌ुःल॥क्चापतेपतपपुरः॥अ ॥ १६॥१६
॥ ११,
|,पा=तनः =_>
|
1111216; र पादरन्तदा॥१५।
वतिष्वाव ॥ ॥ क्रिमय|
7वपपरसादर
=
(5

~
+

>
क~
>
|-*
>|



म3

तिरेषदह्येहितीसाम्‌।
तितम्‌ । लत्तया तन्वान सीम्‌ 1८॥ एदिच्छाम्बहधरतवयदिगुदन्नत
तवन |।
यथद
|

| ९ धः ~> रध्‌ ए८च्छव्‌। ९।.५.११५) >प


५||
<->

वेत्‌।वदतम्पणवविःभोक्कनत ॥ १९॥ ।त) प२९१॥ "1मगिपययर्यो |


(न वतमहासानश्चस्तमिपकम्‌॥ २०॥ शरोसृपहमदानवप वाचन
४७ निदानम्‌ ११९९
तवदनमम्ेणतमेपिस्वतिपा
1 तपः क ९, | ५
तपोधनम्‌ २१॥ यद॑मागताशरपि
(ऊकः
=>
~=

^ व ~प ६ |
१ निपधमहवानितपत ५०
तिजजरठमागताशहमणममनोनातसन्यानन्ना

9

॥ अन्ता वातपस ोविन् तपोवन मृपभर िता ॥२५॥


गमालरमपया२॥ एतविकीपितदय्रायकि्चनवियते -वण-
2ॐ~
2-

निक

क अ~

पिन्तयापरिषयेहतेधमनः सदा ॥ ॥ माैष्डेयरवाच॥ ॥ आकरण्तस्यादवनम्यसिष्ठे्रह्मणः पुतः॥२६॥ खयं
"~+
4203
१.१

(सपव्यतचत्नोनान्यत्किनपृषटवान्‌॥ अथतातरियतासानन्तपतेऽतिधुतोमाम्‌॥ रणवपिषठेमन्रयकरग्यच्छिषय|


|तदा॥२८॥वपिष्रडवाच्‌॥ परमय्योमहूतेनःपरमय्णेमहूतपः॥परमोयःपमाराध्योविष्णम्मंनपिधीयताम्‌॥ २९॥ परम्म
| [धकाममाक्षाण््यएकस्वादिकारणम्‌॥ तमेक्चगतामायसोजस्वपुरषोत्तमम्‌ \ ३० ॥ शङ्कक्रगदापद्मधरहुपरसे
चनम्‌॥ शुदस्पटिकदकविन्नीराम्बुदछविम्‌॥ ३१॥ गरुदोपरशृजेपद्मासनगतहपिम्‌॥ श्रीवत्सवक्षसं मो
+
2

^
~
{=
म न

| |नतव्यनमाराधरम्परस्‌॥ ३२॥ केय॒खृण्डरधररङ्रीटमकयेऽञ्वरम्‌। निरकाण्जञानगम्पंसाकारनदेहधाणिम्‌॥२२॥


1 ट

|!|नितयानन्दतरिरारम्बसृष्यमण्डटमध्यगस्‌॥ मन््ेणानेनदेवेशर्निप्णमः शुभानने॥ ३५ ॥ ॐनमवस्देवायओोमि।


[[नतेनसन्ततम्‌॥ मौनीतपस्यामारभ्यतान्ेनिगदतःशण॥ ३५॥ स्ानस्मोनिनकर्तव्यम्मोननेवतप्‌गनपर॥ इषोःपणन।
| |हारम्प्रथमेपष्ुकारयो; ॥ ३६ ॥ ततीयेषष्करेतुरपवासपरोभवेत्‌ ॥ एवन्तपःसमाप्ततुषषटकारकरिपाषत्‌॥ ३४॥
|!|प्तवछदट्वासाश्चकारभमिशयस्तथा॥ एम्मानीतपस्यारव्यात्रतच्याफ़रमदा॥ २८ ॥ एवन्तपःसमदिरियकामचिन्त |
लक

1
ग,
-

[यमाधवम्‌ ॥ सतेप्रसत्नद्टध्पिरादेवदास्यति ॥ १९॥ ॥ मकेष्डेयरवाच ॥ ॥ उपदिश्यवसिषटोऽथसन्धययतपसः,



क 2.
4 रि
नो
~
~=-=
१,३


८५
75 ~
म1+
7
#

|त्रियम्‌॥ तमापौष्यवधन्यायनतरेवारेमनिः॥?०॥ सन्धयापितपसेकावस्तावामोदमयष्यच ॥ तपःकतुपमाे |||


९५८
| मवहोहिततीरा # ९१ ॥यधोकनुवपिषमवरसपसिसाधनम्‌ ॥ तरतेनतेनगोविनदम्पनगयामाप्कितः ॥ ४२॥| |
(|एकानतमनसस्तस्याकय॑न्याःस॒महतपः॥ पिष्णविन्यसतमनमोगतमेकञ्चतष्यंप्‌ ॥ ४३ ॥ नकपिषिस्पयत्रापत ||
स्ाश्तपोदूतम्‌ ॥ ततासशीतपश्चय्याभपिप्यतिचकस्ययित्‌॥ ४ ॥ मानुपेणाऽथमानेनगतेलेकपतुष्युगे ॥ अनत
||व्हि्तथाकशेद्रीयिवनिन्गपः ॥ ‰५ ॥ परपत्तसतनरूपेणय्रपधिनितनतया ॥ परश्रधक्तता्येतस्तस्यपिष्ण।
स्नगतिः ॥ १६॥ अधपापुतोमनसाषिन्ितहरम्‌॥ श्वकरगदपद्रधारिम्पद्मरोषनप्‌ ॥ १७॥१य्‌पण्६| | ||
ररङ्किदपयेस्यरमाताष्वस्यमुष्डरोक्तरीरोयरदरुछपरिम ४८ ससाधसमहम्टकिदुस्तमिवाहरि |||
म्‌॥ इतिपिनतापरषूवान्यमीटयतचक्षपी१९॥ निमीरितष्वास्तसासपरविश्हदयहरि ॥ दिनद्ीतनद्दतस्ययाव |||
सिव्पेषष्तपो ॥ ५० ॥ दिव्य्ञानददिव्य्दिवयायीचमवाप्यव ॥ प्रलक्षदीयगो विनदनुषरपनगताम्पतिम्‌ | |
॥५९॥ ॥ स्योयाप॥ ॥ निरकरुक्ताताम्यम्पसयतेवसयूरत्ा पसु्ष्तचिः॥ अनतधिम्यध्योनिमिष्यस्यह्प ||
सतुभ्यहरयमेनमोस्तु॥ ५२ ॥ रिषशानतरिमरपियिकार्जञानवरपुपरकश्विसरि॥ रवपरसयन्धनतषागा |
(क



-------------
दध्न
तरस्ताहप्यश्यवात्रमामिपरसत्रम्‌॥ ५३ ॥ एकशुदन्दीष्यमानविनोदवितानन्देसलनम्पापहारि ॥ निलानन्देसय
¢
रिपरस्नधपस्यशरीद॑हूपमसमेनमोसत ॥५९॥ विया फारोदरावनीयम्मित् सवच्छन्नच्येयमालस्वहूपम्‌ ॥ सारम्पा
रम्पावनानाम्पविव्रनतस्मशूपय्थस्वयेवत्नमस्ते ॥ ५५ ॥ नियाञ्नवष्म्ययहीनङकणाधरषद्य्यशचिन्यतेयोगयुः॥
५|॥ तचव्यापिप्राप्ययज््ानयेगेपरवातायोगिनसतन्नमस्तै ॥ ५६ ॥ यप्साकरंशुदरशूपम्मनाज््रमस्थत्रीरमेषप्
¢

काशम्‌ ॥ शहचक्रम्पदमगदेदधानन्तसमेनमोयोगयक्तायतुभ्यम्‌ ॥ ५७॥ गगनमर्दिशश्रेवसटिरश्योतिरवच ॥ वा|


0 चस, |

|युःकारश्वहूपाणियस्यतस्मैनमेस्ते ॥ ५८ ॥ प्रधानपुरुषोयस्यका््य्तेनिवलयतः ॥ तस्मादव्यक्तकपायगोविनदा।


=यनमोस्तते ॥ यःस्ववंयश्कुतानियःस्वयन्तहूणःपरः॥पस्वयस्षगदाधारस्तसमतुभ्यत्रमानमः ॥ ५९ ॥ परःपुराणःपुर |
[|पःपरमासानगन्मयः ॥ अश्षयोयोव्ययोदेवस्तसमेतभ्यत्रमोनमः ॥६०॥ योत्रह्माकुरतेसष्योविष्णःकुरतेस्थितिम्‌।
| संहरिष्यतियोर्रस्तस्मेतभ्यतनमोनमः ॥ ६१ ॥ नमोनमःकारणकारणापदिन्याऽपृतज्नानिभृतिदाय ॥ समस्तराङ ||| उ
(न


¢नतरमोहदायप्रकाशरूपाथपरापराय ॥६२ ॥ यस्यप्पञ्चोनगदुच्यतेमहन्सितिरिशःसूययैन्ुम्भनो नवः॥ वहम | ~


दो

|वान्नापितश्नान्तस्िन्समतुभयहरयतेनमोसत॒ ॥ ६३ ॥ लम्परःपरमामाचलर्बियाविविधाहरे ॥ शव्द्रहमपर |||


7
|रहमिधारणपरातरः ॥ ६१ ॥ यरयनाद्िमध्यनान्तमस्तिनगयते॥ कथसतोष्यमितनधेर्वदूमनोगोचरहदिः ||
|॥ ६५ ॥ वसयत्रहमादयेदेवामनयश्तपोधनाः ॥ तविदृण्वन्तपाणिवणनीयःकपमे ॥ ६६ ॥ धिथामयातेिः ॥
` |||िर्मणस्यगणाश््ो ॥ ैवनाननियदरपतेन्राभपिसरऽस॒राः॥ ६०॥ नमस्तुभ्यगप्राधनमस्तुभ्यनतपामय ॥ |
( सीदाग्वतभ्यमयेभयोनमोनमः ॥ ६८ ॥ ॥ मक्घणडयइवाच॥ अथतस्या शरीस्तुषलकलनिनन्छतम्‌॥ |
। पसीणखत्रौपत्निम्मपिरनितम्‌ ॥ ६९ ॥दिमानीतनितामोजसदशवेतननतथा ॥ निरीहकृपयारिषठह ||| ग

[रिपरोवाचतामिदम्‌ ॥ ५०॥ ॥ श्रीभगवानुवाच ॥ प्रीतेपमितपस्रोवलाप्मेणवे ॥ स्तवेनचगुपप्ञषर


वसाम्‌ ॥ ७१॥ वेनतविधौक वशासिमनागतम।तकरिपेचम्रनेपसतरोहन्तक्रतो॥ ४२॥ सम्धोवा ||
|च ॥ यदिदप्रपतरोितपसाममसाम्भरतम्‌ ॥ दतस्तदाभयस्मयमेोवरोममिधीयताम्‌ ॥ ७३॥ उवत्रमत्रादवप्र ||
णिनोपितरभस्ते ॥ न्वनुकरमेणेवसकामाःसम्मवनतये॥ ५१ ॥पतिव्राहररोकेषत्रिपपपरियितायथा। प्िष्यमि |||<'
|तथानान्यावर्फोदतोमम ॥ ५५ ॥ सकामाममहदतुकप्रचितनपतिष्यति ॥ तऋतेपतिभेगत्रायपोऽपिमेऽतिसुहतरः॥ 1
|| ८६॥ेद्यीसक्मोमयुस्तसयपेरषम्‌ नाशहुमिष्यतदासतुषोविष्वति ॥ ४०॥ श्रवा नुच ॥|||
|
4
4 न

यिन्‌

० ५ |
| [प्रथमःरोशवोावःकोमारास्योदधितीयकः॥ ततीयोयोवनोभवश्वतुावादकस्तथा ॥ ७८ ॥ तृतीयेदयसम्परधतिषयोभा।
। 8

नी

~

||गेशरीरिणः ॥ सकामासयितीयान्ततविष्यनिकचिक्छचित्‌ ॥ ७९॥ तपसातवमय्योदाञ्गतिस्थापितामया॥ उष


||मेमाानयथासकामाःस्युःशरीरिणः ॥ ८० ॥खथरोकेसतीपावन्ताहरंसमवाप्पयसि। त्रिषुरोकेषुनान्यस्वाय् ||
| समोगिष्यति ॥ ८१ ॥ यःपएशयतिसकामस्वाम्पाणिगरहरतेतव ॥ ससय छोवतामम्रापयदुबखवद्गमिष्यति ॥ ८२॥।
पतिस्तवमहभागस्तपोशूपसमनवितः॥ सप्तकल्पान्तनीयीचकिष्यतिसहवया॥ ८३ ॥ इतियेतेवरामततः्रा्थितासङ्‌। (|
तामया॥ अन्णतेवदिष्यमिपूवन्मनसिस्थितम्‌ ॥८॥ अग्नशरीरस्यागसतेूरवमेव्रिशुतः ॥ सवमेषापिेषयते |
[|मनेदरादशवाधिके ॥ ८५ ॥ हुतप्रजरितेवहोनपिराकषियतान्वया ॥ एतच्छेरपयकायाश्वान्धमागानरीतटे ॥ ८६॥मे
| |पातिधिप्पहाय्नङ्रतेतापसाश्रमे ॥ तत्रगलाह्यश्चन्नामनिनि्रौपरक्षिता ॥ ८४॥ मसरसादादह्िजातातस्वपुत्रभ|
(विष्यति ॥ यस्वयावाञ्छनीयोर्तिस्वामीमनधिकश्चन ॥ ८८ ॥ तप्निधायतिनस्वान्तयनवहवपुःस्वकम्‌॥ पदाच|||
(्दारणसन्धयेतपश्रपिपवते ॥८९ ॥ यावच्तुथ्यंगन्तस्यव्यतीतेतकृतेयगे ॥ मरेतायाश्रथमेभागेनातादस्यकन्यका
॥ ९०॥ सददोकन्यकाःसपर्विशतिथमुषांशवे ॥ तासितोय्यंदासत्रोदकषेणाकोपिना ॥ ९१ ॥ तदा्वलानिकटेष,
ष, ||वतिाःमागताः॥ नश्वययापम्ेहमणासह ॥ ९२॥ मविविनयस्तपनसास्नोपुनः॥ चनस्य |
¢ पेकषर्न्ागातदीयथा ॥ ६६॥ सृषधरदवत्रमधािपिहपस्थितः ॥ तपसातसमोनास्िनकृतोनविप्यति| ||अ.
कक

॥ ९१॥ तेनयन्न-पमाख्योऽयोतिषरेमोमहािषिः॥ ततप्ररितोपदिस्तसिं स्यनवपुःस्वकम्‌॥९५॥ एतनवास्था| |


(|पितनेकर्यधमोस्तपसिनि ॥ वकरष्वमहाागेयहिवक्ञमहमुनेः॥ ९६॥ ॥ मक्ष्डयडवाच ॥ ॥ नारायणः ||
हिन

स्व॑पध्यापसयशाथाग्रपणिना॥ ततरोडाशमयनतच्छरीरमभक्षणात्‌॥ ९७॥ महामनेमयन्तेतिविश्चोपका|


|रिणिानप्नि्नम्पदताकषतुषेतद्न्तधाकृतम्‌॥ ९८॥ एवहवानगतनायसतत्रेवन्तरथोयत ॥ सन््याप्याच्छततपरय||
अरेधातिपिम्मनिः ॥९९॥ अधव्िणोश्रसदिनकेनाप्यनुपरकषिता॥ प्रिवेशतरयन्ंसनधयामेधातिथेमनेः ॥१००॥|
वपितपरासातुण्णीमूवातपस्विनी ॥ उपदिष्रतपश्चतरवेवनायसेषटिनः॥ १ ॥ तमेवलामनपितपश्स्य।पदेशफ़ |
प्‌ ॥ पतिेततदासन््यव्राहमणम््रहमवारिणम्‌॥ २॥ समिदप्रोमहायजञेपनिितर परिता ॥ तदविषोश्रपतदेन||
॥॥
¢
1
र्तदारथे ॥ स्वेसखापयामासप्ीतयेपितेदेवयोः॥ &वदृहूभागोस्तस्यास्तृशरीरस्यदिनोत्तमाः ॥ प्रतः सन्ध्यव|
तसातुभहारा्रादिमध्यगाः ॥ ४ ॥ यद्छेषागस्तस्थास्तअहरात्रान्तमध्यगा ॥ सासायमकषवस्पन्यापितपरतिप्रदा
[सदा ॥ ८ ॥ स््॒पोदयातप्रथम्य॑दास्यादरुणोदयः ॥ प्रातःसन्ध्यातदोरेतिदेवानाम्प्रीतिकारिणी ॥ ९॥ अस्तद्ुतेततः|
सस्यंशोणपदनिभासदा ॥ उदेतिसायंसन््यापिपितृणाम्मीदकारिणी ॥ ११० ॥ तस्यापरे स्तमनसापिष्णनप्रभ |||
विष्णुना ॥ दिव्येनतुशरीरेणवक्रिरऽयशरीरिणः ॥ ११॥ मनेथ्य्ञाऽवसानेतुसम्परातमनिनातुसा॥ प्र्तापतरीवहवमध्य |||
तफा्चनसप्रभा॥१ र्‌॥तासग्राहतदापत्रीम्मनिरामोदपप्य॑तः।यन्नंतोयेःसैस्नप्यनिजक्रोडकृपायुतः॥9 २।अरन्प ||
तीतियस्यास्तनामवक्रेमहामनिः॥ शिष्येःपरिदतस्तत्रमहामोदमवापच॥१९॥नरुणदियतोपर्मसाकेनापिचकारणत्‌॥ ||
|अतश्िरोकविदितत्नामसाप्रापसानयम्‌॥१५॥ यन्ञंपमाप्यसमृनिःकृतकृतयक्षावमापसायसम्मद्यतस्तनयप्ररसात्‌॥ |
तस्मितिजाश्रमपदेसहरिष्यवगेस्तामेवसमतमसोदयतेमहर्षिः॥ ११६ ॥ ॥ इतिकारिकापुराणेदराविशतितमाध्यायः|||
॥२२॥ ॥४॥ ॥ मृण्डेय उवाच ॥ ॥अथपावृधेदेवीतसिमम्मूनिवरा्रमे।चनद्रभागानदीतीरेतापसारण्य |
(सन्ते ॥१ ॥ यथाचन्रकराशृङपकषतिस्यर्विवदते॥ यथाञ्योद्नातथासापिप्रापददिमरुन्धती ॥ २ ॥ सप्रेपश्च||
५4 ९०६

=


(न

कप
मेवषचन्मागान्दागुणेः॥ तापसार्यमपिापवितरिपकरोसती ॥ २ ॥ तप्रतोधमहपुण्यमेधातिधिनिपेमितम्‌ ॥ |
तरीडास्थानमरन्धलाःपतम्बाल्योपितदूतम्‌॥ ४ ॥ अयापितापसारप्पचन््रागानदीनठे ॥ अरन्धतीतीधतोयेप्ना|॥| घ,
वायातिहर्िरः॥ ५॥ कातिकफेसकरमसथचप्नागनदीनरे ॥ स्नावषरणगहवादयनेमोक्षमवा्ात्‌ ॥ ६ ॥|
मपेमापिपोणमास्वाममवास्यानतयेवच ॥ चन्रामाजरेस्ननप्यतकृष्यास्ृसकत्‌ ॥ ७ ॥ तस्यवेशराजयक्मा ||
नकरपिदरविप्यति ॥देहानोषन््रमवनङ्लायतिहरेणृहम्‌॥ ८ ॥ पएष्यक्षयादहिगययेततब्राहमणोभपेत्‌ ॥ बन्दा |)
गाजरम्पीवाचन्रोकमवा्ुयात्‌। १॥पकृतालातुरिधिवदमानिमेधयुतरीत्‌ ॥चनछ्ागाजठेपनावाक्रोडनतीम्बा |
(ठरीरथा॥१ १ पितुःसमीपततीरकदावितामरनधतीम्‌॥ गदन्नकाशमागोणददशकमलापतः। ११॥ अावतीम्य |||
गवान्रहमारोकपितामहुः ॥ अरन्धतयास्तदाकारमुपदददशः ॥ १२॥ अयोतराचतदत्रह्मपुनििःपरिपनितः ॥||
मिधातिषिपर्तिभिरुवितन्तममनिम्‌ ॥ १३ ्रहमोवाच ॥ उपदेशस्यकाटोमसुन्यलामहमुते॥ तस्मादेनांती ||
ना्षीणान्छडुरपत्निधा ॥ १९ ॥ सीगिषिपश्नोपदेाःकविदनत्रिदयते ॥ बहुरायाश्चसाकिथात्रीन्वस्या|॥|
यानिकते ॥ १५॥ तयोःसंसमामासायपुप्रीतवमहामने ॥ महागणेशवप्ययतानपिरात्तमविष्यति ॥ १६॥ मेधाति||
माटाधरंसिताम्‌॥ १९ ॥ दृ्टासतिनमनिनानिःसुष्यरविमण्डसात्‌ ॥ बहुटासागतात्प्णमप्रस्यमानप्भतः॥२०॥||
|पर्यहन्तत्रसाविगरीगायत्रीवहुरातथा ॥ सरस्तीषद्रुपरापञचैतामानसावटे ॥ २१ ॥ पममास्यानेरसतथापाध्वीकथा ॥
~


(>
य(1
1
नन|

वापरस्परम्‌ ॥ स्॑स्वस्थानम्पनय्यीतिरोकानांहितकाम्यया ॥ २२॥ मेधतिथिस्तताःसवर्िकिमतपोधनः ॥ मा ||


॥ |
कक)

मेकत्रद्शनात्‌॥२९ ॥ मेधातिथि ॥ मातःसारित्रिबहुरेमपयत्रीयम्महापशा५कालोयमपरेगेस्पास्तदथमहमागतः |||


॥ २५॥ नगसस््टासमादिष्प्रयतुतवरिष्यताम्‌॥ एषतिनभवसाध्वमानीतापत्रिकामम ॥२६॥ सो चासिियग्यथाऽस्या| |
स्यान्तथेनाम्बारिकरम्मम ॥ युार्विविनयतन्देन्यामातम्मातत्नमास्तुवाम्‌॥ २७ अथोवाचतदाद्षीसावित्रीमुनिपत्तमम्‌॥
स्मितपु्वम्बहुरयासहिताताथगारिकाम्‌॥ २८॥ ॥ तेडचतुः॥ ॥ब्रहमनिष्णो ्रसादेनसुषरतरामवसपुता॥ पए्वमे|||
वमनेप्तातददेशेनकिम्पुनः॥२९॥ किन्वहमब्रह्मवाक्येनवहुसचमहासती ॥ विनेष्यावस्तवसतान्धीरास्यात्नषिराधथा||
(क


कनक
(कक
(क



7
|
काः ||॥२ण।बरणू(हितापवतसतुतपावरात्‌ ॥ तविषो ्रमदनसुादहधती॥ ३१॥ कृरम्पुनातिभग्तःसय
मजिन

६२ | प्यति॥ टोकानामधदेवानशिवमेपकरियति॥ १२॥ ॥ मक्कण्देयडयाप॥ अथताभिििषपमनि्भेधति|


पृताप्‌॥ आश्वास्यारनधतीत्रतताःसस्थनसगमः्‌॥ २३ ॥ गतेतसमिनमनिवरेपहूताभ्यामहन्धती॥ मभ्य
मिपिभतिपाठितामेदमापसा॥ ३९॥ कदारिसहसाकियारतरोयािखेग्फेम्‌॥ तथावहूरयापारिशकरगहददाष। ||
|| ॥ ५।८म्ताम्यासमनदयीदिहिर्तीसूरारये ॥ निनायदिन्यमानेनसासपतपिहसरान्‌॥३६॥ ताभ्यान्तथोपदिष्टसा| ||
|ीपमंमपिरतसती॥ सवेन्ञतवतीगूतासापिीबहूरापिका ॥ २०॥ अधतस्यासतदाकरेपम्मतेपितेभ्‌। शो
| नियावनेदेदःपद्िनीनांपिययेथा॥३८॥ उदूवनापतुपसिष्टमनताचे॥ विहरनतीदपंफावासतजसिनम्‌| |

पिमहातेनावसिषटेव्खनीप्‌ ॥ छनोदतमदनोपीप्षाचकेवरन्धतीम्‌ ॥ १ ॥ तपोःएरसपरनवदधेहयोम |


॥ अथपैषयं समारम््व तथमिधातियेसुता ॥ आसानन्ा|||
हत्‌ ॥ अमव्यादद्धिनश््ठाप्ाकृतेमद्नोयथा ॥ ४२ िप्य
रथामापमनश्चमद्नेपिम्‌ ॥ ५३ ॥ वपिष्पिहतेनध मारम्नयचाखनः ॥ मनःसंस्तम्भयामाप्तमदनोमथि|॥|
|
। त्ततः ॥ ¢? ॥ अरन्धतीततेोदेवीषहायमनिसप्रिधिम्‌ ॥ जगामयत्रसाविप्निनिन्दन्तोस्वम्मनोवपः॥ ९५॥ बाध्य
मानातिदुःखेनमानसेनमहासती ॥ सतीभावःपरियक्धियन्तन्तोमयतिषे ॥ ९६ ॥ तस्यामनोनदुःेनविवण्णमव|
| | मखम्‌ ॥ शरीरंपफटम्डानह्तिश्वलिताभवत्‌ ॥ ¢७॥ इदेविमरषसाचगहयन्तीस्वकम्मनः ॥ शृडारतन्तुव्स्‌
|(|माठिन्नाचतस्षणादपि ॥ ८ ॥ स्थितिःसतीनामस्यनवापल्येनेवनश्यति॥ इतिघोपपममध्याप्यमामाहचसित्रता॥ ||
|फिमेपरहषिप्यति ॥ इतिसश्चिन्तयन्तीसपुत्रीमेधातिथेस्तदा ॥ ५१ ॥ दःखात्तोबहुखन्दर्वासावित्री्ाससादह्‌|
| | ९९ ॥ सवित्रीसासमत्तदिसतीपर्मस्यचोदधतम्‌ ॥ तदयनारितम्पुतिपरकीयेमनोरथम्‌ ॥ ५० ॥ वदयन्यातद।|
तथाविधान्तुतान्ह्ाविवणवरदनसतीम्‌ ॥ ९९ ॥ ध्यानविन्तापराफतासाविन्रीविममपह्‌॥विमप्यदिष्यन्नाननयन्ज्ञ ।
|
तवतीसती ॥ ५३ ॥ वपिष्ेनद्यरन्धलयाययापशनन्तथा ॥ यथातयोःसम्प्रृदोमनोनश्वातिदुःसहः ॥ ५९॥ म्‌
प्ेवण्यहतश्वपापित्रीदिव्यदश्शिनी ॥ अथमेधातिथेःपएयामधरि्स्तनिपेश्यपा ॥ ५५॥ इदमाहूमहपेयोपापित्रोच।
(किक

(|तत्र ॥ वत्सेतवमृखडस्माद्धि्नवणमगदिदम्‌ ॥ ५६ ॥ टि्रनारव्पधापद्स्याशुपरीतापितम्‌ ॥ कथंशरीरम |


।॥वन्म्ानन्तेगुणक्तमे ॥ ५७॥ यथानिशापतोधिस्न्ततकृष्णापव्दतम्‌ ॥ अन्तमेनश्वतोद्वेपपिन्तमिवरध्यते ॥

पेकधयतादयितदःप रणम्‌॥ ८८॥ मद्ष्टयदवाय ॥अधसपमषीपविजचितरावपरनया॥ पापि

पनिभितम्‌॥६१।अतसवसतीमावेनहीन्तस्यकनत्‌तवायसममनत्यदनात्‌॥६२।ततहषकरमप्ि|
मोहःसनततस्यनाघयपरतपशवापूमननमगिशपे।6 ३।एतपणदपिःकमसतेनप्लपिुषप्वलपव |
सवरिषय्यतःपतिः॥ ६ पथातपकृतनतयेनाविनपनतम्‌। ।क्ण्यदयाच्‌। ॥ इयुक्रापादपगरीष|
सन्याप्लुर्‌॥६५एततपोपदयनुषीगहयगिरो पसि तयथापवर्मिह्पायेधसः॥६६॥ कापि ||
रसातपशचप्यानुर्वयाम्‌॥ यथप्रप्रगवनिषणुश्वप्ताूतः ॥ ६७॥ वर्यधादोतसयमववदरसयापताष ||

क्त

धा यथविवान्मिःामोिषटसतयमूनिः॥ ६८ ॥मधये यकतयावपुः ॥पथतततनयानातात|||


सतिसतरातदा ॥६६ ।सकययामासकरहरयातह॥ अथतस्ाववश्रुवाकुववनमनि ॥ ४०॥त|

छवापद्तात्ममसमनातम्‌।इवीफषमरपयपातीपपृदपषी ॥५॥ साक्तीवकतद्घापूवनन|||


|(|

स्मराचसा ॥ तथेवाधोमीभवायदतम्पनन्मनि॥ ५२॥ तस्यसर्ववस्यसस्मारदिव्यज्ञरन्धतीतद ॥ पमरविषु्र


|सदेनसाभवादिव्यदथिनी॥ ५३ ॥ अधुनावाल्यमविनप्रच्छ्ादिव्य्दशिता ॥ सावित्रोवचनाचषाटृतानम्पून |||
(|ननः॥ ७ ॥ प्रयक्षमिवतत्स्वम्पर्वजञानमवापा॥ अवप्यपुववज््ञानन्तयदतविष्णनापुरा ॥ ७५॥ वरिष्ठाय |
|तःस्वामीमयायेपवेनन्मनि॥ इतिन्नातवतीदैवीसामोदाहन्धतीस्वयम्‌ ॥ ५६॥ वपिष्ुदेनोदरूतेपूलन्तस्यासतुहच्छये॥| |
[|पथातङःसमूयत्नःसतीलस्यतिवारे॥ ७०॥ तस्यं सातवयानतदामेधातिषेःसुता ॥ वक्तविन्तान्ततस्तान्तुविज्ञाय ||
सन्धतीसतीम्‌॥ ७८ ॥ सावित्ीसयवनम्तयासाद्गामह ॥ अरन्धतीषिवेसाथसाकित्रच्यमन्दर॥ ५९॥ नगम |||
ब्ह्मभवनंसववज्ञासासतीवरा ॥ अथप्रणम्यत्रहमाणम्पष्टातेनेवत्षणात्‌ ॥ ८० ॥ इदसगादतावित्ी्रह्माणममित। |||
|||नपम्‌ ॥ प्रगवसगतात्नाथवसिषमभवतःस॒तम्‌॥ ८१ ॥ मानसस्यगिरेःसानोदद्ारनधतीपती ॥ तयोदशेनमात्रेणवर |||
पिहच्छयामहान्‌ ॥ ८२ ॥ परस्परनतोस्पहयाश्चक्रतुश्चप्रनापते ॥ ततोधे्यातुसंस्तभ्यमनोनम्तासुटुःखिता ॥ ८३॥
विमनस्कोगतोस्थानंरनितोतीस्वकंस्वकम्‌ ॥ एवम्प्रहतेययोग्यन्तदावेतदिधीयताम्‌ ॥ ८९ ॥ आयत्याशपुरशरेषु |
॥(रोकानांहितकाम्यया ॥ इतिभ्रूवायचस्तस्यत्रह्मासमनगषः ॥ ८५॥ ददशदिव्यन्नानेनप्ररपतिमाकिकिम्मणः ॥३।
श, |सधप्ातमोपेतरेकितामः॥८६॥ पयोदा परघयकलियंपमुपर्थतः ॥ अतोरोकहितरथायासपेहनः
| |सरप॥ ८५॥तिीिथिवानसपश्विपलतिपिषिः ॥सममानस्यैत्रोह्मनतयोः॥ ८८॥ पिप
|कयतेरलैःसरगषयतः ॥ तनदिदिकातितिःसमायातेदपधलः ॥ ८९ ॥ कगपानवासुगेपिरहमणापरिषि। ॥

नितः॥ ्यपिऽीनातराथःृ्क्रगदापरः॥ ९०॥ प्थितोव्हहरयतरतप्रवस्वयमागतः ॥ अतनगत


पत्रहपिणपहेराः॥ ११।नाषटमपयमापृहतमेधातििपरि। पष्ुत्ादतवन्रागहयहिपिि॥ ९२॥ |
~

|पीत््योपयक्षयमास्िधािधिःपरः ॥तमातययधामममपाकमवनाय्‌ ॥ १३ ॥ मधािधिपमादफा


वनगचछत्‌ ॥ब्रहरोगयैवश्ूवनासो पतयो ॥ ९१ ॥ मेषातिविसमानुगक्ययपिदये ॥ मे|
पपिमााप्येवनमपौस्तः ॥ १५॥ मेधातिधिपमदिपययामानपपतप्‌ ॥ सेन्रदगणाःनमुत|
रोपः १६॥ साथावियकषाचर्वधसमगतः ॥ तरपनैरवयशरवतुकररतवा ॥ ९४॥
|पमैमनपपथतश्ानेधननतयः ॥ भथतिमनेतानाहूमसपनः॥ ९८॥ ेधातिपिमनिमप्वमितषा
।पिरिश ९९॥ वऋह्योयाप ॥ ।मेथिधवरिषवपत्रीतेपसित्ामूहिष्ाविषिनापमनेगिदि कप्‌
~

1

>
0
~

~)
1

यस्तवतीसती ॥ ततेत्रहमवपिणशरषभयेतथामराः।॥ १९॥ विवाहूविधिनततुमोदयाश्रहसयः ॥ सावित्री


मषदिरमेदयधरद्यप्तया ॥ १५॥ दायाकपावाहुमुपोऽतितपोधनाः ॥ उसचपनदरकर्ाः |||
नित्षदः॥ १६॥ ाकिनीनतेनाश्तपपिवापुतनिषैः ॥ सामुनदेतयादियमपषेधमनोहः॥ १४॥ वि ||
एमापयवक्रस्तयेवाहनधतीपतीम्‌ ॥ ¶षपिलाऽताततरपमाप्यमतिमिनिषिम्‌॥ १८॥ विवाहकौयश्चक्रपयोष्‌|
वहरोषाः। गधवसर्मीपानानोयक्षमवेषः ॥ १६॥ आगीमोदेमंमेमाफवटुपपििः ॥ सवनो
पवा्ृभरद्िप्णमहे्रः ॥१२०॥ ततोमहय्ानयतयादेवषयश्चषं ॥ पसवक्षनुःसामवदमागमहस |
॥२१। गदिसलिततयश्कशनिनेषोमंहः। वापपततथरिविमानपुपयपम्‌॥२२॥ अन्वाह मर
हापतायश्कगण्डलम्‌॥ ताभ्ानदायददरोविणारभापस्ानमतमम्‌॥ २२॥ यदूधसवेदवानामरीचयाः समीपतः ।
पप्तफलपननीपिवपरादाततयोवेरम्‌। २९॥ जदितिःकण्रयांन्रह्मणानमतलकम्‌ ॥ द्दकण्णदषष्यपु
मैमेधातिसद्‌ा ॥ २५॥ प्ि्रादपम्दुरा्ृत्रतम्‌ ॥ पर्ोदटुरलानिधनशनपपनदद। ॥ २६॥|||
हक

4

(|एदवाशनमृनयोेयशचन्यत्यिः। एुतपधापावदायनता्यमुधकषर्‌ ॥ ९७॥ एर्िवाद्यपिपिषो।



=
=(स

स =~
रः

वणेमानसाचठे॥ अहनधत्यावसिप्सतुमोदमापतयासह ॥ २८॥ ततरयत्पतितन्तोयम्मानसाऽवरफषरे॥ मिह , ध

धाथायशान्यचसुराहतम्‌ ॥ २९ ॥ ्रहमविषुमहदेवपाणिि; समदीसितम्‌॥ ततोयंसपतपाभूलापतितम्मानसाऽ |


रात्‌॥ १२० ॥ हिमदरः कन्दरेसानासरस्यशपुथक्पुथक्‌ ॥ ततोवम्पतितंि्दविम्धेषरोदरे ॥ ३१ ॥ तेनपिप्रान |||
दीजाताविष्णनप्रेसितक्षिते॥ महाकोपीप्रयातेतुयदारिपतितन्तवे॥ ६२ ॥फरिकौनामसानाताविशामित्रा्तासि ॥३ |||
मक्षत्रेययतितन्तोयन्तेनमहानदी ॥ ३३॥ कविरीनामसाजाताकविरसरसस्सता ॥ महाकाठेसरश्रेष्रेपतितन्तनरङ |
:॥ ३९॥ हिमे पामतुदिणिशमुसतिधो ॥ गोमतीनामौनतानदीगोमहुदीरिता ॥ ३५॥ मेनाकोनामयः||
भ भ, (£

त्रः शेरराजस्यतससमः॥ तस्मिरसानोसमुयत्नोमेनकोदसतः पुरा ॥ ३६ ॥ यतत्रपतितन्तोयन्तेननातामहानदी ॥६।॥|


विकास्यामहदेकररितासागरस््रति ॥ ३७॥ यत्ोयसङ्गन््याहसावतरतरिधो ॥ तेनारूससरपत््नानदोपुण्वत


(|मास्मृता ॥ ३८ ॥ यान्यम्भांसिमहातायेखाण्डवारण्यसप्निषा ॥ हिमवकन्दरयाम्येहरायाहूदमध्यतः ॥ ३९ ॥ इरव |
(कक
कक
८0


कक
क.

[|तीनामनदीतेनाताचसख्िरा॥ एताः सबोःस्नानपानसेकनंनाहवीयथा ॥१९०॥ एरन्ददातिमप्यानान्दिणेदपिगाः,


सदा ॥ प्माथकाममेक्षाणाम्बीजभूताः सनातनाः ॥ ४१ ॥ महानदस्तुसपैवसवददिवमोगदाः ॥ एत्रयः सप्त


न्क

१ शेटराजसमः।
ऊर
(=
वयर
म ।नताः सदापष्यतमोदकाः ॥ १२॥ अषयवायिषयविषषवपप्रिधो ॥ एविादयप्पदवपिषुस्ामहयः)
१॥१३। पवहततदाप्यािपनिननगमह्‌। ऋविणमहूमानावदपनामनिपतमः ॥ ‰ ॥ हितायपमनगता
॥ न्रषूररेषस्व्‌॥ पसििनयसमिनयगयाहूष्ाम्मतिताम्‌॥४५।म्मरकृवपम्मीयो नप्‌ 9
|परयपरोकप्रीतपमतः प्रततधीः ॥ ६ ॥ एवम्परवतिषरपीणीतावहधती ॥ साहितापयनगतान्द्वान।
|सैपनायरा॥ 0७ ॥फदशायपरियमास्यानयमपाधनप्‌॥ पतकयाणतरथतिरयन्वतषानपेत्‌ ॥ १८॥
| वष्ठीएणाहिपिततमह्यया कथामिमाम्‌ पएरि्रापरतेहपस्रसणमप्रयात ४१ ॥इम्पसप्ययनमिद्य
| म्द््‌॥ अस्यनंसयरगि यशःपष्यविदनम्‌ ॥१ ५० ॥पिवहितिवपराया्रहधावयेतता ॥ सवय
|सुवनंपिदवः पितप्ीतिथनापते ॥ ५१ ॥ इपिप्पितसववनिषटसयमहासनः ॥ अह्यतीपधूतामाषय
[|पपिपतित्रता ॥ ५२॥ यद्यवातनयागतायधापप्तावपप ॥ यथत्रहममीराना्पनासषकतः प्रतिः ॥८२॥
|एःसममस्पाह्ययतस्पस्‌॥ पयदपपमयुराशद्‌॥ ५४॥ इतिपिपुरदपायक्मारीतिह
पदिफपपीभवेयिजानाप्‌॥ समीररपपरहिहपमेतोपिवरपहषष्यसरयोवाणय ॥ ५५॥
न=
~=
=
न~
इतिकाटिकपुराणे्रयोरविरितितमोध्यायः॥ २२ ॥ ॥ मकण्डेयउवाच ॥ ॥ ततोहिमवतःपरसथेगिरेभिप्रसरसतटे ॥ उप
विष्ठमहदवस्तसरोऽपश्यरन्ते ॥ १॥ पुनःपुनः्रेप्माणोन्रहमणाहरिणाचसः ॥ ध्यानङ्तन्त्रमनःस्थिरदूवाषढस | |
वान्‌ ॥२॥ आसानमासनादरुमासन्येवगिदिपतः ॥ परमय्यतमकरोद्रनेनसररासनः॥ ३ ध्यनेप्रवषटवितनतुतनट ||
रदूहिणादयः।॥ हरवि्रम्मायास्यानुषटुष्यतमानसाः॥ 9 ॥ माययमोहितोमःसतीशेककृखोभृरम्‌ ॥ विटप ||
त्येवतान्सिनोहृहेतस्षगसपम्‌ ॥ १५ ॥ स्तलाशमाशरीरतनिःसाय्यनातिरकराम्‌ ॥ मपाषितकख्यिमोध्या |||
नासक्ततिरधनम्‌ ॥६॥ यावत्सतीपनदैहद्ीघाहरभाविनी ॥ भवित्रीतावदेवेषविशोराध्यातुनिष्करम्‌ ॥५॥ इतिप ।
न््यमनसप्रहमयािरविकसः ॥ योगदिदाममहामा्यांस्ततुमेवंसमासेन्‌ ॥ देवाः ॥ श्रीशक्िम्पवनीन्तामपुषटि ||
म्परमनिष्कटाम्‌ ॥ वयंस्तुमामहामत्तयामहदव्यक्तहपिणीम्‌॥ १ ॥ शिवांशिवरकरशुदासयखासृक्षमाग्परावरम्‌॥ अ |||
तविदयामपियास्याम्प्रीतिमकाग्रयोगिनीम्‌ ॥ १० ॥ समेालनपतिस्वंहिस्वमेकसवगोचरा ॥ वन्दोपितिपम्य॑ग |||
तामुप्पशचप्रकारिनी ॥ ११ ॥ यतुतरहमण्डसंस्थानकनगहीनेषुयाजगत्‌ ॥ आप्याययतिब्रह्मादीस्तम्बान्ायालमापफगा ||
॥१२॥ यएकःसमनगतास्प्राणपूृतः सदागति; ॥ देवानायेषआधारःसनमस्वस्तवाशकः॥ १२ ॥ एकविपापितेनः।॥
१ तस्मिन्‌ रिवेयथः । २ ्रहमादिस्तम्बान्तानयाभाप्यायतिसाभापगभापेनजटसमुहेनयागच्छतिसाभापगा १।
का |||सवीतपमिथोे ।तोहपसादीनम्हूषयकरयो ॥११॥ यकरेकयतरपतानरसाताप॥ सावि ||
¢ |व्टह्ाण्यपसवतः।॥ १५ भवलदराकरेगयन्ितष्रप्सुः काहमरिरोकपातापराचवमपापीतितिः|
|॥ १६॥ वमुदिस्वनिषवाप्वममताङदसहतिः॥ गाफरीववेदमातावपगितरी परती ॥१५॥ ववतापवत ||
(| ता्त्ीकमहपिणी॥ वहिवरापेपप्रणितोरनरपयः ॥ १८ ॥वे्ायोकपःसवन्सुखपनतीपोह ||
सी। ौमीप्ीगसनिन्ात॥ {॥तथनोिताप्ीधरषदानेरिकोपतिः॥ वशति रवन ||
|तावहनिशन््ोषर ॥ २०॥ कवतरोसवौताना्ीपवर्विणुगोहिनी ॥वततवहयाूतायतरतमपि
|पात्‌॥२॥ चन्निठकीमहमायव्रीतिमािणिौ॥ संसकेषरेपवौतमहेषर २९ भागकरति ||
|पयथासातर्मयामहरि॥ जयन्तीयययुक्ानहिमिद्यानीपिहतमा ॥ गीतित्ंसामेदघप्रथिप्ववयवुहुतिः
॥२६॥ सम्तगीवणगणस्यशकिसतमोमयीपवगुणछषय ॥ सप्रप्तुमकफाणियानसुतकषकरीह ||
!

पासतु ॥२९॥ संसारसगखरासरहदुःखीसतखसिरणिश्ििरीतिहना॥ बष्ङृहपपरपवनकीपपकषिषा 4


रिणिगिरोपणामताम ॥ २५॥ तापरापिक्रानवक्षमिमाप्वधूवासषानिविदपातिसदवमनोः॥ गिरीष्‌
१भचरकोणपनोसपूहनेयथेः। २ भखताैवया£। ३ तरणे वतिदणा५। |
|
पिगाजगतीभवानांसानःश्रसीदतधुतिस्पतिरतिरूपा॥२६ ॥सष्टिरिथिखन्तह्पयापष्िस्थियन्तकरिणी॥ ्िसिथयनत |
श्तिय्यासामायानश्रसीदत्‌॥२भमरकण्टेयरवावापागनिद्रामहामायासस्तुतेयन्तदासुरः।हरस्यहदयासिप्रनिःपसार

तदाश्चसा॥२८।विनिःसतायान्तस्यान्तपिवेशमधसदनः॥म्पोरन्तःस्वयन्तस्यशन्यध्िधहपधर्‌ २९पिश्यहदयन्त |
एक

प्यक्रस्पेकसेयथामवत्‌ ॥ सष्टरिथतिस्तथेवान्तस्तथादशयदच्य॒तः ॥२० ॥ थथासततीतस्यनायातासायाचयतस॒ता ॥


त्सवन्दक्ायामासमक्तदेहाचसायथा॥२१।बहिवयक्तनतुनिःस्सारस््पशचंराजसम्बहू॥ द्शपिवापरस्योतिगतपित्तनत
दाकरात्‌॥२ रततोहरोपितान्सनान्पञ्चावीक्षषचासफ़ृत्‌।निःसाराश्चतदामलासारेपित्तयषेशयत्‌॥ ३२ तह्मादीना
सदामायादेवानाम्तः परषटता ॥ प्रतिभुत्यचकतव्यन्तवान्तदतम्‌ ॥ २९ ॥ मगयानपिवकुष्ठ शम्भोधित्पद |
पे ॥ सथ्यम्यनिःसतः कायाद्राजेवरिमण्डात्‌॥ ३५ ॥ कृतहृतयास्तदादेवव्रह्मनारायणाद्यः ॥ सवंसवस्थानय्यं |||
यु प्रीविुतास्यक्ताहर्रो ॥ ३६॥ ध्यानाशक्तमहदेवम्परणम्ये्रादयः सुराः ॥ विन्नप्यमोनिनन्देव्ञमः स्था|
~

का

तु
वा
कका

ंस्व कम्‌ ॥ ३४॥ याते पतेष ुदेय ेपकप र्दी द्पव ाहनः ॥ सह्न म्दि व्यम ानेन दध्य ाज्य ोतिःपरसमाः॥ ३८॥ ऋषय
नस्फ
(क~~
(~
¢\

(~>

-=
इड
-चठ
>
स्नायरासानातीतताः॥ तिःसासतक्धनेषन्दितंसारिा ॥ १० ॥ किनपासरदुदम्परकयोतिः सता
प्‌ एरितनोनतसवमावश्चदिगपतम्‌॥0१। प्रोतुमिच्छामहतिमनीहतमतमम्‌। पिस दिमाश्यष्टिम
प्िभेवसम्पसप्‌ ॥ १२॥ इिगरिकरएरणेकतव्विशतितमोध्वायः॥ २९॥ ॥४॥ मक्रषटेयरयाष ॥ ॥ अदि
= <.
ध।

गमहवध्यगरहदिनपतमाः॥ करफयेयथपषटिनारहयहणोपित्‌॥ १॥ भदिपिषिदशपिवप्रीसगमतथा


रज

¬
चट

>>
"2
`

हरिः ॥ शमपिसयमापप्ररादीन्यवाधत॥ २। ्रयमधमर्वधेप्ं हिनत: परप ॥ प्रिपमोनत पिप्रिष


रहवितिवोपत॥ ३ ॥ तिमेपोनमकारांपित्रोमेषविरितः ।ते एसि कषमप्तानिशतकरा॥ ए ॥ क
सीसाकीिसप्णस्यः पतितः ॥ परोदद्णिः परेमहसिसभरशता ॥ ५ ॥ मनुषः स्व
(हरतः प्षसेटशप्व॥ पकषाभ्यामनपोमापःपिणानदहिरिम्‌॥ ६॥ मिद ्मिवपदविनानद्टविरम्‌॥
कृण फिगानफमाधन्िसोमतः॥ ७॥ सप्राथगपपतरमनीपकितिता॥ रेकानिद्िमंपप्मासास |
रायाम्‌ ॥८ ॥ रप्रिसप्रायदेवानापणापदप्िणायतम्‌ ॥ द्रभ्यद्धा्यानुमासभ्यागक्रनाभ्यापतुःसतः॥ {॥
ऋती्षयनम्पोरनिीपममतपणतप्‌ ॥ कऋीविसरपह्ितशणणपयकपयक्‌ ॥ १० ॥ करादि;
€, ¢ & ५५

वन

अ--्-----त



त्ञाेदादिजोतमाः॥ वसन्तधेतरवेशासोग्रीप्मोऽयेटःशुषिस्तथा ॥ ११॥ प्वष्नभोनभस्योतुशरस्यार्पिकापिकौ॥
सहःपोषोचहेमन्तःशिशिरोमाघपालनो ॥ १२॥ षडिमिक्रतवःपरोक्तयत्तारोषिदताःपथक्‌ ॥ नणापनिनदशमिहै
सप्तभिरुतरः॥ १२ ॥ अ्टिरतिसादरेममीनदटूतयुगस्यत्‌॥ सन्धयाचतुःशतानीहवरषाणामन्तरारतः॥ १४॥ सन्ध्य
रस्तावतप्राक्स्तदन्तमतहष्सितः ॥बतारादशमिकिमानुपेववसरेभमेत्‌॥ १५॥ पणनवसयासहपे्वसन्याचास्य| तः

सातत्रयम्‌ ॥ शतत्रयन्तुसन्धयाशिस्तदन्तःपरिकतितः ॥ १६॥ चतुःषषटिसहघ्राणिरक्षाण्यषटेप्रमाणतः॥ भियुगन्धाप


रस्यन्तपुसन्ध्यारतदयम्‌ ॥ १७॥ रतदमयन्तसन्ध्यिसदन्तगेतदष्यते ॥ दवात्रितपहप्राणिचत्प्राणिवेकरेः॥
॥ १८॥ सवत्सरमपिन्मानसन्धयकमप्रोचयतेरतम्‌॥ वसराणामेकशतंसन्ध्याशश्चतदन्तरे॥ १९ ॥ एद्ूतश्चतरेताचा ॥
7


2
~व
-

परश्चतथाकलिः॥ मानुषेणप्माणेनभवेदुगचतुषटयम्‌॥ २० ।्िचवारिितारकषम्मानश्चतुव्यंगम्भयेत्‌॥ सत्रप


शत्यासनध्यसन्ध्याशसथ्युतम्‌ ॥ २१॥ देवन्िन्वःसरेणमानुषेणसराप्रकम्‌॥ एडुमहूणिातमानपीयेश्वतयगेः॥|
॥ २२॥ दवनद्रादशसाहघरव॑सराणाम्प्रशोतितम्‌॥ दैवदादशसाहस्रेषप्सविक्यंगप्‌ ॥ २३॥ तवतव्यंगत्रणांस
्वास्याशस्युतम्‌ ॥ दवानानतुकतन्रेतदरापरादिवपवस्यवा ॥ २९॥ नयुग्यवहारोतितनचधम्पापिमित्रता |
ग~न्=~-
वव

न~~
9

जनकाः
क" |िनुषातव्गननारमपितयगंपदा ॥२५॥ देविफफपप्तयायो म॑वनरमम्‌। पयसहपररहमणःसयदह (
|१म्‌॥२६॥ पतुष्ुगसहनणाम्मनेनतदरप्‌॥ एसिन्राह्दिवपमनवःश्त्क ॥२५ एव्रह्मेमानेनपिपपे /
॥|सतमिपि ति ॥ सपश्ीर्वसरः सद्रह्मवयोरण्येणा ॥ २८॥ ब्रतपधापताम परादैपिितः ॥ तदीष
|्यद्विसरतकतीरमरिीषयते ॥ २९॥ शतोत्रहमणदपोगरंसादिपरदैकः ॥ परवपरितेतीतत्हमणश्रयोभमेत्‌
॥ २०॥ प्रनत्र्मिपरनमतागप्रृतोरयः ॥पमर्तनरधासवययैपरतसम्‌॥ २१॥ तणह्घहपस ||
|वात्यदवेत्‌॥ तस्रामतसयादरमराहममिपीपते ॥१२॥ जगरखषपीगवानमासाप्तयोव्ययः॥ स्थराय |
||एमः सुकषमायुपषमतमोमतः ॥ ३२॥ तस्यस्तिविरपरिवयवहरेनकसरः ॥गिनतपोरणििःपवैरमािर्‌
पिताहश॥ २४१ सृप्िरयवधायहल्यतेतदहनिणम्‌ ॥ परत्र सदिवापवषैःसोकषिति रछठिरोहरधातपरिणह |
पपरुपशुराणस्तम्मिनसमसतशरमिभातितत्‌ ॥ १५॥ पतेवरह्णिरीनेतुपरमासनिशाधते ॥ नगसबकृेणेतः ||
पलायग्छति ॥ ३६॥ कऋहमणःतवपोनेरहपीननाहनः ॥ नगदनतैसषदूवपरेरीनमेतिवे ॥ ३५१ प्रथम॑प||
पिस्य ॥ ती केशोपिवानलेपनीहीषति ॥ ३८॥ शुफादपाप्टणगणा्रगिनः |
तास्तथा ॥ वरण्णाकृताविशीण्णास्यहिग्यवषशतेनत्‌॥ २९॥ ततादरारसय्यस्यरमयः प्रराभराम्‌ ॥ अभवन्धाद्‌ |
शारितयानगरोग्योपहिताः ॥ ९०॥ रसिदरेणसकरंसय्यस्तिपवनानिव ॥ अदहन्यथिवीषोश्चस्यदिनीचोणता|||
हता॥ ¢१॥ ततीषिनष्टेपकरेस्याकेजक््मेतथा ॥ भरिवयरसितोदेवोसद्रह्पीननाहनः॥ ४२ ॥ निःसु्यप्रथम््योतः|
पातारतरम्‌त्नतः॥ सक्तपतारसंस्थस्तनागगन्धव्वरक्षसान्‌ ॥ ३ ॥ देवातरषीश्शेषा्रनपानवरशरधक्‌ ॥ एषं |
स्वमोचपातारेपधिव्यांसागरेषुष ॥ ४९ ॥ येप्रणिनस्तान्समस्तासघानसननाहनः ॥ ततोमखाम्महावायंरुद्रश्स्‌ ||
एवान्सषम्‌ ॥ ४५ ॥ सोव्याहतगतिगाठंससासूवनत्रये ॥ यावदरपशतर्वोयुञ्धमनीवनगगः॥ ९६ ॥ सत्वम्‌ | |
सपारयामापयक्िश्चितरराशियत्‌ ॥ समस्तन्तप्पमप्पाय्येनगरतिसमन्ततः॥ ५७ ॥ विशदरादशादिसान्सवायुजं ||
यनाधिकः॥ प्रविश्यमण्डरन्तेषान्तेनोिः सहातः ॥ ८ ॥ महामेषान्तसमारेमेरुद्रणप्रतियोनितः ॥ ततसतप्रपिा|॥
मेधास्तेनवतेनवेगिना ॥ ¢९ ॥ सद्रेणाप्यतिरदरेणपय्योवत्ुनभः समम्‌ ॥ सव्वतस्यामहामेषाित्रा्ननचयोपमाः |||
९०॥ केविदूमाः शोणव्णाशृङणधित्राश्चमीषणाः ॥ केचिचपव्यैताकारः केचित्नागसमप्रप्ाः ॥ ५३ ॥ प्रासादैसद ||
शाः केचिक्रोथवण्णीदिभोपणाः ॥ गनेन्तस्तेमहामेधावषाणामपिकशतम्‌ ॥ ५२ ॥ वदषृश्रीनथोराकन्छवयन्ती ||
॥१।
१ खद्ररपी ।
==------------------------------
= ॥ रथकतरप्रमणिनधारपतेगम्‌ ॥ ५३ ॥ धरासरेणमहूतपसिमषतप्रयम्‌ ॥ अप्र व्व
|
+

स्प ीमन ाहन ः। तनो पवा यनि प्त मेष ाशप मैस र्‌ <©
4ट
नहा यंह
॥ ५४ ॥ा्विसमवसततादस ेधेषजते सिमप | \ शर ष |
पथानमापरावतोयरशस्थिेततःाशुविधंस
[र

क9

श्ठतप्‌॥ {५॥ अव्याहुतगतेन ्ताभ |नोपतषप

न्वंपयामामियः॥ विधेषुसमेपमेषिपतः॥ ५७ पिष्ह्रोकेवष्रगदरादशास्णान्‌॥ पगला


शदियानवगेनमहताहरि॥५८।अग्रपवाि नारे गमौसयतिवाकर ॥तत्रह कारान्तो पमः
५९ वृणीपिकाएपकरमष्ियमहबटः॥ वर्णकवऋह्षटमपृधिव्यािविचणिता॥ ६०॥ पीय तिचपमस्तामि।
। र|
पदपरेयोगतोहरि।॥ पश्य रटिपाययितप्पर्वपमन्तत ॥६१॥ यद्यनतमतनतोयन्तसरवभरपताटतम्‌
ेपुतयेषसमव्यापिषुसव्वतः॥ ६२ ्रहमण्ठवण््पष्णोपःइन्रपीसनोधि॥ ततपथिव्यासारतणयन्तमप्ररः|

त्‌॥ ६३॥ अमौनप्राहसकट्िन्ठपपिवोततः॥ एनः सश्रसेनापिगनभस्यानिखकयतः॥६॥ गिःसाएया


=।
--
नन्न्य

=
५|

सपुनशु्ीगूतानिगीपणः ॥ तानितेनापिपकरकगहु सेत स्थितम्‌ ॥ ६५ ॥ भनविह्मण्डातेनेषत्॥



=॥ नाद्रपमतेनोप्रीवापेफपीग्सन्‌ । ६६ ॥ र्रह् इपष्डानितेनोधयरहनरे ॥ रणत्रहम
(~
यक

८-73-2


~
~
=-=
~

~यक
णटचृष्णानितिनंसयुज्वरितानिच ॥ ६४ ॥ जटेभ्योरसतन्मात्रसासातन्ततेग्रहीत्‌ ॥ गृहीतसारस्ताभपः प्रणते

क्क

भसिशदरोाकयेत्राहमेतदाविरात्‌ ॥ ब्राहयन्तदाकरुङायविरधारत्िराकरम ॥ ७५ ॥ विवेरृपेष्णवेकायेशदखकक्रग||


दाधरे॥ततःशोरि्महतिनाःकायन्तवाञ्चतिकम्‌॥ ७५ ॥ शङ्वक्रगदाशाटूवरापिधरमच्यतम्‌ ॥ स्वश्ततयास्रहारा।


शुसारमादायसवयतः ॥७६ ॥ निराधारन्निराकारतरिःसवत्निखग्रहम्‌ ॥ भनन्दमयगेतन्धेतहीनाविशेषणम्‌ ॥ ७५॥
नस्थूरत्नचस॒क्र्थ्यज्ानत्रियनिरक्जनम्‌॥एकमासीयस्म्रह्मस्वप्रकदं पमन्ततः॥ज८॥नाहोनरातरि्नवित्नपृथीनासी।| |
तमोञ्यातिसत्रचान्यत्‌ ॥ शरोपरादिवद्यायुपरभ्यमेकम्प्राधानिकम््रह्मपमेस्तरसीत्‌ ॥ ५९ ॥ एष्योपस्थितासणि
रतावकारमसृष्िकम्‌ ॥ आसीदैकम्परन्तवन्ततःसृषटिपरवतते ॥ ८० ॥ कृतीसंस्थितोषस्मासर्वतन्मतरपश्चवः |||
~~~

काण | |अहामहतालङ्तायलकृतोरयः ॥ ८१ ॥ भकृतोपंसितव्यक्ततीतपरयनुतत्‌ ॥ तसासकृतञयनुचय ||
७।|||पिपक् ॥ ८ ॥ अव्भकितेक्िध्राकतास्वीमहारयः ॥ आप्पिध्ुुणहयमान|||अ२६
म्यापनः॥ ८३ ॥ एीकरिकापरणेपद्विशतितमोध्यायः ॥२५॥ ४॥ ॥ मक्कण्डयटवावं ॥ ॥कख
नापयदेवप्थियनतकाखः ॥ अविखतरसरयस्ेमेतकेषित्‌ ॥ १ ॥ रयागिवयतीतततिसू्षाप
तायते ॥ ज्ञानखवहपस्यतदापरमव्रह्मणोिः ॥ २ ॥ वोऽसयप्कृतिश्ेनसम्यक्सकषोमितािया ॥ सुभ
|कवयधमरतग्रिणलिक्ष ॥ ३ ॥ पथासतिधिमप्रेणान्ःक्षपपनायते ॥ मनपासक्कठवातथास
पसोधरः ॥ ?॥ पएकनोगेरासमोषशवपेधरः ॥ सपंहोविकिशाभयापधानसेपिवस्यतः॥ ५॥ इच्छ
[|तरणयसपःसष्ठयैपसेथरः ॥ ततः संप्ोमयमासपुेखनगयतिः ॥ ६ ॥ गणसाम्यापतस्तसमासम्तािष
||तातः॥ गणव्यश्ञनपमातिः पमोकलेधपह ॥ ७ ॥ प्थानतवदुतमश्वरछापमीलित्‌ ॥ महतलम्प्थमत
सखधान॑समादृोत्‌॥ ८॥ पधानेनादृतातमादाङ्रव्यजायत ॥ वैकि्तनसश्तादिशवतामसः॥ १।
ििधोयमहडुरोयोनातोपहतोयरतः ॥ ¶तानामिदियाणश्मतुः सनातः ॥ १०॥ समसमत
१हणा ।२ सिसृक्षया | ॥॥
त्परोतन्मात्रतस्ततः ॥ वायुःसममवरस्पशेगणशब्दसमनितः ॥ १५ ॥ आकाशवायसर््यक्तादरपतन्मात्रतस्ततः ॥
तेजःसमभवदी्॑सव्यतस्तदवदत ॥१६॥ तद्छन्दवरपशवदह्पवननम्यजायत ॥ ततोवियदरायुतेनोयुक्ततोथससनेह |||
||| १७॥ रसतन्मात्रतः सम्यस्तेनव्याक्त॑समन्ततः॥ तोयान्याधारशक्ति्याविष्णोरमिततेनसः॥ १८॥ सादप्रेथनिराषा|
||रण्यनिरन्दोटितानिवे ॥ तेषुवीनस््रथमतःससञ्जेपरेश्वरः॥१९॥ तदण्डमभवरमंसहघ्रंशुपमप्रभम्‌॥ महदादिषि|
शेषान्तोरारब्धसवतोठतम्‌॥ २०॥ ायिहयनिराकशेस्तमोभतारिनाबहिः ॥ एतन्दशगणेरण्डमातादिमिहतातथा ॥ ।
॥ २१॥ बीजय्यथागद्यदरव्वयाप्तमण्डन्तथापुनः॥ तोयाद्तनिस्तथाव्यातम्रह्मण्डमतुरद्धिनाः॥ २२॥ तरण्डमध्य|
॥|[स्वयमेवगिणाब्रह्स्वहपम्बिनिधायकायम्‌ ॥ रिव्येनमानेनसवर्मेकंस्यतोयहीदीजगणस्वदया ॥ २३ ॥ ष्यानेन||
|सब्दुस्यसमसतहपगभस्यगयस्सस्यवेपा॥ अधासूतासकटेकृतायतमप्रवर्गरसिलधस्ो॥ २५ ॥ नात
येऽनकचरोमोनयुकिपयतसश्चयोपत्‌॥ गष्मािःसपतपपोधयसुखथापोगरिशरवूत्‌॥२६॥ छ | अ,५
---->-----
------*

-दयेनापदेशनेनसपतापिन्नगगहाणिताति॥ पतारपत्तनिमहासुषानिकषठयंसयायसतोपहेशः ॥ २५॥ तजेग्‌|


ातस्यकापेरोकोयोपमहटकतिश्रतभ्‌। मनायी याम्भादधानातपोरो कवरो ॥२८॥ अण्डो
गलामाषितुसयमहमण्टसष्टोपरिविणारयुत।परपदय्यतिगदनिपीरषस्तानम्पमपरिगएहपप्‌। २९॥ बि
|पयप्रथमस्पुपविणस्वहपीरियतयेप्रस ॥ स्यंपमहतततव्यतास्कारितिस्यातिषवपिषणः ॥ ३०॥ ततेव
`
~>9०
दि
मि
--~~

यदरहट्पीपिणाोवप्रोदरणायपीतः ॥ निमस्जमानोमयथिवापमध्यमिवागतोधतुमधातिगात्‌ ॥ ददेरेषिनि|


पयपृधीद्धतःसववपतीयतोषम्‌ ॥ २१ ॥ ततोऽमवसप्तफानितोयमननेमूतिपृथिवीवधतंम्‌ ॥ प्रसगे |
पोगििगाःपपेपमध्येिपेप़णानस्ीप्‌ ॥ २२ ॥ दासोोपसियपध्यितस्तेयनव्तरहऽर्वीम्‌ ॥ पर||
--ॐ

ससििःफणाःतत सासमेकतपवाः ॥ १३॥ अपरपशभायानुदकषिणातसयोःएे ॥ एकणतापणेशान्वमप्र|


|[(व्यापपरदिि॥ २१॥ एथीप्येलितपेगोक्रानस्ययेतनः॥ एवरिषापवीतरतोपाप्थितपितिः ॥२९॥
सतुदीघतनस्तोेयदानन्तोनचाश्चकत्‌ ॥ कममहपीतरकलानन्तफायमधादरिः ॥ ३६॥ अपेोत्रहमण्डलण्डंस
पद्विरक्रम्यकच्छपः॥ ग्रीवागितप्यवायव्याम्पष्ूनन्तमपारयत्‌ ॥ २७॥ अनन्तःकृममषष्ेतुनवभिव्वषनस्तनम्‌॥ नि|
धायपूथिव्ेपुखेनेवमहातनुः ॥ ३८॥ ततःफणास्यनन्तस्यचरन्तीपृथिवीस्थिता ॥ वराहुःकतुभवरामचरामकर |||
०.
3.0

दाम्‌॥२९॥ मेरंखखहारेणपृयपएृथिवीतरम्‌ ॥ न्यखनःसव्विशाथपृश्वोम्मिवान्तस्ततः॥४०॥ योननानासह्रा| ||


0षोदरैवरसातरम्‌ ॥ प्विवेशमहाशेरोषराहष्िहारतः ॥ 9१ ॥ दा्रिशतुसहस्नाणियोननानान्ुविसतम्‌ ॥ मरोः
शिरोमवतेनपरहरेणद्िजोत्तमाः ॥ ४२ ॥ मथ्योदपर्वतानस्यपपोत्रीतदाकरोत्‌ ॥ पथाचरीनवपप्तःपिवो | |

9
0



(क
="

परः ॥१२॥ हिमवयभृतीनाश्चमगम्भागंसपश्चमम्‌ ॥ पदाक्षिवन्तरचकरेतच्छरवप्रमाणतः ॥ ४४ ॥ तता्रहावर|


हायनमर्कृयमहोनसे ॥अदनरोशवरद्ायदिवदेैयनायत ॥४५॥ प्रथमक्ञतमातरःसप्रररोदमहस्वनः॥ िरोदिषी ॥
तितम्रह्मारदनतस्रया्ह ॥ ४६॥ नामेहीतितंसोधप्रयवाचमहेषरः॥ सुदुनामारोदनाचमरदौस्वमहागय ॥|||

(७॥ एवमक्तः पनः सोऽथसक्तवारत्ररोदसः ॥ ततोऽपराणिनामानिसतरहयकरोयनः॥ १८ ॥ शववमोवथभीमश्र |||


मरदेवशचतथेकम्‌॥ पश्मभयमीराेषषटमपशुपतिपरम्‌ ॥ ९ ॥ मयायधाकिकिस्वन्तथासासवोवियताम्‌ |||
सभ्छिशेलधः २ |
<न
~
सयागिृतिथ्वमंवपिनफीः॥ ५४ ॥ ततोक्मशिूवपएुसोऽत्‌ ॥ अैतारत्ान्‌
५ ०८

रतमपूनसुः ॥ ५१॥ तमाहमवानरहमकृपषटसरनापते ॥ तपतामिदपमोिमतंछायमवतः ॥१२ ॥ ~


एसनसोपिपपतरह्वाणमपम्यतोषवत्‌ ॥ तोपितप्तमापाषपशवेपसनेतः ॥ १३॥ सदररयप्रणत


मनुनागिधिः॥ पनछसुतानयासतनेदत्मानसा्‌॥ ९१ ॥ मरीपिफिसेपटप्यमपरदुप्‌ ॥ परेतः
सिषमृगु्ाठमेकव ॥ ५५॥ एतनुवादरमनपामनंायमूवमयनः ॥युपंसनधीयक्तारकेगोनेपए।
॥ ५६ ।पराहप्यधपानेषिवासप्तपारात्‌ ॥पिवयर्वेरयकारान्सपनंपरेश्वः॥ ५५॥ स्धाभम्णतापे
(|ृष्पत्ता्सागरत्‌ ॥ पक्तीपानवदिपधिव्यनतोगतः ॥ ५८ ॥ रोकरोकहोरद्वापथ्यपत [1

(मम्‌ ॥ रक्य्टममानायांननानांपमनततः ॥ ५६ ॥ सृदप्यापयामाक्ीतिानेयधगं ॥ अदिप त्वन


न्व्््य
सय
4

=

द~

[कः कविताोपतामया॥ प्िपगेमह्ेधेतचृषनुहपः ॥६०॥ इरिकरपेपहिगोणयः॥ २६॥ ।


(~
ना

| ङ्कण्यरयाव॥ ॥वरहायभरतःसमाकरहपिषटितोयतः। प्रिपमीःश्रतःसमेशायेकतपयम॥ १। ६ ८



[ेकिणनुदैतोपरीचययसतुमानपतः॥ व्मसणं मषक रिपौ शरपसपतः॥ २॥ तितत एरद्ानन्‌न ||


|। मित्िपरोपधग्।
को
[~


[

[न्िततश्नगत्‌ ॥ मनःसप्तमनन्तष्रावकाखहूशश्रनाः ॥ ३॥ प्रनाःतिस॒पषःसमनुप्योसोखायमोवाहयः॥ असनस्रथ ॥


| मपटुमनृन्सोधपरान्सुतान्‌॥ १॥ स्वरोचिषश्वोतमिश्वतामसोरवतस्तथ ॥वशुषश्चमहातेजाकििसवानपरस्तथा ॥५॥ ॥
|॥यकषरक्षपिशा्चोशवनागगन्धवव्ि्रन्‌ ॥ विदाधरानप्सरसःपिदानुतगणानहून्‌ ॥ ६॥ मेषन्सवियतोरकषा्तग्‌ |||
( |समतृणादिका्‌॥ मलयान्पशंश्कीयै्रनरनान्स्यर्नस्तथा॥ ५॥एतादशानिपवाणिमनःसायमावःसौः ॥ घि |
।|तःसमुनेसोन्यः्रतिसम्रकीतितः ॥८ ॥ अन्येपृणमनवेयेवेपि्ेसेन्तरन्तर ॥ प्रतिपर्म॑स्वयदूवाप्ाप्रवन्तिच |||
ह भ, क,भण्‌

[रचरम्‌॥ ९ ॥ यकतस्यसमातय्य््युपस्रागवशमेवच॥ पमाधम्मोगणानप्ववावराहवसष्वान्‌॥ १०॥ सतान्न्स ||


्पायदक्ादेवषिसत्तमान्‌॥ महषीन्सोमपादीश्वदटून्पितगणोस्तथा॥ ११॥ सृष्टिस्यततंयामासप्रितमास्वसस्मत


>
(ठ
न्क
|अनायन्तमृखादिपराकषप्रियाबाहुयमतः ॥ १२॥ उवव्वरयाःपदाद्राश्रतरमदाश्चतरम्मखात्‌ ॥ व्ह्मणःप्रतिपमां
पम्ब्रह्मःसमणःस्मतस्ततः॥ १३॥ मरचेकशयपोनातकशपात्पफरश्नगत्‌॥ देवदियादानवाश्वतस्यसमश्रकीतित
| १४॥ अतरेनत्रद्ुषनशन्छवस्ततोमत्‌ ॥ तेव्याप्तजगससर्मसोस्यसरशरीतितः ॥१५॥ अथमाहविसी
(कृपयापुतरश्ववहूतपर मन्तयन्त्राद्यायवतसवऽङ्रसस्मृताः ॥ १६ ॥ भभ्यिपाष्यापुरस्यस्यपुत्राश्चनयिषरा
सध
्= ०, ०.४१छ ७4

ना
सव
=-
स्म्य
१५९ |॥ |
|स: ।प्िसपरयायवरगपमयिताः ॥ १७॥ कद्ेयानाथारनाकुतासष । समृनपरल|
.--------~

¢ ५

पगंतलयपीतिः ॥ १८॥ कोःुप्रयरतिलयाःनेत्नापिनपः। अ्ट्रोिपहस्रिजसाकस | ||4२


रिः ॥ १९ ॥प्रतसमतानेवेप्रापेपासता॥ पदी तिपहाणिपक्कोपमतेनप॥ २७॥ स्कलिनो||| `
॥५९ < |{
१८०

(वपिषटयपतरा्ानेकयोणिनः ॥ आषवतेयापहपिष्प्ंर्यते ॥ २१॥ पगोधमागवाजातपपु||||


|पसः ॥फवयसेमहुपर्ततेयपमविरकजात्‌ ॥ २२ ॥ नादाताछानतगिमानानितवष ॥ श्रोत
||सयवयेनृयगीतकतमप्‌ ॥ २२॥ सेक्षमरीचायफतदृतन्कुतात्‌ ॥उवावरोपावृपियीषिवधरपमपु
|खत्‌॥ २ ॥पंपेयशरपुव्तके्ःपेुतः॥ समुयतराशकतनेवधकिपोपुर॥ २५॥ विपो
॥| पूपयोमनतशचनमास्छतःप्रेतुत्तमुतमूतारप्रिापत। ९६॥ ्रिसर्गो्यन्विणोस्तधावापिपि
ता ॥ सष्चयदमापदितरद्मतस्‌॥ २० ॥मछरफशपानतोतष्यपाचसमपिः॥ रक्री जात| 9
॥तिपरामाश्रतुविधाः॥ २८॥ शवरहाहयश्चजयगामायुगोमृखाः। कऋपमानसदुनाःिह्य्रमुवप॥ १५॥
गाश्धरार्मतनाहपमहषटाः॥ एषव्रतिसिगांपिकथिताधिनसतमाः ॥ ३० ॥ दन्द्िशरस्यषुगध
¢)
इरपषतः ॥२१।इतिकारिकापएुराणेसपतविंशोध्याय ॥ २७॥ ४॥ ॥ मा्डेयउवाच ॥ ॥ मनवन्तरम्मनोका|||
रोयावयाटयतेभनाः॥ एकोमनुःकारस्तुमन्व्तरमितिशरुतम्‌॥ १॥ तपेकसपतियुदवानामिहनायते ॥तेश्वत ||
भिकलपोदिनमेकनतेधसः ॥ २॥ दिनानतत्रह्मणोनातेसुषण्सातस्यनायते ॥ योगनिद्रमहामायासमायातिपितामहम
॥ ३ ।नामिपद्मस्दिथाथवि्णोरमिततेनसः।॥ स॒सशेतेसभगवान््रह्मरोकपितामहः॥ ४॥ ततोप्िणःस्ववमूवा
्रूपीननादेनः॥ पएव्यक्ाहयामासससव्वसवनत्रयम्‌ ॥ ९॥ वायुनावहिनासादन्दाहयामासवेयथा ॥ महप्ररय|


कारेषुतथासव्य्गत्रयम्‌॥ ६ ॥ जनय्योन्तप्रतापात्तीमहत्यकनिवासिनः॥ पररोक्यदाहसमयेषीडितादारणपनिना


(| ७॥ ततःकारान्तेम्मि्ानावणौम हानेः ॥ समत्ायमहादषटमापयुषनत्रयम्‌ ॥ ८॥ चरतरहस्तोपोये|
्रवस्थानसङ्कतेनिधायजटरेखोकानिमांघीन्सजननादैनः॥९।नागपय्येडुदायनेरेतेसपरम्वरः। यानन्नातनिकमस
द्माणंसनगदरह॥१ ।सैस्याप्यत्रीनिमाहोकषन्दधानण्वाधरियासहा।शतेसभोगिदष्यायाम््रह्मानारायणासफ॥११॥||
योगिदरावशक्ातैरोक्यय्ा्हेतः ॥ त्रेरोक्यमसिरन्द्धययैदाकाराभनिनातदा ॥ १२॥अबन्तःपथिवीन्यक्क।|


वि्णोरम्तकमागतः॥ तेनलयक्ततुपधिवीक्षणमत्रादधोगता ॥ १३ ॥ परिता्मीपषठवविशीरणेवतदात्‌ ॥ कृमम।
व्य
|

तनारायणाव्ययः॥ २८॥ यस्माद्यन्प्ररयोत्रह्मणःस्याहिनदिने॥ तस्मादेनन्दितमितिस्यापयनिप्रपिदः ॥२९॥

||

यतीतायागनिरायानुत्रू्माोकपितामहः ॥ यक्तानिद्रंसमतस्योसपुनःमष्ेहितः॥ ३०॥गे्वन्तोयसम्पर्णीश |||


यान्पुरपात्तमम्‌ ॥ निरीषयष्ण्रीमायाम्महामायाक्षगन्मयीम्‌॥ २१ ॥ योगनिद्रापतृ्रवहेरहपसंस्थिताम्‌ ॥
|")

| [ब्र्मोवाघ ॥ पितिशकिपनि प्वकाराग्पस्रह्मस्वहूपिणीम्‌ ॥ २२ ॥ प्रणमामिमहामायाथ्योगनिद्रसिनातनीम्‌ ॥ ष ॥


किः

ववियायोगिनान्देविवद्तिस्वम्पतिःसततिः॥२३॥वंपदस्वस्थितिःसाहासधालमिःगीतिका।वंसामगीपिस्वत्रीति ||
स्वहीःशरस्वंसरसवती ॥ ३९ ॥ योगनिद्रमहामायमोहद्राघमो्री ॥ लह्निःस्कतिस्न्वननुमैष्णयी
शिवा ॥ ३५ ॥ वन्धमरोप्वरोकानामवि्ासंशरीणिम्‌ ॥ आधारशकतिस्वनदेवोवंहि्ह्ाण्डयारिणी ॥ ३६ ॥ ल
वस्वनगताम्कृतिषिगुणामिकापलंसवितरीषगायत्रीसाम्यासोम्यातिरोभना॥२०।वंपिशक्षाहरेनियासुषप्सावं
=-=
=

ुषुतिका ॥ पुषटस्नक्षमतनििस्वन्धृतिःपरेश्वरो ॥ ३८॥ लमेवकषितिहपेणपरियतेसवराषरम्‌ ॥ खमापस्तम


पाम्मातासवन्तमतारिणी ॥ ३९॥ स्तुतिःुखाचसतोतरीचस्तुतिशकतिस्यमेवच ॥ वामहङब््तोषयामिप्रसीद
परमश्रि ॥ 2० ॥ नमसतुभ्य्नगन्मातश्रवोधवयननादैनम्‌ ॥ एवंसतामहामायत्रह्मणरोककणि॥ ¢9 ॥ नेतरस्य |
य:
जु
५ =
===
=
=>
न¦ट=-॑
| गपिकबहूषयािमहरः ।रनसीमातिमभ्रियपालीतहम् ॥ १२ ॥ ततोननाहलागिरनष्ा
0 9, भ,

त्‌ ॥ पवमव म्‌॥४२॥ ततोकहसयेपनि्ामृधिवीधे ॥ पृधु भ१.

५ |||यपा्परिरोपरि ॥ ॥ तस्योपिरोषसयमह्तीनोपिपथित ॥ पितवाक्ेहस्यनमहीयातिपम्‌ ५१५


पतोहरिकषतिहृलातोपरगिसमायया । पह्यननतुधितयेभदतस्सषमेव। ६|अननतोपियधार्वतपगला


पेतसम्‌ ॥ पथवीधापयमासकमयोपसिधितः ॥ ४५। तोत्रह्ासमूयायसविकरनापतम्‌ ।मगहूषा|
्वामपपमैरेकितमहः ॥१८॥ ऋषकृरषृिदायेवतुवौ ।रायासुपरनपराय सषमेपपिक |
| | ९ ॥परस्रहमसह्पीयःपुगमतिसनतप्‌ । परृतिशवाुगृतिमहपृतािपश्चवे ॥५० ॥ पृष्पाश्र
|हिताय ॥ इदेच्छ्पिष्नयुषषदषपशचात्‌ ॥ ५१ वाणमपष्ठनमहूतग |
|| पहन सत्पमहासनः ॥ ९२॥ अयिषनामधानसययद्मिवाजापौ॥ स्यादनमे
| ्वौयधवहूम्‌ ॥ ५६॥ सपेषमिषननायतहिजसतमाः ॥ तवः कपितसमं्धषदयदुर ॥ ४ ॥
हापपपिहाकसानानावादरि ॥ पथानगमपश्च स्यप्तसदरितपर ॥ ५५ ॥ यकतारदधिततसतः¶
१ष्णम्‌
ुपिनाः ॥५६॥ इतिकालिकापुराणेभषिंशोध्यायः॥ २८॥ ४॥ ॥ म्क्टेयउवाच॥ ॥ जगतसव्वनुनिः
रमनियन्दःसाजनम्‌ ॥ उयोक्षणदतस्षणदतदविपयते ॥ १॥ तथेगोखयतेसारत्निःसार्तगद्सा ॥ पुन|||

तस्मिनिरीयनोमहाप्ररयसहृमे ॥ २ ॥ उलतिप्ररयभ्यानुनगतनिःसारताहरि ॥ शम्पविदशैयामासभावेननगता|


स्पतिः ॥ ३ ॥ एंरिवेशाम्तमनन्तमच्युत्परात्परज्ञानमयर्िरोषम्‌ ॥ अदवितमव्यक्तमविन्यहपंसारन्वेकत्नासि|||
सारनतदन्यत्‌ ॥ ¢ ॥ यस्पदितनायतेविशमश्यग्यस्मास्टीनस्यातुपश्च स्स्थितञ्च ॥ आकाशवन्पधनारस्यरच्याय |||
ि्वीरयतेतखसारम्‌ ॥ ५॥ अघ््योगष्ैदयामिच्छन्योगीपुनाघ्यामरूपंसदेवािवतेत्रप्ययतहूल क|
सासमन्यत्नचास्ति ॥ ६ ॥ सरोदितीयोधम्मस्तयोनिलप्रा्ेभवेत्‌ ॥ थोवेनिवतैकोनामत्ापतारः प्रव्तकः ॥ ४॥|||

पशन; सञ्जिनयहरमीफोमतिका्यैथा ॥ सहायाथेम्परेलोकेपव्यपापविमृक्तये ॥ ८ ॥ एकप परश्यः सवत्‌ |
=
3र~
ष्यः

रममस ॥ इतेतप्रयोधम्मानयनतरथादपोपरे ॥ ९ ॥ वरस्राणपरियागःरिरसोवाथकरनम्‌ ॥ नतुधम्मपरि|


ककं

गोटोकेकेवगिः ॥ १० ॥ परम्मेगपरियतेरोकोधम्मेणप्ियतेनगत्‌ ॥ धममणेवुराःसव्धसुरबमगमन्पुरा ॥ ११॥ |||


पम॑शचतष्दरगवाक्षगायारयतेनरम्‌ ॥ सएमूरमपहषोधर्मक्यतिधीयते ॥ १२॥ स्महरतिरोकेपिन्धरमो| |

-

--
न)

द ॥
वच्युतोभयेत्‌ ॥ ध्मोयोनविषरतिपएवाक्षरटष्ये ॥ १३॥ एतदफथितंपारतिःपारसकठस्षगत्‌॥ यथास्प||
9

ददशपुशमाङ्गनिनसेनतरे ॥ ११ ॥ एतोदशेयामासपविष्णलगताम्पतिः ॥ छवकषग्राहमनध्यानेनामनिश ||


हरः ॥ १५॥ सारनतवम्पमतिषरय्यनमूयाहनम्मृपिमन्धमएषः ॥ सरोन्योपोसाषहीनन्तदन्य्नासपेयय्यी ||
तिनियमहाधीः ॥ १६॥ ॥इतिश्रीकलिकापुरणनववि्राधयायः॥ २९॥ ॥४॥ ॥ ऋषयडुचुः॥| |
यमृष्ठः शमुनपनमोतग्रामाश्वतुष्वधाः॥ रिमन्ेसमुतत्नाः कयननिकहपता ॥ १ ॥ शरीरमदनरहुमद |
्दनतावरम्तथा ॥ सिटवयाप्रशरीराक्केपिकेषद्रिणापिपाः॥ २॥ ॥कथन्तवागणक्रररिमीग्तेमह। जसः ॥||
(६
सवर्वयशरतुमिच्छामादिनसतम ॥ ३॥ ॥ मष्डेयउवाच ॥ ॥ शुषवनुपुनयःसर्वेयधाशम्भुगणक्मत्‌ ॥ प||
दथनतेषमुयत्नायस्मातेनफह्पिणः॥ १॥ एतदरःपसङुयमिदन्धमथकामदम्‌ ॥ एतदविपरमनेनःसततम्पसन्तपः|
५॥ इदशरूवामहास्यानम्पस्रेहनपोदति॥ पशस्यन्धम्स्यमायष्यनुष्टपुधिदम्पस॥ ६॥ आदिसिगोपवारहपम्प|
प्रामृनिसत्तमाः। ¶ छर प्रसयशवाराह्गताम्पतिप्‌। |७॥ ॥ श्रररवाच॥ ॥ यदथमौवताहपनारहहि 1

ति १॥दीघंतपं हमधवौवयवर्यपिताववा॥ ८ सागरगा पृस ||


=5कक
7

[पपिसम्षातालससादतः॥९ ॥ वहिसर्ववमयोयन्नमयस्तेनोमयस्तथा॥ गरूणामथपरेपान्सद्ससम्परायरः॥१०॥
॥||वाववादूसक्षमापृथतीगिशीणवनगसयते ॥ यन्निताशरसङ्कतेभवतास्थापितेःपरा ॥ ११ #तसावन्यनवाराहशरीक्ष|
|गताम्पते ॥ जगन्मयक्चगदरपन्नग कारणकारणम्‌ ॥ १२॥ फष्वाश्चान्यश्षमोोदृन्वारहन्तेवपुिवभो ॥ विशेषतस्वया|
| एथ्वीसकामाधपितानरे॥ १३॥ घोधग्मिणीवतेनोभिःसाधम्भ॑थदासणम्‌ ॥ रनघ्वराक्षमागर््पामाधत्तेनगत्पते ||
||| १४॥ तस्मायस्तनयोमावीपोप्यादास्यतिददराः॥ एप्रापयापुरमाविन्देवगन्यव्यहिपकः ॥ १९ ॥विष्यतीतिगो|
| केराहमानय्षसपिधो ॥ मरिनीरतिसथातनदुषटनेनिष्ठकारम्‌॥ १६ ॥ कमुकम्यनलोकेएवारहायमीहशम्‌ ||
मेवसृष्िस्थियन्तकाखोराकमावनः ॥ १७ ॥ कले्ातेस्थतिसिसंहरश्चकरिष्यति ॥ तस्मा्ोकहिताथायय ||
(|कायमहावल ॥ १८॥ काठप्रपतपनसलन्य्कायम्पोत्रिष्यसि॥ ॥ मक्रष्डेयऽवाध॥ ॥ इतितस्यवचःश्रषा|
||ुरस्यमहालनः॥ १९ ॥ वाराहमूतिमोगवामहदेवमुवाचहे ॥ ॥ श्रीभगवानुवाच ॥ ॥ ररिष्येह्तवपवस्व||
|पालम ॥ २०॥ इमम्ुयक्तयाराहङ्ायन्यघयेनसंशयः॥कतिप्रततेपुनस्वन्यङयव्यपदमदतम्‌ ॥२१॥ करिष्य ||
(|दुराधषहीकानासपावनायवे॥ इलुक्तापमहाकायस्तत्रव न्तरधीयत ॥२९॥ नगदरञनगत्नगदवातानगसतिः ॥त ||
रते वोे योम हरः ॥ २२॥ निस यान देक ाेः सगो शवन गाम ह वरह ेपि खपद ूला रोक रेक ह ||
॥ |सित २५॥ मवा पतो षंो केश ः|| |
७८ |सि॥ २९॥ वरा ्सह ेपप ्थि तयव ाहह पया ॥ सतय ासम ाणः तपु िरम वतो तमे ॥
एथिव ्याप ोगरह ्पाय ारमय न्या सततः ुताः ॥ ९६ ॥ ्यो नात ाहि नगर षठस तषप ्रम निम ेशण ु ||| `
पत्रीपमकषमकः ॥
तुत कार ोोर ःसन ए्म हषर ाः॥ २५॥ रिश वर् तेस प्क ाके कास ंसर े॥ रेम ियो न्य संस काग षुर ःपु च
परक तोव रहा पा् यपा सय ॥ एरम ाणस ्तर ाका यया गतव गगद िना ः॥ २९॥ कदा विच िशु गिस े
|॥२८॥ सतैएते
सन्ध
| सुसरिःरदमानते। क्समङ्रहमापययाकमहावटः॥ ३०॥ सपदुरेषशुणुोवराहीमधुिङ्गर

नोयषातोयङूतोषनतधगिषः। २१ सपेपरपोपाथय॑ादपिभवा ॥ पिरनयरणसिमध्यीन्ााषो
२२॥ अनतोपिपमकनमयृमैपपपिवीतरे॥ हििहसुपरिरःसातङभूषषीया॥ २३। परृतेनघण्णेप
दि तै ः स्णौ ्नाक तंपम म्‌ । २९ ॥ रवन िया िसौ वष् णिि नोत माः ॥ र| (|
४.

कमरे ॥ वि
तिसलातानिननितसुौः॥ ३५॥ मातसादीनदेानासरपिरवोषत॥ भगिरनितदाकरपेत्रधातैसम्‌||
सतः॥ २६ ॥एथिवीवनताह्पासयामसपरिणम्‌।स्यकेणतुपणटु 'ठमप्रोपििष्ठम्‌॥ २७॥ सगरशपुशता|||||
! पृथिव्यय्याप्‌।
तरर ोत्रििस्तदा ॥ नग |
यखगादयसमन्ततःविकीण्णैरलपोत्रोवःपव्वैएवाकुरोकृता॥२८।३तस्ततशवरिगुभि
निततप्निनय.कलयरमास्तथा॥३९॥ नानन्नपिनगदतीवरहुःसयमेवहि॥ नगतीदापुतसेहाहारयामासनेकतन्‌
॥४ ०।सरतकनकोघोरोयदागच्तियवविम्‌।तरदिवगणामीताभाद्वतिरिशोद१॥४१।एवपुतेभा्याय्तपोतीत|
ईतुश््िपकशचिकतदाचित्‌ नियनियमैदततस्यकामःकायन्यत्तैच्छदषपदिष्ट॥४२॥ इतिकारिकापुरणेतरंगो्या |
यः॥२ ०।प्रैण्ेषउवाच।ततेदिवगणाः समेसहितदेवयोनिभिः।धकरेणसहितामसरशचङ़ःसम्पग्नगदवितम्‌॥१।ततो|
नि्ितयतेप्ैशकायामनिभिःसह। शरण्रक्म्ररयणमनव्पुम॥ २।तंपमासायगोिन्र्मोपुवक्नगयति|||
~
~


~ष
शप
मू्रणम्यसरभमरिदशासषटुगारढध्वनम्‌॥॥ वेवाउवुनमस्तेदवदेशचाकारणक्षर। कारस्वह्पिनगवन्रपा ||
|नपुरुषाम२॥९॥ सथरसृक्षनगदयागिनपरस्पुरषाततम ॥ वहतं येभूतानान्यम्पातालर्ववनाशकृत्‌ ॥ ५॥ वंहिमाया॥|
||सल्मेणसमोहयपिवेनगत्‌॥ देयेमा्य्दिदानीमरकति॥ ६॥ तसमैम्पसेशवंयावरसदगमन्ाभषा |||
(र

िनान्वम॑सतुकामःकामािनान्तथा॥ ५॥ संहिधमोनान्धमोमेक्षोनिव।णमिछताम्‌ ॥ वहमुकस्वमेवा्ोधा|


षरि यास त।उ वनै वास तथा ृद् पाद भ्य ान् मता
तवि ॥९॥|

। िकस ्वं सदा गति ;॥५ ॥ लह् ा्म णान ातव ाहु नाक
[क

|
का रच्यरा्विमोमनो नधन्रमास्त ॥ भरवणायवनोनातोदशप्राणस्तथापर ॥ १०॥ ददवाितुवननतवशीषा | |
|
=-=

दनाय ॥ तवता स्तक ागङ् ीपास ्तरस त्‌॥ ११ ॥ कण्णत ्यानो दिशोनातानहरतसकरश्चात्‌ ॥ संहिमाया
५" |
| |ह्पेणसमोहय्वितत्‌॥) २निगुय परासर ।उवतिस्थीहीनस्वन्वमच्युगुणाषि |
| १३॥ आदिमः साथेग्पिमंह्ेः॥ वनिन्यतेनगत्रायमूनिनि पुपषुकनिः ॥ १९ ॥ सन्वषदन
| दमवनरनिक्रिषवित्तापुनयोविकोगाः ॥ समेवसंसासहीरदस्यवीनसरयानमथाफर च ॥ १५ ॥ वम्पव्रषाप्‌||
||रकरोवििसिवरपिषकराजयतदरस्वम्‌॥वेवताषठेप्िभापिति लय युतो धाव्य ॥१६॥ वमेपपीताम्
सण चरेतो
| सहश प्वंपवमेत प्चिशिद्न्यत्‌ ॥ नेगणानःपरिचिन्तनीयाविधहरस्यापिदिशाम्पतीनाप्‌ ॥ १५ ॥ भीतेन
|
| तवारणम््प्रागतावयततपरिसपिष्णो॥ ॥ मकैण्ेयरपाच॥ ॥ हीसततदिपदयोभूतीवनीवनः ॥ १८ ॥|
|नैवगोषवेतानसममनधनिस्नः॥ ॥ श्रोमगवानुयाच॥ ॥ यद्थमागतयुवययदममुपसिथतम्‌ ॥ १९॥||9९
+न.

||हयद्रमयाकाय्यमदेवास्तप्णमच्यताम्‌ ॥ देवाउः॥ शीययतेवपुधानिय दवाय तरिणः॥२० ॥उकाश्चसमय ्‌


(|एव्यनपुवन्युपहानताम॥शुषनुवीफरङ्घतव्ययानभ्नत्गतम्‌॥९१॥ वरुन नमसि्िति॥। न्न
` [कि


>"~

4

थो
0)
नष
||तस्ययेवाजरयःपतराकारघ्निसमतेजसः ॥ २९ ॥ सुरतःफनकोपोरसतश्ाप्याधातितकगत्‌ ॥ तेषड्दमरीरगिः||
|सरतिनगताम्पते ॥ २३ ॥ मानसादीनिभश्नानिप्रकतिष्यौनितनाधुना ॥ शप्रसवतसोमन्परायामहाषरेः । 3

||| २९ ॥ देवनयोपिरोहन्तिफरम्पष्यन्दरश्चवा ॥ यदात्रिकटमारुखतेपुरुताद्यघ्ेयः ॥ २५ ॥ तदुचवामहाबा


||होपतन्तिखणाप्णवे ॥ तदात्षब्धतोयोधेःअव्यतेसकरामही ॥ २६ ॥ उ्नििननाःसर्नप्रपानतिषदिशेदश|
॥|॥ जीवितैरमाणक्िप्रयानििचरिशोदश ॥ २७॥ यदात्रिविष्टप्याम्तियज्तषाराहपुत्रकाः ॥ इतप्ततस्तदापग्रादवाः|
|शन्तित्रमरे ॥ २८॥ सर्वैतैःपमतापतरवराहस्यनगत्पते ॥करौदद्विःशिखरनीताभूसागमधोगतिप्‌ ॥ २९॥ एव||
वि्रीडतानेषादडमिःसफटक्जगत्‌ ॥ नाशमापपिवकृण्सद्रपतनगवो ॥ ३०॥ ॥ मक्रष्डेवडयाध॥ ॥|||
|
इतितेषात्रिगदतांभरुवावाक्यज्षनाहैतः ॥ ३१ ॥ उवाचराद्रनदेवम््रह्माणथविशेपतः ॥ यठतेदेवताःसवा्रजाश्चसक ||
सादमाः ॥ ३२॥ प्रा्रयन्तिमहहःवंशी्यतेपकरस्षगत्‌ ॥ वरहनददयन्यकुमिच्छमि हूर ३२॥ निनशर्‌ |
कन्तम्यकतसेच्छयानदिशक्यते ॥ वन्यानयस्वतद्टयर्तान्माग
रधुन ॥ ३९ ॥ वमाप्यायस्वतेनामिन्रह्न्स ||
र्रममहुः ॥ भप्यावन्तुतथद्वाःशहूरोहनतुपोत्रिणम्‌ ॥३५ ॥रनस्वरायाःसंपरगद्धिाणामरणत्तया ॥ सायः, ||

का" ||पपरोतत्यासतेधुना ॥ ३६ ॥प्रायधिसैयनशरापशचितमहनतः ॥ परिवामितदधणेुषयतेना |


|॥ ॥ मदरेयसयाच ॥ ॥इतयोवासदेवनतदाततरहरो॥लयायधाकततका्यमितिगोवि्मुच्‌॥९॥ |
ताम्‌ ॥ ३७॥ प्रनापास ्याममसरा पाहिसीदत िनित्यरः ॥ मकतप्रय हु्तसाच श्यकावम ््नात ॥ ९८ ॥
|
2.

वसदेयोपितान्समविसुभयपरििथा। परहनेनभहखयस्यातपरोभक्‌॥ ४० ॥ शनेःे्दरतिनह


|॑येपमधवः। तरारहनारहचहीनमनायत ॥ १३ ॥ तनोहोनभवेहमतातप्सतरमर ॥ आपरसादतः |
मोयन्तगरहमदतम्‌॥ ४२। रहमायविदशाःसर्नेमहवमुमापतिम्‌॥ भनुनमस्तदतिनेधातरशपने १३
|।तसे वंससेनोदपधने।भदपेततबरवानसोतीवसमनायत। ४९।ततःशसपीतसषणिो |
-
>
~

| उद्पेागत्ाएपाद्यकःपरौखः॥ ९५॥ दिरक्षयाननाच्छयःसादैरकषकविस्वतः॥इदुवराहकायस्तुरकष


योननविस्तरः॥४६॥रकनादपिस्त पशचैवमानस्तदापवतततःशरमहूपनतम्महादेवममापतिम्‌॥ भद्रया
रीपस्प शनरिरस ावधम्‌ ।सदीष नासान वकषणज्ञरसमप्म्‌॥ए८दीपैक्रमहकायमषद मनितम्‌ भित|||

। सपतपद्न्दीधकण्ण मयान्‌ ९पुर एतः पदानपरवतुर्सतथाकृवन्तहुसारवमृखतन्तम्पुनः प१५॥५०॥ |
।तमायान्त्ततो्क्राधाद्ावन्तमश्जसा ॥ सरतत कनकोधारभासेदुः करोधमूरधितः ॥ ५१ ॥ तमासायमहाकायरौ |
|| स्धरातरखयः ॥ उचचिपिपसेयगपतपत्रपतेम्महबराः ॥ ५२ ॥ यवद्माणः शसास्तवबमाणस्तदावन्‌ ॥ शसी|
| सेपसमयेमाययापोत्रिणल्यः ॥ ५३ ॥ तेषाम्पोरप्हरेणप्ोसि्तः शरीस्तदा ॥ पपातप्थिवीप्रानतगम्भीरतायसा |
|||गरे ॥ ५४ ॥ तसमितिपतितेतत्रागरेमकराखये ॥ उपतयतेतरयः पेतुः क्रोपात्तस्मिनमहोदधा ॥ ९५ ॥ सुटृतकनक|
|| घेरेपतितेसागर खाति ॥ वरहोपिसुतसरेहकोधाबदनिनसततमाः॥ ५६॥उप्यसहसातस्मिस्तापराशापपूतह॥ इव |
तन्तस्तदातेवेवराह्यःशसस्तथा ॥ ५५७ ॥ वशिविदेवास्तनक्षत्राणिग्रशस्तथा ॥ फेचित्तनिहतादेवकमपितुश्चकेष।

न॥ ५८॥ देिचक्ञनिनेदेषामहस्लैकमपाधिताः॥ नक्ष्राणिमिमानानुपतितागिमहीतठे ॥ ५९॥ अदन्त


।्षठाखारामाराकृलामि॥ तेषमृयतवेगोषोभूयसमदारुणः ॥ ६०॥ तेनातिकेगोजितोवयु परमदारुणः ॥ व|
|||यनतितनृत्रसतुपमताः्िवीतरे ॥ 8१ ॥ फेचिच्छाःपततषुपतिता पुरखतु ॥ पिम्टपतानतुधनपेतुशवपुनः।
पुनः ॥ ६२ ॥ केषितुपम॑तषत्यमानामहीते ॥ वजखराश्रपिरनन्तवहुशनःः॥ ६१ ॥ पनाप|,
| ह समस्यन्तवातेगेनभतले ॥ ६9 सहढमानासतेऽ्योन्यत्रननदवतेवराः ॥ अम्भोिधपतद्विस्तव्वाशहसी
|

का" |||॥ ॥ ६५॥ पनधमहतहेरसिषतास्तोयरशयः॥ ६६ ॥ तेष स्रपातेगेनक्ितिषुनराराशिष्‌॥ निस्तोयाद्व्ाता |
|णयैपमैपागरः ॥ ६७॥ तेरे षपेपूथिवीतरमागतेः॥ रसागिताभरनाःसववाक्षणानगुकषवनततः
८ ||
॥ ६८॥ इवमानाश्रनासतोयेभियमाणःसमन्तः॥ हापितस्वषहाततहामातहसुततिच ॥ ६९ ॥ गिरपन्त
|कहणमीताश्वाताममरपवः ॥ यस्िमदेरोनिपतितोवारहैशसाःसह ॥ ५० ॥ तत्रैवधोगताकमिःपदफेनदासि ॥
|रपर पधिवीप्ानरथितःपमौसहः ॥ ७१ ॥ सप॑ननरोकेष्चरानेषास्ारमै; ॥ जनरोरेषसथयुक्त
गपिर्वशसासदा ॥ ७२ ॥ निशरेणीमिवसम्दामचरामपिपोम्रििः ॥ ददगिसयापिषटसपीत्रातपीठित
॥ ४२॥ ततसेयययःपनेपेषाेनपेप्रिणः। ससहर्रणिमाऋिेश्वदाहणेः॥ ७१ ॥ शोप्ययदटभमेस
तीष रस्था।राद्रस्प्रहरेसूतुण्डतेमंहासनेः॥७५।कतुन्मःपोतरििसतसतु्षएकशसामहान्‌॥ एकान
(

|||ोषयामाससहत्रम्पखिप्सरन्‌ ॥ ५६॥ तेषामहरेवगशवमरमणेशवगतागतेः ॥ भस्फोदितस्तथारादहहूषातपथ |


|पपधर्‌॥ ७४॥ परतठेपत्रगाःसरमेविेशुषैःस ॥ ततस्तेपागस्यक्तपुधिवीमध्यमागताः॥ ७८॥ परपर |

[[घमानाप्तेकूतपिवीपम ।रेषोपिहतयत्रेनासतयम्पम्‌॥५९॥ एपाणुथिवीदुःसमपरधीपापितः। |


|| ! सोपतेकाषतेगिणिस्वधिरोहिणो निभे सवकरिभयणीतथानिशयिषीतिेतिशदखावरी। २ आसतम्योति समतातूसम्भयतयथः।

|अनन्तेवामनीतेसमलम्पृथिवीतरे॥ ८० ॥ गतेम्भेपनिश्वरद्धशपववतःसव्य॑नन्तप्‌॥ नरेषयध्यमनेषग्निेप्रिधरपीष


||च ॥ ८१ ॥ सागर्रणुतेपतव्नगत्यपोमयेहरम्‌॥ चिन्ताविष्टसरल्येषूटवाचायपितामहः॥ ८२ ॥ भगवनावनंस |
.|उससुरासरमानषम्‌॥ विष्वस्तम्पथिवीशोण्णौनष्यः स्थावरनह्ूमाः॥ ८३॥ देवदानवगन्धवदेतयाश्वापिसरीसपाः॥ 4
विधस्तानगत्ताधम्‌नयत्रतपोषनाः॥८५॥ वम्पाटकोपिसन्वषान्यमेवजगतप्रभः॥ तसावारयनःसव्वान्पपिवी ||
श्चनगत्यते॥८५॥तमेवकायन्वाराहस्वयमेवोपसंहरसिस्थापयमहाबाहापथिवीश्चवराचरः॥८६॥ ।माक्रण्डेयउवाच ॥ ||
इतितस्यवचःश्रुवान्रह्मणोथननादनः॥ यत्क्रतदसनवसस्थापयितुमच्यतः।॥ ८७॥ ततोह्ीरोहितमसस्यरूपीभस। |
मृनीन्त्पप्ततदासषेदान्‌॥ अधच्छरतेरक्षणतलरोजगदितायसव्वभ्रुतिकोविदान्वरान्‌॥८८॥ वतिष्ुमग्रिन्वथकाश्य पञ्च
विश्वादिमित्रथसगोतमम्म॒निम्‌॥ महातपस्यञ्मदभनिमस्यन्तथाभरदरा नमृनिन्तपोनिधिम्‌॥ ८९॥ निधायपष्ेसहितो
यमध्येस्थितामहानाप्रवरमनीन्रान्‌।ततःरिक्षान्धयपितु्नाहनोनगामयस्मन्युयुधेसपो गिः ॥९०॥श्रानतवराहैरति
पोप्रपहनेतनिपीरितव्वया्तपसश्रसन्तम्‌॥ भयागतमीध्यहसविराहससारपव्यात्ररतिहमतिम्‌ ॥९१।स्पतस्तरातिन
समानगामसवावराहस्यहितेदतिह॥तमागतव्व्ष्यतदार्गातिहन्तदीयकायाश्निजतेन अदात्‌॥९२॥ ष्रहैशसोण


४४
=

पः
(च्ल
अत
रय
ककक 72
7
2८
1

का, |नोसप्तुल्यमरकरिश्िधो ॥ िननायोनेरहितातिहससस्निश्वापवयायरहः॥ ९२ ॥ ततसतुनाताबह
८4 |[|वोकहकह्ममादीध्यदपः तेवरहासाङगिरीएमवीयाव िन ॥ ९९ ॥ पपतरपिहेततदा
कास्तु
विदकुर्ममथपह्ीशप्‌॥ क्णमहपक्ितमानसपा्षणनुगापसुसानर्श् ॥ ९१ ॥ पषणतरपिह्चय||
हहपगोमायवोतिकाकषणनो ॥ अनेकहपािपयह्मणिवितन्यमानानिरोपरहेः ॥ ९६ ॥ निरीध्यागचति|||
|पननिनैसासदमापवस्ीषम्‌ ॥ परशिणिसिङ्णतनोन्यधातपनिजुनःपः॥ ६५ ॥ अधतस्‌|
दक
कक
कल
(क
कक

||मब ्र सविणन ाक्रा ग्षणु ना ॥ अतीव मुदि तोहद ्यवर वान् समना यत ॥ ९८॥ अथोव ेभरभ ोनाद ्नाद वरहट | |
वनान िषु् ॥ ९९॥ नदतस् तस्यय द्नद् तीकरय ेविनि ःपुता ः॥ ततोग णाःस मीवन महाक |
,|म्‌॥ भपूसिगिय ेेद्
||वामहनसः ॥१००॥ पथावरहनिश्ासतनागह्पधरागणाः ॥ वरहास्ताशाएतेतोप्यतिवराःुनः ॥ १०१ ॥|||
प्वरहोषहपश्मगोमयुगेमूखापमानासातरिुमारसवहपिः ॥२॥ पिहव्यप्रमूवाेषिकेविसप।
सपरेयः॥ हयाग्रोाहयमृखामहिषाकृतयःपरे॥ २॥ भव्यतुमनाफराशामपमापुनः। पव्धाहीनपदाश्रिह|||
सताकूपाणयः ॥ ¢ ॥ मितशाकारकरासमूापरं ॥ मर्यक्रप्रह्क्राहादीपावबराृशाः॥ ५ ॥१|||
|
ादादरिपदाःपरे ॥ एकपादाभदििस्तायक्षङिम्पपोपमाः ॥ ६ ॥ पाकर क्षयुक्तलम्बोदरम|||
| 'पादाषटटपा राश्चत्रिप
तराः ॥ दीपौरयःस्थरकेशावहकष्णोकिकण्णकाः ॥ ७ ॥ स्थृराधरदीधदन्तादीवरमश्रुषरःपरं ॥ येसनिप्राणि|॥|
| नोविप्राक्नवेषसमन्ततः ॥८ ॥ वतरशसतेतेषारूपेणसमताह्ृताः ॥ नेहासितप्नवनेजन्तुःस्थावरोवानगपुनः ॥९॥|॥|
यतुरयरप ेणगणोनन ातःशङ्र सयव ॥ तेभिन्दिपाठःएद््परििस्तोमरेस्तथा ॥ ११०॥ शङटासिगरामिश्||
| पाशेशङमिरेच ॥ सदहत्शूेश्वकपारेशकतमिस्तथा ॥ १११ ॥ दरतरसूणिरोपप्रष्यधिगिशत्‌||
कण्ठैः ॥ प्रासेःपरशुभिव्बणेःकोदण्डैरतिफीषणा ॥ १२॥ जटचन््रकखायुक्तःसन्वएवमहाबराः ॥ केषिद्रग|||

स्यह्पेणवाहुनेनाधुषणेः ॥ १३ ॥ तस्यानवशुभराशुशुधशीषामहावलाः ॥ अद्नारीश्वरः केषिदधास्रस्तथव|||
ते ॥ १४ ॥ केवितचारक्पेणमोहमेनमनोभयः ॥ तस्येनवनितासहैः समस्लातासोप्युकाः ॥ १५ ॥ आकाश्चारि|||
णः सर्वेसनेस्व्छन्दगामिनः ॥ बीरोपरदरश्यामाः शुषः फेयनरोहिताः॥ १६॥ रकाः पोताप्तथावित्राहसिः||
कपिखाः परे ॥ अ्पीताद्यदरकानीरादपवसाः प्रे ॥ १४॥ सकृष्णपीताः शृङकेनकृष्णेनादनरज्जिताः ॥ एकवण्णादि |
व्णाधपरिवण्णाश्चतथापरे ॥ १८॥ चतुः षटपश्चवण्णाश्चकेपिदशगुणाद्वनाः ॥ टिण्डिमानयद्हाऽखहूनी्यानकसक |||
नस
प्रमन्‌

हान्‌॥ १९१जग्धरोधेवन्नीधसमदैराः॥ वीणातन्त्र पश्चन््ी रयनतथा॥ १२०॥ गोमता
6 ५५९६
।~
ह|1

1नि” नातशनष्डान्सतारकसारिकान्‌ ॥ वादयन्तोगणाःसवहसनतश्हमहुः ॥ १२१ ॥ वराहामिमृखरूवातसय्‌||अ


सहमानः ॥ तन्सवानाल्लसाफगवानषपधनः॥ २२॥ निप्रतेतानवराहस्यगणानक्रकमीः ॥ करखष्य ||
यदै कृरभमहाषराः॥२२।ततसतवेगणाःपम्ेतानाकारवरयधाः।पादर्मरहस्यगणेष्ययधकृशनाः॥२५॥
आकाशचारिणः सनेनरप्णात्रयम्‌ ॥ तेपरिविज्यययुधमियतयेवोभयेगणाः॥ २५ ॥ ततश्षणराहृस्यगणन्स ||
तहवरान्‌ ॥ हरस्यनमवानव्रमहवतद्वास्बदत्‌॥ ९६ ॥ हतेपतेपषपीरेषपारहपगणेप्वय ॥ द्ध्यपरा षप
िपरकयशचहत्तमस्थितप्‌ ॥ ९७ ॥ अथविनयतस्तस्वसानेङ्वाजनादनः ॥ तसर्व्ञाप्यामसपरहवपुषेहित |
म्‌॥ २८ ॥ ततोदेहपस्विग्नुसमयतस्तरा ॥ ततादषरधातेननरतिहमहावटः॥ २९ ॥ गसो$गवानागादि ||
पथ्येवकार॥ नरापहरिथाभतेनसागेततस्यव॥ ३० ॥ परखसमतपरोदिवयह्पीमहरपिः ॥तस्यपज्चास्यभगे |
ननारायणदतिश्रतः ॥ २१ ॥ अकवत्महातेनामनिहपीजनाहनः ॥ नरोनारयणश्योभोसषितपहमती॥ 9२२॥ |
थो प्राषिददषैः श्िदेतपःसव ॥ तेनाविपिनिधायाथमस्सूल्व्तिसनि ॥ ३३ ॥ आसमादपनदेवोवारहः|
न्व
=-=
र५४
शरमहर िपपुस ्यागो मयावर यडतव् योनगत ाहित॥ २९।६त िपुम् ्रतज् नातमत दथोसम ृथमः। ्रिये
१ ६
हरिणा
|नहिमा
पाईदश
न्वम्म
मू
हारे
|

नगाद्शारभन्दवम्महदवस्पहयषयप्‌॥
|नत्रह्मणापरषि॥ १५ तिप प्यप्तदाचधफर परमर१९ ॥

|(|वयध्येकायमसंशयम्‌।हितायसव्यनगतान्देवानामपिसिषाम्‌॥ ३५ममटेह्तीकेपेष्य््ययम्प्रफरस्यच ॥ पकप


२४९

||पटमहामागापतामित्रवादिकम्‌॥ ३८॥ ततषेतन्निमिःत्रेविधधन्चगतांहिते ॥ कनकेनसुषृतेनघोरेणवनगन्मयी।||


|| २९।पत्तदेवारनाश्रेवयज्ञादत्नपरियोगिन॥पनप्यत्तासदामाविसवयप्य्मयगत्‌॥१९०॥यमिमम्पधिवीगमो | (|
|मधततमरिनीपुनः ॥ तमदप्तछयन्दवोपिरंसङ्गपयिष्यति॥१९ १प्रपिकारेयदद्वोतरायु्माम्सपाषते ॥ वधस्तस्या
| |तिमारतातदेवेनहिष्यथ॥ ¢२॥प२त्तापथियौपप्रायदाधःशतयोननम्‌।शष्ीवराहस्येषप्रोदरिपयेतदाहमाम्‌ ॥४३ ॥
| |इतकृवन्तुतहायम्यानपिष्यतितेपतः॥ योवीदेवसेनानोरद्रासाणनतुरङ्यः ॥ ‰४ ॥ एवयक्तवरहेतुमापमाणे॥
महाबरे॥ निपृयसुमहतेनोजारामासिदीपितप्‌ ॥ ४५॥ सुय्यफोरिपरतीशशर््परहवपषस्तरा ॥ हरेमौगकतोदेह|
िशमहहतम्‌ ॥ १६॥ तस्मिविष्णोप्रवितुवारहषेनसिदिजाः॥ सुदताकनका्ोरतेनदापसरयहरः+ ४५ त ।
॥[पमपरिरीरेभ्यसेनोमागःथस्पृथक्‌ ॥ विनिःपलयगितिःसुयज्वालमारातिरौपितः ॥ ४८॥ प्रववाहुरःकायेयधा प
। १ प्रतीकएकदेशः भंसतीकोवयवःतिकोशात्तत्समूरस्पर्थः।
=
>अ
---------

मितुस्तया॥ ततोहरित्ह्माचमहदेवश्तहषः॥ १९॥ वराहयप्रतिधुयभमिलयक्वापुनःपुनः॥ तेषाहयपसिया ||!
॥ ।गभकाषध्यनमतमम्‌॥१५०॥ ततसष्डहरतरसोष्डध्यतः॥ िचवपएत्वराहस्यपातयामापतनरे ॥५१॥ |||
स्पातपिवप्रथमंमुदतहनकतथा ॥ पोरशकण्डेशषुभिचानिचानधनःह ॥ ५२॥ यकत्तप्रणासुसतेसतपतुस्ते ||
||महाणणेवे॥ नरेशब्दवितन्वानाःकाटानरपमविषः॥५२॥पतितेषपरहषत्रह्मविष्णह्रस्तथा ॥सष्यधव्रिनतयामास्‌ः
| पुनरवसमागताः॥ ५ हरस्यतणणाःपव्वतदा्गणसमागताः | उपतस्थम्महपाग तम्भगिनक्षानिता॥९५॥पद्|
। शतपहघ्रािप्रमथाद्विनपतमाः। तोकत्रसहस्ाणिागेपोदशसंस्थिता॥५६।तानाक््पधरयवेनदवद््रहमण्डिाः॥ |
|ेसप॑सकरेशस्ययक्तध्यानपरयणा॥५५योगिनोमदमासप्यदमाहङ्कखमितभकषीणपापमहमागाःशमो श्रि
||करापराः॥प८।ततेपिहरगहहूिस्मकदायन ॥ सपाएविमुषाःपयैयतयोवोगतसराः ॥९६॥ ध्यनावस्थम्मे| ||
|पपखियधृतव्रताः॥ कृवापसिदह्याएनिविगतहमाः॥१६०।व९वपएग्योतितरिनतवत्यम्बकापतिः॥ द |||
|तेपसिदाःस्ेसषटयनितम्‌॥६१॥ ेपोढासमास्पताःफोदयोेयतत्रताः। सिहव्यपरहिसाहप्याअगिमारिसमा|
|युताः॥ ६२॥ अपकमिनःशमो)सुनमेपयिवाःसृताः॥विविप्रहपारणानयवद्रदमण्डिः॥ ६१ ॥ हपु
|सवाहपेणविशदाटषमध्वनाः॥ उमासद्कहपािः्रमदामिः समागताः ॥ ६¢ ॥ पिषितरमालया्नरणादिव्यस्रमन्धप
(|पिताः॥ उमासहाय्ीडन्तमनुगच्छम्िभुषिताः ॥ ६५ ॥ शहसेषरणाअ्टतिफोरयोगणाः ॥ अदनारी रशा
दनारीशवरंहरम्‌ ॥ ६६ ॥ ध्यानस्थम्प्रविविशसतेतव्यशूपाहरस्यये ॥ उमासहायोहियदासतेसमखंहरः ॥ ६५॥ अ
दनारीररीरस्तदरापालामवनिते॥ आकाशमागेगच्छन्तमनुगच्छम्तिनियशः॥ ६८॥ ध्यानस्थम्परिवि्येनि परिदा
दिमिरोश्वरम्‌॥ नानाशषधराःशकोगणासेप्मथाःमताः॥ ६९ ॥प्रमध्रन्तिचयुदेषयद्यमानान्महावरान्‌ ॥ तेषेमहा।
|वलाःशूराःसङ्थानवकोदयः॥ १७० ॥ अपरेगायनास्तार्ह्पणवादिमिः ॥ नृत्यन्तिवायङवतिगायन्तिमधुर
स्वरम्‌ ॥ ५१॥ नानाश्पधगस्तेवेसङवयाकोदयक्षयः ॥सततश्चानुगच्छन्तििचरनतम्महेरम्‌॥७२।॥सव्धमायाविनः
न~
शराःसववशष्वाथेपाराः॥ समेसव्क्रसमक्ताःसवयसववत्रगाःसदा ॥०३॥ पहूतासनशुवनङ्कवायान्तपुनमोवम्‌॥ |
अणिमायकशचयययकासोवैमहावराः ॥ ५ ॥ अपरदरनामानोनटाचदरदैमण्डिताः ॥ देवदरस्यतियोगेनवतन्ते्
पविसदा ७९ ॥ तेषासहूयाचेकशेदिपेपैवरयत्तराः। कृवनिहिसदााहरस्यसततद्रणाः ॥ ४६॥ विसमयन्तिच|||
प्पिष्टन्यिषठापारयन्तिव ॥ अनुगृहनिसततनयतपाशुपततरतान्‌ ॥ ५५॥ विप्ोश्वसततदम्ियोगिनाम्प्रताल
८3
(92
2
(क
7.
7
27

कि

नि~
नाप्‌॥ पदवकोद्यशवतेह्यसकरागणाः ॥ ७८॥ वराह्गणनााथदितायजगतानतथा॥ शहुरस्याधसेवायसमष |
्ह्मेगणाः॥५१॥ वरहरस्यगणाननरपिहन्तयाहसिम्‌॥ खसारपःसम्यायत्रदनयदूकरोत्‌ ॥१८०॥ तच्छ | |
= कृर्यक्रयदैःकृरवेसिमियणात्‌ ॥८१॥ वराहस्यप्रोयव््यतमरडूुपदिना॥ ||
अतसेकररूमोणश्रनाताशवायहुरः ॥८२॥ नसदाक्रमपितकृवनिमहीनसः ॥षात्रसयतकरूरः कृरस्|
नुक्यतः॥८३। एटक्षरन्तधापुषपमप्रमारनयेवच ॥पििदितानरुषम्तिवनपवेतसातपु॥८१॥ भहतापिका ||
|

सनिपत्रमपष्पारिकिथेयत्‌॥ पवेह्रमस्ययदग्यनदोगया समहोनसः॥८५॥ भमिपाणिषनाश्नतििवाचेनचतुद्षी |


मरतत्रािष॑हरोपहेवुरैषामधोसदा॥८६॥ ततः सरनैगणासतशषन्िपररन्यपि॥ हतेवरहस्यगगेमगमासाय ||
पिगिणाः॥८७॥ चतुम्भागाः स्यम्पृाभत्म्मतिवेजगुः॥ शरतलमभकतेपाश्चतुभौगवतान्तदा
सुूतप्रामास्ततोमताः॥ यारोफविदितःपववमूतप्रामशतुव्वधः॥८९॥ यतस्तभ्यापिकोयतदरूग्राभः सर्य ॥8 ||
तिवाकथितंसववमताःशमपुगणायथा॥११०।बदाहारायराकारायछ्यास्तमहीनसः॥ यदंशणुयातरियमास्यानम्‌| |

हददरतस।पदीयुः सदेपाहयागयुकश्चनायते॥९१।इतिभ्रीकरिकपुरगेएकन्तरोध्यायः ॥२१। ऋषयडवुः॥। | |



॥(
कथय््तवराहस्येहोयक्ञलमाप्तवान्‌ ॥ त्रेतावमगमनपत्रावराहस्यकथन्नरयः ॥ १ ॥ आकारिकोप्ररयः||}
| |कपमाद्रगवताकृतः ॥ जनक्षयोमहधोरोषरहैणमहामना ॥ २ ॥ कथववामस्यहपेणेदाश्वातश्वराद्िण ॥ ||
| |रथम्पनसौत्पषिकेनपोवीसमदता ॥ ३ ॥ ३थरशासाह्यनयक्तवान्वाकदुरा ॥ कोरपरतनतहेहन्तरोवदम |||
(|हामते ॥ ¢ ॥ एतेषान्धिनशहरवान्रयक्षदभिवान्‌ ॥ तोदभ्रोप्यमाणानाहूययस्वमहामते ॥५॥ ॥ मा
| (कैष्ेयरवाच ॥ ॥ शणधवन्धिनशाहरायवृश्ेहमिहाद्तम्‌ ॥ शृण्वत्रवहिताःसव्वसव्ववेदफरप्रदप्‌ ॥ ६॥ यन्त ८
(कक
=

वासतष्यन्तनतेसमैम््रिष्टितम्‌ ॥ यज्ञद्रियतेपुध्वीयज्ञस्तारयतिप्रनाः ॥ ५॥ अपनेनभूताजीवन्तिपज्नन्या ||


म्पा; ॥ पञन्योनापोयन्नासर्ब॑र््तमयन्ततः ॥ ८ ॥ सयन्ञोभ्रास्यकायाच्म्षिदासितात्‌ ॥ यथा | न्क

हथयेतहःशण्पन्ववरितादहिनाः ॥ ९ ॥ विदासिवराहस्यकायेकमणतस्षणात्‌ ॥ ब्रह्मविप्णशिवादेवाःसम्बचपर


सह्‌ ॥ १० ॥ निन्यनंलाव्समदरयतः्छरोरत्रपश्रति ॥ तहिभिदःशरीरन्तविष्णेश्क्रेणतण्डशः ॥ ११ ॥
| स्यद्सन्धययजनानातास्तेपुयक्यथक्‌ ॥ यस्माङ्गकरयेजातास्तच्रणनतुमहषेयः ॥ १२॥ भूनासासन्धत)| |
||नातोग्योतिषरेमोमहध्वरः ॥ हश्रवणसन्धयोसतुवहि्मोव्यनायत ॥ १६॥ चधुत्धुषाःसनिनतुतरायष्टमान् थो
फण
जायत ॥ नातपोनभ्म्यपोोहुसितः ॥११॥ उषेम्टमैनिदठमूरादनाताम्‌ ॥ अतत्र |
८९ पनम्षेनहसरद्‌ ॥१५॥ अष्यपनमहय्तपिद्तसुतणम्‌॥ हमेदरिमोतिरप्तिपिपन | य

म्‌॥ १६॥ सानन्पाप्यनतिवयन्पवंरः ॥ कषटपेमुरतरनिहतोविषपथा ॥ १७ ॥ वानि


ेथमहामेधोनसेधर्तेषव ॥ प्राणिहिपाकरकेयतेनातापदपथिपः ॥ १८॥ रजपुयोरेवानपेयसतप
वव ॥ एएपनौरमसत्रग्हक्ञसेवष ॥ १६॥ प््समंयक्ाश्रान्राददस्तथा ॥ हतधितःपमुय |
्ासाकियत्वव ॥ २०॥ सनपंसिपनञपायधितराश्चय ॥ तदृषन्ितोनाताङ्गप्तस्वमहासतः |
॥ २१॥ सपतणसतसवरविवलिम्‌ ॥ गेमधोर्यागधचतुरयोदयातिमे ॥ २९॥ मविष्ठिपसषटि
|रगीणतिमगत्मावः ॥ रपो प्ातभपरीपोमसतधवष ॥२२। ेमितिकश्चवेव्तासङन्यपप्रकीतं |
2

77

तः ॥ रष्ैतेनतस्तयदादशवाकिम्‌ ॥ २६ ॥ तीययोगमगेचयकगसडूपसता । दकाथ


्शेवादीसयेःसमृदताः ॥ २५ ॥ ऋवोपतपत्तप्मागतियोजनः। रिहस॑सयानहेरम्ययज्ञाजाताश्चना |
ननि॥ २६॥ एवम्रमिक्रातहप्र्िनसतमाः ॥ यज्ञानंपतततीकयेमावनेधुनापिव ॥ २५॥ चुगल ||
>
धक

॥ र्यमट्
| पोत्रासक्चातानासिकायाःपृवा्वत्‌॥ अन्येषकषुकौदपितेनाताःपोत्रनासयोः॥ २९ ग्रीवाफागेनतस्पापूसणराम्‌|
निसतमाः॥ इ्पतिधनदमोनाताश्रवणसनधतः॥२९॥ दभ्योद्वन्युपाःकुशारोमाणिचामवन्‌॥ उदरताचतथाध|
्यहौताशमितमेकध॥२०। अग्रदपषिणयामाह्पश्वायदिपसदताः॥ एरोढाशाःसचखोनातामस्तिप्कपशरयात्‌। २१॥
त्रहयाञ्नातायत्तमेतस्थास्रतपध्यकागाभवेदीमिदकृण्डमनायत॥ २२॥ रभिगातयवाञ्यस्वधमनाः||
समताः।व्नारयःषृषटुागादपवरायन्नएवष॥ ३॥ तदासायत्तपुरषामुकनाःकक्षप्समूदताः॥ एव {वन्तिषन्नाना
मोण्डानिहवीपिच॥३॥ तावियक्ञवराहस्यशरीरोदवचामवन्‌॥ एवथक्तवरहस्यशरोर्यक्ञतामगात्‌॥ ३५॥ पत्तर |||
पेणसफरमाप्यापितमिदञ्जगत्‌॥ एवविधाययन्न्ुव्रहविष्णमहराः॥२६।पुरतदूनक्गसासदुषयत्तततवर त | |
| सपारीरणिपिष्दङृयपृथकपृथक्‌ ॥ २७॥ प्रिदेवद्िशरीरणिव्यधमन्मुलवायुभिः ॥ सुरतस्यरीस्तुष्यपमन्मुष |
वायुना॥१८॥ खयमेवनगस््ठदक्षिणगनि्ततोपवत्‌ ॥ कनफस्यशरस्तुध्माप्यामासक्यपः॥२९॥ तू
| पिपदयेतानपोजनः ॥ पोरस्यतवपमापपयामापवेखयम्‌॥ ततभहवनीयेोग्निसक्षणापसमजापत ॥ 9० ॥ १
सतमाज ः ॥ ¢१ ॥ समस्तादवतास्ततरवसन्य। नुच |
पििनगहय्तननिमरंसकरम्नगत्‌॥ एतयतत्रयतियनिंषटतिषि
१ मस्तिष्वगस्तकमवधताकारणेहः ।
रिसहछ।एदपदपनियमेतेकरयालफम्‌॥१२॥ एतरथीपिपिस्यानमेतुष्यकमपरम्‌॥ पस्मञमनपरषतूयनतेव
वघ्पः॥९३॥ तसिम्ननपीयश्चतरम॑मो विवद ॥ एःफपितंसमयतृषोहिनोत्माः॥४१॥ पथायत्तदरहर्य| |
ेपननलमातवात्‌॥ यथापतसयपत्ाारेहतोयदयोभवम्‌॥१५॥ इतप्रीकतिकापुरणेदापिोधयायः॥ २ ॥ ४ ||
(टयवाप।भकारिकोयस्ररयोयतोपगवतकृततच्छृषनुमहापागाराहणिकसहूयम्‌॥१॥ थाव मससयरपेणव |
दघ्ातश्शा्हिणा ॥तदहसम्प्वष्यमिसव्ेपापप्रणसनम्‌ ॥ २।॥ पुरामहामुनिविदः कपिरोविषणरीदरः॥ पक्षा |
त्वयेह मोतिद्वानामृत्तमोमुनिः ॥ ३॥ प्यायत िद्मिदेवंसमन्नगदिरंसतः॥ यतोनतोहकयाक्पिरसे|
[नस्तः ॥॥ सफदापरकूवामनो खाये ॥ खायमुवमतुीक्यमुविव्योरीिदम्‌॥ ५॥किलः |
०-७०-५

9८५

अअक

वाच ॥ स्वयम्भवमेएह्महपमहामत ॥ ममवमीम्तितरन्वेहायतोषुना ॥ ६।नगसम्तवेदन्वयाचप ||


9०...
२ ५०

|[सिटितम्‌॥ लवापव्व्॑गसृटमेवनगतामयतिः ॥७॥ खोष्िवयामातददेवमाुषननुषु ॥ सम्म


[|रोगोपतावमकःसनातनः॥ ८। लेगधाताविधाताचवंहिसमेशररषर॥ वयिप्तिषिंस्सततमवनतयम्‌॥९॥ ||
तपस्यतोयप्रसमस्रतिपास्यतिपोनगम्‌॥ क्यार पसितानिनगम्तिे ॥१०॥ तमेदेहिरहःस्थानन्िषूरषु|||
|
थि
णा
ता)
«च<

ष त
जना
||एलोम्‌ ॥ पैणयम्पापरर्यज्ज्ानप्रौवमतमम्‌ ॥ ११॥ अहंहिपम्नभूतानामावप्रयकषदरिवान्‌ ॥ उद्षिषयेनग | [1

॥|उनातप्निम्मपन्तानदीपिकाम्‌॥१ रभन्नानसागरेमप्रमधुनापकरक्नगत्‌॥ ज्ानउवम्परदायाहनतारयिष्येनगवरयप्‌॥१३॥| ।|


|||एतस्िन्माम्मवान्ससम्यगपपत्रमरेष्छति॥ वत्नोनाथश्चपन्यश्चपारकश्चजगसो ॥ १४॥ इतयवमृक्तःपमनु कपिरेन ||
||महासना॥ प्र्युवाचमहासानहुपिरंसंशितव्रतम्‌॥ १५॥ ॥ मनुरुवाच ॥ ॥ यदिलिपासिठनगदिताथं्ञानदी!
।पिकाम्‌॥ पिकीर्षणायतःकय्यहस्थाना्थनयातव ॥१६॥ हिरण्यगन्भःसुमहतपस्तपपराहूतम्‌॥ समेययाचेतपसेस्था||
नङ्समनवद्िन ॥ १७॥ शमुःसमीोगरहितोदेवमानेनवतसरन्‌॥ अयुताितपस्तपेसोपिस्थानत्नच्त ॥ १८॥ देष ॥
| रोवीतिरोत्र्वसमनोर्षसाम्पतिः ॥ यादःपतिम्मीतस्थिधनाध्यक्षस्तथेषच॥ १९ ॥ एतेतपस्तपस्तीवरनदिक्पारलम |
| प्सवः स्थानप्रमा्यामासुःकिशचनापिमहाम्‌ने॥२०देवागाराणितीानिकषत्राणिससितस्तथ ॥ कूनिपुष्यकञ्ज्य
अतिषम्तिकपिर्ितो॥२१॥ तेषमेकतमन्तशेदासायकृरपेतपः। स्थान््रह्तपःतिदितेमविष्यतितरमिम्‌ ॥२२॥ ||
|| म्तःस्थानाधनातायसफेवरन्तेविकत्थनम्‌॥ अवरविकथनेोधम्मोस्यतेनतपस्विनाम्‌ ॥२२॥ ॥ माक्ेण्टेयउवाच |
।।एतच्छलावचस्तस्यमनोःसखायमवस्यत्‌ ॥ वकोपकपिरःसिदःप्रोवावचतदामन्‌म्‌ ॥ २४ ॥ ॥ कपिरउवाच ॥ ॥ व
1 पिपिधरमामापायतपसःपिदयेतविरत्‌।स्यानम्मयप्राधितन्ेतमह्विपिदितिः ॥२५॥ भननायुप्रकवसातववाहव||

वि,
पे \सवनि्नाधतििगबीदः॥ २६॥ अकषाम्यनेवयोनयपराधनायर्निकयनप्‌ ॥ ववनपितसवत||| ११
||करोत ॥ २७ ॥ छनिुवनपमसववपुसातुपम्‌॥ हतप्हतविष्मरिरेणविष्यति ॥ २८॥ थम
(4
क¬
=
=`(कको
^
श्य
वव

|यमदतापथीयेनवास्यापितापनः ॥ योास्याभन्नकरास्यायोवस्याःपसिक्षफः॥ २९॥ पणसर्वाहपनतुसकफटप्व |||


राचरम्‌॥ नविरक्यसिमनोनरपपं सगत्रयम्‌॥ १० ॥ हतपहतििसतन्तमर्मवितातप्‌ ॥ एमक्तपुनोसा
|कपिरस्तपसप्निषिः॥ ३१ ।अनधिनगामनिदत्रहमपरोमनिः॥ कपिरस्यवचशुवाविषण्णवदनीमनुः ॥२९॥ |
परीिपीपवाहुमनत वकित ॥ ततः खायमूषीमंसपतेधुतमानपः ॥ ३॥ हितायवनगतपिद्ु||
गसदधवनम्‌ ॥ व्रिारास्बद्रध्यातोगह्दरारन्िफहूट ॥ ३१॥ तत्रगवानगहामनुः स्वायसूवः स्वपम्‌॥ स्‌|
वदरीनत्रप्यामपापणारिनीप्‌ ॥ २१॥ सदपरपपीनियम्ुशाहरम्पि ॥ च्छयामसुगरीण्णशुफप
रनिताम्‌ ॥ ३६ ॥ गङ्तोयोधपंपिकशिष्रूरन्तरसिठाम्‌ ॥ उपस्वमानसिताननान मतितपोधनेः॥ २७॥||
तस्थानेस्वोमाानापमगणनितप्‌ ॥ एत्लारविन्दसरिरैसणीयनप्रद्‌॥ ३८॥ प्रवितपसेयतमकरसस |||
१ बहुवचनसुद्धारकादिबहुतवात्‌ ।
| ॥ ९० ॥ रृहुचक्रगदापद्रधरद्मररोचनम्‌॥ पीतामपस्देवङ्रडोपरिसंस्थितम्‌ ॥ ४१। |
|(|नगन्मयत्ीकनाथव्न्यक्तव्यकतस्वरूपरिणम्‌ ॥ जगदठोनंसहघ्राक्॑सहछशिरसम्प्रौम्‌॥ ४२ ॥ सजन्यापिनमाधास |
| |राथणमनविौम्‌ ॥ जपप्रेतयरमन्नेसयवेद्मयम्मनः ॥ ४३ ॥ हिर्यगमीपहपप्रधानाग्यक्तहपिणे ॥ ओमव. |
|||सदेवायशुदज्नानस्वरूपिणे ॥ ९९ ॥ इतिनप्यम्भरनपतोमनोः स्वायमपस्यत्‌ ॥ प्रससाद्नगत्नाथःकेदवोनपिरादध |||
|| ५॥ ततः पुदरबषाभूलादुमादटसमप्रणः ॥ कप्पखरिकरायुग्मतुत्यनेत्रयगोज्जरः ॥ ९६ ॥ तपस्यन्तम |||
(|हासानमनुस्वयमभुवम्मूनिम्‌ ॥ आससादतदा्षद्रमस्यरूपीजनारईदनः ॥ ‰७ ॥ उवाचचमहासानमनुस्वायमः |||
| तथा॥ सुसन्नस्तः सकारुण्ययकम्भीतिसगद्रदप्‌॥ ४८॥ तपोनिेमहाभागपीतम्मा््ाुमहसि ॥ निलमृदेनितम्‌ |||
[|स्पेविरारुमकषतम्मि ॥ ४९॥ पर्यहुमाम्महाक्ागमीनापावन्ति क्षितम्‌॥ समन्ततोपिकारान्तलत्राथोगोपितुड||
॥|मः॥ ५० ॥ अयप्रभुतेषिपुरदासितःपृधुरोममिः ॥ विश्रानोहृदतरोनचशक्तः पाये ॥ ५१ ॥ प्राणाम
|सानम्भवन्तशरणम्मनिम्‌॥ प्रातोह्शेदनक्रशसतेतिमाम्प्रतिपाटय ॥ ५२॥ भयाद्रातमनाशवाहवपडाय्वश्चला ||
--
(न
(न
शः
अकव

<->

का, प्‌॥ ठए्चर्तरद् श्वस्य दिविभिौम्यहूम ॥ 4५1 ॥ ॥ पक्कण्डदस्यि ॥


(| ॥ दतित्थवव श्रतामरन्‌ःस्वा ॥ ।

यमूपस्ततः। कृपयापायुकपरचेहकषितातव॥ ५४॥ ततःकरोरतोयमादायाधायततम्‌ ॥ समक्षमस्य ||


८९
हारसमरोकयत्‌॥ ५५॥ ततीदयाङुःसमनुस्तमदयवारुहपिणप्‌॥ भरिकषसतोयप्णनयधद्विखोिनि ॥ ५६॥ ||
०, (0 (५,

पतम्मि्िकेमलयोवदयमानोदिनेदिमे ॥ समान्यरोहतप्रायदेहीभत्रपिरादथ ॥ ५७॥ दशवःनरपण्ण प्रहस |


हमामि्षकमतिपृवद्वयामासमस्यम्‌ ॥ सचतविशदनरोमस्यवरोचिरेण मणिकपरिरमध्येरोमशःपीत |
हः ॥ ५८ ॥ इतिभ्रीकारिकाप्दणत्रयतिशेध्यायः ॥ ३॥ ४॥ ॥ मद्गष्डेयरवाचे ॥ ॥ त्तथापीयरत।|
न्रपस्यमतुःखयम्‌॥ गृहौवापणिनाफुहनरिनांरसीषयया ॥ १ ॥ ततरततरिपुरमपु्येनारयगाश्रमे॥ ९
कयोननविस्तीणंसादैयोजनमायतम्‌ ॥ २ ॥ नानामीनगणेपेतंशीतामरजरोकरम्‌ ॥ तदापायप्रोपसयविनि |
पक


~2
2
धायमनुस्तदा ॥ ३ ॥ पठयामासपुतवकृपयापरयायुतः॥ सोपिरिणवकेनपनोवे्ारिणोमक्त्‌ ॥ ? ॥ नमत |||
32

(|असरमिदरवादिनसतमाः ॥ सणदामहमदयःयापसण्डये ॥ ५॥ रिरपच्छेनिधायशुतुहदःममच््िः ॥|


(|सापमुवम्महालानशकोशतराहिमामिि॥ ६ ॥तनथासमन्गवक्रनसथूरपच्छकम्‌॥आसपापतदमदयकपरा |
| १ अरिश्चरः मृदादिधरितजटपात्रषिेषः। २ भविश्वरे। २ प्ररांसायांकन्‌।

|पकरेणतम्‌ ॥७॥ नरप्याम्यहमदतम्पथरोमाणमद्रतम्‌ ॥ इतिसञ्जिनतयतरेवपरोदधारकरेणतप््‌ ॥ ८ ॥ भगवान ||
[~
षे
छं
<

||पिविश्वामामद्यहपीजना्नः ॥ स्वायमावकरस्प्राप्यरपिमानमुपाश्रयत्‌ ॥ ९ ॥ ततःकरभ्यामुदूयसन्धकृवा |||


गजम्मनः ॥ निनायत्तागरनततरतोयेचनिदपेततः ॥ १० ॥ यथेश्छमत्रयदैस्वनकापिवार्यधिष्यति ॥ अविरेणवसम्प्‌ ||
प्ेहंवंसमवाप्रहि॥ ११। इ्यक्तसमहभागःसनप्राणतार्नवरः॥ रपलथिन्त्स्तस्यविस्मयम्परमदूतः॥ १२॥ |||
म्थोपितचिरदेवपण्णेकायस्तरापहान्‌ ॥ सवतःप्रयामापदेहमोगेनसागरप्‌ ॥ १३ ॥ तस्पृण्णकाथमारोक्यव्य |||
तीत्यामोःसमच्छितम्‌॥ शिरामितनिचितस्फीतम्मानपाषरपतिभम्‌ ॥ १९ सन्पनतंसागरसनेहामोगाचरीकृतम्‌ ॥ |
सायम्पोमनर्दीमानेनेमस्यत्रतन्तदा ॥ १५॥ ततःपप्रदतसान्नामतसयंखायमपुवोमनु॥विषिन्यरपिमानत्रपश |||

=[मिन्तराहूताम्‌ ॥ १६ ॥ मनुरुवाच ॥ नवामसस्यमहमम्ेकत्वमेवदसत्तम ॥ महच्वररटपिमाननतेषिनतयन्तु |
।|पहतर ॥ १४ ॥ तम््रह्मा्यथवविष्णशमोवामीनरूपधक्‌ ॥ नददयमहाक्नागतन्मेवदमहामते ॥ १८ ॥ |||
(मद्या ॥ आरा्योहन्लयानिल्ोरिससनातनः ॥ तेकामसिदयधंम्राुभौतःसमाहितः ॥ १९ ॥ पच्च |||
([पिच्छपिभतेशमतस्तमोनूतितः॥ तदरिषयेऽयताम्ूततिमिमा्िदिमनोमम्‌॥२०॥ ॥पक्रे्डेयपाच॥ ॥इति ॥|||
१ आभीगः परिषूता ।देहपूणतयेत्यथः ।

तस्यवषश्रुवाविणोरमिततेनसः ॥ ्ावप्रकषतोपिष्म्मनुसुषकेशवम्‌॥ २१॥ ॥ मनीष ॥ ॥ गमसतेनग
दवयक्तपरापरफतहरे॥ पथकादित्यशीताशुतेत्रत्यधरव्यय ॥ २२९॥ नगकारणसर्व्तनगदमहरर॥ परापरसह |॥|
पासन्पारिणाम्पाक्रारण ॥ २१॥ आसानमालनाधूवाधरारूपधरोहरे ॥ वििसकरोरोकानाधारमेत्िविक् |||“
॥ २९ ॥ सवेदमयशरषटुपामधारणकारण ॥ सरोषपरक्ाननारयणसुरेर ॥ २५ ॥ अयोनिष्वभ्रगयोनिरपाद
प्वंसदागति; ॥ वनेजस्पशहीनश्चसर्वशस्वमनीश्वरः ॥ २६॥ लमनारि समस्तादिस्वप्निप्यानन्तरोन्तरः ॥ २|
अनकक)

|दममण्डस्गताम्बीनन््रहमण्डन्नितम्‌॥ २४॥ तदनम्भवतस्तेनस्वयोक्ंसरिरेषष ॥ समोधारोनिरधरेनिहः|||


सथेकारणम्‌ ॥ २८ ॥ नमोनमसतविशेशरोकानासरप्री ॥ सृष्सिथियन्ततुस्वर्िषिविषुहरासधृव्‌॥ २९।|
यस्यतेद्शषामतिषम्मपदरापिवि्निता ॥ उयातिःपतिस्वममोपिस्तस्मेतप्यत्नमोनमः ॥ ३० ॥ कस्तेभावन्तमीशः।॥|
परशस्थूरस््थरोयोणुरूपाथवगात्‌॥ तस्मनियमेनमोस्वययेपरारिववष्णनमसपः परस्तात्‌ ॥ ३१॥ सहस्रौ ||
पपरुपःसहूघ्रपातसहस्रच्षः पथिषीसमनतः॥ दशाुरच्योहिसमयतिषसमेपरसीदविहपिष्णस्यः ॥ ३२॥ नमसते
मरीनमूतदनमस्तेमगवन्हरे ॥ नमस्तेनगदानन्दनमस्तीक्तवसर ॥ ३३॥ ॥ मक्रण्डयऽवाय॥ सयामुपेन
मननासंस्ततोमस्यह्पधक ॥ पास॒दवस्तदाप्राहमेधगसीरनिःस्वनः ॥ ३४ ॥ ॥ भगवानुवाच ॥ ॥ तुष्टोस्मि | ||
पेसातेयमक्तयाचापिसततोमहुः ॥ सपथ्ययाचदनिनवस्सयसुव्रत ॥ ३५ ॥ इष्टसस्परास्यामितुभ्यतातरग्चिर |||
णा ॥ वरसरम्मितान्कामास्टीकानावहितशचयत्‌ ॥ ३६ ॥ ॥ मनुरुवाच ॥ ॥ यदिदेयोषरेमेरोकाना््योहि |||
तोभमेत्‌ ॥ त्मदेहिवरिणोत्े्यामिशणप्यमे ॥ ३४ ॥ शशापफपिरः पेमदधपुषनप्रयम्‌ ॥ हइतपरहतवि |
प्वस्तंसकरनोपेदिति ॥ ३८ ॥ यनेयमुदतापृथ्वीयेनेयम्मतिपारिता ॥ संहस्प्यितियस्वेनानोधुना्वयन्िमम्‌ |
॥ ३९ ॥ ततोहृ्दीनहदयस्वामेवशरणङकतः ॥ नयथेदनििपुवनम्पविप्यतिनरतम्‌ ॥ १०॥ हतप्रहतविध्वस्तन |||
धालन्दहिमेवरम्‌ ॥ प्गवानवाच ॥ नमत्तःकपिरोभि्तस्तथानकपिादहम्‌ ॥ ९१ ॥ यदुकतन्तेनमुनिनामयोक्त |
विदवितन्मनो ॥ तस्मायदुरितन्तनततसतयन्नान्यथामवेत्‌ ॥ ४२॥ ररिषयततरषाहायंसवायम्मुवनिबोधतत्‌ ॥ हं
्रुतविध्वस्ेतोयमगरेनगत्रये ॥ ४३॥ निरदेवततोधंशोषयिध्यामिपेमनो ॥ यविज्जरछवर्तावययाकाय्यन्वय |
मनो ॥ ९ ॥ तनेनिगदतःपष्यंशष्वपहितोधुना ॥ सरवंयजनियकाषटोधरकानोकाविधोयताम्‌॥ ¢५॥ तामहृनरढपि |
भ ४

||प्यामियथानोभियतेनरेः ॥ द्शयोननविस्तीणान्िशयोजनमायताम्‌ ॥ ६॥ धरणीसर्ववीनानामूवनतरयवाद |


>
9.

1) ।नीम्‌॥ स्कनिग्णामुषिलसतनुिः॥ ४५। नवयोजनदीनुममप्रयुस्तताम्‌ ॥ ुरेषलमानो ||
९१
र्णहीमीि्ी्‌ ॥ ‰८॥ जादा्रीनगनायारोकमाताजगनथी ॥ द्रपिष्यितरम्नुत्तरघिययात |||
व ॥ १९ ॥ सर्णिीनान्यदायसवेदानसततकषौन्‌ ॥ तसयपताविनिपणास्र्वमानेनलडमे ॥ ५* ॥ देण ||
|सहसदम्यप्षस्यपिमनोमम ॥ स्फ्तोह्तूणंमायास्यभवतोनिकटस्रति ॥ ५१॥ श्यामरेनागृेणतमाजज्ास् ||
नि

।|सिवतद्‌ ।पाव्सहूतविधवसतहतंस्यूवनतरपम्‌॥ रतवसृ्ेतात्रकयीदह्ात्रसंशयः।नरतेतुपम्पणोशेम |||


वतानतरिम्‌॥ ५२॥ वन्तदावटीसियापत्थानिष्यतिकम्‌॥ वयत्रगिशदवमानेववसरान्‌ ॥ ५४॥ सहप्र
| सरयिष्यमित्रागोपय्रम्‌ ॥ तशुणेपुतेयषपरो शिखरि ॥ ५५॥ हिमाचरस्यक्हसिन्नावमहम |
|नो ॥ ताकीपयितानिलाग्यौषद्शोषयेनरम्‌॥ ५६ ॥ पिन्ितोहन्वधाप्राप्येयदाहिगिकटनतव ॥ ृगशयामरेनेव
|लमाज््ालपिपषर ॥ ५४ ॥ पुतगुषिततःछवामसपादामहामते॥ अरोकयदकामदवमवाप्त्यतिसनातनीम||
|॥ ५८॥ भहूमारपितोयेनजप्येनमवतामनो ॥ स्मपिदविमौमितस्ययस्तोषयतितेनमाम्‌॥५९॥ ॥ मक्ठे्डयउवा१ |
इतिदवापस्तसोमस्यसतेननमसतः॥ अनेनगत्रथेटोकानग्रफाखः ॥६०॥| स्वायमुोपिगवननतदन |||
॥ २ व्यपेषाग्होःखकस्येरिषमरः | १ परी रुतः ।
दहर ॥ यथोर्तहरिणापवे्ावरम्जन्तथाकरात्‌ ॥ ६१ ॥ सवयत्निथद्षपाग्छिवास्वायम्भवस्तदा ॥ उह्स्पफ
रयामासवास्यादिमिरसोतसिम्‌ ॥ ६२ ॥ तेषवेकरमद्तसुत्रसङ्गवेधरकिम्‌ ॥ पवेक्तिप्रमाणेनकारयामां
(~

मनुः ॥६२।ततःकाठेनमहताटतप्यंदमहाद्तम्‌ ॥ पिष्णोय्यततवराहस्यशसस्यहरस्यव ॥ ६१ ॥ ततनरमेना


तविध्वस्तेगवनतरये ॥ तयारल्वातसिमयद्बीनान्यादायसन्वशः ॥ ६१५ ॥ वेदानृषीस्तंरस्तदशश्चादाययमनुः ॥
तस्यात्नापिसमाधायतोयमगरधराषेरे ॥ ६६॥ स्वायमुवस्तदामससयहरिसस्मारनोगतः ॥ ततोजरानामुपरिसशृ द्वप
चतः ॥ ६५ ॥ उदितशचकशदेणविषणमंतस्यल्वहपधक्‌ ॥ आगतप्तम्नविरायत्रासतेतरिणमनुः ॥ ६८॥ तिमारं
द्यिपुरेतोयरशोभयङ्रे ॥ यावदराचरन्तोयन्तावसपठेतसियात्‌ ॥ ६९ ॥ जरेपरकृतिमापत्रेेव्ावदीखिम्‌॥
तातनाव्नोदयामाससहखन्देववसरान्‌ ॥ ७० ॥ स्वयत्तावमवष्टम्यदधारपरमेश्वरः ॥ यागनिदराजगदनी माकी
र्कम्‌ ॥ ७१ ॥ ततः शनेः शनेस्तोयेशोषदटरद्छतिवेषिरात्‌ ॥ पथिमहिमष्च्य्समप्रनतीयमध्यतः ॥ ५२॥ दसः
त्रयोननानामच्छितस्यहिमप्रभोः ॥ पञाशतसदघ्राणिशृरन्ततस्यचोच्छतम्‌ ॥ ७३ ॥ तस्षिल्चृ्रततोनावम्बहमाम
स्यासपृग्वरिः ॥ नगामशोषणायाशुनरानास्षगताम्पति;ः ॥ ५ ॥ संहिमत्स्यरूपणवदाघाताशवपरादण ॥ क
१ आषनाभाव,।
क" पिरस्यतकषपेनकृतभाकरिकोटयः॥ ७५॥ आकारिकियम्ररथायतोगपताकृतः ॥ इतियः कथितंसर्वषयेथावहि
५१
||नसतमाः॥ ७६ ॥ इतिप्रोकरिकापुरणेचतरोध्यायः ॥ २५ ॥ ।मकरषडेयसयाव ॥ ॥ ४॥ पथापुनस्‌|||
| सषिकारप्रकाते ॥ पेनचेगेदतापृथीतच्छणनतद्िनोत्तमाः ॥ १॥ व्यतीतप्ररपेपिणः कमहपीमहाबरः ॥ प|||
| िषायएधिवीमदयाथसपवताम्‌ ॥ २॥ समथकारटाम्पवैयरेभरः॥ शरमस्यवराहस्तसत्राणयकत |
मः ॥ ३॥ कत्रमिविशौणाितांसमाहूमहोकरोत्‌ ॥ कबासमनततोषिमपवेवलरमशवरः॥ ॥ अनन्तन्धाराम| ॥
पपथियीतरपंभरितम्‌ ॥ ततोतह्ाचविषणश्हुस्यपरमष्वः ॥ ५॥ नावोदेश्यान्सपतमनीनमनंस्वायमवन्तरा ॥ न||
रारयणोवोपीदकषशोचः समागताः ॥ ६॥ शन्तमुनयः सरवेनरनारयणीतथा ॥ दप्तसवायम्मुवमनोवयम््रषोध्‌||| (द्क-~्
-क
7"-~

नाचयत्‌॥ ५॥ सधिषटवराहस्यशसस्यवसहूरात्‌॥ अतोसकैययथाकाय्यापृ्ठिरकण्णयन्तुत्‌ ॥ ८ ॥ नरनारध |||


वितोसध्यर्थपमपस्थितो ॥ संस्थापनायदेवानाम्पसन्तप्यतान्तपः ॥ ९॥ आप्याय्यतपताोपननरोकगता |||९९
रान्‌ ॥ आनयन्वपराज्छमततपुननतुगणन्दटू्‌ ॥ १० ॥ नक्तराग्रहवेवतेषस्थिनानिषमुन ॥ एतयोस्तप।
सायानुर्थिसामपरवदन्मनो ॥ ११ ॥ सृव्यस्यरथसंस्थानन्ताचन््रयद्ितिम्‌ ॥ करतयमहपागः स्यमवमना |||
| १ नावडद्रस्थामिरतरयलयरोपवो सतोरषत्ातससन्धिः।
ईनः ॥ १२ ॥ पृथिव्यांस्भीनानिस्वायमूवमनोलया ॥ सप्यन्तासर्बतःसस्यपष्णापवतुमेरिनी ॥ १३ ॥|||
प्रोहयोषधीन्वेाल्लतावल्रीश्वसनेतः ॥ स्वथमावमहान्येतसरप्तान्यतुफटानिष ॥ १ ॥ द्षःसतमुनी |||
स्तुय्नेनयनतांहरिमि॥ वराहपु्रेहोरथमप्निरयमिदय्येनन्‌ ॥ १५ ॥ असोयन्नावराहस्ेहाजातस्तुसृध्ये ॥ भ|
नेनेवतयक्ञनक्षःसष्टि्तनोलिमाम्‌ ॥ १६ ॥ नरनारायणाभ्यातुमुनिभिःपप्तभिस्तथा ॥ दकतेण्वताचापियते ||
नेभिस्तथभनिभिः ॥१७॥ सम्पथ्यतामियंसष्टिःसमभिविरसातरे ॥ वयश्चसषटिमप्याथ्ययथापम्पद्यतेवियम्‌ ॥
१८ ॥ यतिष्यामस्तथानिलय्युयङ्रतसननम्‌ ॥ ततःसम्पयतासुष्टिप्यथापवन्तथेवच ॥ १९ ॥ प्रथमन्ध ||
1...
अः

न्तबीनानिप्ररोहयमन ोधुना॥ ॥ मक्कण्टेयरवाच ॥ ॥दत्यारिश्यमहाभागाविपिविष्णद्रषध्वजाः॥ २० ॥ यथास्था


| नस्थापयितुम्पमतासययुस्ततः ॥ मेस्मन्दखेठासहिमवसृतिष्वथ ॥ २१ ॥ पुराणिसवदेवानान्तेयेवङुःृधकप
|
$

धक्‌ ॥ परियभ्यततोनावमवधृखवमुन्धरम्‌ ॥ २२॥ स्यायम्ुवकषितोबीनानयवपतसवम्पदे ॥ ततोदृप्तरतय||


स्टीगटमानिचवनानिष ॥ २३ ॥ बारसस्यानिधात्यानितथवापधयःसमाः ॥ बीनकष्डपरोहाशचप्रतानाजरना |
निष ॥ २९ ॥ प्रु्ानिरकशनिफटकन्ददसानिष ॥ वपवुःशदरान्येवपर्बेषम्प्राणदये ॥ २५ ॥ एव|
वीपस्यम्परादास्तशषराशुभाः ॥ एषाभूवेव्यधातस्मामनुनापिततहषिण ॥ २६ ॥ततोनरोमहाथागौतपसते| |
४: पमह्तमम्‌ ॥ नारायणशचदेवानाम्नयनायमहामीः॥ २७॥ नारयणेनरथमोपसाद्िसत्तमा ॥ तपपारष्यषस|||
भैनोमयमनामयम्‌॥२८॥अनिन्यतेनरगतादेवनदेवपिसततमान्‌॥ येमताभमरापवेहरसतान्प्यकपथत्‌ ॥ २९॥ |
तपोवठेनमहतासरजैयामासतुममनी ॥ सुष्यौषनधमसोदेवोदिपालश्रतधाद्श ॥ ३० ॥ जनानःसवयचरेपातर ||
त वपिनः। सयाचनधमसेश्वरेरथसंस्यानमच्यतः ॥ ३१ ॥ पवयोनयमापदिवारातरत्यिताको ॥ ओषधी
५ नातामुयनषषसतमाः ॥ २२ ॥ स्यवीनेषुनतिषपेषवपयवषधक्‌ ॥ दपषःकतुममरिभेगयातिषेममहाध|||
॥ ३३ ॥ कपात्रिजसिषटशविशितोथगातमः ॥ नमदप्निभाद्धानएतेसप्तषयोमसाः ॥ ३१॥ एप्त
4 दसतदक्षा्रह्मपतःखयम्‌ ॥ महायक्नततशकरेयावदमदशवत्सरन्‌ ॥ ३९॥ हूयमनिषुततरवमिषपनिषुपुतःुनः॥||
1 मरनिषरहित्थत्तूपतदाियेः॥ २६॥ चुविधाश्रनाजातायन्नदेवहिनोत्तमाः। ततोदप्षस्यपसातापपुत्यःुष्य||
दश ॥ ३५॥ सूपगणपम्प्ताःस्यममितनाः ॥ तापुत्रीभरदेद्ःकयपायमहामने॥ ३८ ॥ ताभ्य॑
ताश्वह्यसतेव्यतिसकरक्षगत्‌ ॥ ससव पास्पनानानुकश्पोननगाह्वत्‌ ॥९ ॥ तिधितद्िनाहरा कष |
्यक्षथयतोमम ॥ भिति
पसकर्लमत्‌। तासा्रामारितञ्नाताःपरना ;सवोःपृथक्पृथक्‌॥ 0०॥ गुणवन्तुमुनयःसर्बेसम
ितिदनुकारादनयुःसिरिकामुनिः ॥४१॥ करोधप्रधावरि्ाचविनताकप्रितथा॥ ददरूघयदशपुताएताप्तस्यकोति ||
|||ताः॥ २॥ सक्नतोदक्षिणङ्ान्मनसध्यायतो विधेः॥तेनदेवमनप्ेुद्यवध्यते॥४२॥ ब्हमणोमानसाःपत्द |
शपर्वस्पकीतिताः॥ तषापि रोव्यतीतेरिमभनकषये ॥४९॥ मरोपिर्यह्िरसोपुरस््यःपुखहःकरतुः॥ मरीचैष्तन ||
योनातःकाश्वपोरोकावनः ॥ 9६॥ अस्येवदशषकन्याभ्यःप्रनानन्नेयपरििः॥ अस्यजायाप्रवाताना्नामतोविनिषे ||
धत॥ ४६॥ धातामि्माशोकणःसोमएवस॥ भगो विवसानपचसविदतषमिणवः ॥२७॥ अदितेस्‌

ताभदित्यास्त्रकीविताःएाहूनीयानाणवान्सदायस्तपतिभ्रनाः॥ ‰८॥ सवषशकरोमु्पोगयतेवोदिवाकरः ॥ एकए |||(
द्ददः

वदितेःपप्रोहिरण्यफरिपुषयरी ॥ ४ ९॥ चतारस्तस्यतनयाहष्टमद्बरविताः ॥ प्रहारोद्यधसंहादोबाप्करःरिगिर॥


(|पच॥ ५२॥ परहादस्वत्रयःपत्रासेषामायोविरोचनः ॥ कृममोनिकुमीवशषयश्रा्हादयःस्छताः॥ ५१॥ विरोचन |
॥|१ पुतोजातोदानरोण्डोवरिर्महान्‌ ॥ बरेश्पत्रोविदितोवाणोनाममहावी ॥ ५२ ॥ शम्भोरुचर्रीमामरहाारह ||

पश्सः॥ बणस्यचरतमपतराकृसुमममकरदयः ॥ ५३॥ चताहिदनोःत्विरितिपुरःसराः॥ शरोनमुिभरष |


१0लोमादतयैपव ॥ १ ॥ असिठोमातथरेरोदनंपोऽयरिरस्तथा॥ अधवशीपोद्यपःशङविपनृदमहावरः ॥५५॥
॥ मावामेतमैभिवभयःसमानियष।अश्रोयध्चपतिःकृण्डोदपपनां कस्तथा ॥ ५६ ॥अ्परीप्रमसश्रुरुण्ुपा
एतस्तया॥ दपबहथेकककरोगिहपपोहहरे॥५अनियनशवनिकुसधहपसुशपटस्तया ससशूसोश्वपूषय ||| `
बनृम्ोतथा ॥ ८॥ अन्यवेतीदनोःपत्रोसयवनद्रमसातथा ॥ दिविकरनिशानाधीताद्यदिवपरयी ॥ ५६ ॥
एपा्पशवपेमेशततपौपरैकारििः \नगदयपतमिदेसथैम्रवीयसमन्विः।६०॥दनयुषोपवनु्रध्वरेबएव||
गधीरापरोविरथवतसोदृतस्तेवष॥६॥एपाश्चुष्म्बहवपूप्राजातािनात्तमाः॥ हप पचवरोपेताएकसयशत
शतम्‌॥६२॥ कारायासनयानताः गलयत िद्याासतेहवौषयं्लवरेदातवापिः॥ ३विनशनध| |
रोषशरोधहातवव।प्रधङपस्तयकेकारापतराीपिताः॥६ 0पिलिकियामुतोनातोरहशकरेमद॑नः॥ पु |
सूदरहतापतयावदमिमदेन॥£पकोधायस्तनयानतः कखम॑करस्तया। पिहिकाचेक्रोपाकीमुतकूषिपव।
=

॥६६ताग्यकमवयशो्यतःकूतरःसमतः फएमुतःत्ोनातशुककविमहान्‌॥६५॥ देयदानकराठकुतीना|


पदगरः॥ चलारस्तसयतयानाताभपघानक्ाः ॥ ६८॥ वषटवरतथमिश्चपोकरेिवागिनः ॥ वेनसापुषच||
(न
~
~
| सद्रतरहमरोकप्रावनाः॥ ६९॥ अस्राणांपदेयानाङ्भर्यानान्तयेवच ॥ कोधातमनानाश्चतथासिंहिकातनयस्यच |||
||॥७०॥ सुतिप्सूतिभिःस्बसगदयप्त्चरावरम्‌ ॥ तेषा्तुयान्यपलानिर्वाधिताणिक्रमादविनाः ॥५१।तेपाम्बहुवासङ्चत्‌ |
|| िरेणापिनक्यते।ताक्ष्यशवारिषेमिश्चअनगरडस्तथा॥9२।आसुणिनारणिश्वेषविनतातनधाः स्पृताः ॥ शेषोषा
सक्रिरानश्चतक्षकःकरिकस्तथा ॥७३॥ कमश्वसमनाश्वेतिकाद्रवेयाश्रकीतिताः ॥मसेनोग्रपेनशवषुपण्णागरुडस्तथ | कत

॥० गोपतिदैतराष्धसप्येववोश्चवीय्येवान्‌॥ अकेपषटयकशविभरुतःसभ्रुतस्तथा॥७५॥ भीमथित्ररयश्ेवविस्पा


तस्र ॥ शारिशीषश्चपनेन्यःकटिननारदएवच ॥ ५६॥ इत्येतदेवगन्धवामुनिपुतरा्रकोतिताः॥ अनवधांपानुरा |
गांसवराप्रागणम्प्ियाम्‌॥७५असयासुभगामासीमितिकन्याअस्‌यत ॥प्राधासवगुणत्थानाकश्यपातुतपाधनात्‌॥ |
।७८ाविश्वावसः स॒चन्द्रशवसुपण्णःसिदरए ॥ वरहिःपष्णश्चपण्णादुत्रह्मवारीरतिप्रियः ॥ ७९॥ भानुश्चदशमश्वतप्राषा ||
पप्राप्रकीतिताः ॥इयेतेदेवगन्धवाःसन्ततम्पण्यरक्षणाः ॥ ८०॥ प्राधासुतमहाभागादेवीदेवपिसततमात्‌॥ अरुम्बषा|[|
मिश्केशीगामिनीचमनोश्मा॥८१॥ वियप्नानघास्माद्यसणारक्षितातर॥पबाहुःसरतायेवमुरनासुप्रियतथा॥८२॥ |||
|| पपस्तिरोत्तमाचेतिमस्याभप्सरसः स्ताः ॥ अतिबहुसतु्ुरशवाहाटूदरसथैवच ॥८२॥ गन्धव। णामिममुसापतु
-~---

न्द्ध
|
|9 ९यापीिताः॥ अतम््ाह्मणागावोमनयोप्सरसस्तथा ॥ ८४ ॥ कपिरातनयाशरोक्तमहापागामहतसवाः॥ इति
५ ्सतानाग्धीकशयपाततयास्मताः॥ ८५॥िपफरन्यपक्षगदथवलूमप्‌॥ सम्क्तवराहस्यपनतहपस्यप |
तात्‌॥८६।तरि्यप्निभ्योमनोस्त्मादायमूवमहालनः। मुनिभयशपसपतेयःकरयपादिभ्यएवष ८० नाराय ||
भयामुव्यततिकारिकिल्य॥ पः प्रलाः परसष्रहरिणनकहपिणा ॥ ८८ ॥ ए्युनसपूषट ुष्ि्थियनका ||


रिः ॥ हरेप्तस्यप्रादेतनलारयणासनः ॥ ८९ ॥ इतिधोकरिकापए्रणेपथर्िशोष्यायः ॥ ३५॥ ॥ मक्रण्ड ||
यरवाषे॥ ॥ ४॥ ईैथरः शसाहयर्ेथातत्यानयतः ॥ तनमिगदतोपयः शृणुधन्धिनसतमाः ॥ १ ॥ हेय
तमरहेतग्ह्रोकपितामहः ॥ उवादशसाह्तापामयुरुकषगदितम्‌ ॥ २॥ देहगेनावतःपसिमाियोननम्‌। ||

|
उपसंहतमाचङवरेरो कायम्‌ ॥ २ ॥ तवयुदेनसकरम्प्टुवतरयम्‌ ॥ आकाशगनुवानछगितेयन ्‌
नः ॥ ¢ ॥ तस्माचमहरोकानाहितायत्यमवेतन्‌म्‌ ॥ ॥ मक्षयेयरवाव ॥ ॥ ततस्तस्यवचःभरूवासुरम|
स्यशङ्रः ॥ ५॥ तयानशसह्यन्तोयोपयवतसणात्‌ ॥ वक््यतस्वेहसयश्हेमहासना ॥६॥ अपरे||
म 9 म

पाठाभषटपतेसेषषटमेनिर ॥ अयनुदधिणस्यादमाकाधमगमहूम्‌ ॥ ४ ॥ तदमममिहिरमोनेपधराहषिपन||


||चिंषो ॥ वामन्तुज्रनमोनेपृषटपरम्रतहवतिम्‌॥ ८ ॥ षरवामंपरिरन्तसश्चादक्षिणन्तथा॥ वायोवामपदम्पोनेहा |
तारस्मतोमखम्‌॥९॥ एवनतस्या्टसतुभष्तिपतसषणात्‌॥ अषधेपादास्ागीनुःखंसेनोययुःपदम्‌ ॥ १०॥|||
[मध्यन्तुशासाडयंशदुरस्यमहातनः ॥ कषाटीभेखोभृतश्वण्डरूपीदुरासदः ॥ ११ ॥ मस्तिप्कमेदसायुक्तमासकुह|
2.


5

तियेशुो ॥ बरहकपटपतरस्थसुराभिदैवपुजनम्‌ ॥ १२ ॥ बणिमनुप्यमातिनपाननुरधिर॑सदा ॥ सुरयापारणर््य|


ेकपरोद्भरधारणम्‌ ॥ १३॥ वयाप्रच्परीधानंसमटन्तिवरीरतम्‌॥ एडवनतिसततदुपाव्रतपाणिणः॥ १४॥||
कपारीतेखसतषानदवः पु्यसतनितयशः ॥ श्मशोनमेखोयोसोयोमहागैखाहयः॥ १९॥ बारमुष्यसमोयोतः सदा||
दशाहः ॥ विन्धानमानोर्तक्ः सर्बदानापिकत्रनैः ॥ १६॥ कारीपरषण्डपरमषेः कोडमानस्मुनव्यरोः ॥ |||
(सयोदग्यरमांसाशीगरहाटगद्रूनः ॥ १७ ॥ सोहिताहारवियसप्ेताशनगतःसदा ॥ श्थव्रोषरम्बोठोह|
सवस्थरषदारयः ॥ १८ ॥ विनोदीवादनोेकेसाष्ासस्तुभेसः ॥ एवंसचमहादयोमहेयसूपध्‌ ॥ १९ ॥|||
(प्वशासमकयेनकायम््रेमहानः ॥ सनगामततेदोहरसयपरमधान््रति ॥ २० ॥ गणेःसार्ईन्तथाकशेविकरीहति|
समोखः॥ समहापसोदेवःपज्यमानोनगजेः॥ आयािकेनितयमिष्ठकामस्यसाधनम्‌ ॥ २१ ॥ करशुक्वतुया ||
~~
१ यः समदायः पश्चप्रहामीरवाहयःदोप्पसवेनकपाटीयेरप्वे्यथः।
न्य
र 9
णदस्ापपतेः। मतिमदयैविरसकयोतैसम्यनेत्‌ ॥ २२॥ सपवेकमानसताधकीगानुक्तपयष|
ििमूपवतमारयरपामैपम्‌॥ २२ ॥ एद्थितप्वरसषहननोतमैः ॥ पवहियय्योगयहारो्‌ |+ |
0 पानुता॥ २९॥ इतिकिसिकिपरणेपोायः॥२९॥ ४ ॥ऋषयङुः कथवैरसप्रोपोतफोनम्‌ || |
=

| वीयव ॥ पनातोमुरसवःसतदेवीसुतोपिसन्‌ ॥ १ ॥ पिजीवीकधसोूकिपधमूदरपिरम्‌ ॥ एवान्य ||


पनातशपासमहावठः ॥ २॥ सोसुराांृधरनापुरत्यमिमाहयम्‌॥ मटिनीरस्तःपतितेपित्रिणतथा ||
षे $ $ *स\ ० ।\/॥

॥ २ ॥ श्रुषोनिशादरकथमतस्तथाविधः ॥ एतस्मरपणपच्छतान्तर्वैदसनः ॥ १॥ तत्नोगुरधरास्ताच||


||सव्कदरिवान्‌॥ कथररयवरेपतेवरहमणपरविषणग ॥५॥ ॥मदरषेयसवाच ॥ ॥ पषवनुमुनयःसर्वय|||
दु्ठहद्िनोत्तमाः॥ यधासनखोनातोधरागन्भोमहासुरः ॥ ६॥ रनस्वरायागत्रायागर्वी्येणपेग्रिणः ॥ पतो।
नातस्तोतोदेवपत्रोपिसोपुरः ॥ ४॥ गभीसंस्थमहवीरन्ञावात्र्मादयःपुराः ॥ परहपत्रदुेषमहावरपरङ्|
मम्‌ ॥ ८ ॥ गमभेखतदव्वाशक्याप्धिस्तप्‌॥ यथाकेिसमरपतनोगमोन्नायतेसप ॥ ९ ॥ ततस्यक्तशरी|
4
ससुवरहसतनयेसह ॥ अतीवशोऽसनतपतानावरत्पापदितिः ॥ १०॥ शोकृरासायपक्रिफारमाहुम॑हुः॥ ||
|प्र
(उिताक्षिति॥ १२॥ रठारामासादवीगन्भौारतवश्कत्‌॥ यदावीदुन्तददेवपराधकरणाद्ता॥ १३॥ शरण्यशरण |||
लामाधवज्ञगताम्पतिम्‌ ॥ परणम्यरिर्सादेवीवाक्वमतटुपाचह्‌ ॥ १९॥ पृथिव्युवाच नमस्तेनगदव्यक्ह्पकारणकरा |||
रण ॥ प्रधानप्रषातीतस्थियसतिटयासक ॥१५॥ जगवनियोननपरस्वाहाभोगधरात्तम॥ जगदानन्दनन्दासनभगवघ |
गदीश्वर॥ १६ ॥ तियोनकोनियोजयश्चविन्भरानविष्णुरम्यय ॥ नमस्तुभ्यस्तगदातधिरोकारयविशवकृत्‌॥१५॥ यःपा |||
(रयतिनिः्यानिस्थापयत्यवतसर्‌॥ तन्ा्ियमहपेणनमामिनगदीश्वर्‌ ॥१८॥ वमाधवःप्रकेकश्वफामःकमारयोट।॥॥
॥|यः।अरएतिच्यतिहखथ्राणकारणमीखर ॥१९॥ नयद्यतहेदायस्यूरपानोप्मातथोष्मणे॥ नशीतायभवेच्छीतन्तस्मेतुभ्य |||

गितनिःशन्तरेरैरपागौणाय्यायस्यियकृतयम्‌ ॥ तिल्यदूपमामोवसकतंसवन््ाहििणमिखन्धसिीम्‌॥ २२॥ |


क)
| २९॥ मठतेपरिफनुररीरनियनितम्‌ ॥अक्खरयनहसभूषिधमििनितम्‌ ॥ २५ ॥ ईत
वह्पनतरपवेहृरापिन ॥ शपस्तुपिप्यिदःवीनवोषय ॥२६ ॥ एतच्ुलाववरतस्यमधवश्यनगसतः
| विनयावनतदीप्योपराहसादूदम्‌॥ २५॥ ॥पृथित्ुवाचे॥ ॥नगमोमारसवोहुमधवहदूमाधूना ॥ ष ||
पियनिपीदामितसमाचन््ातमहसि॥ २८॥ लयावरादहपेणमिनीकमितापुरा ॥ तेनकामनूतमियगय ।
पह्िः॥ २९॥ करपरािपिग्यत्पयपीमाधव ॥ कटोजमातनाहृमपीहतिसिमिदिनं ॥ ३० ॥ पदि ||
मिन्धयगमभैदःसानगलते ॥ नविरदेवयास्यमिमयो्वतपरयम्‌॥ २१ ॥ कयापिसोगमोपूयमापक ||
धतः ॥ योऽटभारयिमांपरसोपिक्रः ॥ २२॥ एतचवावषससयापयिव्यापृवीयरः॥ आद्ादन |
7
को
3
>


छः
"र

(यवाचर्सिपहामिव ॥ २३॥ ॥ श्री्गवानुयाद॥ ॥ नेमुः खदिरस्थपिभविष्यति ॥ शुषुपेन्र|


इरणवनतमिद्न्या ॥ २४ ।मरिन्यापहपहेयोगमा.पन्यतस्वया॥ सोभृदसुरपचसतुपषटुत्रोपिारणः|| (9
| २९॥ ज्ञातातसयचरतानपभौस्यहिणदयः। दवि परिभिमदस्तकुतातुतसुरः॥ ३९॥ समाद पदिनायेत |
पिवयास्ताह्शःसतः। मशयेसकरहीकेशीनिमान्सपुरपुरान्‌॥ २७॥ अतसस्यवरमीष्यन्नावानह्मादपःपुर |
१ पृष्िश्रूकरो |
~



( |

रकसिकेगमन्ताधगतादते॥ ३८ ॥ अ्टाविशतिमेप्रतिभादिसमात्यगे ॥ पतायुगस्यमध्येतस॒तन्व |


|नयिष्यति ॥ ३९ ॥ यक्रत्ययगय्यौतित्रताईथवरानने ॥ तादमहागरमान्द्तः कालोमयातव ॥ ० ॥ त|
यावलायतेषात्रिगमोस्तेचतिदारणः॥ ४१ ॥ ताक्छभवतीदुःखप्नवम््रास्यसिमामिनि ॥ ॥ मारदष्डेयरवाच ॥ |
इयक्तागवाविषणुःधिव भिणौन्तदा ॥ ४२ ॥ नमो प्पशंदयिताङ्गरेणातिषीडिताम्‌ ॥ सस्य्टिषणना ||
पथ्वीशरीरल्रंघचासदत्‌ ॥ ९३ ॥ गमप्टिविमानंसाप्रापातीवसवप्रदम्‌ ॥ भगमा याशीनारीताहशीसाप्यजायत |
॥ ४४ ॥ धुतगभापिमदितापावभवनगसप्‌ ॥ ततःपनद्िषे कयमक्तासभगवान्धितिम्‌ ॥ ५ ॥ पुनप्रसादया|
माससामिव्बहुभिश्चताम्‌ ॥ नगदग्रिमहासवेवन्धतिदरणालिका॥ ६ ॥ सर्वषान्धारणदिपिलन्धागरीिप्रगो |
यसे ॥ प्षमायस्माजगदतेरकताक्षान्तियुतात्रयत्‌॥ ४॥ सववसलयिन्यस्त्य॑स्मा्रसमतीततः ॥ तहःखन्यनपु
्रसतैयदासञ्चायतेतदा ॥ ¢८ ॥ मांस्मखियिपिदेविवम्पत्रनेपारयाम्यहम्‌ ॥ देरहस्वङुत्ापिनप्रकाशन्तयाध|
र॥ १९॥ यन्मयाकितनदविरहस्यम्परमम्परम्‌ ॥ गम्भ॑स्तवमहागित्रेतायामध्यकतागतः ॥ ९० ॥ उपतस्यतेहतेवी|
ररवणेरामसन्जिना॥ मकंण्डयउवाद | ॥ इयुक्त्षगवानिवष्णस्तरेवातरीयत॥ ५१ ॥अज्ञाप्यपृथिवीन्पीहम ||
[४१९


>
-~-
य~
===


~9
मसर्दितम्‌॥धरपिकसक्तमारयुकववरेष्यु॥ अगमैयोदेवमृदापमवयुता॥ ५२॥ इरिभीकरिका|

पयेरानाननफोनामवीययवान्‌॥ १ ॥ सर्वराजगुणेय्तराजनीतिषिवितः ॥ सयवाकृशीखवान्दतोतऋहम्यश्पतः ||| '


वेः॥ २॥ देवदिनगूणाश्चानासनिरतःसरा ॥ कूवसरोकानामियतेवपरिपाटकः ॥ ३॥ तस्यरन्तःसतोना ||
#लप्तकटेपिषेयदा ॥ तदापविमनपवापिन्ताध्यनपरोवत्‌ ॥ ?॥ खदासोधशुप्रकनाखदस्यमवातरपः॥ अप्‌
ीत्पतिव्ेनप्रादशरपोमहान्‌ ॥ ५ ॥ पतरहगेमहातलानध्वरणमहामतिः ॥ अयोध्यात्रगग्यनुकष्यशृह ||

(7

प्रागमेः॥६॥ मनिभिविहितेमतेरटव्थवन्सर्पःतान्‌ ॥ रमथमतथेका्री्षणनतथा ॥ ५॥ महास


चानहूवीरानदेवगमापमाश्चुमान्‌ ॥ तचछलवाजनकोएनप्रविशयानःदुरस्कम्‌ ॥ ८ ॥ ्यतनिमनच्रयमातयत्त|
प्पत्रनन्मते॥ मन्रपिवातदारनामहिषीषमसःखयम्‌॥ ९॥ चतपिस्तमाय्यािय्नाधनदीपितोभवत्‌॥ तपरे
परराजागोतमम्निपतमप्‌ ॥ १० ॥तसुत्रवशतानन्दमुरोधायकरोमलम्‌ ॥ गरपत्रोतसयसक्जतोयक्तोमोमनो||
हरो॥ १५ एकाषदुहितासाधीकम्यनसतषुभा॥ नाखसयोपदशनपत्तमुमिनतीदपः॥१२॥ हरेनरायमापय||
जञवादवेधिस्यम्‌ ॥ तूमिनातसीतायांशुपाङ्न्यांसमव्यताम्‌॥ १३॥ उेमेरनामदाय्तः सयरक्षणसर्थ्यताप्‌
॥|॥|
तस्यानतुनातमात्रायामप्षिव्यनत्ितास्वयम्‌॥ १४॥ जगाद्वेचनथेदोतमतनारत्रपम्‌॥ ॥ पृथिव्यवाच॥ ॥ एषास
(तमयाद्त्ततिवराजन्म्नाहुरा ॥ १५ ॥ एनाहाणसुभगङ्खयशभावहाम्‌ ॥ अनयमेमहाभारस्तचतेहितभतया ॥
॥१६ ॥ क्षयय्यास्यतिमायापिम चयिष्यामिराहणाम्‌ ॥ राणाद्यामहवीरा कृमप
ोफष्णादयापर॥ १७॥ नाशम्यास्य |||
निदुदपाःकतेस्यरक्षसाः परे ॥ लश्मोदन्ुरधदितक़तिनवरप ॥ १८ ॥ अवापयपिसराणापितणामणगोपन ||
-
1

म्‌॥ किन्सेकःसमयःकय्यस्वयाममनरेततम॥ १९॥ तमहन्तेभक्षवामिपुरोनारदगौतमे॥ निहतेरवण


ेवीरिमारापिरहि |
तासुखम्‌॥ २० ॥ सुपत्रजनयिप्यामियज्ञपूमावहन्तव ॥ तम्पत्रवत्पारयिताभवापरपतिसत्म ॥ २१ ॥ यवद्यतीत।||
~
(नि
वास्यःसनमवितातनयोमम॥ व्यतीताल्यन्तमहम्पारपिष्यस्यत्नप ॥ २२॥ तस्थस्यान्मानपोभाेयथावन्तकरिय |||
८|सि॥ ॥ म्रण्टेयरवाव ॥ ॥ रतिपृथिव्यावचनश्रुवारागातदामर ॥ २३ ॥ प्रणम्यपुथिवीम्पराहुसाक्नासन |

कृहूयः॥ रानावाच ॥ यचस्त्रषेनगदम्रिफरिपयेचस्तय ॥ २९ ॥ ममापोषटम्यद्छशप्रपीदपसेखरि॥ देपियक्ष |
तोरुपन्दूमि्छाम्यहृन्तव ॥ २५॥ शङ्तिस्लंह्ठकनननीवातनमामिप्रसीमे ॥इतितस्यसीवचःश्रवाननकस्यतदाक्िति
+न

शिन
¢


० ||॥ २६॥ मनीनापतिधोहपनदरमापरूते ॥ नीरोयरदरवमामकषमराज्रििष्‌॥ २५॥ बह्युमनधुभे||
*, ॥\\ |

१ |मृाठायतशोतिना। सनदरीहीक्पप्रीनतान्छशपोनमत्‌॥२८॥ ततःसषए्थिवीतीपीताक्षताप्रपासनाम्‌॥ || अ


||राशशचसंसपरयवयन्रदमत्यीत्‌ ॥ २९ ॥ इषम प्मावमयाप्यतिनासपतः ॥ तवपुत्रीगृपधेषुसमयम््रति
॥|पटय॥ २०॥ ॥ मकष्टेयउवाच॥ ॥इतय्छपूथिवीदरवीरानानदधनराहूयम्‌ ॥ समाप्यनाखादीस्तास्ततरषि ||
|ीयत॥ २१॥ जनफोपिपुतद्धस्रक्षणशराठिनीम्‌॥ सुतढयनतप्रापयूतिःस्गृह्यवा॥ २९॥ततःकरे ||
ुपम्प्र्ेरयणे्षसहेत ॥ मानुपेणसहपणविषणुनापराषणुता ॥ १॥ गवाविदेहरनस्वयकञपुमिनतदातितिः॥|
|पपवेतनवैवीररसीतातदादेवः

परायत्‌॥ २५ ददयीनगदत्रीगलकुप्‌ ॥ ससासमपेपरणृखस्तीपमयम्पुर |
समयमरतिपरयत प्ितवयतरसुतोनातसता परामेव ॥२६ प्दुमोतनतददीपरणम्य
॥२५। एमतमतरस
|परसेधस्‌ ॥ संस्तयपततशथदिदमाह्नगसकम्
‌ ॥ ७ ॥ पएथिव्युवावे ॥ एपोतनयोनातःसुकमारमहपरः ॥||
~

संस्मर्समयम्पवन्वमेनम्रतिपारय ॥ ३८ ॥ धरोगवानपाच ॥ अयन्तेतनयादविमहयवरपराक्रमः ॥ भिता


मातपादन्तयानःसविस्बधः ॥ २१ ॥ यत्मातुपावन्तेतयोभावपिष्यति ॥ ववछत्याणाभूवापिर |

| रिष्यति ॥४०॥ वक्तमानपभावस्तयदाचायव्विपिषठते॥ तदातुनास्यसपिरंजीवितंसभपिप्यति ॥१॥ सम्प्र्िषाड
||रवपैरञ्यमासादपिष्यति॥ धनरलगमेम्ययक्तरथस्यैः॥ १२॥ भप्तायमहतीतियांश्रियम्पोध्यतिवीय्यवा
|| ॥ यस्मिन्यस्मययुगेभावोयायोपवतिवेनृणाम्‌ ॥ ९२ ॥ तन्तमावन्तथैवायहुरिप्यतितधाकुर ॥ एतस्यनिभूतेर
“^

| |उययराग्योतिषसन्तफम्‌ ॥ ? ॥ पुरन्त्रविरसास्तारग्यमेषसुतसतव ॥ इयक्तषएृथिवीविणःसमामाप्यन


|गतपतिः ॥ ५ ॥ दर्यमानस्तयाक्िपन्तत्रेवान्तदे प्रमुः॥ प्रसृयपुथिवीपुत्रमध्यर्रेमहायुतिम्‌ ॥ ६ ॥ जनक
॥|उन्नापयामासरहस्यम्पव्वमीसििम्‌ ॥ विदेहराजात्ञावेवपथिवीजनितंसतम्‌ ॥ ४७ ॥ तप्रैवयक्ञवाटंसरात्रावामाकृत
(क्रियः ॥ गछन्तव्यंतवारन्तन्सववेसहातदा ॥ ४८ ॥ नोक्तागरिश्चनतशशवदन्तदतङ्गतानपम्‌ ॥ अथगलातं
|दातत्रविदेहाधिपतिःस॒तम्‌ ॥ ४९ ॥ धरायान्दहधेकान्याचद््राकेञवरनोपमम्‌॥ रुदन्तम्बहुशःन्ति्धञ्चरुदस्तपदहय
प्‌ ॥ ५० ॥ वपुपन्तभ्रियदीपङातिकेयमिबापरम्‌ ॥ इद्र्न्सरदन्यारोयननभूमिन्यतीत्यच ॥ ५१ ॥ कियद
||गामशृत्तानशायीमहादयतिः ॥ मनुष्यस्यरिरस्तत्रगरतस्यप्राप्यवाटकः ॥ ५२ ॥ स्वशिरस्ततरविन्यस्यरुदस्तस्थो
|||
प्रणन्तद्‌। ॥ ततोपिरेहरनोपिमामामाणशकषतेसुतप्‌ ॥ ५३ ॥ व्यतीतययत्तभूमिनतमाससाद्चसाबहिः ॥ भसा

1 यवारकदोपतदीपतमियपाकम्‌॥५१॥कग्याचनरमपसतत्यनेजोपिमास्किरोपमम्‌।शसध्वगतप्पव्पपकरिा|
११४ | वकोयथा ॥५९॥ स्वयधग्हरानापएथिव्याःपमयेसमर्‌॥ उहनच्छिरोदेशेदहेमानुपंरिरः॥ ५६॥ श्थंपवापिरशी
पमातपटरोतमायपः॥अथवरपमादयप्रि्यासःपरस कम्‌।
५भपहिपयकययमापप्र तपरुहीपमप॥पातन्द
विशरा्मिहखनयमहकषनम्‌ ॥ ५८॥ पिस्ीणहदयङ्न्रीसेधरदरद्धपिम्‌ ॥ममोदपारनोयोयपयेतिन्यव|
्ृपम्‌॥ ५९॥ तारानापिततः प्रहपतरोषपरमपनदरि ॥यज्ञमा समप्नःखच्छन्दम्पाल्यतामयप्‌ ॥ ६०॥ पतपुधि|
व्यार परकतोवययकेदयत्‌॥ सलपत्धोनृय्रषटुःपरियायामपिपि्‌ ।६१॥गमसतुतशागारयितरपयमि ||
तिनरपतिवष्यौमेद तदिव ॥सरतनयसमानमपत्रमापायद्वोनितधिरतिधामान्स्यद्यकचेयमोद्‌॥६२॥ इतिधर।
करिकाप्रणेभप्रशेध्यायः॥ ३८॥ ४॥ ॥मक्घष्डेयरवाच॥ ॥अयतस्प्रे्ोगोतमेनमहूषिणा ॥ संस्का
रयामासिधिनामानषेणत्‌ ॥ १ ॥ नरस्शीपस्भिरोनिधायस्थितिवान्यतः ॥ तश्मातस्यमनिशरषनखतामवेव्यधा।
त्‌॥ २॥ भपरावारपछारशत्रेणविषिनामनिः ॥ केशानवपिपचरेक्यनः साममन्तफैः ॥ ३ ॥ वतस्य
पदनेतछोनामकपतः। दिनगनदिननधतान्यःध्रीःशरदीवनिशकरः ॥ 9 ॥ सरजातसदकनप्रेमनृष्प्यानयनस्यम्‌॥
५,


-

-
--1--
~-1-----
~

~य
ो स
वज्
नर

~
भद
| |गातमस्यसतनाथशतानन्धेनपीमता ॥ ५॥ प्ाह्यामासतन्नितयह्तरभाक्थमानपम्‌ ॥ ्
||
(| सुतम्‌ ॥ ६ ॥ नियतहहयामासमाुषञसिंगुम्‌ ॥ यदवपुत्ररयत्तस्तदेवपृथिवीस्पयम्‌ ॥ ७ ॥ मायामानप्पे
| र्पानतःपरमा विशत्‌ ॥ ्रवि्यतत्रसदवीर्पस्यानुमतेभपत्‌॥ ८॥ भीतसयद्िन्रेठः
|| वत्ाटशवषाणितस्यवाटस्यक्नाषिनी ॥ ९ ॥ 7वस्ववग्पालवन्तीग्ह्वानास्तसतरयम्‌ कालयाय्यालस्यया ॥ वा||
॥ सद॑मानोनुदित्रकः १
। धिवीसुतः॥ १०॥ अयक्रामस्ुतान्सवक्षिनकस्यमहासनः ॥ शरीरेणायरवर्णरूपेणवरकदतया ॥ ११॥ धन
(|पागदयावीरो्यलक्राम्रपालनान्‌ ॥ सशाघवादकशरोधन वेवकोविदः॥ १२॥ वपः
पोदशक्निमति्ीरस्यैररा
1/९; ॥ विदेहापिपतिश्ामहाबरपराक्रमम्‌ ॥ १३ ॥ पतन्युनान्त्सपुत्राश्चनातिहष्टमनभवत्‌ ॥ निरस्यासौ
चमः
|| =बान्ममराग्वह्हप्यति ॥ १९ ॥ कलिप्रपमहाषीरोमतिस्तस्याशरवसरा ॥ अमत परयदाप |-€

||| १५॥ तरातुनखष्वीलहपमत्राभोतिनाधिकम्‌॥ तस्यतधेदेवीयपस्याथवसन्यरा त्रान् स्न्त् रमयतेन पः|||


<
छक

॥ ६॥ महिपीविस्मयशक्रतसि|||
"पतः ॥ अधकदामहेगरीननकस्यमहालनः ॥ १७॥ पप्रच्छनपतिश्रति हाधिपतिस्पतिम्‌ ॥ नाष
| ्छामितेकिशचिद्दस्यय्यैदिनोतव ॥ १८ ! पदमान्तददस्वलदूपाचेदियतेमपि ॥ यदेवतनया; सर्वैव
१ अद्धवृद्धया) २ दीर्धः) िहरनिपर
॥| ्‌
कः|| ॥ १९ ॥ तरैवनखन्मिषण्यरक्वसे ॥ तमरतरनदिमबदव्िसयः भरिते ॥ २० ॥ संश
१ |यश्वायमरवननहतिवमांसदर ॥ हपवा्वययवनिपतयियेता ॥ २१ ॥ कुशः ्ववद्रपत्रसपमहाषरः॥
=कर
------------

मनम
=

नसमानयसेकस्मासुपरमन्दुरपदप्‌ ॥ २९॥ पदह्तातुमिद्छमियदित्य्मदस्वमे॥ ॥ गक्ेष्टेयसाच॥| ||


इतितस्यवयश्रूलापिययापूथिवीपतिः ॥ २२॥ तू्णामालक्षगवीमिर्ववनमन्ीत्‌॥ ॥ रमोवाच |||
मिपेितसर्त्ेह्वयधुन ॥ २९॥ माफ्यत््तितुसमयमरतिपारय ॥ निगूटपधिदप्रासिद॥
| स्यप्मयोमम ॥ २५ ॥ ेनधुनानकदवितेवपिषयमितहः॥ =॥मकषेयसाच॥ ॥रननोयर्यसायय||
||सयत्दवनिके ॥ २६ ॥ मनुषीपृथिीपातरीतशुप्रायदातद्‌॥ भूवतषोसतुपवादमहिषीगपयेःषति |||
||॥ २४ \ मार्नेषसमवन्तेवयषरपृता ॥ तकठेपिमनसूप्रखसन्तया ॥ २८ ॥ प्रमति
|व्व॑तीःसयदस्यपोहशवसरः ॥ ततेनपोमहिषयसुकपि्यतितदकः ॥ २९ ॥ ततोमम्स्यनुविवितंपम्भविष्
|ति॥ पिन्तयिलतिसादेपीनगदात्रीपुतम््रति॥२०॥ निधियेदन्तऱयम्पराहकारमचेष्त॥ वतोदपिपपनतसमापा ||
यसगोतमम्‌॥ १ ॥ ्माहनगदत्रीछपत्रयशस्वनी ॥ योपयासमयोदत पास्तःपलयानष ॥ २२॥ पतच ||
प्क~><

डर ॥|
||प्ारितोमेय्रफोविनयै्यतः॥ सम्पाप्तयौवनःपत्रोयोनितश्चलयानयेः॥ ३३॥ तवप्रसादासुतरोमेसुखीगृहत
तमहमप्वसमयघ्नपिष्यामिस्वमातसनम्‌॥ ३४ ॥ अननानीहिंद्रनतेनखस्यगतिम्प्रि ॥ रकषितव्यश्फवतासमयःस | |
परोसा॥ २५॥ छ्मेवनयिप्यामििपतेमाङृथाव्यथाम्‌ ॥ ॥ मद॑ष्ठेयउयाच॥ ॥इलक्तानगतानधातीविदेहाधि
पति्चपम्‌ ॥ ३६ ॥ ततैवपश्वतान्तषामम्तदरीनमपागमत्‌ ॥ नृषोपितस्वास्तदाक्यपङ्गीएलक्षति््ति ॥ ३७ ॥ त|
स्या्रयकषतःस्थानस्षगामसतपरोहितः ॥ अथेकदाधरदेवीमायामानुपरपिणी ॥ ३८ ॥ उपांशुनरकम्राह्यत्रीत ||
स्यमहासनः ॥ वयासमहावाहगङ्खषयौतिमतोमम ॥ २९ ॥ यदिवस्योसियास्यामिरथेनायवपुत्रक ! ॥ नरकंड | ॥
वाच ॥ ॥ नपितर्भ्नै्यास्येपरिनामातशयासमम्‌ ॥ ० ॥ अनुन्ञाप्यमहाराजटुरिप्यामेतपेप्तम्‌ ॥ गुरुश्च ||
यन्तस्याशतानन्दन्दिनेतत्तमम्‌॥९१।अनज्ञाप्यरयेनाहय्धास्पेगगान्छयासमम्‌ ॥ धात्युवाच ॥ नतेपितायन्चनकयः|
सर्व्वनगताम्प्ुः ॥ ४२॥ सतेपितातहुद्ायाम्पयगलामयासह ॥ अयम्पतापारकस्तनरास्यसस्तदस्वात ॥ ||
॥ १३ ॥ यस्तेवकषयिताताततमासादयपत्रक ॥ अत्रययद्रस्यन्ङ्गयामेवपुत्रक ॥ १९ ॥ कथयिष्याप्यहस ||
रहोमहस्ततोन्यथा ॥ ॥ मक्कष्टेयउवाच ॥ ॥ जातसम्परययोधान्याक्चसानरस्तथा ॥ ४५ ॥ वहाय |
18 नज्छन्दनपदयषटङ्व्ययोतदा ॥ अथगहपमासायसंप्नाप्यग्रिधिवसुतम्‌ ॥ १६ ॥ आसनन्दशयामास्‌|
एथिपीर्यसतायवे ॥ मयामानपमिनताविहायनगतारपूः ॥ ७ ॥ गीरापरदरयामंसवरक्षणसथयतम्‌॥| |
पववोदन्दरथाहनानारह्ासापितप्‌ ॥ ९८ ॥ पएप्रायदशयामासनरायवपुन्धरा ॥ कथमेताबप्वसिप्ुरत।

सृथिवीतदा ॥ ¢९ ॥ कथयामासपुत्रायप्रतीतिस्नायतेया ॥ ममा्भयधपुत्रद्धमेवन्ितेत्निं ॥ ५०॥ ब्र|||


|

ह्ादयस्तदादेवाभरोग्यस्वयमेकते ॥ महिनीपितिपतःपत्रोषिणोमहासनः ॥ ५१॥ भपुरमापमास्यय |||


वान्मान्हनिप्यति ॥ इतिविम्तापरदेषाःकमनध्रिरतदा ॥ ५२॥ अयप्रोयता्भातिभतिष्वयंपरा ॥ त।
ममफवानामौपुकनियुगान्यय ॥ ५३ भवतदटुःवानपुत्ररयानाश्कुमसतः॥ मृतकसफवमहमपतेधारणसु ||
| त॥ ५९४ ॥ तीहशरणय्यौता्गवम्तंसनातनम्‌॥ नारायणस्यवाक्याततवातदत्वेस्ततः॥ ५५॥ इतिप््यममववः|||
||नननीतातमयत्नातोसिपत्रर ॥ ५७॥
त््ानीहिनिधवितम्‌ ॥ भथयव्रपत्रसग्रिमयःसमपयत ॥ ५६॥ यावदेवस्यनदवीपरोचपत्रमिदर्ेवः ॥ अहमे|||

(५ (५

पथिव्यहक्षगदा्रीमदरपम्परमयन्विदन्‌ ॥ पितातवमहबहिपाधारायणा।।|
व्यः॥५८अब्यतोनगतान्धातमहालाशकरसधप्‌ ॥तनाहितस्वमहमापविस्वम्परावसः॥ ५१॥ समर्प ।

मयेनातःपारितशचहपुभूता ॥ ॥ मद्ष्ेयदवाच॥ ॥ दतितस्यावचशश्रवाहशोककृरस्तदा ॥ ६० ॥ नखः
[| पवी्देवीमिदमाहधनुदैरः ॥ नमातरिसितापर्वमाताहमिति्ापपे ॥ ६१॥ पिष्णःपितेतिषवघोनपिताविरितोमम ॥
|(|नानामिपितस्धाईहविदेहापिपतित्पम्‌ ॥ ६२॥ तस्यका््यासिमयास्यामहक्षानामिमातरम्‌ ॥ भ्रातरतसताःसर्
||[सौतामेगिनीशुा ॥ ६२॥ समतिर्मममतितिरोकोजानातिसन्ततम्‌ ॥ कालायनीचधम्रमिधुनेकृतावया ॥
||| ६९ ॥ एततसवन्वयामिथयाृपितममसाम्परतम्‌ ॥ यथातवाहु्तनयःपलयमास्याहितन्मम ॥ ६५ ॥ मर्य
(उवाच ॥ ॥ पुत्रस्यवचनश्चेतिशरवासवपहातदा ॥ सववम्तपवतान्तस्तनयायन्यवेद॑यत्‌ ॥ ६६ ॥ यथामरि|||
| ्याःसमोगोवहस्य्त्ुरा ॥ यथागर्गोधितोदे्येनवाकाणोनपः ॥ ६७॥ यथावगम्भहुःलातामापवशरणहू |||
||ता ॥ यथातेनप्दतश्चपतमयोनननम्भ्ति ॥ ६८ ॥ यथागहरानस्ययन्तीमावप्यत ॥ फिहरनेनसमय्याह्मःस
||मयफवत्‌ ॥ ६८ ॥ यथामनुपरपेणपात्रीस समपृयतं ॥ ततसव्वहूययामासनसकायमहाले ॥ ४०॥ ऋषयः
| फिम्थसमयोदतोविष्णनाप्रमविष्णना॥ निहतेरावणवीररमेणयमहासना ॥ ५७१॥ भपिप्यतिपतस्तत्रनःशयोम।
॥| न्‌ ॥ एचंसषम्छिन्धिगरोशास्तसिनःसद्‌ ॥ ७२ ॥ ॥ मक्कण्डेयऽवाच ॥ ॥ भारातारावणादीनामपृथिवी।
न=
ट्
==
५1 9
|पसकप्िेम्‌ ॥ ५६ ॥ अधोगतायोननानिपश्चेदिनपतमाः ॥ अयर्नेरह्वीयणयातोगमितेःपनः॥ ४ ॥ |
१०१
असधपिमहारनेोद्शमरीवोपथा्षवत्‌॥ अधोयाश्यतितरत्तंसातीवपथिवीविति ॥ ५५ ॥ समयन्दतयाचीणराव ||
7िहूतैषति ॥ धरयेभ्ारविहतिव्याजेनहिनसत्तमा ¦ ॥ ५६ ॥ नाम्पृथिवोम्प्राहनस पनरेवहि ॥ पृथत्यावचं

नश्रवासलयशयसथ्धतः॥००५ययेवेपितािष्णमातावम्पधिवीशुमे। भागच्छतुनगतराथोममवाम्युपपततय॥५८॥ ||

िच्
तिपरितः। तरम ८१॥छमि यदि तेह पमी दशम ्‌ ॥ ८० ॥ ललू त्व ह्प ्वे वना नगह ुरो ः ॥ बात प्र दमह गे ||
स्ास्यमिसमयेतय॥ ॥ मेयराच॥ ॥ पस्यववरधरुलापिवीप्थमनदा ॥ मायामानुपहपन्स |
|पटमनखोषा्रीायायनीनदा ॥ पप्रच्यरवरतानतयषूतपमद्िरे ॥ ८५ ॥ सतथाकथयामासयधारप्रतिपा ||
[सः य्तप्यतोगेहेनपस्यननकस्यत्‌ ॥ ८५॥ नातसम्रयस्तप्रनखः समपयत ॥ पृथिवीचपनरदवीरष| |
गरदा ॥ ८६ ॥ अथपस्मारप्यिवीनात्राथहसि्प्राम्‌ ॥ समवेपूलग्रिहिपराम्यशिरपामृहुः ॥ ८५ ॥ स्प
१ आतभीगितापिति वा पटः ।
1 म्‌॥ सदिम्ुधिव्यगङ्मवममजनतम्कुः ॥ २॥ निम्कतणमतरप्रायोतिपपदतः॥ मध्वगङ्मर्पसव | |१०
=

१०१ |
मास्याफानापिक्न ॥ ३ ॥ सवदे: स्वरापयाव्यपयडूपयशमाना ॥ किरतेरिति; कप्रैरपिचवापितः ॥|4.
॥ ¢ ॥ स्वमस्तमोनिर स्परिरातन्तनर्नितान्‌ ॥ भनलंपण्टितामदमांपाशनकतरान्‌ ॥ ५ ॥ ददशंवि|||
णुः कपिताचिषुरछहिपाः॥ तपामपिपतिस्तरधाटकोनापवीवयवन्‌ ॥ ६ ॥ सकमस्तमोनिभसतहूः प्रतीत | |
दवमकः ॥ सक्रापावतुरदुनवरनमहतायतः ॥७॥ भपसारनगतराथत्ररशमं वप्‌ ॥ आसायरशखषषव|||
वषपुमव्यवम्‌ ॥ ८ ॥ किरतेः सहितोरनापक्स्वः रिरितराट ॥ मधयोपिदाप्रफवीययवतप्‌ ॥ |
॥ ६ ॥ परपवामासयुदायङनितरपतेप्तदा ॥ नरफोषनुरादायसहतेमैतः ॥ ११० ॥ युयेपपिस्त|||
*\ ¢

1रव्हेसतिः ॥ ततोऽसोपरतटमादययोनपिवाधतुमणिः ॥ ११ ॥ गिरःिरातरानसयमिेदखोवरी ॥||


। मस्यामुस्यक्िरश्चदट्सनपिर्पसथा ॥ १२ ॥ नयानुपितोवीरः केपरीवमतदुनान्‌ ॥ हेरे |||
फेपियटायनप्रायणाः ॥ १३॥ शरिरताःेवनपन्रखंरणाह्ताः ॥ निहययदयमानौ्तसंस्यशरा रतान्‌ ||
॥ १॥ नखःपितष्सप्रवम्याधन्यकेयत्‌॥ हतसतातङिरतानामपिपोषारोमया ॥ १५ ॥ पेनापिपौधरतसा|||
्यकिमन्यकसा्यहप्‌ ॥ ॥ भगवानुवार ॥ ॥ परितापेन ॥ १६॥ परठायमानन्‌| |
वदव्यपारयन्छरणहतान्‌॥ ॥ मक्ैण्टेयउवाप ॥ ॥ततःसनखाषीरःपमारुयपितद्रनम्‌ ॥ १७॥ चतुदन्तम||
फयोहराताधिपवाहलम्‌ ॥ दैरयतसमवीय्धकोनगरडोपमम्‌ ॥ १८॥ िरताद्रवयामासयवदिकिवासिनीम्‌ ||
~
~
>
पतरस्पनरागत्यक्चा्चदमव्रवीत्‌ ॥ १९ ॥ विद्रविताःकिरतात्तपागरनतपमाशिताः ॥ इतश्रवाट्कस्यारिकरर |
द्र
4

| |तापिपतिम॑हान्‌॥ २०॥पेगिनहनमरयेरवतसमहूणः॥ यदन्यकरणीपमतदञापयसम्रि ॥२१॥ ॥ १ ||


2
>

वानवाच॥ ॥ कसोपासदगङ्प्वागावधिश्रपा ॥ याक्हरितकन्तस्तितावदेवपरन्त॥ २२॥ अतरदेवीमहामाया|


(योगिदरानगलस्‌ः॥ कामास्याह्पमास्यायसदातिषटतिशोनां ॥ २२ ॥ अनरास्तनद्रनोयराहियोतरहमणःमुतः॥ |
पवदशक्विपलाःसेेपीटि्वसितिथाः॥ अत्रलपमहावेवो्हमाचाहव्नवस्थिताः।॥ २४।वनःृथ्यशवसततव्व |||
| तोय ॥ सर्म्ीममायातह्वेशमृतमप्‌ २९ अत्रध्ीमसताष्राोयमत्रपादु॥ अस्यमभ |
पराग््योतिषास्येयम्परीरृक्रपरसमा ॥ अप्रवर्वसदरनेदयमिषकिमया॥
|खयम्‌ ॥ २७॥ हतदारसदमायेरनाूवाहवलः ॥ ॥ रष्वाद ॥ एवमक्तास्यविगुभरमम |
का 9 | सुमतेतवा ॥ २८॥ सवानिरातापसवासागरनेनयेशयत्‌॥ परतरितकानाया समाद्वप्त ॥२९।
१०९
यवतागरप्यनहविरतास्तयदवसन्‌ ॥ पशचहरितकासायददूववपिमपनः ॥ ३०॥॥ कएोयनदी्ोव||
कामास्यानियनतुतत्‌ ॥ तसकिरतनुसष्येदराघठातिगाचूत्‌ ॥ ३१ ॥ दिनातीन्वासयामासततरवगान्स।||१
नातनान्‌ ॥ वेदाध्ययनदानानिसततर्बततेयथा ॥ २२॥ तथापकासीगवानुनिीिबासिनिुः॥ वेदसताःप |||
दनधमंपरावणाः ॥ ३९ ॥ नमिरदादःकामहपहृयसदा ॥ ततोपिदोरनसयपत्रीमबहयहरः ॥ ३९ ॥ |
राथव्यामासनसस्वसमाहुभैः॥ तमुद्राहौकेशस्तसिनुरदेसवयम्‌ ॥ ३५॥ तातमंखतनयंरनवेनाध |||
(पवत्‌ सुगू्ाधुरीक्तेगिुमोणमाधवः ॥ ३६ ॥ तुमसमतेमहवेिदूरसदम्‌ ॥ ततःपिरतरनघ् |||
-द--स-न-्न्

न्ता दततिनः ॥ ३४॥ पश्विशतिसाहत्तामहामत्रकृैतः ॥ यानिरला्यनेनिते्ानिमिपिधानिष ॥ |


३८॥ जभाश्ररणश्रपतसरमत्रकोऽ्रहीत्‌॥ पयतुरजञनाश्वारणानिष ॥ ३९॥ तानितानि
प्िणुस्तनयसयदरीतदा ॥ सथपदेतस्रिषूरोकषहाम्‌ ॥ १० ॥ ोहाएत्रसचछ्मदयोननिसकाम्‌॥
कमधसदे्तयाधिर्मनोजेः॥ ११ ॥ रलकाव्नपिाबयदिगगिएतसम्‌ ॥ एधोहा्षक्नो ||

स=>
==

|तविरानितम्‌ ॥ १२ ॥ हेमदण्डपताकावयटय्येमणिकवर्‌ ॥ तिहव्यप्रपमधमतष्ठसिंपदा ॥ १२३॥ रे ॥
हतासश्रसम्छहहिणोनारमाठिनम्‌ ॥ समप्हशोरुकहुमायासमन्तम्‌ ॥ ४ ॥ शकिशप्रदरोतसेसम |||
शतरविशातनीम्‌ ॥ जरामारगिदीपार्यिकक्षापनिूपिणीम्‌ ॥ ९५॥ इम्चसमयस्प्रचेनफायमहामने ॥ न |
स्यहिापेशोवसुधायाःपमक्षतः ॥ ‰६॥ इमाशक्तितरहिवान्राणस्यसशयव्विना ॥ प्रयोध्यतिकदावितुमानपेष
विशेषतः ॥ ?७ ॥एपामायाचवेदीभियतःपटशीगणेः ॥ मवतोजीवन्योवतावस्थास्यतिशाभना ॥ ८ ॥ सतप |||
नायेत्रेतापायत्वान्काविष्यति ॥ दपरानेतमत्रापपरनातपपविष्यति ॥ ९ ॥ दिरेधेमनिभिःसादम्राहमणेरपि |||
फ़ ॥ नकदापिखयाकाय््िरशवितुमिद्ता ॥५०॥ नराजगितश्वविरेषोयज्ये तव महाुप्यवेमध्येवस। ।
परित ॥५१॥ दिव्ययोपिद्णेःसादर्व्मानोतिभोगवान्‌ ॥ स्वप्यतेकमह्पेविरन्वनिषटपत्रफ ॥ ५२॥ ||
हदेवीमहमायक्नगन्मातरमम्विकाम्‌ ॥ कामास्यान्यव्विनापएत्रनन्यदेवध्यनिष्यति ॥ ५३ ॥ उतान्यधावाबहं
र्गतप्राणोविष्यसि॥ तस्मातरछयतेनपतमयम्रतिपारय॥ ५४ ॥ माकषडेयउयाच॥ इयक्तक्षगवानििषण त कन्तनयं ||
-----
---
न~~
1

खकमतमपास्यरहस्येनामूथिवीनस्वमत्रीत्‌॥ ८५।यघदव्वेमय प्रोहतेव्यनतवसुनद्रि॥ तत्सव्रयाशुण०. ७


। १ रममाण ईऽपा०। 1
[यैसमपदेशय ॥ ५६॥ यदेनम्त॑सयंहनुपाञगदक्षते ॥ तदातुमानुषःफथित्खतिहनिपयति ॥ ५४ ॥ |
|| पृथिल्ुवाच॥ ॥रनायमेषयतमेनिन्यःसयासन्ततर्िना॥तपमवरापप्यलानेनपतिमपापिष्यति ॥ १८ |||
(||मद्कष्टेपउवाच्‌॥ ॥ एमरिवितितानिष्णःएथिवीम्प्रतिपावनः॥तखव्रसमाक्नाप्यततरमतदिमगास्षणात्‌॥ ५९१ |
तेदरोनिजस्थानम्पयिवतनयंस्कप्‌॥यसूवहूरणप्रोकमतव्धयतयरखयम्‌॥ ६० ॥नकापितदधीमाचरशा्नाथ |
(परभै व्रहमणोनीकृिरोवदानयोदनतयरः॥६१॥ कामास्यापूननतोनीरकूटमहागिर मही गीमहाश्रीमन्दीन |||
[वधश्च २।पिररग्यमकरोच्कदरि्ारये ॥ ततोपिदेरनोपिश्रुषवनस्नियम्‌ ६ २।पत्रा ष्यः ||
|गणोनरकसषमभ्यगात्‌।धग्योतिप्परहख कामहपरन्तरत्थितम्‌॥ ६४।दद्रोनठराजाशखद्रपमध्रिया॥ प्राप्य ||
|पम्परमेनेसरानालमरावतीम्‌ ॥६५॥ द्खमनेपरिष्छमूषणम्‌ ॥ ततोमहिष्यततसयजनकोवक्वमन्री |
॥|त॥ ६६॥ एषोपारितसुतश्रीमतरफरंः॥ एषिव्यदपितःपतरसतेपु्िपिणा॥ &७॥ िष्ुनानगदौरैनत ॥
((मनम्पश्स्तम्‌ ॥ ॥ माष्टयउवा॥ ॥इयुक्ताननकोराजायथाटृतन्तथापुरा ॥६८॥ ठतान्हुययामासनर |||
|रोनातवा्ा ॥ ततसत्रपिरसथिवप्रयातिपपुरुव ॥६९॥ विदहाधिपतीरजानेणपृनितः ॥ ससान ||
“9
८4

"मः
"=
तवो स्तसव्छिगणेःपखिसिः॥७०॥ एंसनरकोनातःपृथिव्यास्तनयस्तद्‌॥ हीनाऽप्रस्वमावःसविनहारविरक्षितो ॥
॥ ५१॥ ५ ॥ इकारिङ्राप्रणेडनवलारिशतमोष्यायः॥ ३९ ॥ ॥ मक्रष्टेयरवाच॥ ॥ सरानानखशरी|
~~~

|माश्रिर्जीवीमहभनः॥ मानपेणेवमवेनविरराग्यमथाकरोत्‌ ॥ १ ॥ मेतायाञ्चव्यतीतायादापरस्यतुशेषतः ॥ अभव]


्छाणितपुरेवाणोनाममहार॥२॥ तस्यापनिदगत्रगरं सक्मासखोबटी ॥ सहस्रबाहुददष परियःुत्रसषवरेः॥ ३॥
ननः
क~
ग^
~+=

नफेणसमन्तस्यमहमेतीन्यजायत ॥ गमनागमनत्नित्यान्योन्यानप्रहस्तथा ॥ ५ ॥ तयोसीममहप्रातिःपवननर |||


(|याय्येधा ॥ सचवाणःसमाराध्यमहदिव्ासकप्‌ ॥ ५ ॥ आपुरणायावेनन्यधरराकतामयः ॥ तसंसगास्सनर |)
ोष्तस्यदकताष्तिम्‌॥ ६ ॥ तेनेवसहापेनविहतमपकक्रमे ॥ नत्राह्मणान्पनयतियधापववेन्तधष्िनाः ॥ ७ ॥ |
नवयङ्ेषुदानेपप्ववनमुदितः सच ॥ नतथाविणुपभ्यतिएषिवीवयो पिना्ति ॥ ८ ॥ कामस्यायान्तथामक्तस्तप्‌ |
|तस्याथतापतकत्‌ ॥ एतसद्रन्तेथात्‌स्ततयोमनिसततमः ॥ ९ ॥ वरिषटोनामकामाए्यानषा्योतिषहतः||
॥ तान्दगभ्यन्तरेनीरकेदषीवस्थिताम्‌ ॥ १०॥ वषहुनर्वशिषटस्यनदाखरकायदात्‌ ॥ ततावरिषटकपितोव |||
चनम्पपम्म; ॥ ११ ॥ नगान रददयनमुनिसत्तमः ॥ फथम्युधिष्यस्तनयोवराहस्यसुतेनपा ॥ १२ ॥||
जह न
् त
वीगष्राह्मणस्यनददापितथागतः ॥ पिनेकरोपितहमलह्रोपिथरासन ॥ १३॥ ववीमरग्योतिपद्वापूमन | |ए
(>
4
4
पिपेमान्मयीम्‌ ॥ ततः सनरोरानाा्तकारः पिते सुतः ॥ 4? पपेणाऽथवक्येनतमतिष्यनिरतवान्‌ ॥ त ||| 9
तोमनिः सफृपितः शशापनस्नपम्‌ ॥ १५॥ नविरायेनजातासितेनमानुपरपिणा ॥ मरणसापितापापराहकरपा | -नन्प्-,
८८
„ =

सन ॥ १६ ॥ मूतेलपिमहदेवीहमास्यघ्चगतासपप््‌ ॥ पएनपिष्वम्बहस्पापतिष्यास्येखमारयम्‌ ॥ १४॥स


्यवीपितापापकामाल्यपिनगलस्‌ः।॥ सवेैःपिरः सा्मनतदनायगच्छत्‌ ॥१८॥ मष्डेयरवाच॥॥ इयक्वत्र
्मपत्रःससपस्थानह्ृतवान्मनिः। शिष्टेन मेननिरस्तकपितोभशम्‌॥१९॥गतेवरिषितकःशीप्रविंसयशषयुतः॥

नगमदेवीफवनप्ीरकृटमहागिरिम्‌॥२०।तरगवानवापयकमास्याह्महपिणीम्‌॥ नयोनिमण्डरन्तस्याःपव।
गपिरोप्तथा॥ २१॥ ततःसपिमनपवाधितिसस्मासतसम्‌॥ पिर्चनात्राथत्रकःप्रुमन्ययम्‌ ॥ २२॥ नता ।
पपितदायातोतस्यप्रयक्षतद्विनाः ॥ व्युकन्तसमयस्येतिनीपिहीनस्यशम्पे ॥ २३ ॥ पिरस्रतीक्यताततरीपोवन ||| १०७
नस्तदा ॥ अप्राप्तषितिषिणःससशोकःखतिवशनम्‌ ॥ २९॥ सहखन्त्वगृहमामःएरीसान्दछर पुसः ॥ एव|| स
4

परियापरियक्तामरिनीर्नतितामिव॥ २५॥ एव्यामनतहितायामविदयादविवमितप्‌॥ पण्यछ्वसपादरनन्तदरपमप


१ राममक्वेस्याणभवनिपिततनीतिपरतयेः पथः ।
नन


(7
0 प
रकी
(|यत ॥ २६ ॥ नतेवासतरगयिनविपरामहयः ॥ कूवनगरनतसवसरपपक््ियोतपम्‌॥ २० ॥ हयोवहयोना |||
|तृताशचवहवोननाः॥ सेहियनदरानोपिहीनतोयस्तदामवत्‌ ॥ २८॥ दनिविपरीतनिष्््खस्तपा ॥ मेमर |
णमासत्रमसनेोत्हापतः ॥ २९॥ ततश्राग्योतिषाधयक्षश्नोफविहृटपेतनः ॥ चिन्तयन्मनसामित्रम्बाणम्बहिपत ||
| थया ॥ ३० ॥ सलप्राणपतमःसोस्यप्ततान्योन्यस्षे ॥ तपरोबाणनरोखर्भैयावधिनामि ॥ २१ ॥ एतस|
~र
(रय
ट तरवाणोनित्रशमुससोबी ॥ अनुकरूरपितामनप्रदानेनमहपुषः ॥ ३२॥ इतिवासीमतिसस्यवेतोसदाऽच | |


सा ॥ दृतथगराहणोदीतम्वाणस्वनगस्परति ॥ ३२॥ सदोपितपुरहासयन्दननाशुगामिना॥ ततोोमस्यरताम |
\

(
[१

= णम

||खाणायाशुकयत्‌ ॥ ३९॥ यथाश्तोपिषटेनयथाचनतितम्वका॥ यथाि्पुसरेनातश्ाग्योतिषाहये॥ २५॥ |||


पक

(|समयसयव्यतिकरनितपमिमाधवपेयथा ॥ तथासदूतोमोमस्यशरं पवरिपुने ॥ ३६॥ पसमाकारमतरस्यसम्धगै ||


७ हि ७ त ७ $ क, ७९, ।

|वपरापविम्‌ ॥ स्वयक्ञगामनरकंसतानपितुमीश्रः ॥ ३०॥ सकथ्नविषध ित्राूर््तमप्तवि


। भिः॥॥ रोहवक्रथे ॥|||
| | ९ ५
||पधरमपरनधूपिम्‌ ॥ ३८ ॥ देमदषडसितच्छच्छदिदकङिगोगगेः ॥ नानरलोपरचितमाररोहमहारथम्‌ ॥ |
(॥२९॥ सतहत्रुनशरमधतु्वह्ुतः। पारयोतिषममपुरमविरदाजगमह॥ १०॥ तमाताबमहाबहु। |||
1 ||
ए्राम्योतिपेधरम्‌ हीनमपववियानिनिमपशयगरथतत्‌॥ १॥ सतेनपूनितोकणोयधायाग्वसुेनकोः॥ पर ||
| वितिगिततनेहीनपरीपपूयुप्‌ ॥ ४२॥ ररीरथेयथपूलम्तथानतवरानते ॥ मतश्वतेनातिहतप्रहेतुखदसमे ॥|| ज
|॥ ?२॥ एमादीनिषृष्सनछःतितिनन्दनः ॥ यथापिषशपाभीतससवन्तस्यवत्रवीत्‌॥ | यृतमापद्नात ||
ूतादितम्पर | त्ाघातथातम्मवचगणवजध्वनस्पृनः ॥ ४५॥ नहिमन्युस्वयाषम्यःसेदःवेशरीणिम्‌॥ च||
/कलसिततेतायङोगीपते ॥ १६ ॥ परतपरतीकरकरयधीर्वतये ॥ पवानीपीकरुमहतिसमर||
ति॥ ४७ ॥ यएवमन्‌षदृथ्यामपाधारतिभिः ॥ वदेतेदानवावपिदयावाप्ययवासुरः ॥ १८॥ रक्षसि
\रेवपिशकरतान्सह्तेनरि ॥ सकोटिखन्देवाणेःपादफवतितस्ततः ॥९॥ यथातधाप्रफरेणभरययेवतभ्निः ॥ |
|
, |तस्यचेष्टतमादवापिष्णु्िप्यनातनः ॥ ५०॥ सनरकतस्यफृषतोमनीऽपिष्टमनागपि ॥ पसमारधयेहिष्णशक्रस्य।
तिषएठाखः॥ ८१॥ तस्मेवस्तु्णरनदवातशातयलित ॥ पिरमारपितोपरिणुषिनकामनरयदति ॥ ५२॥ म्‌ |
।|ताकायदःसेनपनितःसन््रपोदति ॥ विनष्ठद्वतापजाव्विितिमतरम्पमान्‌ ॥ ५३ ॥ कप्रप्रातश्रतःपन्यत्रगपमः
(
¶ तरछषित्‌ ॥ घयानारापधितं पवेम्रह्यावपिषणुरी्व ॥ ५९ ॥ तेततेयपहग्ध्रिरयत्नायिषपेत ॥ पवापिषणः,
--------------~-----~
[किक

पाटकस्तेननिसमगोनुकम्पकः ॥ ५५ ॥ किनुतेपक्षितेवाक्यातयावारपितोमहुः ॥एतन्छिदरतेविणात्नापराध्याश्च


याद्विनाः॥ ५६ ॥ इतोन्यधावमपविताहूश्रीरितिनः श्रुत्‌ ॥ अपराध्यस्वयापपवरिषुपरमोमनिः ॥ ५७ ॥ तैन
|स्मरणमग्रेणनायातोकषितिमाधव ॥ तस्माचचमित्रवध्यस्वकोटि्यंहसिमिधसः ॥५८॥ नाधुनायुभ्योभोमतोदासीन
(| तकृति; ॥ यतेमनतितातोयमितिसमप्र्ययः सते ॥ ५९ ॥ वराहएवतेतातःसचलेकानपरङ्तः ॥ वरहोपिहरशदति
|यच्छयतखया ॥६० ॥ तस्यशिदयनक्रोशः केनव्रिपतेवद्‌ ॥ तसाचङ्शमायनत्रह्मणोवाधुनाचरनम्‌ ॥६१ ॥
सतेप्रसननः परममिषटकमम्प्रदास्यति ॥ विघ्रोवामनिशापोवामहेतिवातिपीढफः ॥ ६२ ॥ विषेप्रप्नेशमोवानवि
र्षयमेष्यति ॥ ॥ मकरण्डेयरवाच॥ ॥ जातसम््त्ययोकामोवाणस्यवचनात्तदा ॥ ६३॥ सुप्रीतः समपरचेदन्धी ^


(८
(क

रधपरनिःस्वनः॥ ॥ भामउवाच ॥ ॥प्वयागदितम्बाणहितमेमिपरवसर ॥ ६१ ॥ तकाय्यंमविरदेवतपश्वरणमततम


मू ॥ विषात्राराधनीयोमेततरहेतस्छयोदितः ॥ ६५ ॥ नेवरध्यस्तथमास्तमपिः समेप्रे ॥ तसमद्द्याप्तमारा
ध्योवचनाततेमित्रक॥ ६६॥ ततत्रस्यमहाबहोरोदहितयस्यामबुसतिध। ॥ मपताध्वापितश्ाहरिष्योऽधगहणायथा ॥
॥६५७॥ पितरमिपत्रयधाधीरसाप्नापरमवसाना॥ ॥ मक्रषडेयइवाव ॥ ॥ इयुक्रासमहाबाहुव्वपर्मेनवनस्तदा ॥

नकि
किक

॥ १ अरहतीचासाबीतिरितिकस्मधासय

०)
^
नि।॥
अन
।६८यधक्रलजयामासतमिरमिरवःपरः॥ अैयिवायधायोसररथाप्यक्यलेःपतम्‌॥ ६९ ॥ ्रहमराधतमयप्र||| ए `
कः |
१५९ |ठनेमिच्छस्ितैःसतः॥ पतीरेनदरानस्यरेहियस्यमहासनः॥ ७० ।ऋयापरंतमाहयतपस्तपुमुपस्थितः॥ समान्‌ |||अ०
|ेणमनक्षितिपत्ःतंसमाः ॥ ५१॥ जलाहा्रतनैवसमानवपितामहप्‌॥ सनतषटशतवषनेतर्माठोकपितामहः |||
|॥ ७९ ॥प्रक्षीभृयनखस्याय्रतःसमपस्थितः। परतोसितेवर्दास्येवर्वरयसुवरः॥ ४२ ॥इतिषोवाधनखपतद।
कमरपनः॥ सश्सववरोकेशमरयकषहमरासनम्‌9 ।प्ण्यप्रास्षटिशरोचेविनयनतकथरः ॥ देवाऽपुरेपोशो |||
'्सर्ेभयदेवयोनितः॥ ७६॥ अवध्यतंसुरेषवरफमप्यच्छमे ॥ अविच्ित्नापनतिमाव्वनोरविस्तपेत्‌ ।
॥ ७६ ॥ ताव्रवतुरोकेरदितीयोय्वैरोमम ॥ तिरोतमायावदिव्यःसदरपगणतथ्यैताः ॥ ४७ ॥ तास्तमेदयिता,
सनुसहस्राणितृषोढश ॥ भनेषवंसदाभ्रम्मौपरनहातुकरापन ॥ ५८॥ इतिपश्चवरमेयदतास्वतःपितामह्‌॥ ॥ मा



(कक)
2.८.
अ ष्टेयरयाय॥ ॥माययामोहितोमोमोमनिशपंविस्मरय॥५९।अ्यहरन्तसवैतरेमनिशापस्तथास्थित॥एवमप्ितिता |||
सव्वानवरन्दवापितामहः॥ ८० ॥उवचेदन्धपरानेसंध्यायांसखन्यकाः॥ तिरोतमायासोनायाःसम्भविष्यन्तित।
||2।८१। नयाकरा्ोयतिनयनपुरस्तव॥ ताकरुनेयोययामताताःितेःुप॥ ८२॥ इलुक्ापतवरक्क्‌ ||


(णाद्न्तहितेपषवत्‌॥ म॒दमासायपरमांखस्थानत्ररकेभ्यगात्‌ ॥ ८३॥ ततामदितरोकन्तत्रगरभीनिषेषितम्‌॥ सदसो
स्साहसम्पष्णमीतिविघ्रविषलितम्‌॥ ८९ ॥ अभवत्शसहशववानिवारणकमपः॥ सम्पणन्देवरानस्यदयितेधामर ||
(वती ॥८५॥ उत्तीप्णतपसंशरलाबाणादत्तवरन्तथा ॥ स्वयम्पुनरपातिष्रेमयजधनन्तदा ॥ ८६ ॥ सगलामोमनगर |||
्वाणश्रागज्योतिषहयम्‌ ॥ पप्रनखमित्र्तपसःसधनिवेशनम्‌ ॥ ८७ ॥ कृत्रवयातपस्तप्हिववाषीप्णन्यया | |
रतम्‌ ॥ क़ीदशोवापरोरब्धस्तममास्यातमहपि॥ ८८ ॥ हट्वपरंसवे््हटननसडरम्‌ ॥ वनिवारणरतेवेःपरि|
ङ्क
दक

कक
>
धः

||तम्गर्वनः ॥ ८९ ॥ हयतेयतयापारंतस्यपष्णमनामयम्‌ ॥कथ्यतामशम्रहमवरनुष्वममदतवान्‌॥९०॥


(भामउवाच॥ ॥ व्रह्मास्वयम्पव्वतरूपधारीकमेश्वरीन्यतमिहाऽतीष्णः॥ ततरस्वयंसम्प्रतिधघ्रमेतिपरानयवद्छपतेव | |
रिष्ः॥ ९१॥ सोषम्परेमेवहिपुप्ररानतेदेवोधसेव्योप्यमरोत्तमांशः॥ ततराहमेकोवसतोयभोजनोवपाण्यकषश्चतपःरता |||
(निं ॥ ९२ ॥ ठोहियतीरेधनवायुसेवितेमनोहसराणकृतामुखप्रदे ॥ तपश्रतस्यसुखंपमागमच्छययेकरां||
तानिमे ॥ ९३॥ ततःसत्ष्श्वतराननेभरवययक्षतोमास्यगदवमदवितम्‌ ॥ तवप्रसत्रापििवरस्ययेप्ितन्दस्येग्ा
(ेतपुरोऽयकूला ॥ ९१ ॥ उवध्यतामेसुरयोनितःसररच्छतरपन्तानेमनेयतातथा ॥ सदाविमृतिनैनहातुमामितिवर
1 न
||शरनाय्यनिवयोवनान्विताः ॥ १५॥ एतेवराःप्मयाततोटृताःपोपितिशरु्यगतोनिनासयदम्‌॥ ९६ ॥ ततोहमभ्येय |
||एरपिनम्मदामनिप्रवीरेसहितःपनस्तान्‌॥ पोरान्सवनधुनसगणानपोदयन्दानेतमनेतदपोननेन॥ ९४॥ ॥माई (|
टेयरपाच ॥ ॥ इतीसिमतस्यवसेपुतस्तदाभोमद्यश्रलाममरेनतस्षणात्‌॥ इदम्तदोचेववनटिक्षतैपतम्तक्ारयक ||
्वेयनताप्प्‌॥ ९८ ॥ नतेमनेश्रापमतीयगम्तमोतामतिर्मितरापिपेःपरः ॥ कथन्तृ्ममितातेह्षायोधवश |
दिकषतिपुप्रनितयम्‌ ॥११॥ कृतस्यकरणत्रसिदेवापिषटितकिमणः। परयोयशधवय॑ाग्यनत्र्मप्यवाधफः॥ १०० |||
तस्माचसुमहावीरनपुरान्पावकोपमान्‌॥ सन्धायचप्रसकप्यसावि्येषिनियोनय ॥ १॥ हरिस॑यप्पेषीरन पि |

|छिकापुराचलास्वितमेध्यायः॥१०॥ ॥ मण्डयरवाव॥ ॥ ऋतुमयानुजाायाह्टिपनरकःकमातु गदतम ||


हाशीपमद्वन्तपमारिनम्‌॥ १॥ चतुरोननयामासपुनितान्धितेःस॒तः॥ महापतवान्ं वीवयानवरस्येुरासतान्‌ ॥
४५ ५९6

॥२॥ ततोबाणस्यववादवग्ीव्तथामृषप्‌॥ सन्यायायसमानीयसेनापलेभ्यपेचयत्‌॥ २परंपतििंधूलाहवप्रीषशच


भोमिना॥ पेयेितोतदाद्यापत्रपरस्तऽपिसद्ताः॥४।हयग्रीवम्मरंश्रवानखेणसमागतप्‌। निपन्दन्दनामानावसुरो
संनिकःसह ॥ ५॥ विहपाक्षस्तदादैपयःसवतेनसमागमन्‌ ॥ ततःसपशिमहासिखःसेनयापह ॥ ६॥ नधरा |
पिपशक्रहुयग्ीदन्तथो्रे ॥ पवेहयरिनिन्दन्तविप्षनदक्षिणे ॥ ७॥ मध्येपशचननंसुनद॑सेनापयेभ्यपचयत्‌ ॥|||
मरुश्ुरन्तान्ाशाश्चषटूपहछराण्ययोजयत्‌॥ ८॥ दसियररकषाथसकतःक्षितिसुनुना ॥ एम्पवानयवतरनवमलसुम | |
न्िणः ॥ ९॥ असुरखसतत॑सोऽसरोमदितोभवत्‌ ॥ पएवह्ृरीतम्ावेसपर्िष्यक्षितेःसुतः॥ १०॥ आमुरमपाव |
22

मासायरवाधतेग्रििवोकसः॥ नदेषात्नमनीन्सवीत्रचनानातिकेशन ॥ ११ ॥ सरे्रक्िगायशुहयग्रीवपहायवान्‌ ॥।॥


|एंसचासरमावनतन्वानोविषरन्धितो ॥ १२॥ बाणस्यवचनाचछरेगाधयदयेवयमनीन॥ देेश्वरन्मिधानिलाहयग्रीवस
हायवान्‌ ॥ १३॥ अदित्याकृण्डरयुगनिषरोकेषुविश्रतम्‌ ॥ सयेरलाऽपतश्राविदुःखविघ्रहम्परम्‌ ॥ १४॥ नहा
रनरकोोमानिरतिदवापतः ॥ एन्दवालाधमनेमृनीविप्रन्तितेःसतः॥ १५ ॥ पशवपहत्राणिर स्पा
्योतिपकरेत्‌ ॥ एतत्मितरन्तरदेषीमहामाराितकषितिः ॥ १६ ॥ ्हमपि्णुमृखानयवन्क्षायशरणङ्तां ॥ इदो
वाचधातारम्प्रणम्योर्बोपिमाधवम्‌ ॥ १७॥ दानवारक्षपायाहरिणयेषसुदिताः ॥ तेशज्नामन्दिरिनाताभधुनाब
कटः

म्‌ 1रविताः॥ १८॥तेषामासहसोदशक्रोमिभहतरम्‌॥ अपष््याताश्तेसर्वतान्सद्यतु्रचोपसहे ॥ १९॥ अ्रैशत


१११ घाणितेपाममस्यामहावराः॥ तषप्यतिवलानोदू्रतष्क्ोमिषाधुना॥ २०॥ गणम्बलेपततीरहुसनधनुफमेषय |||
अर्िपररम्बश्चसनामानम्मशरम्‌॥ २१॥ चाणरष्िकोमहोनरसन्धमहावरम्‌ ॥ नखश्चहयग्रीप्िषुन्द॑सन्पमे
पच॥ १९॥ विरुपाकषम्प्ादंहिदिम्बकफम्बरप्‌॥ जदासुरथकिम्मीरमरायुधमरप्वपम्‌॥ २०॥ सोास्य्रनरा|(।
||सद्धिषिदशापिवनरम्‌॥ श्रुतयुधम्महादेयशतायुषमथाऽपरम्‌॥ २१॥ कऋषयभरएतथेवसुबाहूमतिबाहूकम्‌ ॥ क|
रकस्तथादेयान्हरण्यपुखापिनः॥ २२ ॥एतेषन्तुप्नोपविशीग्णीहन्दनेदिने॥ रोकानो्बशक्रोमितापिप्रमु|
प्रातमाः। २२॥ नक्षाम्प्जन्तिमवन्तःसुरसतमाः॥ तदाविशीग्णायास्यमिपातारमकाधूना ॥२९॥॥ मक्र
|ेयइवाच॥ ततस्तस्यायचः भरवात्रहविषणमहरा॥इतयचपतकरिष्ामः क्ितेभारविमोक्षणप्‌॥२ ५॥्रिसुभयपएथिवी
वीपरवेरेवाः सनातनप्‌।माधवन्तोषयामापुभारवतरणम्रति॥२६।पतुतष्टपुरानसबान्त्छधिखतस्तु॥ पितो||
रवतारयेत्यक्राखयमिहपः ॥२७।अबतोर्ोऽथदेवक्यागरगोारावतारणे ॥पिष्णुश्ववतरिष्यन्तजञावदिाःपना ||
तनम्‌ २८२मातिरोततमायाधदेवयोहपगणावििताषितवादयामापुःपहछ्रितुपो8१२९।ता.सवाहिमिष| |
क~~
क~~


८2



{ ||
करीडमानाव्रशियः ॥ अपशयत्ररकोभौमस्ताजहासदाहढत्‌ ॥ ३० ॥ तेतताधपितादेव्योनीताः प्रागयोतिषम्प्रति॥|
ख श

नरम्परा्यामासः समयमस्मेधनस्परति ॥ ३१ ॥ नारदोयावदायातिनगरस््रिीमते ॥ असकङरराशवतावत्नो |


|मञचमेथने ॥ ३२॥ ससमष्यतिपीरतप्रपिरा्रोद्नग्रहात्‌ ॥ तेनचावय॑सादमेष्वामः सद्रमन्या॥ ३३ ॥ इतिस |||
| |पराथितस्ताभितेरकोभमिनन्दनः ॥ व्रह्मवास्यनतदास्णव्ाएमस्त्चिगान्महुः ॥ ३४ ॥ एतसित्नन्तरयोगर्े।
छोकभावनः ॥ देवक्यानहरानतेोददोनन्दगेभवत्‌ ॥ ३५ ॥ कंसफेशिप्ररम्बादीन्हवादयाननेकशः ॥ अ
षप

करदकावासंसागरेसरिटाम्तरे ॥ ३६ ॥ तत्रा्टंकन्यकासतेनस्वपम्मणचस्वकृताः ॥ कारिन्दीमाुषीर ||


पारगरििणीरमणीततः ॥ ३७ ॥ तशनित्तनयासयारक्षणाचारुहापिनी ॥ सुरीराशीरसम्प्नातानाम्ब
~~~

तीसती ॥ ३८॥ एतासुष्ीपुचततोद्नुरकस्यतस्यवं ॥ पटू्सराजातावरुदेवसहायिनः॥ ३९॥ प्रयुप्रसाम्||


प्र्ाःत्रास्स्यमहार्छाः ॥ नातास्तत्रिनश्ेष्ठेदाषयकाविदाः ॥ ९० ॥ भनेकेनिहूतादेय्नासतास्तदा (
पितेः॥ प्रह्टक्रोढानश्रदाफायामवाससः ॥ 9१॥ अधदकस्तदायातोनरेणारदिताभम्‌ ॥ हदाराम्प्रिकृणस|/
दशनायगणेस६॥५२॥ तत्रावापरिषज्यकृष्ण कनमस्कृतम्‌ ॥ पितस्तेनवटशभासनेकाश्चनेस्थित ॥ ८ ३॥ फधवा |
रोवयरव4, ||
| ारहयेनाकसयविषेति्‌ ॥ शकरोयथपूवसतैधावप
तऽना ॥ ‰? ॥ शत ्र सा च। ॥श णक णम हग | ।

क| ।|प ग प ^

भ | महमगतः॥ रंथपिष्यामितसनम्तरशडूप्रपङ्॥ ५॥ पृपिपत्रोुरोनप्रनःपुसहनः ॥ पिजीगपुरविषण | भ


क्‌ । ५ ७, ५ + |} भ

||धितिम्या्परिषितिः॥ ए६॥ भधुनापपितिविणुमवञापद्रासदः ॥धाणत्य्वनादरोमोत्रह्माणमय्यतोषयत्‌॥४७॥ ||


्ह्णःसवरैन्धादयतीवाभखदप्पितः ।माधवम्पपिवीवपिपस्मासफराचन ॥८॥ पवमासीसधममादयारपि ||
तसुरोत्री। अधनावधतेपवानासुरम्भावमश्नितः॥ १९॥ अदितकुणडरेमोहाजहारमृतसमोपि ॥ देवानृषीचाधमा |||
(नोिप्राणमग्रिेरतः॥ ५०॥ मयापिवापौतियहमगामीदुरासदः। जेवातुसुेयानामवध्वःस्बरेहिनाप्‌॥ ५१॥ ||
वचप्यनतसेक्ीतप्पसनहिभूतय ॥ वदधसन्ष्यदिपगनयर्वकनयकाः ॥ ५२॥ पएरापयतस्येतुहिमकयकतरि |
ताः॥ पतुरैशसहस्रिपह्देशताधिके ॥ ५३ ॥ ताःसवोकनयकापपम्रतदयदपितः॥ नहारसदरपपहवग्र ||
वसहायवात्‌॥ ५९ ॥ सागरेानिरतानिएिव्यचपरिविषटपे ॥ तानिपवािपंहयप्रमथ्यसुरातुषन्‌ ॥ ५५ ॥ तीरे ||
हियतीर्स्यसोकरोन्मणिपवयतम्‌॥ तसमिनिरपरीर्या्रयिलारफष्याप्‌ ॥ ५६॥ ताःसवोवासयामापरेकान ||
पोषितः ॥ एेगीधरःसवःपमोगपथिनिताः ॥ ५५ ॥ लमिताशरतीपतमेसतााकृषकषणताः ॥ यदा|
योक

| गच्छतिपुरमावतोनारदामुनिः ॥ ९८ ॥ ताकनमेुनेयत्तमामवंपङ्सियसि ॥ इतिताःसमयक्र्रकस्यदुरामनः|
॥ ५१ ॥ नाद्श्चतदायातःप्राग्भ्योतिषपरम्प्रति ॥ यदातत्रखह्नुहृनतततुरमत्तमप्‌ ॥ ६० ॥ तस्माचम्पापकमा।


एत्रखत्तरकोपमप्‌॥ नहिदवमनुप्याणाङ्ण्टन्लन्दुरा्दम्‌ ॥ ६१॥ वधात्तसयक्षतिदवीपतरशोकतनचाप्स्यति ॥ स्वय|
मेववधन्तस्यदेवभ्योयदयाचत ॥ ६२ ॥ तसातस्षहिपापिषट्रखम्पापपुरषम्‌ ॥ घीरतरन्यपिरतानितप्निहयसमदर॥॥
६३ ॥ इयक्तोनगतात्राथःक्रेणसुमहासना ॥ भ्रतिजजञेतषितिघुहन्तुप्परतितदेवहि ॥ ६९ ॥ प्ति्नायवघन्तस्यश |
रेणसहूफेशवः ॥ तदेवयात्रामकरोखाग््योतिपपुरसप्रति॥ ६५ ॥ भरुदगरुटद्ष्णःसलयभ्नामाद्वितीयकः ॥ परार्योति||
-------;
्््

|पपूषोगच्छदापवकषिविव् ॥६६॥ दिविमक्रम्यगद्छन्तोृणकरोमहायुती ॥ यादवादहशुस्तत्रसुष्योचन्धमसोयथा| |


||॥ ६भ।संस्तयमानोगन्ध्वेदप्सरसाइणेः ॥ कृष्णक क्षणदेवगते तावताम्‌ ॥ ६८ ॥ ततश्षेनगषडेना |)
॥|सस्ादनगवतिः॥ पएरस्राग्नयोतिपरम्यत्रसेणवरीक्तम्‌॥६९॥ सदुगमोखेःपशेःषट्पहप्रेमपहरः॥ प्रनैरवेटि ||
|म्य्मपरेखिच्टितम्‌॥ ४०॥ निमाधनतम्परातसात्राखदशचददरसः ॥ सतदेवमनिःश्ीमान्यदागात्न कमन (|
॥वि ॥ ७१ ॥ तदृपराग्योतिपङ्गवासकततसतेननादः ॥ सद्गमेसमयस्म्रोषेनरकायसयोपिताम्‌ ॥ ४२॥ प्रवततेयये|।
९५ _ ५९ |

| २ प्रार्योतिषेगत्वायदानरकसरलयगादिलन्वयः।
<>

सयशृषपषस्यपथमी ॥ नवम्यानुधरपुम्रापरातिमहदपदद्‌ }०३॥ तदायशवितुवाुल्ातायोपरिस्विप्ः॥ |
पोपुवयततप्रयोक्तव्यायधामुसम्‌ ॥ ५ ॥ नरस्यवचश्रूवानखोयमोहितः॥ आंसारप्रपारागरतते ||
(|ठयत्‌ ॥ ७५॥ रकिगोरकषतरभयरधितथपमनतः ॥ प्पयुतोभोमःपमयेपमेक्षत ॥ ५६ ॥ तसित्रवपा||| `
| |फषश्राग्ोतिपम्पुरम्‌ ॥ प्रथमग्पधिन्ारमासायगरंटध्वजः ॥ ४७॥ पशातांषट्पहत्रणिप्तरान्सञ्छिपि | |
||कथा ॥ जघानपपृहन्देंसानगथपयन्धवप्‌ ॥ ५८ ॥ पटसहघ्रमहीरदानव्रसिसंखिताः ॥ हताश्करेणहर॥|
||णतवमरणासह्‌ ॥ ५९॥ मरहवाहस्रापिपतरसतस्यापरश्रषट्‌ ॥ जयानककरेणतदासण्डशोरयोश्वदानवान्‌ ॥
||| ८० ॥ ततोऽेकशिलासह्नक्करम्यननादनः ॥ सगणंसानुगश्चैवनिपुन्दंपमपोधयत्‌ ॥ ८१ ॥ एोयोयो|(|
| पेनसहतरनैसरनुर ॥ क्थपमतिसयमहवीरपरकरमः॥ ८ ॥ तक्यानहय्रीव॑तमतिकमयेदपः॥ |
| मध्येरो््वसंततस्यगवन्परकीमुतः ॥ ८३ ॥ ओदकायाविहपक्षसुनहवामहवरः ॥ ततःप्चनननीरसया |||
| |नपरेश्वरः ॥ ८ ॥ एतानूवामहाशाथान्महावी््यानदरासदान्‌ ॥ आपपाद्नगत्राथःरप्राग्योतिषाहयम्‌ ॥|
||| ८५॥ विपत्हवतेःसेत्रेनमहासना ॥ नवशबदेःसयमानः्रविकेरययेशरः॥ ८६ ॥ प्रिययुकतादीप्यमाना ||
भ प्ट 0

{भवाग्राप्ठतीयथैः। २ आसारतेन्यानासव्वतव्यापिः्रसारसेनयानातृणकाष्ाहिहेतकेदतस्ततोगमत ।
।|स्रकाराच्नखुषिताम्‌॥ समेननगरीविणुःरिमिन्स्यामरावती॥ ८५ ॥त्त्रयुदरमहङूत्रानाप्रहरणोयतम्‌॥ मीणा
्रासननर्नशूराणाहूषवदनम्‌॥ ८८॥ पथादेवाऽसुद्युदन्तधवसमपदयत ॥ ततःशष्विनिमपव्वणिस्तान्दानषन्बहून्‌
॥ ८१॥ निनघानमहाबाहूमरुडस्थोजनाईनः॥ अशतसहघ्रणिभषटरतदतानिष ॥ ९० ॥ हवाऽपरामहाबाङ्|
||खन्तसमाप्दत्‌ ॥९१॥ ततःश्रुलासनख परतितानसुरन्बहूत्‌॥ ्कृष्णमहाबाहु्रश्दस्थमहावरम्‌॥ ९२॥ विष
गापसस्मारसमयमाधवस्यच ॥ नारदस्यवचश्रापिवरच्छद्र्तथाविपेः ॥ ९३ ॥ सप्राप्रकारश्चतदिरवेनसमः|
| गतः ॥युदर्मवपरप्रनस्मरन्वाणवचस्तदा ॥ १९॥ सफाञ्चनसमारुयरथयनध्वनवपम्‌ ॥ रोहवक्राष्सथ्युक्न्त्रिनख।

प्रमितंथम्‌॥ १५॥ य॒क्तमश्पसहसरस्तवलध्यजविरानितम्‌॥ नानप्रूरणं पतम्बहुतृणीरसम्यतम्‌॥ ९६॥ भगच्छक्त|||


मरायादयुनखःशृथिवीसुतः॥ सगच्छन्स्मरायाशुमानपसावमवितम्‌॥ ९५७॥ निन्यनतथाऽपुरमनेस्मस्पर्यपचोहरेः॥
्षणाकृष्णंसददशगरुढापरिसस्थितम्‌ ॥ ९८॥ शहुषक्रगदाशाद्वरासिषरमच्यतम्‌॥ रिरीसृण्डरयतेश्रीवससवक्षप्‌ |
प~क
--

रिम्‌॥ ९९॥ कास्तीद्रसितरस्छम्पीताम्बरधरम्परम्‌॥ सतेनयुयपेषीरोविष्णनप्रपिष्णिना ॥१००॥ प्रा्योतिषा|



दर
एक
7
(न

पिपाभोमोनख पृथिवीसुतः ॥ पयुष्यकृष्णकिकिटेकारिकरङ्टिेपमाप्‌ ॥ १०१ ॥ रस्यनयनान्दीदकद्श |||
०४ न्न
4

क्िथरान्तदा ॥ अपशयनगतान्धत्रोहमास्यामपिमोहिनीप्‌॥ २ ॥सविसितस्तदाभोतस्ता््नगताम््रसम्‌॥ यो ||


्व्यमिलयपतदायुुधेनरोऽपुर ॥ १ ॥ तेनसारदतदषष्णश़वासुमहददपम्‌ ॥ युदपाकयरतत्रेवेनचमा |||अ.५१
नपे ॥ ¢ ॥ ततस्तेनाधफमेनयढकेरिपमाधवः ॥ पिरदुसानधानाधदेनरतिहषेयत्‌ ॥ १ ॥ सदशेनेनध |

केणमध्यदेशेतदाहरिः ॥ दिषाविचेदनखंसहतोभ्यपतद्ूषि ॥ ६ ॥ मिक्तन्तच्छरीरन्तुभमानिपरतितन्तदा ॥ पिर।


नतेवलीप्नोयधागेिपवतः ॥ ४ ॥ परितेतनयेदेवापधीशाशरम्‌ ॥ शेफेगन्तदपह्ञालशढन्तरागत ||
प्‌॥ ८॥ अद्तिकण्डल्यगस्वयमादायका्यपी ॥ उपातिष्टतगागिनदर्वेषनशरेदमव्रषीत्‌ ॥ ९॥ तयावराहृकपेण
पदाटृशरदतापए्रा ॥ तराक्रसंप्पश्रोमेनरःस्थितः।9१ "॥पोयन्वयापरितश्चपातितश्चधनामतः ॥ गृह्‌ ||
कण्डलठेषेमेभदितिःसमफामदे ॥ १११ ॥ सन्पतिश्वास्यगोविन्प्रतिपररयनिददा ॥ ॥ श्रीमगवानवाष ॥ ॥
॥रवतरणेदेविनस्यवधःपृर ॥ १२॥ वयेप्राधितोयस्मातेनासोनिहूतोमया ॥ पररपिष्येस्यसन्तानन्देविल ||
दवनादहम्‌ ॥ १३॥ प्राग्योतिपेशिषध्यामिनप्तारमागदतकम्‌ ॥ एपक्तामहबाहम्मगवाम्मुसुएनः ॥१४॥अ |||
नःुरिेशायनरकस्यधनारयम्‌ ॥ सतदहवीरोरलानिविविधानिवि ॥ १५ ॥ राणीतानिशुदाणिपवतानिव |
न=
=
दक
(प
क-
करद
नः

राजतः ॥ मुक्तामणिपरवारानेबिटूय्यस्यचपवतम्‌ ॥ १६ ॥ तथारनतङरानिवनकूदयनिमाधवः ॥ सुवरणसश्चया |
क्क

्रकमदण्डात्रह्मयध्वजान्‌ ॥ १७ ॥ वाहूनानिविवित्राणियानानिशयनानिव ॥ सवितानिस्णेरतेम्भहाहणिमह |


० ॥ १८ ॥ यददृष््चयावञचधनंरतमणिस्तथा ॥ गविताछ्छवनोटृषटमन्यत्रनरकाटयात्‌ ॥ १९ ॥ नकृषेरस्य |
7
।“
न्दरस्यनयमस्यप्यपाम्पतेः ॥ तावन्तिषनरतानियावन्तिनिफाटये ॥ १२०॥ केशवोप्यथतमरवनारदेनपसङ्तः ॥
अवेकष्यान्तःरधनपारसासस्ततः ॥ १२१ ॥ तपासमाददग्रा्यम्परतम्परवीरहा ॥ यादत्तवेष्णयोशक्िविष्ण नप्र
विष्णुना ॥ हवाामन्तुताशक्तिक्षगहेरेवकीहुतः ॥ २२॥ प्थिव्यानारदेनेवसहितःकेशवस्तसा ॥ गदतम |
पतम्पराग्जयोपिषपरोत्तमं ॥ २१ ॥ अभिषिच्यतदरपम्पुरमध्यन्यकेदायत्‌ ॥ अकिपिकन्ततनद्फगदतन्तथा
क्षितिः ॥ २९ ॥ नपथऽयतारृकिहरवंसमयाचत ॥ केशवोपिक्षितेवक्वातनारदानुमतेनच ॥ २९ ॥ ताश |
-

>्िम्पागद्ायमुप्रीतमनसाददो ॥ यच्छर्मरणक्निवाकाञ्चनश्राविसंत्तकम्‌ ॥ २६ ॥ समानययराभोमस्तच्छप्ररि
97
(7
79
व7
=
2क

राद्दे ॥ भश्फारसवण्णीनियत्संघरवतिचान्वहप्‌ ॥ यक्रोशमात्रविस्तीण्णमदयोजनम्‌च्चितम्‌ ॥ २५॥ रतरोत्तमानिस।


वाणिचतुद॑नतौस्तथागनान्‌ ॥ चतदसहस्राणियनितानरमदोकदन्‌ ॥ २८ ॥ दरकाम्पतिरैपयेधेनीहूयामापकेश
० भतन, ^

@
9
2
=
^
~”
नेक
वः॥ २६॥ यदिवफयक्््फेणाहावरात्‌॥ तो रवाहषीकगवेणीवन्यपमक्षणम्‌ ॥ १३०॥ वेमि
९५.

११९ पध्विसतासकयमूहु्महुः ॥ भरेष्यधमिमनितुरिगि्बीः ॥ १३१ ॥ नाष्पपिषिताःसवदाणम्र


यवाहूयत्‌ ॥ यश्तःसखम्यथेपीमेनमणिपन्यतः ॥ २२ ॥ मणिरलापरम्पणेदिवकसमप्रपः॥ उवावतश्जग।
घ्ाधता्वप््यवापयत्‌ ॥ ३३ ॥ तथेववाहणग्छनहृरदापसिाधवः ॥ भरेपयप्तययासादमासीनःुमनाहरि
ट॥ २४ ॥पगदतसमपोप्यपिवीज्चनगसतिः ॥ प्रतसयदसावीरोविवन्मगणक्रतप्‌ ॥ ३५॥ सुपष्णेकथतधरा|
=--र-
-व
----1-~
-
~र

रर्मणपवतप्‌ ॥केरवंसययासाहेठपलवह्यया॥ ३६।6ग7दामरपयकेएवःपसीषा ॥ म्रज्रसेप||


कतेववन्धवशतथागणेः॥ २५ ॥ एङ्रीमहामायाफारिकास्यानगन्मी ॥ पिणुशरजत्ाधम्परपरपतिहसि्‌ ||
॥ ३८॥ नगकारणफताख्ज्ानगम्पन्षगसयम्‌ ॥सम्मोहययेवतथाद्यत्रगविगवान्‌ ॥ ३१॥ अनगृहातिमितर|
णिद्यपि्राणििहन्तिव ॥ तारीषमदरेएतेदन्ेनापिविमद्यते ॥ १४० ॥ इतिवथितयिप्रायधानू्रकोऽपरः ॥
~


|
1
~
यथावदररव्पो्थावस्यपिचेषितम्‌ ॥ १४१ ॥ जरापितोयथत्रह्माबपवृन्यापोमिना ॥ स्िन्यदूितनीिः।
वा
षस

त्नुहिनोतमाः ॥ ॥४२ ॥ इतिकायिकपुरणेनफोपस्यनिएकषवसितपोध्वयः॥ १ ॥ ॥ ४॥ |||


ऋपयरचः ॥ कथह्रिमुताक्टीवभुवनगताम््सूः ॥ दाक्षायणोयक्तानः कथमापहरम्पतिम्‌ ॥ १ ॥ कथमदररीर |
पानहासपिनाफरिः ॥ एतत एच्छतांसम्पक्षथयस्वमहामते ॥ २॥ ॥ मकरष्डेयरवाव ॥ ॥ शृणधम्मनिग्रा
||सयादाकतायणीती ॥शतागिरिितापृव्ययादमहूरतनम्‌ ॥ ३ ॥ यदात्यजत्नन्दवीपवन्दाक्षायणीती ॥ तरे
(|मनसागच्छमेनकहिमवहिप्‌ ॥ १ ॥ यदाहरणपहितादक्षकन्याहिमाचरे ॥ पिक्रीडतदातस्यामेनकभूद्ितषिणी |||
॥|॥ ५॥ तस्याः सुतास्यामितिवभाधायमनसिद्विनाः ॥ यकतप्राणतदद्वीपरताहिमवतः सृता ॥ ६ ॥ यदादक्नापणी| ॥
प्राणन्दक्तकपानहापुरा ॥ तदवमेनकदेवीभरिरधपिषः हिवम्‌॥ ७॥ महमायासगदत्रोष्यागनिद्रंसनातनीम्‌॥॥|
|| मोहिनीपर्यतानांशरणंसर्वनाङिाम्‌ ॥ ८ ॥ अषटम्यामपवापनतक़ृवासानवमीतिधौ ॥ मोकके्रिि पिः पाय |||
||सेमान्धपुष्पेः
ॐ~
॥ ९ ॥ चैतरेमासिसमारम्यसप्तविरतिवासरन्‌ ॥ यापत्सम्पनयमापपुत्राधिन्यन्वशुषिः ॥ १० ॥ ||
||गङ्गयामापषिप्रसथकृलमूति महीमयीम्‌ कदाषितसानिरहारकदाविसापृतत्रता ॥ ११॥ रिषािन्यस्तमनसापप |||
| शतिष्सरन्‌॥ निनायमेनकदिवीपरमामातिमिच्छती ॥ १२ ॥ सप्दातिमपान्तिनगसमातानगन्मयौ ॥ सुप्रीता ।
(|पयथग्ाह्मय्षताङ्ता ॥ १३ ॥ ॥ देव्युवाच ॥ ॥ यस्राथितन्लयाद्िम्तस्तसरधेयाधुना ॥ दस तादस्स |||
| न॑वोज्वितहदामवेत्‌ ॥१॥ ततःसमेनकिवीपरयङ्लिकाङ्ताम्‌॥ दपरणनामाधववनशरेदमत्रीत्‌ ॥ १५॥
| किपयक्षतोहपन्तष्टमयाधना ॥वामहस्तातमिच्छमिपरसप्नायिमेशिवे ॥ १६॥ ततःसामातरियक्ताकरिकासब | अ
(मोहिनी बहुम्याथास्टताभ्यामेनकाम्पपिने ॥ १७॥ ततःपमेनकदिवकणिकागसभरम्‌॥ तवाम ||
निः
विकष

्रिरिवाखरयपतः सिताम्‌ १८॥ ेनकोवय ॥ पेयन्ीगदमचण्कलीकधाणिीम्‌ प्ामागिद ||



द,

पथैकामा्थसापिनीम्‌॥१९॥ नियानन्दाज्ञानम्ीययगनिग्रसगसपुम्‌।भणमामिरिवशुदा्िधिशोपिरिवमि
| म्‌ ॥ २० ॥मावामयीमहामायाभरशाकविनपनिनीम्‌ ॥ कामस्यवनितामोद्र्मामिलितिरिविम्‌ ॥ २१ ॥|||
पवोेकय्तरीहनियानियाचापिपरणिनामदधिहा ॥ सालमनच्छदतव्यतीनाहुस्तगयाम्शोमिश्रवः|
॥ २२॥ यालपम्ापिदिरकतस्तयकयातिष्यायनुपान्दीयह्पा ॥ हसायवेधनयवदसयमावतिषह्मन्वममषट|
विधेहि । २६॥ नियापियेभागहोनःपरसथेस्तनमत्े्यय्यत्यतूतवगः ॥ तेपरशिस्वंपदानियहपाकातेो |
पयोग््॑समथा ॥ २९ ॥ पषितिदीसीजगतान्समेवतलमेपनियप्रकतिशरूपा ॥ ययाशःकियते्रमहपः पाच
प्ियमेपसीरायमातः ॥ २५ ॥ सक्नातेदोगतशकिहपवन्दहिकपिष्यकरस्यशिः ॥ भद्द्कितम्बष
(क)
दविकायास्तान्वामहस्तोमिनमामिचाधिकाम्‌ ॥ २६ ॥ योपायोप्लियाणान्तर्वियावशेदरतसाम्‌ ॥ वाञ्छालंप
र £क

यनगतापरयाचलन्तयाहूरः ॥ २७॥ यनिकपाणिषिधायनितयंसधस्थितिहानिमपीहवर ॥ बरहमाच्युतस्थाणुशरी


हेतःसालम्ध्रसीरायपनर्तमस्ते॥ २८॥ ॥मष्डेयऽवाच॥ ॥ ततःसानगतामाताकाटिकपुनखहि ॥ उवाचमेनका
ेवीयेँन्छितैरयलयत॥२९।ततःपाप्रधमस्प्रशतर्त्रयशस्विनी ॥ वी्यववायुषायुकतदिसिद्धिमन्वितम्‌ ॥३०॥
पशातयैकान्तनयासृरूपाडणङारिनीम्‌॥कुरढयानन्दकरोमुवततरयदूराम्‌॥९ 9 ततोगवतीप्राहमेनकाम्मनिस
्क्ाम्‌। सितपर्व्तदातस्याःपयन्तीमनोरयम्‌॥ २२।व्यवाच।शतम्पुत्राःसम्ोवन्तभक्यवीव्यसय्युताः ततरेकोष
वामस्यश्रथमंसमोपरिप्यति ॥२२॥सृताचतवदेवानामनषाणाश्चरप्साम्‌ ॥ हितायसवेनगतामोविप्याम्यहमेवे
| वंस॒सप्रसवानियन्तथानि्यम्पतिव्रता॥अम्रानारूपसम्प्नासुमगाचमविष्यपि॥ ३५॥एवमृक्तानगदाप्ीतने
वान्रधीयत।मिनकाचमदहग्वास्वस्थनम्परिशह॥ २६॥ततःकरेतुससप्रपेमेनाकमचरोत्मम्‌ ॥ यक्षेणपहयोदयापि
तिन्धमध्यवरैते॥ २भमिनकासपेदेवीविन््रस्पदंयागतम्‌॥अन्यान्‌नरतस्पप्रन्मासासुपुषेसती ॥२८॥ महावीच्यां
हापचान्सम्पत्ान्सव्तोगणेः ॥ वतःसाकाटिकादवीयोगनिद्रनगन्मी॥ ३९।पमतयक्तपतीरपानन्थमेनफा |।
१ कत्रीति ताच्डीत्यादिषुत्न्‌ ।
कः थयौ ॥ समयस्यानरपेणमेनकनहरिवा ॥०॥ सपदरयसमत्रापारक््मीसिसागरात्‌॥ वसन्तपमयदेवीनवम्यम्‌ |||
१9 ्योगतः॥0१।अद्पमरतनागदृशशिमष्डरात्‌॥ ततस्तस्यामुजातायाम््रसतराभावन्द ॥१२॥न्‌ो षो||

वायगम्भीरोगन्धवज्छमः। कापपष्पदष्िशतोयदष्ि्तथापर॥ २।नजट्श्प्रयशान्ताजगञ्जश्चपनाधनम्‌॥ || `


स्यानुनातमात्राांपवस्वास्यामपधत॥४ 0तान्तथानात्रीरोषरद्टानुगाम्‌। मांसमेनकदषीमदमपा |
तिहमिता॥ १५॥ वाध्पमतुरम्रपतरपहुमहः॥ तष्ठानस्िस्थगनयनप्रसदहणाः॥ ४६ ॥ तानुनीरो |
॥परदरश्यामहमिवतःसता।करीतिनाप्राहिमवानानहाकतेपिि ॥0५॥ गन्यवेसतसमसंत्ाप्रपपावतीपिष। ||
काटीतिचतथानाप्रीतितागिसिष्िनी ॥ १८॥ ततःसवदपेदीगिरिनणरुता ॥ गहुववपंसमयेशादीवपष |||
िका॥ ¢९॥ एषमानानुदिवसशचावीषारतामहुः ॥ पपरेसानदिनङारीचन्विमबहूरामिव ॥ ५०॥ सारा ||


(ऊ


मापतक्रीसतीकरिकम्‌दम्‌ सलीमि्रापविपराह्ञरिनदीवद्धिगैः ॥ ५१॥ पुणापतापतयन्धवीपपूयनमकरी |


कृताः। स्वयमीयु्िन्ेषप्रादषहारिकायथा ॥ ५२॥ भतिवक्रामस्वगणेःसादिवीरवकनयकाः॥ सपरष्परसःसन||
| िंमाननन्यकाः। ५३॥ साबाल्यएपततम्बन्धुवगाप्रियशु | गगेःस्नधनि तरपतरववयतापयत्‌॥५९४। |
/ |
|| मातःस्तिकरीनियम्पितपननतःपरा॥ सर्वराधाठपहितानगत्मातापवततदा ॥५५॥ स्म॑दासाजगन्माताकन्यासास |॥
||मपर्थिता ॥ पितःसमीपेवसतिकारिन्दीवविभावसोः ५६॥ भथकदातापिकटेनिधायहिपवदिरिः॥ तनयःसहसङ्गम्प |||
| र्थितःपरमकोतकात्‌॥ ५७॥ अथागतरततरमनितनौरदोदैवरोक तः ॥ हिमवन्तंसुखासीनसतेःसादन्ददशसः॥ ५८॥अ |||
| |प्निषटेकारीदारिकामिवसुष्ैतः॥ उयोतस्रामिवसुधांशोरतुसम्यगटदशरन्निशि ॥ ५९ ॥ पनितस्तेनगिरिणाकता |||
(| सनपर्यिहुः ॥ नारदः्रथम॑शेरब्दैतानतम्प्य॑पच्छत ॥ ६०॥ तताविरितरत्तान्तानारदीमेनकास्रति ॥ उवचहष|||
!|यन्वा्यम्मिववाक्यविशासः ॥ ६१ ॥ एषातेतवाहच्याशुदाशेखिवर्विता॥ आयक्षराशेरराजसवबवरक्षगशारि ||
११
रि

नी॥ ६२ ॥मोवित्रीदयितासानकृरासदाहरः॥ तस्यचित्यरेषेषाकसिपयतितपसिनी॥ ६२ ॥ सचप्येनामृतेना ||


यत्रान्यामाहुयिष्यति॥ एतयाय्यारश प्रेमाकयोश्रिधैवताद्ः॥ ६९॥ शृत वावितावापिनाधनायग्रवत्तते ॥ अनया ||
सुरका्यौणिकतेव्यानिवहूनिच ॥ ६५॥ अनयेवगिरिमरष्ुमदेनारीशवरोहरः ॥ पविष्यतिवसीहादर््यासनवामृता
(सनः॥ ६६॥ शरीरर्दहरसयैषाकरिप्यतिनिनास्दे ॥ सण्णंगोीसुकण्णभातपसातोपितेहे ॥ ६५॥ वियुररीविवड ||
टीतवपत्ी्विष्यति। मौरीतिनप्राप्चतुस्यातिमेषागमिष्यति ॥ ६८ ॥ ना्यसमैवमिमा्दातुमनःमिहईसि॥ |
दशचोपशुदेवानतरभकाशयहुरिष्यसि ॥६९ ॥ ॥ मष्ेयरवाष॥ ॥ इतितस्यवषशुवादिपपतरदसयष ॥उ
~~~

० भौ ¢

हिमायावायम्ममप्तिविशादः॥ ७० ॥श्रयते समहियोयतासवान्‌ ॥ तपोपाुतपतिरेवानम


यगोचरः॥ ५१ ॥ सकथन्ध्यानमामास्थः पखह्मपपतिमनः॥ भरशपिप्यतिदवपतमेमशयोमहान्‌॥ ५२ ॥ अक्षर

गरमम्रह्पदीपकरिकोपम्‌ ॥ सोन्तःपयतिसन्वमनतगदप्निरी्ते ॥ ७३ ॥ इतिषशरूतनियहित्ररणम्मुषा


हि ॥ सक्यमताहशंसानशरोभशपितहरः॥ ७४ ॥ पिरपतश्रफतेसमद्षायण्यासर्महूरः॥ समयन्ातवान्पृथनत
मेनिगदतःशण॥७५॥ लामतेनयात्वनितादाकषापपिसतिपिे। भा््िसदीपयमिपलमेतदीमिते॥ ५६॥ इति ॥

क्क
(क


दक

पयापमनेनपयसमयकतः॥ तस्याम्मतायांसफथंियमन्यादृीप्यति ॥ ७७॥ ॥ नारटऽवाच ॥ ॥तत्रकाय्याव


विन्तागिरिरानक्षवतसता॥ एपापतीसमपपप्नाहरायेवनसंशयः॥५८॥ ॥ मण्डेयरवाचि ॥ ॥ इदुक्तासतु |

त्रत ॥ मेशयासमवत्रार्वन्तरोक्वगिर॥ ५९॥ तसनैपयतानत्ारयमृाहिरि ॥ भर


वापप्ररःपतदानिःसशयोवत्‌ ॥ ८० ॥ ततःफारीकथाभरूवानाखस्यमवातदा ॥ र्जयाधोमृसीभूलासित
परिस्ासिनना ॥ ८१॥ कोणतान्तसहदयपरत्रमय्यमसदिरिः ॥ मदवप्म्यगपाप्रायस्वासनसरयपेशयत्‌ ॥ ८२ ॥7



तस्ताम्पनरेवाहनारदःौ रपत्िकाम्‌॥हवयन्मिरिरानम्तमेनकान्तनयै;स६।८ २ पिहासनेनकिन्स्या रैठरन पपत ॥
शमोशूरः सदेवास्याभसनम्त्षविष्यति ॥ ८४॥ हरोमासनम्पराप्यतनयातवसमततप्‌ ॥ नान्त्कुमरधितुष्टिमासने ह

^
-क


राप्यतेगिरे ॥ ८५ ॥ इतिकघनमदा्राखः रैटराजन्तिदिवमगमदृक्तातसषणाहवयानैः ॥ गिरिपतिरपिचिनताहूषसमो
हयक्तः प्रविशदचरयापोस्वान्तरम्पद्मग्भम्‌ ॥ ८६ ॥ इतिश्रीकाटिकपुरणे्राचलारिशोध्यायः॥ ४२॥ ॥ ४॥
॥ मरण्देयउयाच॥ ॥ एतसितरम्तेशममाश्िप्रन्यक्तातदासरः ॥ गङवतारमगमदिमवलसस्थमुत्तमम्‌॥ १॥ चत्रग
< तिपतितापुरब्रह्
<,
मपरप्सता॥ ओषधीप्रसयनगरस्याद्रेसानरतमः॥ २॥ तत्रमः स्वमासानमक्षरम्परमातरम्‌॥
, ज्ञानमयघ्नितयस्योतीरपत्निरकरम्‌॥ २ ॥ गन्मयम्प्रदीपामन्देतहीनाविरेषफम्‌॥ एकाग्रिन्तयामास्भगवान्द
ध्वनः ॥॥ हरष्यानपरतस्िन््मथाध्यानतयराः॥ अभवन्केषिदपरेनन्दुरयादयोगणाः॥५॥ दरःस्थाभूतामहाका
गयेपरवारिथोनिताः॥ तावन्तोपिगणासतत्रेवकिथिनृनितम्‌ ॥६॥ तेषं संश्रयतेसवेनिशब्दाःसंस्थितास्ततः॥ भ
ेतुतमक्ीडन्तिगणादरान्तरस्थिताः॥ ७॥ कृसमेश्वदरेमौकमिरिप्रस्रवणोदः॥ रतानिचविविनवन्तोभूषितागेपि
स्तथा॥८ ॥ सगणनुतथाहषगिरिरनोगतेहम्‌ ॥ सस्थानमोषपिप्रस्थतिःसृयसदहितोगणेः॥ ९ ॥ पूनाथमुपतस्थ

|
का9 |सयथायोगयन्तधा्ैयत्‌॥ सचापिशमुतस्यामपरयाशरदययुतः ॥ १० ॥ प्रिनग्राकूदयोगङारिवथापुर ॥
नितत्तेनसहपाणिरिनर्मपधनः॥ ११॥ उवाचध्यानपोगस्थः सयतिपिनगयति॥ ॥हेरसयाच। ।तपरसेत
,

१११
सपु्महमागतः॥१२॥ नयधाकोपििकटंसमायतितथाफुर ॥ लमहालानगदवाममुनीनावेसवृश्रयः १३। देव
नरक्षसानाशयक्षाणह्िर्यय ॥ सरावपोष्रिातीनाहपृतश्चीददा ॥१४॥ वसुरसथास्यनिकतद्ङगवत 9

||ाप्‌॥ अभ्रितोहङ्िसिषतयोगयङरपाम्तम्‌॥१५॥ इययक्रानगतात्राधसतृणीमापदपधवनः॥ गिरिन सदश |||


|सूम्प्रयादिदमत्वीत्‌।) €पतोलिनगताप्राथलयाहम्परोशर। आगतोनायविषयमितः कयद्िस्तिम॥ १५
|पतामहावहिसयपरस्थते। ्राप्तेनगत्ासवंसयमूपरिथत।१८।१ोधवयतरेप्तिपतेनयपष |
||वत्‌॥वद्व्हिबस्येतपतेसमूपस्थतः ॥१९।वदाएपिकमयेभासानम्परेश्वर॥ सगेनलवा्रतयदहङ ||
||चाएतः॥२० ॥इदक्तागिरिरनोधस्वेमपुनरागमत्‌॥ नियमायपरोवारागणानप्यवदसवकान्‌ ॥२१॥ अयक्रतिनो |}
|गत्ोपगङ्गपतारणपमद्धासनरिषिनायोगन्तदष्डययहम्‌ २२ इतिएान्सनियम्ागुतिरपुपृशच करम्‌ ||
1
0

7
~
9
"~~

|पमादरयाशुतनयापसििगादरनिफम्‌॥ २२ ॥ अधगलाना्राहसथयानपर्तदा ॥ तमथामाप्तनया रीस कक

॥ न>
गणान्िताम्‌ ॥ २५॥ तिरपुष्पादिकययैयतततदपरनिधायसः॥ अग्रकृलासताशमोपिदमाहसशेररट्‌ ॥ २५ ॥ भग |||
|¦|स्तनयेयमेामाराधपितुम््रति ॥ समारि्रपमानीतावदारधनङह्िणी ॥ २६॥ सलिभ्यांहनियन्पिवतामीर्‌||
दर्म
त~

|| |शङर॥ अनुजानीहिसेवायेमपितेययनग्रहः ॥ २४॥ अथतारोप्लथमाहढयोवनाम्‌॥ एषेनदोवरपत्रताम्पूण ||


(|च ननिभाननाम्‌ ॥ २८॥ समग्रनीरकेशोप्रा्षवेशविनुमििकाम्‌ ॥ रम्ु्रवाविरीरा्ीधरकणयुगे ज्रम्‌]
=
~=
>, भ

॥ २९॥ एडारायतपर्न्ताहूय॒ममनोरमाम्‌ ॥ रानीककुण्डरप्रस्ययनपीनोत्नतस्तनी॥ ३०॥विन्धरती णसन्म्या ||





रकपाणितरदयम्‌ ॥ स्थटपद्मपरतीकाशपादयग्ममनारमाप्‌ ॥ ३१ ॥ मध्यक्षीणामहासवग्छतस्थरधनाम्जरा |||
=-=

॥ सनङ्गत्रागनापासतिक्ननाभिविभूषिताम्‌ ॥ ३२॥ सदटतचारनङ्कामननिगम्पीरापटु्ताम्‌॥ सबरक्षणसमप्‌ ||


गांनिषुखेकेुदररं माम्‌ ॥ ३२ ॥ ्यानपश्ञरनि््वनयमुनिमानस्मप्परम्‌ (१) ॥दशनाङ्कनेतक्तायीष्टिणशिरोम |||
य८८
म्‌॥३४॥ तास्तपतेनिखन्धयानिनाश्चमनोहरम्‌॥ क्रेतभनुरगयदिनी महिषीम ३५५गिरिरिनस्ववच |||
-<-1;

नातततयानस्यशङुरः ॥ पर्येषणयेग्ेगोशयादपिभोरथः॥ ३६॥ उववचिदन्तवसुतापसिभ्यांसहधैरद्‌॥ नियमे |||



कक

थापतानिर्गीतायतरतिष्तु॥१५एमृक्ताुतादवीतिवयेनगृहेदर ॥इरमेषमहेसय विनिवत्‌ ॥३८॥१ ||



र~
अन~


|
विप्र्यानमासावपतपशरियतद्िनेः ॥३१॥ सविप्ोगिरूत्यःपरियपरवते ॥ तन्मह्वश्चतपस क
ह 0०

स्विनम्‌॥ ॥ ? ॥ ततःसपुरमायातेगिरिलसिविखः॥ हृरथध्यातयेगेनपरशपितसिथतः ॥ ¢१ ॥ करी


|

एषिषयांपितापरयहसरेषरम्‌ ॥ ेवमानामहादर्मनागमनेप्यिता ॥ २॥ कदषिसहिताकारीससिभ्यं


<

क)



मि क~
"=

हरग्रतः ॥ पितयतीशुष्ीतम्यश्चमश्चतनोतदा ॥ १३ ॥ कदापितुगपष्पादिसमिद्सहििया ॥ सविषा


न=

त्रान्कारङ्यतीनयवसतदा ॥ ?४ ॥ कराविदेगियतास्थिताच्रमतामृषम्‌ ॥ वीपत्तीविम्तयामाससका


(व

माचन््रोषरम्‌ । ५॥ यदकर््षुसाव्यग्रतदातकफवेतं ॥ कृयहीनायटामातुतद्वापिमतयेद्‌ ॥ १६ ॥


कदाममेपतिशःक्तापाणिणीतिकाम्‌ ॥ कदामयासमरनतानानासदरवकषावनेः ॥ ‰७ ॥ इतिषिनापरफरी|
स्रेपिपसेश्वरम्‌ ॥ अ्वपतयेवपरणपदविन्तततसर ॥ १८ ॥ अग्रहतायदाकारीप्यायतिमहैखम्‌॥ तरा स

~

तेदतेशस्तापरिसगपरिस्थिताम्‌ ॥ ५९ ॥ किनर्भागतेर्बनिदतरेहेतितानदा ॥ नाप्रहीिशिःकारीमी |


प्याथद्यपृतत्रताम्‌ ॥ ५० ॥ महदेवोपितानषतदेवदमविन्तयत्‌ ॥ कथमेपतपशचयात्रतङुय्यदिरःसुता ॥ ५१॥।
कृतक्रताद्हीप्यामिगमोवीनश्िनितम्‌ ॥ ररीपा्योसवरयितायोनिजामतिरपिताप्‌ ॥ ५२ ॥ व्रततचाधसंख,




वक
7 (व)
0


॥ तस् ा्ै धकर ेक् यतय ुजय तेक धम् ‌ ॥ ५३ ॥ इति भ्र ीकर िका एुर ाणे तरि लार िध्या
ठ नासरुस्यतस्याधना |
थः ॥ ‰३॥ ॥४॥ ॥ मष्डेयऽवाच॥ ॥ इतिस्िनयोतेशस्तदाध्यानमनाधित ॥ ध्या
सम् भकत यभृ शमस ेवर त ॥ विच िन् तयन ्ती सतत न्त सयर ूपम हाम नः॥ २॥ हरो |'
विन्ताव्यनायत ॥ १॥ कारोचनुदिनेश
ध्यानपरकरोप्निलम्प्रयकततःस्थिताप्‌॥ विसमलयव्वरतान्तमपशयन्नपिनपवति॥ २॥ एतसिमन््रतरदवव् ेवौ स्तारकानाम |।
॥१॥ वशी ्यप रोस न्ख यमि नरे कयह ॥ यसकलने
यर्‌ ॥ कापिसभ॑रोर्ेध्रमणो वरि तः
्पदे षुच॥ ५॥ सवय निय ोनय ामा पदे वयो निष ुषा प्य सो ॥ न य म ः स ् व े ् छ य रोकासत स्मत ्रा् निनि यच्छ ॥
वान्देयान्प्वस्त
नापः |
7
0

7
77


ति॥ ६॥ नखेच्छयातथासूयोरोकस्तपतितद्गपात्‌॥ बद्रसुनमसाविव्यनतसयकुमन्सरसििः॥ ७॥ वयु (|
न्ध ्यग ाम् भी् यशे यक् तिल सर् ्यँ त ¦ ॥ ८॥ तम्थ ीनयन ्ववो वायु शासनात्तस्य१्‌
( पटम्यतसेगा््वदधेनिशम्‌ ॥ सदासोग
सास ्थन माद ायत तः॥ ९॥ साव धान स्त स्य तेव ामक रोत ्ता खे् या ॥ अग् निस ्तस ्यप वस् दःश ास |॥
पतः॥ धनदोपियथा
चनन् यथमो भ्या निकक रेतस ्येख यातद ा ॥ निक ्ैत ि्त स्व सतत ंहि तः सवय कषप ेः॥ ११ ॥ |
नातताखस्यत्‌ ॥ १०॥ व्य्
खाम ापत ाघस ात् ‌ ॥ नि रे शरत ुद् िःम ूतम ागष ैः॥ १९ ॥ गाध मान ेशर गन् न्व स ||
अानानाचाहननिक्ा ||


ति
कर| |चिक्रीरपरान्धिपत्‌॥ एसः सुगरिवप्यधविरोदयन्‌॥ २।रकपप्ारन्सारंशदपानामप्यधाप्ही्‌॥ तेना |
¢^ = ५

५२ (|निवपिताःसवेदेवाशक्ररोगमाः। ११ ऋ्यणशराक्चमरताथानाधमृत्मम्‌ ॥ तेप्रणम्युरःसनपृूतपरगमाः|॥|


|[॥१९॥ इदपचमहामानंसवेरोकपितामहम्‌॥ ।दवाउ प ॥ ।रिशताखोदेयोवेणतवदपितः ॥१६॥ निरस्यन्‌ |||
|एद्दिषयान्स्वयमग्रहीत्‌॥ रमिगदिम्बापतेपान्यरतत्रस्थितावयप्‌॥१ ५परपिता्रफयामःपवगषसुतस ||
||्‌॥ अप्नियमोयवहणोगिकऋरतिववाुष ॥१८॥ तथामनुप्यधमोविपः परिशु ॥ एततेनाततात्र्वा्||
| |स्यकरासनात्‌॥१९॥ भनिच्छकष्यनिाः सनतस्यानुजीविनः॥ यदेववनिताः सवमेपिचप्यप्परसादरृणः॥२०॥ |

|तान्मानगरहीदेयः पाररीफेषुय्यत्‌॥ नयनाः स््रपतेनोनतपस्वनिताप्साः॥२१॥ दनधमोद्किदिभिघ्रोरे ||
|| ॥तस्वसेनापतिः पापः करशचोनामाति्ानवः॥ २२॥ सपतारारद्रवावधतेहकििपनाः ॥तस्ातृतासे ||
| दृसरमोवन्रथम्‌ ॥ २३ ॥ हतंपगत्राहिपपतसायितामह्‌॥ वयश्चस्थास्मस्तस्थानर्निनिदेशय |||
|॥ २९॥ खस्थानाद्यामितसतेनरोकनाधनगूर ॥ कत्ोगीशशास्तालत्घ्रतापितप्रपुः॥ २५॥ लमेकनाना||
साफ; पारकः कती ॥तसायवत्तखास्येददग्पा प्रजापते ॥ २६॥ नोवामस्तथकतंमोवतायुञ्योधुना॥
न्व

¢
॥ ॥मक्रण्डेयउवाच॥ ॥ सुरण्ववेषनंश्रून्रह्मरोकपितामहः॥ २७ ॥ प्रयुवाचसुरान्सवेंसतकारसदशन
(|घः॥ ॥ बरहमोवाच॥ ॥ ममषयरदानेनताखस्यः समेधितः॥ २८॥ नमत्तस्तस्यमरणर््युजयतपरिदिवोकपः॥ युपमाफ

| चचप्तीकारः कपयः प्रतिकमणि॥ २९॥ िनपुसम्यदुदरफामिप्रतिकतंस्रचादितः॥ तसायथाताफास्यः स्वयमेप्यति|



| सदयम्‌॥ ३०॥ तथायुयंसविवदध्वमुपदेशकरस्वहम्‌॥ नमयातारकोवध्योनतथावनमारिना॥ ३१ ॥ नहरेणतथावध्यो|
णले ९
|नान्धेरपिसुरेभरः ॥ एषएववरोद्तोमयातस्मेतपस्यते ॥ ३२ ॥ उपायश्निन्तितश्चाप्वितकवन्तसुरोत्तमाः ॥ परतीरा|
| |तायणीप्ववन्यक्तदेहास्वनन्मने ॥ ३३ ॥ अग्छनमेनकान्देवीगेठराजस्ययोपितम्‌ ॥ तांसमपाद्यामासमेनकानले |
| ॥ १९॥ रक्ीमिवपुरस्याव्यामोगुः स्वतनयोमम ॥ तापवश्वमहदेवः कुव्यायाणिग्रहीतिकाम्‌ ॥ ३५॥|

-
--
4
--
-

1-

||गिरिः ज्म

||पथासनचिराततस्यामन्‌रक्तमवेतसुराः ॥ तथाविद्धवंसुतराततेनः प्रतिकठयः ॥ ३६ ॥ तमृद्वसपशमीपेपप्रच्यतरत |


पम्‌ ॥ कतुपमथानान्यास्तिकाधिदप्यवलापर ॥ ३७॥ ततेनश्रचयुत्यत्रतस्मा्योनायतेसुपतः ॥ सएवतारकास्य |
स्यहुन्तानान्यस्तुवि्ते ॥ ३८ ॥ सासुतागिसिनस्यसाम्प्रंह्ढयोवना॥ तपस्यन्तहिखिस्थेनितयम्प्यपतेहरम्‌ ॥|
॥ ३९॥ वाप्यादविमवतःसातुकारीनाम्नानिपेवते ॥ सखिभ्यांसहसवय्त््यानस्थम्परमेश्रम्‌॥ ए०॥ तामप्रतोवतंमान।
ननमय

मय
(1 नरिरोकवखपिनीप्‌ ॥ ध्यानासक्तमहदिोमनसापिनेखते ॥ ‰१ ॥ यथासमीहतेप्याहरपिषन्द्रीतरः ॥||
१९९ तथकृरधवन्ििदशानपिरदेवयहतः ॥ १२। ख्यानम्मवतांघगाससतासमप्यहम्‌ ॥ निवतपिष्येषङगग् ||
छध्निगतप्वरः ॥ १६ ॥ इक्तावरोकेशस्तारास्यमुपस्थितः ॥ उपसह्यवचनसमाभाष्येद्रीत्‌ |||

>ध

॥ ‰ ॥ भ्ेतखमाखगरजय्लम्पहिधिपोः ॥ तदयतरतपसतसमयेभवताएरा ॥ ४९ ॥ वरोनापिम |


|पदृतोनमयासरगरानता ॥ तसात्छगंम्परियम्यितौरस्यपमादर ॥ ‰६ ॥ वभोगयतिततरवसमापिष्व |
--
स्न
च~

| ॥ इलक्वपवैोकेशसतरवनतीयत ॥ १४ ॥ सतसःपरिवभयगहतिधान्यवा्‌ । तव॑||


न्ट

स्थितोदेवान्वाधतेसपमियशः॥ १८॥ इरहुसदकेनिस्यमहावएम्‌ ॥ तमिद्ःसततनदेवकीगयानिवितल्मुः


ुमी‌। एनेनातितदिवामनयुनापरिपीडिताः ॥ ५० ॥ विधातृहपरशेनय ||
1

॥ १९॥ सेवमानः ्षमोनाभूसम्तोपितशप्


तर्ये । ततदोषगुरणतदुमयती्यः॥ ५१ ॥ कपुमतमहूययरनचेदम्रीत्‌॥ ॥इना ॥ ॥||
तयेु्ाल्यतेवि्वन्वयमिव््सुयत५ सवमरहिणस्रणामरिहतपरपवप्रह्प्रीयायधाएव गह्वर
त्रतम्‌॥ ५२॥ स्नरमाधवोरक्मीपतीनदकषा्णीहर ॥ ता्तयषरतषादेवेाना्यधृताः ॥ ५ ॥ तथेव ||
(^
0
4
-


॥ नच्रकस्यमित्छर्ोपतखेवाधभूतरे ॥ ५५॥ प्रियश्राणभूताङ्मपतत्षगतामतः ॥ ||
दवदानवयक्षाणास्सामानपस्यष ॥ ५६ ॥ लम्पाठकशचकताबहदयेवपवतते ॥ तस्माचसमनगा हितायङुसुषषट |
तम्‌॥ ५७॥ देवदानवयक्षाणामानुषाणामहातनाप्‌ ॥ ॥ मकष्डेयरवाच॥ ॥ एतचछृलाव्चस्तस्यशकरस्यम
ए्वनः॥९८॥ देवरनमृवाेदुभरीतसतढमतेः ॥यतराहमीिताशक्रतकमबिदितन्यया ॥ ५९॥ तस्ान्ममोितं |
शक्यडरिष्येततिदेशय ॥ पथैवबाणामदवसतेचपष्पमयामम ॥ ६० ॥ पापर्तथापुष्पमय सिधिनीभमरासिक्ा ॥ र |
िमेदयिताजायावसम्तःसचिवोमम ॥ ६१ ॥ यन्तामरयनेोषायुमित्रममसुधानिषिः॥ सेनापिपेशु्गरोहावाभावा |
धवरौनिकाः ॥ ६२॥ समयमेमदयोऽकररभहवापितिथाविधः ॥ ययेनयुरयतेका्यधीर्ततेनपोनपेत्‌ ॥ ६३ ॥ ममौ
गयनतुयकतमतस्मातस्मिनियोनय ॥ ॥ इनरवा ॥ ॥ यारयितुमिच्छामिगवतातन्मनोमव ॥ ६४ ॥ ततेसमपित ||
म॑तस्मिरिितषथा्‌॥ एतकममपित्रलदूतीचापिमनोभय ॥ ६६॥ तदेःिनुदःसाघन्तलान्त्रनियोजये ||
रयोकिपस्यन्त्यानसयदेपाधनम्‌॥ ६६ ॥ १रिहिमतसयेनरकहधभूहतो ॥ तथितु्मषनाकारीतपसय
तपनेमते ॥ ६७ ॥ ससिम्यांसहितानिरयहरस्यानुमतऽुना॥ आरुढयोवनान्तानुषीरतमपिसुन्दरीप्‌॥ ६८॥ धा ||
8ॐ

रद
दन्द
न्च्ञ्दर
नापकोमहदिवोनेहषेमनकतपिषे ॥ सानुरगायथातस्या्रयतदृाधनः ॥ ६९ ॥ तथापिधसदेवानाहितायनगता|)
च न 9

पपि ॥ सहूसत्यायधाससानरगदृपध्वनः ॥ ५०॥ तथतयागिरिनयासतनत तेने ॥ तस्याकतेतयतेनश्र्‌||


तयादरयये ॥ ७१ ॥ ततोथोनायतेसोऽमौस्ताखाददरि्यति॥ ॥ मषटेयडवाप॥ ॥ ततःसरेवरत|| `
स्यवपश्रवामनावः॥ ४९२॥ बात्काटश्चतसरपन्नह्यफतम्पर | पन्धयासतिविधातार्ेर गश पयरीक्षतम्‌ ।
॥७२॥ फमोहनयुष्पवगेस्तदातमशपहिषिः ॥ शम्पनेत्रप्रिदस्वमोविषयतिषिनोतमाः ॥ ५ ॥ पदाकष्यदि|
सििताहरपणिगृहीतिकम्‌। तदवनज्छरीरेणगमिषप्यतिसपग्रतप्‌ ॥ ५६॥ इिस्पृलपिधिःशापभीतोपिमकस्व

नः ॥ अदीककरेशक्रवप्याकल्यायनपितृहम्‌ ॥ ७६॥ इदवचनम््रापितकपर्हशम्पनः॥ ॥ मदनउयाष॥


करिपयतदचःकर्रद्गमयाम्यहम्‌ ॥ ७०॥ कल्यागिरिनियापादक्तायण्यायथापुरा ॥ िन्कममसाहाय्यह्‌ ||
ताववहमाहने॥ ५८॥ यदासमोहेनाहृहरसमोहयामिष ॥ तदाकुपहायलसवस्यमाप्यायय्माप्‌ ॥ ७९ ॥ प्रवि||
शाहुसरकिणानपिर्छहुरश्रमम्‌ ॥ विधायपवमनसोविकारूषणेनत्‌ ॥ ८०॥ समोहतेनस्ढमोहपिष्ेपवन |||
१॥ सरि्सिवसश्रतकासमाममपाठा ॥८१॥ अह्छमिसहिततकतुमवरसत॥ ॥ माकंण्डयखाच॥ ॥
॥ इतयुक्तासनगामाधमद्नःरहरश्रमम्‌ ॥ ८२॥ शक्रपित्रिदरान्सवानिदमाहवचस्तदा ॥ युयडरषवाहच््य
मरथातिमनाषः ॥ ८३ ॥ त्रतत्रानुगम्येवसमयेमाञ्चवाधत ॥ यदासमीहनेनाय॑समोहयतिशङ्रम्‌ ॥ ८४ ॥|
तदाहमपियास्यामितत्रबोधतमांपुराः ॥ इतयक्तास्तेनशक्रणदेवानगममेनोभवम्‌ ॥ ८५॥ सोपिगलायत्रहरोगद्ापत |
रणेगिरैः॥ हिमभासूतःसानासुरीश्चन्ययोनयत्‌ ॥ ८६ ॥ ततस्तत्गतेसम्धक्सुखातस्यरक्षणम्‌ ॥ अभवन्नपिरा|
दवतरगरमरुतासुच ॥ ८७॥ पुष्पिताःविशुकास्ततरमजुरारेतकास्तथा॥परसिचसपद्मानिसविकाराश्चनन्तवः ॥
॥८८॥ ववावायुश्चगम्पीरागन्यिरःपष्परेणक्निः ॥ शनेःशनेःसुखकरःकषयन्सहिमानसम्‌ ॥ ८१ ॥ पक्षिणश्चमगाश्े |
पयेवान्याणधारिणः ॥ सिदाशचक्ित्राशयेयदभावनितिनिरे॥ ९०॥ वताकृपुमितास्तत्रनवस्तषकौषिताः॥ अशो|
काःपाटलश्चवतागफेशरकारणाः ॥ ९१॥ सक्किरागणाश्चासश्छटरस्यतदादिनाः ॥ भदक्षतानुस्तपिविकारशः =
साध्वसात्‌॥ ९२॥ भमन्तिसतदातत्रभमरकृसुमोद्ूवम्‌ ॥ पिवनतावहुशश्वतदसन्तःसहनायया ॥ ९३॥ खम्भ |
तेससीशृङ्भरोफिणेःपह॥ हावमावयुतस्ततरपरविमेशहरन्तिकम्‌ ॥ ९१ ॥ मदनःसगणस्ततरनिषसधिरमेवहि॥ नः |

वीसतदम्भोणरधनप्रेक्यति ॥ ९५६ यदाचप्रपतमिवरस्तरामधव्पाहितः।तम्रेपरोऽावतस्यमदनोरतिषाएि
(तः॥ १६॥ ्त्तस्यकारपभूतादिनसतमाः॥ गहपयत्ावापच्छतस्ययतस्दा ॥ ९४॥अरकारग्न

परशमान्रत्षसमप्रपम्‌ ॥ धमनस्पड्ष्दु पमासादयितु्म ¦| ९८ | अयेकदागिरिसताकरीतस्य्षवपर
|| रृलापरधङ्तवयां पिम्याम्मणतस्थिता ॥ ९९ ॥ शङरोपिदाध्यनन्यकतक्षगमथास्थितः ॥ योनयन्सव|| |
रन्रशेष
गणानयेग्योतिश्चिाविवनित ॥१००॥ तच्छपराप्यमदनः प्रथमहषणनत्‌॥ बणिनहयापासपश्वस्यश
रम्‌॥१०१॥ शह्ञस्थतदविहविशप्हितोहम्‌॥ जगामकमसाह्यङकम्सुरमिणासह ॥ १०२॥ हषणेनातिहपितः, व्क

||[शडारयतिषेवितः ॥ शद्रेषदनह्स्याः साकृतसन्न्यरोकषत्‌ ॥ २॥ तताप्यविवरहमःुषपशवपेन्ययानयत्‌ ॥ ||


अ~म्ोहलम्पणरूतमपपमाराविवदितम्‌॥ १ ॥ तरृरक्षिपश्वतिश्रीतिसतुवामतः॥ पृवसन्तस्तणीरमपोप्पमार।|॥
[सन्दर ॥ ५ ॥ भक्णपिम्पणद्चापमृष्यस्यतः ॥ यदामनोफोवायुस्तदातंसमपेथिवान्‌ ॥ ६ ॥ सहितप
॥पपवणेतुगिसििशरन्ररेखरः ॥ जतिनधिपपिकार सक्षिधूुःसदमोपित्‌ ॥ ४॥ अमराक्रपहितास्त रासमविय |
॥ इद्धिसयमहदे|
ताः ॥ सम्यकोकषबमनेसुरलपिेशितम्‌ ॥ ८ ॥ अधतंसयस्यम्यिग्यवदृति्तरा
|व सहसेद््यैषिन्तयत्‌॥ ९ ॥ योगिनहरिनाहारीमपोवतवििनितम्‌ ॥ कथंपद्मकमाहन्धतुमिच्छमिवहात्‌ |
॥११०।तपोत्रतपक्तरहीनतपश्वरणसकताम्‌॥स्वयमेवगरहीप्यामिसतीन्दाक्षायणीमिय॥ १ ११।कर्िकृतकामोहमनि
च्छ्निवसाम्प्रतम्‌॥ केनापिचाकृष्टटयविकीर्ः सतमोद्रपम्‌ ॥ ११२ ॥ एवनिकरहेतंनिधिनविन्दरियस्यत्‌ ॥ पुरोव

- रोकयामाससंहितेषुम्मनोभवम्‌॥ १३॥ एतसित्रन्तखह्याविन्नातसमयःसरान्‌ ॥ हृष्रास्थानादाजगामततसमाजमनुप्र
--(.
---

<->
~

हात्‌॥ १५॥ ततःसकपितो्सन्धितेषुम्मनोभवम्‌ ॥ जग्ज्वारज्रनप्रस्यस्तन्दिध्षप्रसद्यत्‌ ॥ १५॥ कामोयंस


यञ्जञावामाम्मोहपितुमिष्छति ॥ मनेमेस्पवशङ्लन्तत्नयामियमक्षयम्‌॥ १६॥ एवविवषिन्यमानस्यनेताद्रातरितेन
सा ॥ वदितोजरनोभवक्रोधतरेत्ात्ससनंह ॥ १५॥ तहोधतिःसरिप्यन्तधरातवेदःस्वरपरिणम्‌ ॥ ज्ञावाकामस्यता
नवाणान्योष्यचापनिषण्णकान्‌॥१८॥ शङिप्राणौस्तथासानमष्ृष्यापाटयद्िधिः ॥ उप्सारयामासतदावसन्तंसपिताम

<

हः ॥ १९॥ निनरत्त्यातदाशमक्रोधद्रपन्पनाभवस्‌॥ अथाकाशगतादेवाःकृदनद्ामहेश्वरम्‌ ॥ २० ॥ प्रसीदनगता


त्राथकमेक्रोपस्परियञ्य ॥ वयायथाप्रायष्टशमरूपेणकेमणा ॥ २१ ॥ येनचायोजितडुमततकरोतिमनोभवः ॥
तस्माचम्मदनेशम्भोक्रोधाप्िमपसंहर ॥२२॥ प्रसीदसव्वातेशमत््यालाम्प्रणतावयम्‌ ॥ इतिस्मवदतान्तेषाममरा
णान्तदानरः ॥ २३ ॥ रलाप्वक्षःसमातोभस्माकाषीननोमवम्‌ ॥ दग्वाकामन्तदावह्विवारामादातिदीपितः

का" ||॥ २४॥ संस्तमितोधविधिनाहङनतुशशकन । महादेवोपितदस्ममनोयशरीनप्‌ ॥ २५॥ आदायसव्वेगारष|
िरेषनतदाकरोत्‌॥ रेपरीपणिपस्मानिसमाद्यतदाहः ॥ ९६॥ साणोनतकाटीनिहयविषिसमो ॥ व्रह्म ||अ.
पातसामोहनतसकलानसुरत्‌ ॥ २७॥वदयहपिणशचदेवनागयुतस्तदा ॥ वढवानानददिवाःसोमयश्चा||
231

रर्घशुभाम्‌॥ २८॥ निनिद्रमनसोवूवु ूर्वपिाः॥ वद्वनता समादायतदाजारामुसीिषिः॥ २६ ॥


तागरम्ययोरोकहितायनगताम्पतिः ॥ गवाधसागरमरह्मपवाधपणिनितः॥ १३०॥ यथावतेनवषे्रःसमषन्च ||
गविदयत्‌॥ अषङोधोमरेशसययडवारपधकया ॥१ ३१॥ जाठमूलस्सदधा्योयवतविनयाम्यहम्‌॥पगलामहनाग्‌
्यवदमिसस्तिम्पते ॥ १३२॥ तदावयापर्यि्यः्रोधोयर्मवामुखः ॥ मोजनमाकतस्तोयमेतस्यतु्पिष्यि| ||
॥ ३२॥ यततवरनिधार्यव्यधानोयातिषानरम्‌ ॥ इलुेतरहमणपिनुीककरेदक्षम्‌॥ २४॥ हतर्भख |||
ामोधाशरयमषय्‌ ॥ततः पिधेनरयोपायोवहमरमूषः ॥ २५॥र्योािदहनसम्बग्यारमलिवि||
तः ॥दापवच्छमुेादाहमदननर॥ २६॥ अवसुमहाश्देयनाश परितः ।तेनशबयेनमहताकामदष्
0ेनच ॥ ३५॥ सखीभ्यासहीःभूकारीशेकयुतातः्‌ ॥ नरब्ेनहिमवांधकषिोपरिितस्तद्‌॥ १८ ॥ सुतगे
जगामाशुगताङ्रटीहराशरमम्‌ ॥ तान्त्रकारीन्तनयाम्मयशोककुरयुभाम्‌॥ ३९॥ रदन्तीशम्भुविरहादाससादाच|
रेखरः॥ आसायपाणिनातस्यामाजंयतयनदयम्‌ ॥१९०॥ मषी काटिमारोदीरियुक्त ान्तदाग्रहीत्‌॥ रोरी


क|्यसुतान्तान्तहिमवानघरेश्वरः॥ १ ॥ स्वमारयमथानिन्येसान्वथामासवादिताम्‌॥ अन्तहितेहकारीविष्ात्त्य
सन्ततम्‌॥ ४२ ॥ विवसम्तीपितुमहिशुरोचचमुमोहष ॥शेराधिरानोप्यधमेनकापिमेनाकमस्थोपिसखीदय॥ 2२॥
|! तासन्वयाश्रीनसलाहरविंसस्मारतथापिनामा ॥ ‰?॥ इतिकारिकापरणेचतुश्चलारिशेध्यायः ॥ ९४॥ ॥

कप

|[|सर्कष्टेयवाच ॥ ॥ ४॥ अथदुवमुनिष्यंतोहिमवन्दरन्तदा ॥ नियोनितोबठमिदानारदः कामगः परम्‌॥ १॥


|[|सगतः पितस्तेनधेरशेनमहामना॥ तंसमपसुञयरहसिकारीन्तामाससादह्‌॥ २॥ आप्रायकारी सनिः सम्बोध्य
॥ नकारिनीम्‌ ॥ उवाचेर्ँवस्तथ्यंसम्येषाभ्रगतांहितम्‌॥ ३ ॥ ॥ नारदउयाच ॥ ॥ शृणुकालिक्चोमदंसयन्तदवधार ॑
|

|||घ॥ सेवितः समहादिवस्वयेहतपसािना ॥ 9 ॥ अनुरकोपििनतामहदेवोविसृवान्‌॥ लाकेश्हुरोनान्यद्धितीया


॥ ९ ॥ वथापिनान्यन्दयितद्हीष्यपिविनेश्व्‌॥ तस्माचन्तपसायुक्तपिरमारधयेशरम्‌॥ ६ ॥ तप
सद्हप्यति

सासंखतान्वान्तसद्ितीयाडरिष्यति ॥ मन्रोयनतस्यमुगेशुणघम्येनपोषिरात्‌ ॥ ५॥ भरापितस्तप्रयक्षभषि|
|
प्तिमरेशरः । ओेकतमःशिवायेतिचसर्नदाशहर्ियः॥ ८ ॥ दिन्तयनतीतुतूपपियमस्थपडकषरम्‌ ॥ मननपलद्ि|
क" |
।२६ ||तिितिनतोषिद्रः ॥ ९॥ एषमक्तादकाटौना्ेनमहासना ॥ कतव्यमुमेनपाहितन्तथयश्चतहषः ॥ १० ॥अनु
मन्यतपसतप्नतराकाटीशनारदः ॥ स्वगकगामतस्याश्वीधिताभम्मतिषमेते ॥ ११ ॥ अथयतिरेपमनोकरीपासा।
यमेनकाम्‌ ॥ तपःदंमाचस्येषासनोहरसङ्गमे॥ १२॥ कालयुवाच ॥ ॥ तपसतपदमिषयामिमत भ्राम
|रम्‌ ॥ अनजानीहिमा्नुनपेयतपोवनम्‌ ॥ १३॥ तपःकरणयतमोपितृरवेदयडटतप्‌ ॥या््रदद्येनननिपूति
विरहप्निना ॥१४॥ इतितस्ययचःशरवामेनकाशोककषिता ॥ भरिह्चस्वसतमुचेमातपःकृष्वहमी॥१५॥ मृद
पिपत्रिलमातपोयाहिककशम्‌ ॥ तपःसोदम्मनेमारशक्ततेनकरेवरम्‌॥ १६॥ उनवापश्चतपुप्रिष्टशप्ुगणेरपि॥ त
| चंसम्परियग्यपनयाोद्खवन्तपः॥ १५॥ भालनोदयनरपणतपस्तलृरुयद्ितम्‌ ॥ ॥ मक्कष्डेयवाच॥ ॥
प्तुःसाववनंश्रवागिरिनादीनमानसा॥ १८॥ इतयषेचतदावाक्यन्तपायततपरप्रसम्‌ ॥ मािषेधयमाययास्येतपसयत
|पोवनम्‌॥ १९॥परचछ्ममपियास्यामिनानन्नताप्यहु्वया ॥ ॥मेनकोवाच ॥ ॥ गहष्ेवाःपततम््रहषरिणाशिगादयः |||
|। २० तस्मृहुतरियानकयव्येपितान्‌॥ परानपोवनगतितेशुास्ामिनागिना॥ २१ ॥तस्र्‌ व
्रितपोयातरावनम्भरति ॥ यतोनिरस्तातपसेवनङ्कनतुश्चमेनया ॥ २२॥ उमेतितेनसोमेतिनामप्रापतदासती ॥ अवज्ञाय
|
तदामातुनवनंहिमवत्सुता॥२३॥ सखीप्याज्ज्ञापयामापपितस्तपसोदयमम्‌ ॥ सतृज्ञालागिरिपतिस्तपसेचरितोयम
। म्‌ ॥ २९४ ॥ दहितश्चानमेनेचनातिहष्टमनाइष ॥ सानाङ्ञप्यतदातातय्यंदग्धामनोमवः॥ २५ ॥ शम्भुनाप्रययाततर
गङ्वतरणम्प्रति ॥ गद्भावतरणत्नामप्रस्थोहिमवतःसच ॥ २६ ॥ हरशुन्योथदहरेकारयातविन्तयातदा ॥ यतरस्थिता
।पराशमध्यानवानवद्रशम्‌ ॥ २७ ॥ तत्रक्षणन्तु्ास्थिवाबभुवदिरहादिता ॥ हाहतिक्षणन्तररोदमानागिरेुता
॥ २८॥ विररपातिदःखाततचिन्ताशोकसमनिता ॥ क्षणर्वविरप्यसाकारीस्मृलवन्दा ापवो ॥ २९॥ हार्द
||स्यसामोहमवाप्कमरेक्षणा॥ ततश्विरणसामोहन्ै्यसंस्तम्यपामिनी ॥ ३०॥ नियमायावतत्रीप्िताहिमवसस
|ता॥ प्रथमत्रियमस्तस्याबभवफलमोननम्‌ ॥ २१॥ चथ्यौपश्चातपाचिन्ताराम्भवीशामावोनपः॥ यत्ियदारमिःशुष्ण
्रतषचतुषकतम्‌॥ ३२॥ वहिसंस्थापनद्वीमेतीत्रशुसततरपक्मः॥ हस्तान्तरेचतुवहीकवाेशानरष्टिना ॥ २३ ॥
||त्यस्थासूययविववीक्षतीवललांशुका ॥ ौपवि्यवहिमधयशिरिरतोयवसिनी ॥३8 ॥ भमम्फलमगेनदिती
2
~

|यन्तोयकोननम्‌॥ ततीयन्तस्वयम्पातिदपतपह्वकोननम्‌॥ ३५॥ क्रमेणतृतदापप्णत्निरस्यहिमवत्सुता॥ निराहाखता ||


न=
=

>,

1
ूलातपश्ररणतितिकर ॥ २६॥ आहरेयक्तपण्णीभृयसमद्विपवतः सुता॥ तनदेवरपण्णीतिकयितापृथिवीतते॥ २४ ||
वातपव्रनकतोयान प्रेतैः ॥ एकादर्थतासातुवपनतहिमवसता॥ ३८॥ पड्रकषपन्तीसापिरतपेतपोम ||| |
है

६त्‌॥चीखकरसयीतानदसह्तपारिणी ॥ २९ ॥ ृशद्वीपिननेशकतानिग यतपसामुनीन्‌॥ तान्तपश्चरशक्ता


रशदुरःसवयम्‌ ॥ ?० ॥ भप्यायतिसमसतरभयद्रषतिहपितः ॥ खन्तस्यास्तपस्यम्यधिन्तयम्यापेश्सप
९१ मीणिकपसहघ्ाणिनमः कत्यास्तपोवने ॥ पटतरिकहस्रणिपैफतवीप्षणादछयम्‌॥ १२ ॥ सनविपिनि||
वीहोग्पातदावत्‌॥ पत्रिषसहप्रानेयमतेपेतपोहरः॥ ४३ ॥ ताक्षणमथोपिलापिन्तयामासक्नामिनी ॥ नियम
स्थामहादेः िमाानातिनधुना ॥ 9 ॥ येनाहसपिस्तेनानङ्गतातपोसता ॥ ठेकेनास्यत्रगिसिः ्िन्रमृनि ।
पिःलुतः ॥ ९५॥ सरमः सगोदबोहरोदषतिगयते ॥सर्वगतस्ततः सवामासव्तः ॥ ६॥ सीति
रोदेवः सव्भावनावनः॥ सतीचमेनश्चमातायदिवाह्पधवने ॥ १५ ॥ सानुरकानचान्यसिन्तप्रसीतुशङ्रः॥||
पदिनिर्वकोयोमनोयस्यसडरः ॥ ४८ ॥ यकित्यामयानपहरतेप्रसीदतु॥ सयधयतिपसतप्पवशर |
|||धेतोहरः ॥ १९ ॥ सयमवेयदितपहरसतेप्रसीदतु॥ ॥र्ष्ठेहवाव॥ ॥ एनिविन्तपन्तीसायदातिष
राश्रमे ॥ ५० ॥ अधाोमुखीदीनवेषानटावसकरमण्डिता ॥ तदेवत्रह्मणः कशिदर्चारीधृतत्रतः ॥ ९१ ॥ कृष्णानिनो
रीेणयतदण्ठकमण्डुः ॥ बराह्याधियारीष्यमानःसवण्णगोरःमुशोषनः ॥ ५२॥ जटामिःपखिीतामिर्ितसतु
¢

| भत्‌ ॥ उपस्थितस्तदाकाीसूत्रहमणरूपुक्‌ ॥ ५३॥ भायप्थमह्ीसमानाप्यतदादिनः ॥ ज्ञातु


((लक्षतोरगंभोतुमिच्चैधतहयः ॥ ५९ ॥ वाग्मीविषितरपा्यनपप्र्छगिरिनान्तदा ॥ ॥ ब्राह्मणडवाच्‌ ॥ ॥ |
|. लडस्यासिकल्याणिकिमधर्िननेवने ॥ ५५ ॥ तपश्चरसिददव्मनिभि्रयतासङ्निः ॥ नवारावतनापिदरतणौ|
[चातिशोभना ॥ ५६॥ कयम्पतिविनाभीकणन्तपश्चरतिसाम्रतम्‌ । मिव्वीतपप्विनीपदरेकस्यविसहूवारिणी॥ ५० ॥
| [तपरिवनःपपुष्पादिसमाहूतृहृतोन्यतः ॥ एतत्मसमाचक्वयदिगद्यमवेत्ते ॥ ५८ ॥ यदितेहदयेमन्यु कविस्‌
| तिसमति ॥ तदावक्वपमथोरिमितमहश्चापिवसिम्‌ ॥ ५९ ॥ इदयक्ततेनपिपरेणगिरिजाथनिजांसखीम्‌ ॥ तस्यो
|||तसदानायकवक्ेणन्ययोजयत्‌ ॥ ६०॥ सापसीविनयातस्याव्चनाद्राह्णम्तद ॥ प्रवचदर्यातथ्यवीपतनतीगि |
रिनामृखप्‌ ॥ ६१॥ एतस्यगिरिनस्यतनयेयद्धिनोत्तम ॥ स्याताचपाव्यतीनाप्नाकारीतिचपुशोभना ॥ ६२ ॥
||उयतनचकेनापिशङपाथनम्‌ ॥ वच्छन्तीदयितर्ती्रतपशरतिपतिम्‌ ॥ ६३ ॥ ्रीणिवषंसहघ्नणितपसतप
न्य


त=
~अ



कक
०.
यय
नन"
=
----~-------------------------------~
~
तिािनी॥ नोगिसितमयापययपपयत ॥ ६१।शह्ोगिसि देस परे इतिसगवतेमनि |||
नोन ासि वगि रे ॥ दिव िनत िमि प्ण ेयम यनो रमत सुष म्‌ ॥ ६६ ॥ | (4 4
१२८ | रतपोधैः॥ ६५॥ मेनंसनानि िंा णायतेसङगमयसुत्रत ॥ ६४ ॥ इतितस्ववयःशरूवानऋमवरीतद ||
अप्राधितस्तमनयाद्पतेयदिवसलम्‌॥ तैनाशहरे
हिनः॥ सयमानहरयौप्येटयोवाचपातीप्‌॥ ६८॥ । वरह्मणडवाच॥ ॥ भमोपद्धन्वसिहानपित्मः।
्िवेकपरिगदाम्ययनिभ्ितममातंशण॥६९।यानाम्यहमहादेवर्वहिशुष्म ॥ ए्वनामहादवाभूतिरेपीनय ||
रः॥७०॥ वयप्रसमिकशेकःसतीतोगनकृतिना॥ कपारधारीपप्पधिःसव्वंत्रेषवठिः॥ ४१ ॥ विषद्धगर |
ह्प्ोविहपकषोिीपणः ।अव्य्नममासततहोग्यिवनितः॥७९। ्ातिमिमोधहीमोभष्ठीविविमितः ||
| सङ्गानासीपततंपसहपविनितः ॥ ४३॥ गजनेहिवेसतीणेभोतोधेःपसििपतिः ॥ ृ्गररसहीनधा |||
्ोपत्रमिनितः॥ ७१॥ केनवाकाणोनवमातीस्तंसमीहत ॥ पर्ध्रंमयाचेवतस्यापरमिदतम्‌॥ ७५ ॥ शृणुते ||| १२८
7दाम्यययतितगहरोचते।॥ द्स्यहितासाध्वीपतीरपकगाहन्‌॥७६॥ रेपतिम्यरद्वासमोगपसिग्नित्‌॥१ ||
|
पररिनापेतिसतीरपषणपसिर्मिता ॥ ४७ ॥ प्तागप्रदानायशमाश्चापिविवनितः ॥ साधतेनापमानेनपुराताकाक्‌ ।
1 |
सासती॥ ५८॥ तत्वानस्वान्मियान्राणस्तयायक्तशवशङ्रः ॥ वंस्रीरलन्तवपिताराजानिखिरभभतम्‌॥ ४९ ॥ तथा||
विधम्पतिद्स्माएमेणतपसेहसे ॥ देवेन्धोवाधनेशोवापवनोाप्यपा्पतिः ॥ ८० ॥ अप्निमबान्यःपुरोवापिसवर्वेयावशच ||
(तावपि ॥ विाधरोवागन्धवानागोवामानुषोथवा ॥ ८१ ॥ रूपयावनसम्पत्नःसमस्तगुणस््युतः ॥ सतेयाग्यःपतिः श्री:
(मनद खसमः ॥ ८२॥ येनलम्बहूरलोधपतसििनपविसते ॥ मात्यप्रवरसरयुकतधुपचण्णःपुवापिते॥ ८३॥ म्‌
दास्तरणसय्यकतरिस्ततेसमनोहरे ॥ चार्प्रासादगमौसयेनाम्बनद्प्रिषिभिते ॥ ८९ ॥ श्यातरेपमासायप्तयोगयस्ते।
(वेदति; ॥ एन्ज्ञावायसुभगयदिवाग्डसिशडुरम्‌॥ ८५॥ शिनतेतपोमिःसुतरमहन्तय्यानयेवया ॥ ॥ क्रे ||
(यवाच ॥ ॥ इतिभरवातदाकारीव्राह्मणस्योत्तरन्तदा ॥ ८६॥ मितन्तथ्य्नगाद॑नम््ाह्मणडुपसर््युता ॥ ॥ काद्य ||
[वाच॥ ॥ ननानासिहरनदेवन्वकनानामीतिकाषसे॥ ८७॥ वहिषयदृश्यतेतत्तेकधितग्दिननन्दन ॥ यस्यव्चनानन्िसे |||
नब्रहमादयःसुराः॥ ८८ ॥ तस्यवन्विपितनयरिश्ञास्यपिकिमावम्‌॥ यच्छतमोवतानीचवदनाद्ापितहव्‌ ॥८९॥/
इतस्ततस्तध्रलेवमाषपेवघ्रदवान्‌ ॥ तस्माचतोवरत्ाह्ेज्खयेनापिवापातप्‌ ॥ ९० ॥ अन्यदरदनवखतावाञ्छयेहर |
सहम्‌ ॥ हृस्यक्तागिरिनविप्रमवरोक्यससौमसम्‌॥ ९१॥इदमाहतद्‌कारीसंशयाह्ढचेतना ।महताषिनतनेनेह ||
॥ १ तेति त्वदर्थ कतः शेषत्वविबक्षायां्ठी | |॥
पारपिताहर॥{२।तमपरपिप्रसुतानि्र्ेक्वपुततयान्‌॥ पदहथापनेष्यािस्तुतिव्थिनपामरतप्‌॥९ २४४ ||
(सनाथयोिरदागिणोककिसतेथा।तपेरागःसमम्पवेमध्यतातप च्छं ॥९५।तसमारपपोप्येहनतिपेषपविषप्‌ || 9
॥इक्तापासषीहरीमापद्तमानपा॥१५॥ अगःसम्माजेनायशुहरस्तेतुमृपक म ॥कालयुवाच ॥न गेवाध |
शानायकारणतरयहेतमे॥ विवेदपामिवासानन्यहूतिपरेश्वर॥ ९६॥ वित्तानसोपागयसुह्तापतेपपश्चहीतायहिरपय
बह्व ।तमोप्तुनारयणपद्मपमाकाधानवीनायलगदितापे ॥९७॥ इतिसतुषनतीपपतयसदिन्तरावचःशििदुरीरि|
तमपनः॥ समीध्यकाठीमकरोपसयलकमदयासमाचषतसीहिि सता॥ ९८ ॥अयद्धिनःकिविनवकुमिचलुपहरच |
पितनिदनः॥ निनप्रहमिण्यीहरसनिरमहभोतुमिहकषमामि।९९। यवि वोऽप्याह्लधणोम्यधुनापसि ॥¶
खामिताकहरायसमतिष्ठमिमिये॥१००।दध्यक्राप्रातथासस्यासहितहिमवप्सत। प्रतस्यथसमप्यायतपरसज्यिनं
हवत्‌१।अपमूरवितहपमास्यायहिषकसुतम्‌॥ तपमृसुयगचछनीहरसेसुसोयवात्‌।२।रहहोमहावोषा
पस्तोपिनिवाधना।समीभवहेकरिपमाश्चापयर टर २॥ इवक्रापमहद्पागच्छन्याःपरतागतः ।प्रपाष्यहसत |
==
=-=
~<
~~~
=-=

सुगतिनतस्ाििधयन्‌। सपीगमवदननक्षणपदठत्‌॥॥ उधोमुषीतहितवरितिवगरःपुता|
१ भागः पपापराधयोः।
दाक्षपरीतिरलाि;साजडेवतदवत्‌॥५॥ कुबनाशककिशिदिक्षरपिभानिनी।मनोरयनसिद्यतुसुपातनिचिप्‌|
सििम्‌॥६॥ शरीरमभवत्त्यामुदापएणे्धिनोतमाः॥ प्िषसह्नेस्तुतपःददामविन्दत॥ णपतङ्णात्समप्म्यसम्मोद
दितापरवत्‌ ॥ ताश्चवीकषयतथाभूताम्प्रणयादषध्वनः।॥८॥ कामेनमस्मरूपेणगात्रस्यनचमाहितः ॥भधति
समेव्यटषभध्वनः ॥ ९ ॥ सम्बोधयत्निदशचाट्वचनश््रोक्तवान्मृदा ॥ नतेसुन्दरिमर्वतुहिश्चनापिलमीहूसे ॥११०॥॥|
जि
0

तपश्शसमस्तीकिमह्यङ्ष्यतिसम्प्रतम्‌ ॥ अहश्चपसिप्यामिवातसुिगमम ॥११॥ समयासमाख्यनपस्तप्‌ |||


न्वयासमम्‌॥ सानुरकतोधसंस्कृयमविप्यामिलयाप्रिये ॥ १२॥ अधुनासमतीतोमेयःकृतःसमयोमया ॥ तपतेभवती |) |
[चापितपसेवसुसंसता ॥१३॥ सजिन्तनननप्योतत्रिणतपसातदा ॥ मूलयेनमहतक्रौतोदापोहमातरियोनय ॥ ११ ॥ |
॥॥॥ वदह्नानासंस्करणेनदनानेप्रसाधनं ॥ भमृच्यवलकरद्गत्राज्चव्वैशुकनिवेशने ॥ १५॥ हारमुपुखेयुरकाव्यादिपरि
धरापते ॥ दरतत्नियोनयशुकेयदिस्नहास्तिमाहि ॥ १६॥ निदैगधोयोमयाकामोकस्मक्पेणपत्तना ॥ स्थितमस्ति ||
(~
कृयेवयदगरदुमिच्छति ॥ १४॥ तस्मादुदरमाङ्मदप्रासिमनाहरे ॥ वदज्लग्तदानेनप्रसीददापतेमम ॥ १८॥||| ॥

ेश्रीकाटिकापुरणेपश्चचलारिसोध्यायः॥४५॥ ।माकडेयठवाच॥ ।अधश्रुखावचश्मग्गिरिनातीहिता ॥ मेने


= आपिनदशमुसुन्दल्दायतम्पतप्‌॥१॥अयप्राहतदकाटी पसीककरेणशदुरम्‌॥ यथासरणतेवक्यशरोत्गिचैश्महरः।
<
कमिर
॥ २ ॥ नसन्धवतिदिनप्रवतनततरसननापव्यादयाहरस्तमेपाणिदृहातुरहर॥२पितदताभवेकन्पातपो |,= दते |
बहि ॥तपसाचसदतताहमन्तातश्परदस्यति।9तसमातसम्प्ा्यपितहिमवन्तगेश्म्‌॥ केवाहिकिनप्रिधिनापगिह्‌/
हातुमहरः॥५॥।पाक्ण्डयउवाच॥॥ इलयुक्ताविरामाथकरीरनासमनिता॥हरोपितटचः सयन्तध्यग्यीगयनतदाग्रह
१।६॥ ततः सप्गणःरममुसत्रवासन्तदाक्रात्‌॥ गङ्गवतरेपानोयथापमेन्तथाधुना ॥ ५॥ करीपि्मह्यंतास||



~
सीिपखिस्िा ॥नाटोकयनतीसादीनागरूणव्यैरनसती ॥८॥ एतासत्रन्तरसप्तमरोविप्रमखामनीन्‌ ॥चिन्तया ||
मसदृरिगृकाटीम्रधपितृन्तदा ॥ ९ ॥ पिनिताः सप्तमनयस्तसणागरदनाणि ॥ अएषशवकेनापिततसक्ाशमपा।
गताः ॥ १०॥ तान्पुनी्ददशशम्ः सप्तभ्रीनिवदीपितान्‌ ॥ अरुन्पतीवैशिषस्वसकशदटयेसतीम्‌ ॥ ११ ॥ अरुय॥
तीनतोद््वरिषुस्यसमीपतः॥ मेनेयोपिदरह्धम्मयममनिमिशराप्यवनितम्‌॥ १२॥ ततस्तेमनयः परमे््पम्यटृपम्‌|
धनम्‌ इदमचुपरहमणसरणाकषिताप्रियम्‌।१२॥ ॥ ऋष्यव्‌ः॥ ॥ यललधन्छरयेशुदथनमभस्यधन््रसण्डो ||
परीगि ॥ अन्तशज्ञमामितनसुनीनामागनदमागपेयेनुकतः ॥ ११॥ भरात्रं नतन््मर्तापरियनधयेय
१ ध्यानयन्तरष्यानयुतध्यानगस्यमितिवापाटः ।
---{-~---(--

-
1
-

(=
---

ध्यायिनासवप्रकाराम्‌ ॥ पुथीभतम्ना्यतवेनशशयोगप्रप्यन्धामशम्पोसदारम्‌ ॥ १५ ॥ एषएवस्येवाग्रमागंसनेत्र
त्राणायस्ाहनंपप्यतुसयम्‌ ॥ तदमिदैस्थानसर्वस्यनिल्यमारयास्तुयनघ्नमः शमंदेहम्‌॥ १६ ॥ प्रकरतेयः परथ |||

3-०5-9

मादिभागतः स्थितः सवामेयहृहेवनेता ॥ सोस्माकमस्तुप्रथम॑सपतिब्येहरस्यशक्तयाविधुपोरठे ॥ १७॥ यःप्रपान।


कः सलरनोभ्यान्तमस्तान्ितः॥ पुरुषः स्वनगतांसहरोनः प्रसीदत ॥ १८ ॥इतिष॑स्तु्यदेशम्मृनयोपिनयानताः॥ |
उचुः किमथम्भवतास्मृतास्तपनोनिगयताम्‌ ॥ १९ ॥ तेषान्तहचनंशरुवाशह्रः प्रहसत्निव ॥ जगादतान्मनीन्सवोन |
=

माप्यचषृथकृपुथक्‌॥ २० ॥ ॥ इ्वरऽवाच॥ ॥ हितायसवेजगतांसम्भोगायापमनस्तथा ॥दरन्य्हीतुमिच्छमित |


1-1-८1

यासन्तानटृदधये ॥ २१॥ सहायन्तत्रकूयनतुभवन्तोममसास्रतम्‌॥ मदथेवततः कारीय्यं वन्तानुहिनाचरम्‌॥२२॥


महतातपसाकाटीमाम्पतिहुविन्दताम्‌ ॥ किनतम्रहिषयेविधिनातस्माघाचन्ततङ्गिरिम्‌ ॥ २३ ॥ यथायथस्वयह्लौ
| शरोदातुसमुसहूत्‌॥ तथातथाविदधवंहियबोगिभवाविताः ॥ २४ ॥ ॥ माङ्ष्डेयउवाच ॥ ॥ हरंसम्बोध्यमन्‌
752
(5
5

याल्यगच्छनिरिगूम्‌ ॥ तेनप्पूनितास्तेतुप्रोचुस्तम्मनयोगिसिम्‌ ॥ २५ ॥ यश्च्ररोखरोदोदेवदेवश्वयोमतः




~~
|

शपानुगरहणशरीयएकानगताम्पतिः ॥ २६ ॥ यसंहरतिषवाणिनगन्िप्रसयोद्धे ॥ योकितिपरदपक्तेतानार |


।१
पेमनोहः॥ २५॥ पतेदहित्रीमभा्यीमादातुमिदधति । पदिप्तिवधोपमरमुहिःसमत्‌ ॥ २८॥

पदप्रयद्धतनयाह््शशिपिगिरे ॥ ॥ मकरष्ठयसवाष॥ ॥ इयुकतोभिपिपीधिरसहपयत्थितम्‌॥२९॥


ुधगियज्ञालप्रासरनानुदप्‌ ॥ आह्ेदमक्षुपािस्वहमागौः॥ २० ॥पितोप ||
|[ेपूतिश्रमनोखः ॥ दस्वगििमपेपतरीमाि आपितस्हम्‌॥ ३१ । पववतप्तप्वतपेशःपरीि



कप

= तः॥पतुवोननिको्धाकरमूसहे्‌॥ २२ ॥गोयभाथवितशकपुतमपविनाहत्‌॥ हवग्ीतयता |||


पन्यप्रःसमुसह्‌॥ ११॥ हृहवामनसानानसपौह्वाश्चति ॥१ ूक्रमयसाद्सुवन्दानुशमपे॥ ११ ॥||
दः

शीयगितषते्यतुषरपुमषप। तावामुनयःसेमरपिप्मूषाहिनाः॥ २१॥ शैठरजोयद्चतवुमदना |||


थे ॥ िम्वप्नपादातुनुम्यमुसहतेह ॥ १६। पदिनीनवयाकुयत्िवतानुतत्‌॥ असपध्यतुननीरि |
जा

हनुब्निगस्दम्‌॥ २७॥ पिदरभालाहराष्यमादितपताविपु्वान्‌॥ पथायोगयसमाप्यक्मककरैकशोपुनन्‌||


=क

॥२८॥ फरीविवाहवसरेययमायातमाग्रति ॥ इतितहोम्रशुयपयोषय; ॥ ३९॥ अधान्योगयप्ियतया्‌ ||


||पष़टवागतागतम्‌। सम्ायमतिहरोिएि्‌॥ १ ॥मपकमपिपक्चयाति प्रोत ॥पो ||

(म
{कलनात्‌

~


दः


(
1

॥ तरफलगनयामारण्ादोत्थतेखो ॥ ११॥ आगतापुनयस्तमरमरीविप्मृखामृहुः॥ हरणविन्िताःस्नेतथन्ह्मादयःस




0

[रः॥ ४२॥ तथाचसव्वद्क्पिलामुनयश्चतपोधनाः॥ श््यापहतथाश्वरहमण्यायास्तूमातरः ॥ ४३ ॥ नारदश्वगत


स्तत्रदेवपिब््रहमणःसुतः॥ एतेःपरिषिरःसाद्णराप्यापितःस्येः ॥ ¢ ॥केवािकेनविधिनागिपिषत्ीरगहीत्‌ ॥|
विवाहेगिरिाशम्भो.सप्पयष्ेतनोस्थिताः॥ ५ तेनग्बनदसत्दाभरह्करस्तदापवत्‌॥ कुनोभमहादेवोनदाः |||
केशलमागताः।॥ ४६ ॥ शिरस्थितश्न्रण्डःपोिपाजयलितोभवत्‌॥ रराटेभरमभवत्तदा रतमहाधंकप्‌ ॥ ४७॥ पि|॥|
निवसनव्य्हृविरासीतद्िनाः॥ भतिटपोयस्यतुगन्धिमटयोजवः॥ ४८॥ मौरहपोहरस्त्रवपव्तः |
शनः ॥ततेदवाान्यन तिदवियाधरोरगाः॥ १९॥ विस्मयम्परम्गमहैर्ताग्धम्‌॥ हिमवामुदितश्चासी|
सहपतश्रमनया ॥ ५० ॥ ज्ञतयशरस्वममुृहतथाविषम्‌ ॥ इदस्रह्ात्रनगोहरन््मनेोहरम्‌॥ ५१॥ सर्व |
(शिवकरम्यस्मापसुकशमपवत्सुराः ॥ तस्माद्छिोयकिषुनामास्यातोधिकःरिवः ॥ ५२॥ महेखरममायक्तमीरशम्प,|
रेवद ॥सततन्तस्यकल्याणवौन्छितवविष्यति॥५३। एरी महामायायोगनिद्राजगखसूः॥परनदाक्तायषी

~
9
66


ूलवापश्चादिरिुताफवत्‌ ॥५४॥ सयंसमधापिसतीकारीपमोिंहसम ॥ तथाप्ु्न्तपस्तेपहितायनगतांधिष॥ ५१५॥ |
(
\
द,

गकिन
वि
4रेक
0 १
तः
एवंसमोहयामासरिकाप्रेसरम्‌॥ इेतकपितंसर्वलक्रेहासतीयथा ॥५६॥ हिमवततयगतापएतश्राप ||| +
धरम्‌॥ इदफोतयेलुष्यहूणिकावसिन्धिनाः॥१०॥नाधयोव्याधयसतस्यदीीयुः सपने ॥इपपरिपस ||
मिदहुल्याणवदनम्‌॥ ५८॥ ्रूलापिसङृव्ेदिवलोकायाद्छति॥ यशरदेभापयेद्रनशलिकावसि
मह्‌ ५१॥ | "
पितरस्यकवत्यमापुवनिनसरयः ॥ वश्रवयेह्मणनापतिषोवासमागतः ॥ ६० ॥ त्परसयहरेगवाशषोति |
मायया ॥ इतिव्धितमुष्वसवपाप्रणानम्‌ ॥ ६१ ॥ युमभ्वरेचतष्ययतकचछनुप्तमाः॥ ६२॥ फति
भीमतिकापुरणेकरीह्षसमागमोनामपएूवलसितमोध्ययः॥ ६॥ ॥ दषयड्चुः॥ ॥ विििमिदमा।
कृ-क
4-

=
1-


स्वतमह्कारोहगमम्‌।पष्यपापह्िवतिपसपरप्‌॥ 1 ¶ूथकयवशमसकारोतधैमतमम्‌॥
कथजहाररीवक्थमीतायकलिक ॥ २॥ फेाकरेनाशूरृ्णोरीवमागता ॥ तत्रथवतवेनमन्षिनो
५न्न
5
न[1

तम ॥ ॥ मकयउवाव॥ ॥ इदनुमहस्यानहूषयिष्यमियोधुना ॥ महयसतच्छृमन्‌तवेशुदम्प |


च.#0
प॥ ९ ॥ एदनवमपराराजासगरःपटवाननिम्‌ ॥ सतथ्यथासमावष्ठहोधनिगदम्पहम्‌ ॥ ५॥ प्रक्षसोमपो॥
परामपाथवः ॥ स्रमानरवन्दतसनशा्ाेपाणाः ॥ ६ ॥ सेकखनेवनिलासपौमहीपनः ॥ सा|
||मैोमोनरपतिःसनैरानगुणेषय॑तः ॥ ७ ॥ तमप्रा्रग्यरानानेसागरम्पाथिषोतमम्‌ ॥ सजयितृमत्यधेम्मन
||समागताः ॥ ८ ॥ प्राच्योदीच्यामहामानोदाकषिणातयासधोतरः ॥ मतयोत्राह्णशेवपन्रमागमत्‌ क

|| ९ ॥ आगतेष्वधसवपुमहामाजटनोपमः ॥ ओव्वानाममनिःध्ीमानागतोनन्दिु्रपम्‌ ॥ १० ॥ तमागत


||मानिन्ष््रन्तमिवपायफम्‌ ॥ सपरयपामहयात॒सगरस्तमपजयत्‌ ॥ ११ ॥ पायमाचमनीयथदतैवाधपरोग
=-=

~न

||मम्‌ ॥ नििशयामासवतममुनिभ्रषटवैशने ॥ १२॥ उवापमहासानमेर्वपसगरपः॥ प्णम्यवयधायोग्यहु


| रन्त्िदिनम्‌ ॥ १६ ॥ सचप्राहमिग््नएानपदामम ॥ सर्वतृशन्वानु्रडुशरमतसे ॥ ११ ॥ सत्तमो
्योत्तकृशरोपुथिवयांपर्वरानसु ॥ यएकःसक्ञिगायाशुमवान्सकरपाथिवान्‌ ॥ १५ ॥ कृशर्ैरतप्रियन्तरान
(|दरो्तम
॥ ॥ यथानीत्यासदचार पथिवीसापिूपते ॥ १६ ॥ तवददोनगहदिैगषेयततःकृर ॥ शुभरांशुदद्सत ौ
| |तसागरस्येववद्नम्‌॥ १०॥ प्रथमसहूणेरासाक्रियतात्रपयोजनम्‌ ॥ ततः स्वाय्यामषि्रियतान्तणेष्य॑ता॥ १८॥
|||तितयासम्पोनिताचेरस्याहनितास्वयमेवहि ॥ स्वगणेषुप्रवषयन्तीमह्पिषतव्रता ॥१९ ॥ श्रयतेहिमवदप्रीधम्भास

|
| |दृतमानसा॥ करियभयुपायवहुिःशमूनापाप्रयोजिता ॥ २० ॥ ततोतिमहतप्रे्ाशङरस्याथपावंती॥ शरीरमदम
१९आतमनदत्यथैः |
क़, |तस्यतमोसती। ९ ॥9दरीसर्तेनतदतिहूपापतराूलावामापय रीवा ॥२२॥ वस |
१९१ [समपिनेदसनायामासनोतरएो सवपीनयरधुपोनयतत सुतम्‌ २३ ।मयाय॥ ॥ इपयकापि
।्रवापगरोपिमूदान्वि इदममनिमष्सरेपतिरिमितसतः॥२९॥ ॥ सगरदवाष॥ ॥ कंसागिरनदरवका
|पदहस्सती॥ शड्सस्यिनश्रएहुभोतुमसदै॥२५॥ तीयाययवयोरुत्याघामाकषा्यापुतोऽपवा॥ तात्रीति|
(|सदचारंहितंशरतुमसहे॥ २६॥ रजनी
तिसत्रीमयेषाशतासनाम्‌॥एथवथकतेतुिचुषहवाताधयेि ||

|
| ॥ २५॥ यदिगद्मिदम््हय्रतद्रोतमसह ॥तथानाज्नापयामिलाभरोतमिदुश्वतसमम्‌॥ २८॥ कृपयाकथनीयधे
---------

| |पदाथयत्मने ॥ ॥ मेणेयरवाप ॥ ।हृ्येवपगरेणोकभोवपिदविनसततमः॥ २९ ॥ परुवाचमहामानह


|पठ्तपरभपतं॥ ॥भोवेऽवाद॥ ।शरणरानन्रवध्यामिपदतषमिहवय॥ ३० पथाहस्यतनदमपपत्
6.८ रापराह
कः

9 ॐ

|(त्‌॥यथानीतिस्छयकय्यायतरपरगृपोतम ॥ २१। पर्वपाशचदाचारटुम्ष्यामितच्णु ॥ यदोदाहिमवयुतरीश


[महामना ॥ २॥ किनं सतदाकटन्तनिनये्होमया ॥समाणस्तयासादानोकुेपरीपुष॥ २२॥ विना
पिरनतरपा्वतीपोदयनहरः॥ अथकठेतुपम्रतिशमरापपवेप्‌॥ ३१ ॥ सगोपाय्ययपद्मखतरिो
|प्मम्‌॥ सतयाक्रीदमानश्चलकतष्यानासचिन्तनः ॥ ३५ ॥ तदक्रचन््नेत्राणिचकोरानिवचाकरोत्‌ ॥ पृष्पाणिकृषि
|दाह्यगिरिनम्प्रतिशदरः ॥ ३६ ॥ सववाङ्सङ्गिनीमाराविंदपेतिमनोहराम्‌॥ कदाषिदादशतरेयुगपत्रासनोपृखम्‌
निन

॥ २७॥ मलन्तयेवापष्णायावीक्षजकरेरृषथ्वनः॥ कदाचिन्डगना्रीनानिररपेगोन्धपत्रकम्‌॥ ३८॥ तस्याघनस्तनयु


| विरिटेवस्मरन्तकः ॥ गन्धसारविरेपेनतिरकान्यम्बिकातनो ॥ ३९॥ ठरटेचाकरोचाशुचन्द्रवहनप्नपिष्‌ ॥ उमा
| मिष्याससंसक्तफेशपाशेषविम्रकम्‌ ॥ &०॥ चन्दनागुरकस्त्रीकृडमेस्पविरेपनं ¦ ॥ चफेशयिनतस्यस्तूकशपाशान्पर
||नत॥ १ ॥ न्नायावकीप्ण॑स्यरिषिपच्छस्यसाम्यधुक्‌॥ जाम्बनदमयान्दान्कृण्डलायानमनोहरान्‌॥ २॥ भर
( दारनुमादेहेसमकर्षीहषध्वन ।तेनाम्बनदसम॑ते्योनितेिरिनातन्‌ः॥9३॥ विभातिजटदपुष्णंकारिकेवतद्धिणेः|॥|
॥ सर्वेहियेररुहरित्ीनारतेःसदशुे 00 सम्पण्णमण्डिताक्ररीसाहवयम््षतदेधा॥एवसदासानुरागस्तस्याशममुन ||
|
|॥|गतिः॥ 9५॥ जगद्विताययिक्रीटकाल्याद्यितयासह॥ कारीवजगताम्मातापरहामायानगन्पयी ॥ ९६ ॥ योगनिद्रा
|(|जगहरदिवियावियास्िकालिला ॥ पकतिःपरमामतिःसम्ान्तस्थितिकारिणी ॥४५॥ सम्मोद्यशहुर्यलाजग तान |
पिणी ॥ रमेतेनसमन्देवीचन्दिफेवमुाशुन॥४ ८॥अयेकदासरहरकंरासामेषहोमथापरममाणोमदायुक्तोदटप्मरसः॥
फ्‌9 शुभाः॥४९॥ रुपयोवनसम्प्नाः सवोरक्षणसथयुताः॥ तासामध्यगतवेधाररवशीपमनोहर ॥ ५० ॥ ताः सीरत
~=

गारा पवारह्मसापिताः ॥ मतीना्चमनोय्कत गहपितहत्‌ ॥ ५१॥ ताः प्रणम्यहस्टएगििनाश्चमनोस |


नि >[चनः
अगरपा्षरयस्तलस््ीतिनतमस्तकाः॥ ९२॥ अधप्राह्दफमोःपर्वतीमिदपतम्‌॥ तासांसमकषमस्यान्त|
किंस्यायदप्रियम्‌ ॥ ५३ ॥ करिमितरा्षनशमिः्वैावप्सरेगेः॥ सवेह्ीसकषापिनसपः्ितामिति।
॥ ५१ ॥ तखवावकचतन्तस्ययधायोगयशचपोवशी ॥ भप्सरसःसमामप्यविसष्ठगिप्नितया ॥ ५५ ॥ अधपग्रो ||
धतशगापावेतीतमोमावितात्‌ ॥ कलि्ाधरनमियमिा्यमवक्षणात्‌ ॥ ५६ ॥ साचाप्परसाग्योपणेहि
रविकयनम्‌ ॥ नरेहेमन्युनयु्तागिणिन्दरतः ॥ ५०॥ अथपारेपपर्य्ायक्तावपपवाहूतप्‌ ॥ अपे
~

रपानोरोषापतिमागता ॥ ५८॥ मागोमाणोधविरहव्याकरोरपवाहनः॥ नासमादक्षियकारम्पवेतीगपवेतोतमे॥ ||


॥ ५९॥ विरन्पकृरं्ञालास्वयंसपा्तीहम्‌ ॥ आसमनन्दीयामाप्िरिसानावपहूते ॥ ६० ॥ तामासायततः
मुःिमथममनःपरि॥ मानम्मनोनुदरेमिपिशीपंइपवत्रयीत्‌॥ ६१ ॥ रतरगश्धरीगम्मानग्रहणकाणम्‌॥ त
हिनग्रहणातस्यीहमापिवच्यताप्‌ ॥ ६२॥ तस्ाकिमरथमकरीरपवचरनाननं ॥ तदाचकहाेमनोमेनर
~
कग
-न
सीदति ॥ ६३ ॥ इ्यकाशरोदेवोन्तामारि्ितुमयतः ॥ कारीतवीरयामासवचनथत्रवीदिदम्‌ ॥ ६४ ॥ नह
ठवोकिमहय्येनभित्ाज्जनोपमा ॥ त्रियतेमपिपतक्वताप्परसाम्परः ॥ ६५॥ नातिहीनवततिहीनशूपहीनमदक्ष
[>

म्‌॥ हीनाहूमतिरिकतदृन्तनदोपेणनाक्षिपेत्‌॥६६॥ इतित्रहमापराप्राहवेदीधाथविनिश्वयम्‌॥ तथावमन्यवतापरिहा


भ्यमाप्यत॥ ६७॥ यावत्नमेशरीरस्यविप्रीस्वणंगोरता ॥ नसमेष्येवयातावदितिसवयम्त्रीमिते॥ ६८॥ शरीरोस
नि म्फ्ोनसमेष्येयाविना ॥ तत्रमेशणसन्धायभसनःशिरसाशपे ॥ ६९ ॥ इतयक्तासातदादेवोतस्थेवपरतोयया ॥ म
हाका्षीप्रपातास्यहिमवपसानमततमम्‌ ॥ ७० ॥ महादवोपितमाव्यञ्ज्ानेनकृतनिश्चयम्‌ ॥ अधञ्ज्तालातदापणी
सव्व्ञानाप्यवारयत्‌ ॥ ५१ ॥ सागतापवववततपरशमोसहृतमानपा ॥ शतमाराधयामासवपांणिदषभध्वनम्‌॥ ४२॥
एकम्पादंसमस्िप्यवामेनक्रम्यसाध्ितिम्‌॥उततराभिमृखीभलानिरहारानिरन्तरम्‌॥७३॥ वेयाप्रच्मवसनापोकमदोन
नापती ॥ उयातिमेयम्परानतरिवंशिवकर्व्वेस्‌ ॥ ७४ ॥ आलस्ह्पतचन्नातचेनाराधयदरम्‌ ॥ ता्चिन्तयन्ती
म्परमत्निश्चरान्तखमानसाम्‌॥ ४५॥ मेनेमृनिगणःस्थाणय्योननानातितचतः ॥ एवन्तस्यास्तपस्यन्सयानम्मव्वषोणि
-----~
(क



~
शतम्‌॥०६।अन्ेपाथयथाशशवरेकनुपतिसतम।ततस्ताशतवर्पानेशडरोयोगतयरः॥ ०५ आसानन्दशंयामासक्रमा




नि
2

माण शहस ्तत ॥ भत तस तर ाम ाव दे हत तस ते पा मे कत ा् ‌) जत रम वव ॑श ुद ||
काण ||वैसपप्पम्‌। पथमन्प्पमासत्रह नी रिग म्ब काम ्‌। ८१ ||
१६५ |||वंप्ेपतिु तनत या। ५।त तसु पमू हपस करय माप शङ् ः वोग निद ्रम हमा यम् यगि
्म वि लत ु् ाश रस मह यत म् ‌। प् ास पर वी यद ्ा स् यभ की यः ॥ (तप साप मात िना शङ् गाम ापा |
पपा्ीषनतबहिातचन्तालाययातयम्‌। ८२ शमुष्लगमयमेनतामानशगनपवीपयध्‌्ानतदायनत्‌|| हमविणुह्‌
ध्रपितसनमिरशषगत्‌॥ ८२॥ अहसमस्ताफतिष्योगि्रतथासती ॥ इि्यनेनपीपरप

नह वह िश मू गद पच । शड वन दम ुम ाप ति म् ‌॥ ८५ ॥ ्व वा भि ःर िष गि मय ग
| ८}॥उननीलनय का
[|तथोगततरम्‌॥॥ पलुवाप॥ ॥तमस्ेनाताप्राथनमस्तेद्षान्यप॥ ८६॥प्धानपुषपातीतकारणत्रय ||
ंमय स्त या ॥ ८५॥ वि या पर िय ास हय शर गा मव ःक यए ते ॥ वव ्र श्र षः् ेयस ायु |
पोणमोहमनोरगधरमध
/|पनोहोोयोगमपिनीषी ॥८८॥ सम्य्ृदापोषपेतचसपनलवेषयोि निस्पपात ॥ ब्रमपिणु||
&\

ेवव ुरी दैन ः ॥८ ९॥ वो धे एमत ोरक षप् गेप स्व तोग िधत ेको पिन सिन ्‌॥ त
हस्वे पूषपेम
||मामिववुसदा्पिपन्यास्वथानगोमूनंरसयः ॥ ९०॥ ्ानननेयस्यानगम्यधतच्पराद्यकरपमर
क.
~+
+~

पाम्‌॥ वम्परषः परमासाप्रधानन्वंहिज्यायानागमेन्ञानगम्यः॥ ९१॥ भावः कृत्यम्पश्रूपासमस्तेरासायस्तेगोचरा


सतद्रवाये॥ कीरिः कीयस्तव्यहूपस्ततिशवदर्ासयः स्थेय्॑पकृस्थावरश्च ॥ ९२॥ नि्योनिधयोमुक्तयोगोषियोगोदान।
| दानेभैदसामप्रयोगः॥ नीतिरनयोदी्ितादक्षिणाश्रसारत्ारः स्िधाताविषियः॥९२॥ अर्व्योनार्यारूपधृगपहीनोि|
| व्थोदेवोमानपोमानषश्च ॥ सञ्यः घर्पारकः पाल्यकूपश्ेताचेयानोभियकतस्तथोमिः॥९९।विदापियविदवेदिककपो|
96

|
हपारपस्ती्णसोम्येकहपः ॥ मावामावःरोभनःशुदरूपीशखदानःशनितियामृनीनाम्‌ ॥ ९५॥ इनोन्धःसव
गोसवगश्भरानतोान्तःसिद्सिपरदशचः॥एकस्थस्वंसनगोपासदेहोनिदहस्सन्रेहएकः सुराणाम्‌॥९६।स्थरःसक्षमो|
नियिकारःशरीरीविश्वासाव्नात्तिभित्रोभवतः॥ काय्याकाय्पंयस्यर्पेषमस्तेव्याप्यव्याप्येप्ागहीनोतिपणः॥९५॥
योगन्नातस्थातपयस्यतिलंशपरययसयश्रीदतसमेनमसत ॥प्रधानपुसोरपियोविषातायः कारुहपीपुरषः पेरशः ॥ ९८॥
तमीशमर्वरद्वरिष्यत्नमामिषिश्ीतिषितानकन्लाम्‌ ॥ अक्षयोयोग्ययः स्तकमर्ञःपित्रुग्बरः॥९९॥तस्मैनमस्तेपि
श्वासन्दषध्वनमरेशवर ॥ ज्तानागृतपिनिस्यन्दियस्यविवन््रमाः सदा ॥ १०० ॥ ततरपमेकथन्जेयम्पक्तिमा्रघ्मोस्तते।
॥\ ओोव्वैउवविं ॥॥इतिस्तुतोमहादेदः सवभूतानुकम्पकः १।प्रसत्वदनः पराहपायतीम्प्रतिहषयन्‌।दैशवरउवाच॥ प्री
~~
~~~
<

-----~-
~~~
>
९ट
[+
ज नीर ~


||तोसिरेि्रतेकलैरययन्छितम्‌।२।तपसापयापितश्राह्वयन्र्मतथाहरि। तप पाससमोनसिशोदेनचगणेनच |
॥ ३। वर्विनानहितप्यमिपियेकरययेम्पितप्‌॥ ततः पापाहितप्राुमाययिपसता॥ ४ ॥ चाप्वनरागारोमेःे|
९ ० भ

होपपतपासपरतम्‌॥ अनन्यकन्तस्वश्वपियामतोकिनाहर ॥५॥ एवपोपहदेवःपावतयपवितीन्ततः॥ अक्रा |


ाताधापेमनयामासमिनीम्‌॥६।सानिमर्यसम्‌तीणाियरोीवयजायत॥ सितामी मध्यादपीशखाभरेतटि्
पाभममुधद्रीककारुनाहन्यतोषिनापरि।नसापीप्यमिनानयां पलम््रीमिे॥८॥॥ भेरबदयष॥॥ अ||
धतोयातसमतीणापतीपोदसव्धता॥ तपरेशपसविरापम्दिकिवपिपोष्यथा ॥९॥ अथताम्पायतीनद्ीपादायख।
॥नः।॥ नगमरह्राससमाश्रमपटद ॥११०॥ तदागवाहरोदेवीमपिवा्यविष्यव ॥ पएव्वन्मोरयमास
नमंहापकथदिमिः॥१ ५सपिसोवणंगारदीवीश्वह्पमनोहरम्‌ ॥ एटीतसमवहसम्प्ाप्यातीवममोदह॥१ २९
|तपोस्त्शिवयोस्योन्यरममणयोः॥ नगममुषिरहरटरापपततोतमे ॥१३ ॥ भथेकदामहारिधसमीपिहिमवु ||१६
ता॥ आसीनादहतस्यन्छाथामरमिस्थिताम्‌ ॥ १४॥ फक्किभपमेषच्छद्िमो मनोह ॥ योगिज्ञान
7चागरीसतिविम्बिप्‌ ॥ १५॥ भआलदयािरिसतावामकषागिमनाहे ॥दशेवनितापम्मतयक्रामनोहर


(निक
(र)
दकम
1

1॥॥
--------*

म्‌॥ १६ ॥ मरान्यार्याथपवैयासतदाक्तानमजांयेत ॥ कृतसत्थोपिगिरिशःङमिन्यावनितान्दधा ॥ १७ ॥ माप


||पास्यापिताद्रषकषन्तीडूदिरश्चमाम्‌ ॥ इतितस्यास्तराकक्रमरिनम्भूकुदीयुतम्‌ ॥ १८॥ बीषिढपकेतश््यामऽपा
|| तकोयथा ॥ साद्ापतदाडायाव्विष्णमायाविमोहिता ॥ १९॥ अषृरतदविरेशहममानद्रोषादवेशह ॥ अथतामागग्‌
के

माणस्तुशङरोविरहाकृठः ॥ १२०॥ विरदपहूतनधवीमाससादततोहरः ॥ तामासायमहादियोिवणवदनाम्पिपाम्‌


॥२१॥ उवाषरोपेेतस्तातमिच्छस्यथातथम्‌॥ ॥ ईै्रडवाच॥ ॥ किमधन्लर्नररोहेमयङूप्यिकोपने ॥९२॥


रोपेतमहर्यै्नतवेच्छामीहूवह्छो ॥ नतुभ्यमपराध्यामिवाचावामनसाथवा ॥ २३ ॥ कायेनवाकथङोपङतुमहतिभा|
मिनि॥ ॥देव्यवाच॥ ॥ समयेनमयापृवयन्तयासम्परायितोभवान्‌॥ २४॥ कथन्तम्परिहायलमन्यामायासमीहे ॥
रक्षेणमयादृ्टतवहयन्तरेहर ॥ २५॥ चार्जदगीवनिताकवित्तोयनिष्यातमस्मनि ॥ भवान्सव्वज्ञानमयःसमगः|
परमेश्वरः ॥ २६ ॥ तोपितोमेतपोवरते्तषस्वमहिशवर ॥ तस्मादहन्तपसतपशशतुसमुपसहे ॥ २० ॥ अनुनानी|
हिमारमोमाविरम्बन्दैपाकृथाः ॥ इतिश्रलावषस्तस्थास्मितविस्तासिताननः ॥ २८ ॥ शदुरःपाववतीमप्हस।
न्दिगधमिवकामिनीम्‌॥ ॥ इयरउवाच॥ ॥ ताहमन्यचिषव्वोानाहसमयीदकः ॥ २९ ॥तवमिथ्यामतिय्यता
१ उत्पतति भकसमादागश्छतील्युत्यातकः ।
समा
प्न
(दः
ध~
मणमायधुना॥ वमिच्छसिपदिप्ोतकतुधपयि ॥ १२० ॥ तददुषयेतलम्मानममानिनिमृथाः ममर
॥ -क
# ,
¶ 1॥
#

| दम

पिगितीणदप्पणघच्छषपिि ॥ ३१ ॥ तेवयपषन्छायािप्वितारोकितालया॥ इदानीमिदध्य्वामतनास्त


सामपि॥ ३२॥ ना्रमानप्वयाकयोहदयानपसंसथिते॥ ॥यवाय ॥ ॥मपिस्वितयाच्छायस्तिमाफतेनसिसापू
||नः॥ २३ ॥ कथमेतमयतेयनतमेपरसष्न॥ ॥इडवापे॥ ॥गव्षाभ्यनतप्थिलातजारेनमनोहरे ॥ ३१॥
|पएयतोयोयतिपयौकातिरेपमरोमम ॥ तथावममण्डतनदहवी्यद्रतसेपुनः ॥ ३५॥ महुदासत्रमासायताछछछाा।
|चिंरोकय ॥ यथद्पिरहेखनकरवमतधामम॥ ३६॥ भलोकयनिजान्डायन्वव्विनान्ितलुनः॥ घमेकञ
(| समिच्छायापदप्सिमनेक्े॥ ३५ ताघारिसु्यमानन्तपान्वश्चप्यपपरयपि | ॥ भोवेऽवाच ॥ ॥ एवमता ॥|
|हरणाधपामतीनुषटाफतः॥ ३८ ॥ तोयेतिदव्यहदयं्ान्छायाम्पुतरषत ॥ ापशतरेक्रतिनन्देवपावती ॥
[नि

॥ ९॥ आरोकयमापतदशशच्छहृसकषपि ॥यथपकृहदेवीकापव्परिभमम्‌ ॥१९०॥ तथासाङुतेच्छाया।


दि ॥ ११॥ तथावरे यच्छे दयनीतपपि्‌॥
॥करमसकितथा। ततःपएमावक्षसयनरेसिघाहिम
॑पत्मपालयाराधतवकषति ॥ ४२ ॥ नकषि्टपितष्एसारस्यमण्डरम्‌॥ एवम्बूविधदवीतदापायैसत
(द
2
0

येतेरः ॥ ४३॥ निप्योतसंशया्रलारजाम्प्रपवराह्ना॥ ता्हेनितद्विरिसुतामीपद्रीतामधोमसीम्‌ ॥ ९४ ॥ शम्म|
ररिद्यपणिभ्याम्मलशरस्याश्ववम्यच ॥ सतामाहमहदेवोदेवीमाश्वासयन्महुः ॥ ५ ॥ मत्रीड्तमहामागेभ्रन्िः||
||कस्थनजायते ॥ मानस्वपिवरीक्निःकायैःपरेमकरोयतः॥ ४६॥ सयापिविरटःका््योमानोदेषिनसव्यदा ॥ इष्यत
| |देवदेवेनमेनाकसहनाम्िका ॥ ९७॥ शदरम्रणयासराहसृरतमधुखेवः॥ ॥देव्युवाच ॥ ॥ पथातवाहसततन्छायेवा||
||नगताहर ॥ १८ ॥ वेयंसाहच्यणतथामाहूतेमहमि ॥ सयगत्रेणसंस्पशतनियाटिद्रनविभमप्‌ ॥ ४९॥ अहमिच्छा|||

|| पदिशकनोपितङकर ॥ ५१ ॥ अधम्ममग्हाणलगरीरस्यमनाहरं ॥ अद्मोवतुमेनारीतथेादेयुमानिति ॥ ५२प्‌॥|||


||यदिवत्रहिशक्रोषिकतुन्तन्वदमीदशम्‌ ॥तदीहन्तेहरिष्यामिशरीरादव्वराननं ॥ ५३ ॥ तववादन्तथानारोह्यदम्भवतु ||
|||रपः ॥ वि्यततत्रशक्तिमलमनक्तातुमहमि ॥ ५ ॥ ॥ दव्युवोच ॥ ॥ तवेवाहुहरिष्यामिशरीरादस्दपध्वन ॥ |
||किन्लह्वेकमिच्छामितकर्वहु्तमिच्छपि ॥ ५५ ॥ यदाहमद॑मवतोभूलातिष्ठमितावता ॥ यजाम्बह्दतर
॥|समपर्स्य्दायम्‌ ॥ ५६ ॥इयदगहरणमवि्यदिभेम्सितम्‌ ॥ तवाहन्तगरशमोश्रीरादहराम्यहम्‌॥ ५७॥
| श्वाष॥ ॥एमसापििलर्धरदलुमहपि॥ शररयादहणमायसताययेमितम्‌॥ ५८॥ भे्वरष ||
स्थितो॥पोगतिग्रघहयन्तदालनोपिनिवा॥ इर््रणमयप्यममरहमणश्चततः ||| घ
५९८ |||अथगेरीतदाएवमनुपतनतप
म्‌॥ ५६ ॥ ततषिनगतामीरेहसरयणमम्‌॥ विरताघातदतेपमेकतांपानगमथी॥ १६० ॥अमातभ्य||
गदिद्रा्चविन्तपिलातपस्विनी ॥ ६१॥ दिेखशरीरस्यामादशषूदतः ॥ शरीरस्यतदाममतिपरम्णानि्हे||
॥॥ ६२॥ हरोपिसकापररहयरीकयेतदासवयम्‌ ॥ परान्धेवतस्यशिवकीप पितम्‌ ॥ ६२॥ अपस्ता | >)

तदाग कासयासहपिर्दा ॥परिवन्यरीदमथोपकीरघा॥ ६१॥ करोपूवासम्णगोरीपरीरदषटटर्‌॥ |


|पमोदतदाानंतष्रवनगनयी ॥ ६६॥ ए््दतूरीरदमादायपरेषरी॥ हयतिहतितदारयतेतीवे ||
ना ॥ ६६ ॥ णदयगिहर्यकयनूवदयोनितम्‌ ॥ एलिल्णेभोगीगागेनापयनदावितप्‌ ॥ ६५॥ कृषं
| ्रणेन्यसिन्डौपतस्या्यरत ॥षदेमफातिवानाद्पतिवयनायत॥ ६८ ॥ अर्दसूरनपथास्तिरुपपा
||सम्प्‌ ॥ दीधया ॥६१ ॥ आरकवाहसानरतो एकस्तथा ॥ अपरुहविष्रदी
(|वरृतिषठपस्‌ ॥१५०॥ अरदनीरगररदमपरहासर्युत्‌ ॥ अदणकेयूयुक्वहूथापस्‌ ॥ ५१॥ नग

फेयरसर्ंस्थरबाहनिरनिमकम्‌ ॥ अदविरोरसुगुजहुरिहस्तानम्परम्‌ ॥५७२॥ एकतरसोरमिकाशाखाकरस्यानय |
॥|मताम्बिना ॥ एकस्तनन्तहदयरामावसयदसरयेतम्‌ ॥ ४३॥ रमोस्तमासमानेोरुसुपप्णिमृदुपादकम्‌॥ एकनत|
केकि

||पापस्यरंसंहतोपदाम्बनम्‌ ॥ ५४ ॥ एकश्चारषुस्थलननंमुमनोहरम्‌ ॥ तथापर्दढकटिसंहतादपदोन्यम्‌


|| ७५॥ एैयप्रचमधयक्तम्भूतिषिटेपनप्‌ ॥ अपरम्मदकोरेयवसनश्चनदनोषितम्‌ ॥७६॥ एवमर्दतथानातं||
पवीपिहक्षणसर्यैतम्‌ ॥ अपरम्बरदरिमगृढमपरषाकृति ॥ ४७ ॥ एवमरैस्मररिपोजहारगिरिनासती ॥ हिताय |
सवेनगताङ्ारिकाकारिकोपमा ॥ ७८ ॥ तस्याःशररनेन्र्यदैतर्यम्‌ ॥ येनोपमेयमन्ात्तिमाभितम््‌ | |
पन्ये ॥ ७९ ॥ सन्तानः पररिनतोवाएकान्तविशदस्तरः ॥ भमोघयायधावरल्यातोचापिययतुत्रहि ॥ १८०॥ वह्‌
धाचपथक्तेनतोरेमतिनरेधर ॥ अरदनरीशचरोभूलासतुरेमेकदाचन ॥ ८१ ॥ इतिययरपिपृतेशः स्वीक्नोतिकारिका | |
|्‌। गोरीहुपेनतदासवेमातकारणकारणः ॥ ८२ ॥ तथापििह्िरिुता पथ्यग्यविविधः पुरा ॥ तपस्ययानयदवः|
रियोपयेरेकशः ॥ ८३ ॥ तपोनि्ूवसव्बह्म्पशचरीमथाकरोत्‌ ॥ अप्रा स्येशरोरस्यमहछरः ॥८१॥
नेवास्यततकस्षानन्तिशक्राया ¦ तकाः सरः । शरीरदधप्रदानस्यतपसेयोजनस्यव ॥ ८५॥ एतस्यतवश्चानान्तमहय ||| |||
१ अंगुधीयकषरहितम्‌। > उमिकाभंगुदधीयकमूतत्सदितम्‌ संगु्लीयकमूममिकष्यम५ ।
फ़° |||मानोमहावराः॥ न्दीङ्ीमहकारीवितारोभेखस्तथा ॥ ८६॥ भद्मूतामहरस्यीतीतास्तपपनाः॥ येमा
१९९ |||णिपरापितपसोवरात्‌ ॥ ८४॥ गणानामधिपयनुतेनाननतरमपसम्‌ ॥ एव्सदालयायजाः सानुगान
म॥ ८८ ॥ वनिताः सक्िोपयेसतोद्रमवाप्यसि ॥ पद॑गायप्नियमृतप्ष्यदायकप्‌ ॥ ८६ ॥ वये
्रिकरणंशरीरद््ह्तया ॥ गोरीदसाधनज्चैकारिकायाशभादहम्‌ ॥ १९१॥ ततस्यव्राजयनतेपपपुष्यपो ||
मतः ॥ दीयुःपपसीयाएप्रपत्रपमयितः ॥ ९१॥ सततम्पशिषानःिवपाश्रसिमह्‌ ॥ शििरोकपरा||
परिरपिरिववहछाः॥ १९२॥इतिश्रीकाणिकिप्रणेभरहनारीश्वसवसिंसप्तरवसिीष्यायः॥ १७॥ ॥४॥ ॥||
सारसपार॥ ॥ोसोौखनामालोयपेत रतस; ॥ कथवेतिशरिमातुपेणगणापिष ॥ १॥ अपृतदि||
मदाहूतनमवदमहामने॥ जानामिनम्दिनिविरसहयररदतः॥ २॥ यथाकणाधकषसत्रसमुखच्छतम्‌॥ पथा
7दरिमहाकारोिशरतोहिहराममो॥ ३॥ एषम तोपमवप्रोवतश्रोतंपमसहे॥ योपागसहपस्यमहाव्वसयवर ||
॥ १॥कायागशरतपूरवपमहापखाहयः। पषक्षिमोलास्यःिवियोदरिनपतम ॥५॥ वुमवनतससविच्छ ||
पिहिनप्तम |कस्ववततयपवागणाधकषतमागता ॥ ६॥ त्ाग्किययद्वादययधात।वनरनन्‌। ॥ अवडवाच ॥ निव्ययककः
शणरानमप्रवक्षयामिमहाकारस्यशहिणः॥ ५॥ भैखस्यापिवसतिवैतारस्यमहामनः ॥ योसोगृह्गीहरमुतोमहाकारो १
पिभमानः॥८।तवेवगारीशपेनपम्भुयनरयोनिज।वेतारमेखो
न ०
जातपृथिव्यत्रुपवेशमि॥ ९॥ययगूह्िमहाकारावु |||
त (कः
(व

मोप्राक्तथाशुण ।योसोमहागखास्यःसकायःशरीहरः॥१०।४खःएथगेवाधद्णाध्यक्तोहरासनः॥ऊ

गयाहिमवसुतया
स्म्गेणपुमहासना॥ ११॥ ताखस्यवधाथायतेेःशक्रपरोगमेः॥ स्ततिभित्रेतिमिःशमां पन्ततिय्यापितप्रा ॥१२॥

~~~

सयावितेदेवगणे्भगवान्दरपफाध्वनः॥ महामेधुनमोसोसन्तानायोमयासह॥ १३॥ अस्पेमैथनेतेननखर्णवेययुः॥


दत्रिरदससराराजन्षणव्च्पारिणः ॥ १४ ॥ समहामेधुनङुधवैसतित्ापमहैरः ॥ नाप्यस्यपरच्यतन्तेनानति|
रापपावयेतो ॥ १५॥ तन्महासहृपमयेचकम्पेवसपास्फ्सम्‌ ॥ अकृराःसकरादिवाःस्यःसखमस्थाश्चयेपर ॥ १६॥ | |
सवे्नगत्तदाभृतमाकटंशिवयास्तयोः ॥ ततानिदततिनातेनमहामेधुनक्मणा ॥ १७॥ अथसेन््राःसुराःसर्वत्रह्मणन्ञ ||
गताम्पतिम्‌॥ शरण्यररणज्म्‌न्भताःशङुफलिकनिः ॥ १८॥ तेसमुपापरातरम्रणम्यवसुरततमाः ॥ अकृरप|
व्वेमाचधुह्रमथतकमणा॥ १९ ॥ ततःसव्वान्ददणणनपश्चाकववरत्रहय ॥ स्वमाह्रिषातार्तकारम्नयभापितिम्‌,
॥ २०॥ ॥ इन्द्राच ॥ ॥ भकराःसकराटराहुसेधुनकमणा ॥ अहमहदयम््राप्यशरणन्लामिहागतः ॥ २१॥
<
-2
कर
भ"
1[5

~
1
3
|
=>
य > हएम
(
[9 ।एवेमतेहमेचशडुरसयोमासः। यःपोनायतत्रहमन्समामकगविष्यति॥२२॥ तवियादशनवपूरतरारपितस |||
१४९||तात्‌॥पयमेनापतेब्हम्तारकादपिविधिकम्‌।२र।तसमाद वविवेहिततसतोमापरन्यथा।नबधततथायलातसा |
||सानहायात्‌॥ २४॥ ॥्रहमेवाय॥ ॥ उमाया्षायतपत्रोषिशङ्तेनसा॥ अशक्यःपवरकेपपेषरिपुरापरः
| ॥ २५ तस्ादरोयधोमायातप्रसतोिप्यति॥ तथहस्िधास्यामिगवादेवेहरन्तकप्‌॥२६॥ ताफस्यविधातश्वय| ॥
||धास्यदसेनपा॥ तप्यहहरियानिवयेतेमानपारः॥२५ इयक्तासहवेधेफेठापातिमरनापतिः॥ नगम |
|| गिशिगिणियासममोशम्‌ ॥२८॥ तत्रावामहादवम्रह्मरोकपितामहः॥ सनेःससणःसादनतुषटववृषभधनम्‌
||॥२९॥ देवाडचः। पतयेथस्यनरतित्रकामोयन्भनोषिः ॥ रयस्यनमनेहितस्तसमेतुम्यत्रमोनमः॥ २०॥यस्वरोफटिता

पनातोनापापल्िः॥ यम्बकायनमस्तसपरिषिनश्रषीपत॥ २३ पममथनििनदिवंशङ्भरायाकिरि निव ॥ स्वव


सेेवानप्वार्यैयमरणताहस्‌॥२२ हिर्यरताःसर्णपेयोहिर्यानाहयः। सत॑समहरोदेगानिर्नोप्पीदत्‌
|॥२२॥ जगन्मयोयागनिदरापिष्णमायावठीयपी॥ यस्यप्तवतछयक्नायातसमतभ्य्मोनपः।॥ २१ पोतिपयस्यस्यप
नभथ
(क


कक
~
दक

(ठ
दव

|येशीपव्विशनते॥ तमपज्चवदनन्दवमायालाम्प्रणमामरे। २५॥ सयान मदेवममप्रतिम्‌॥ इशनम्रण


(शने


त =
।मामोधयन्तदुपमाे॥ ३६॥ योपतामिवोनिलय्धीवापाकिमतांशिवः॥ शिवारिवस्वहूपायनमस्तस्मैरिवायते॥ ||
||२५॥ ह्पपिगिय्यःस्थितिसष्टिनाथर्निप्वायभशमारितिप्रसिर।रोतिदरिनगताघ्रमस्तशिवविंहपक्षममरिषे। |


|शम्‌॥ ३८॥ यशूरखटंगमगाहधारयोगोध्वनःशक्तिमाम्पशषटपी ॥ तस्मतुभ्यकनातेदःश्रायकुयोमूयानानमःशड


रेकीमक्तरूप
)|राय॥२९।ब्रघ्माविप्मानोगफदयहन्तायन्तायोधावीतगमोनगत्याः॥ सर्वसतानः्रपीदखवनन्तानिवय
{|परधानः॥ ९०॥ परत्रह्महपीनियपैकमुक्ःपरजयोतिरूपीनियतस्वनन्तः॥ परःपारह्पीनियतासकागीपनाभगरूपी
‹ गिरिशोस्तुमध्ये ॥ ४१ ॥ उमापतिम्महमायमहदेव्नगत्तिम्‌ ॥ शिवंरिवकरशन्तत्नमामःसप्रसीदतु ॥ ४२॥
तिस्तुतामहदेवःशक्रयशिदशःस्वयम्‌॥ उमासद्म्परियभ्यभमोगाधिदिवकसः॥ ३॥ येनभाविनसतदामहामधुनते
9

~
~
7
(व

|(तपरः॥ आसीत्तेनेवभावनब्रह्मादीनाससादह ॥ ४४ ॥ भयतान्सप्रराग्राहमहाद्वस्वरतिव ॥ फिमथमगतायृयन्तनमे


पदतनिज्राः॥५५॥ तम्‌चुशिदशाःस्मतह्मशक्रपरोगमाः ॥ वनमहमेधुनाद्मंव्याकटं सकरञ्जगत्‌ ॥ ४६ ॥ पृथि


वीकम्पतेतीवसशेवनकानना ॥ सागराशुिताःसर्वैनदानयश्चशर ॥ 9७॥ देवाश्चपनेदकिपिरानशन्तम्ब ॥

जोकककनििायनोनिकििककके

वन्तिवे ॥ तस्माचमवंरोफेशसकरानन्‌कम्पय ॥ ‰८ ॥ पयक्तामहामेथनन्तरतिमापरत्नियोजप ॥ एतच्छवावचस्त |


मिसः
न ~

फा हणाःरमासनः॥ ?९॥ उवषरहुरोवोनातिहमनाइव॥ ॥इथरडवाव॥ ॥यतिभ रिवाषा||
१९ मसतमाः ॥५०॥ लकतेमहािथनेतरतिमाऋरयोनिते ॥ नोमायामोवितापत्रस्दधमयमृयमः॥ ५१॥ रमाशरीनः|||
प्रोयोिममतेनसा॥ सत्पनदवग्रिसानपिष्यति ॥ ५२॥ तसादरहामेधुनेमेवीतमीताःपुरोतमाः॥ सं
कि
=

पथनम्प्राच्छनुभहनदतविनतये॥ ५३॥॥ देवाडुः ॥॥ उमररीरलःपप्रोयधानभविताहर॥ तथाकृहनगत्राय |


त्हामेथनन्यन॥ ११॥ ॥हे्रसवाव॥ ॥रतिमप्रेणनामापमतत्रसमापिष्यति ॥महामधुनपन्यागादयादं
त्रपयेतो ॥ ५५ ॥ वस्मादहनतुरेवाना्वेवन्रहमणस्तथा ॥ वकयेमहामेधुननुकिन्तेकडहतामरः॥ ५६॥ ये|
िपतमेनेपरहेधकारयात्‌ ॥ धाययमेनसिननदमानयन्तमरपतुतम्‌ ॥ ५७॥ योनिकमोनिनिक्रेभूषा
तजोपरेष्यति ॥ तमेपदनत्रदगस्यक्छतेनःदरीनम्‌॥ ९८॥ ॥अमउवाच॥ ॥ पषध्वनववःधवादवत्रह्मपुर
7माः॥ हसेजोग्रहयावीिहेमेययद्या॥ ५९॥ अथत्रह्मणमामन्यतयानत्तप्यपाक्‌॥ सन्धदेवगणाःतवह
मैः ॥ ६०॥ ॥पवउदुः ॥ ॥ एपशारश्रोमनु सेनेव ॥ महामधुतीननुवतेनःद्ीष्यति
त्रस्तन्

॥६१ ॥ इलक्तमिदशाःपेपीिहेतमुर्ितम्‌॥ तसदेएयमापुममोव्समहपे॥ ६२॥ तशद


५७
वस
व्यादितिदहनानने ॥ उप्ससजेमहाबाहूर्महामेनररणम्‌ ॥ ६३॥ अग्रवृत्सुञ्यमानस्यतेनसःशरमदरेतः॥ अगद |||
यमिखसप्हिरपरस्थेपपातह ॥ ६४॥ तयोत्तुकणयोःसयःसमतीशडुरमनी ॥ एकोम्‌द्समःकृष्णोकिघ्ाज्ञननिरो |
॥ ६५ ॥ भृढ़ापस्यतदात्रह्ानामभ्ीतिचाकरत्‌ ॥ महाङृष्णेकक्पस्यमहाकारिरोकभत्‌ ॥ ६६॥ ततस्ता,
===
|परः (|
म्र (न्क,

(|पाटयामासशद्ररमधोककरैः ॥ अपणैयावापितयाक्रमातावतिवदितो ॥ ६७ ॥ श्रतोमहासानोहरोमाप्रतिपा |


|(|लितो॥ कद्रिशौङृखातोहोदास्यियोजयत्‌॥ ६८॥ ॥ सगरउवाच ॥ ॥ उत्पष्टमग्नोयतेनस्तकिर्गतद्धिनोतत|
म ॥ तदप्यभोतुमिच्छःसङ्कपत्ददस्वमे ॥ ६९ ॥ ॥ भोव्वंडवाच॥ ॥ अगवृपसुञ्यतेनांसितावकार
ष्वः ॥ अक्नगहूपुदिदेवानिदमवाचह ॥ ४० ॥ एततेनोदुराधष्ीमिस्ेःपुरोतमाः॥ योगनिद्रमतेेषी।

| ोठपन्नीमतेयवा ॥ ७१ ॥ तस्मादहम्प्ष्यामिथयेदन्तेनसापुतः ॥ यत्रवावितादेषोयाचगातदरीप्यति ॥ ७२ ॥


हयन्वाकाशगागद्नरौररजतुतापरा ॥ उमायाक्गिनी्ेष्ठाततोपत्यहुताशनात्‌ ॥ ५३ ॥ जनिष्यत्यामवौ््यणतेन
| सानपमयतिः ॥ भविष्यतिपवःश्रीमान्पेनापतिररिन्दमः ॥ ७४ ॥ सतारकर्वःपुताविनेप्यतिरिखिध्वजः ॥अमो
||घथामहाशतयामयेवत्रतिवितः ॥ ७५ ॥ इतयक्तापमहादेवोविसृज्यसकरन्सुरन्‌ ॥ पवेतोमणिसमन्यरोचायै
कण |||गत्ता ॥ ७६ ॥ पा्मतीयन्रसदिवानामप्िसती ॥ ५० ॥ वुकोपरिशोधायपुत्राशापछिनिता ॥ म |||"
१४९ यनाद्यमनिवफरदापएधरतरा ॥ ५८॥ इदमाह्मुरन्दहयकतपधुनप्‌॥ = ॥ दषयुव ॥ ॥ यसा |||५५८
|पोनितशमष्मकनिममध ॥५ ॥ अजातपुत्राय ॥ तसासवरुणगभवपिरि |
|तरम्‌ ॥ १८० ॥ महमिधतविभरषविनतनियोपिति ॥ तेपामपितथापत्रानिष्यनिमेा ॥ ८१ ॥ यध
||पन्दपयेनहीनादेव्योवरङ्नाः ॥ यथहम्पसिप्यामिपप्रणपसलिता ॥ ८२ ॥ तथापनुपमह्तास्तदेगयपत्रष |
|युताः भैष ॥एुनिरिमताधगापुपितपम॥८२॥ तकतरिनछगेनानवपुकानायाी|
(|समनायनेुतरास्ापृसुपारिनाम्‌ ॥८१ दूनापतथकरपरततादृद्रखयम्‌ ॥ सःसडुमामापतामाववां
(पनम्‌ ॥ ८६ ॥ पोनसमा्चापमरप्णप््य म्‌॥ पएाशखपुषुपतरयुममनाह्‌ ॥ ८६ ॥ एकको
||वरासास्योक्षिोयशवहपधः ॥ शरिदिपधरेहरततिनकनिभिवितो ॥ ८०॥ ेविकवरनगमाशुपिशलासं |||५९
एव ॥ रिशुशवप्योपयातोयधाम्परयपुतस्तया ॥ ८८ ॥ ततस्त्तायन्नातधा्िषिरिमता ॥ मधयेशखं
|सयुग्ातवयसनदहात्‌॥ ८९॥ पपु्यगौनहूङषुरपसयनतदा ॥गमदतानतमाचस्यानतथिपृजयया |

नय
नन

~




2.

॥ ९० ॥ तच्छवाबहुरान्नालामहदेवतनूदरवम्‌ ॥ परियस॒तन्तन्तपारयामासङ़ृत्तिका ॥ ९१ ॥ उमायाःशदुरस्या
न्च
¢

पिविज्ञाप्यान॒मतेतयीः ॥ ततोनीवादददेव्येतम्य्रमरिमदनम्‌॥ ९२॥ सातिददरकिपरोमहावरपराक्रमः॥ व्दितःश


दरेणाशुदेवसेनापिपोभवत्‌॥ ९३ ॥ ततःसरारिसगणन्तारकहटौकतारकम्‌ ॥ शक्तिहप्तोहरपुतश्रममाथमहावरम्‌ ॥ |||
॥ ९९ ॥ एवमप्सम्सषटनेनोक्षगणसह्ृतप्‌ ॥ यथाटतन्तथतेयकथिततरपसततम ॥ ९५॥ सास्पतम्प्रसततभव्यम
हाकारस्यमहिणः॥ टतानतंशणरनेन््रतोभतोमनजोयथा ॥ ९६ ॥ ॥ इतिकाटिकापरणेष्टवलारिगोध्यायः॥ ८॥
|| ओदेऽयाव ॥ ॥ हरोपावनगव्ययद्ववम" प्रपादितः॥ ता्रनमहामेधुनेनहीनोगदुमयाप्तह ॥ १॥ वत्ततेरतिमप्र
एस्पच्छापस्परयन्छदापयामनोरथनरव्याःपततम्परयन्मडः।२॥ अथकदाभयासादतनिगहिरतिमनिःरान माकरोमहा
द्य

देवोमीदयक्तोरतिग्रियः॥ ३॥ यदापान मणेषातागोस्मरहरामिकम्‌ ॥ तदभिह्ुमह्मकरोद्रास्थाद्मखितिष्टितो॥ए॥


नपमोवसानेसाेवोमकपापिह्वन्धना ॥ बन्धहीनद्ुरदत्राद्मारम्ब्यपाणिना॥५॥ व्यस्तहारगन्यपुष्परकृरुत्नोतिशो
||भनाविदुकुकमादष्यशन्छद्विधमा ॥६॥ नःूतारतिङूटिनिरयाञ्जरजानना ॥ हैषदाधुण्णनयनानिषितासप
स्स
; =-=

दविन्दुिः॥ ७॥ तापनिःसरनतीसदनात्थाभूतामनिन्दिताम्‌ ॥ भयोग्यावोक्षतुजचानयदपध्वनमृतेपतिपर्‌ ॥ ८ ॥ दद


० £

न>)


न>

~
~



ाति ह्य ममा नपो ॥ हीव ापि महा कार प्रा रशु
प्ता कीप तुः ॥९॥ ृषत ामा तस् दीन ोतथ पृत ावध |
1 शतर्महालानोन
| पणव ा
ीत् रपन िशठ पतर तपो ॥ १०॥ तोप ्थन ततद दिय ोदद हिम पतु ता ॥ ११ ११
१४१ मसौ विता्रनमतत्त
न्थ
~

मह् ुपम ादप दपप रयत ाप् ‌ ॥ ममन तोत तये शुर ो होम व्य द्ि विन ता ॥१२ ॥ |
॥|कयञ्चेतदवाबह्‌ ॥ ११॥ एमाताश
दक

॥ अङम ॑ता न्त तोष दवत ोऽज ैसम ातु पे ॥ ११॥ मतु पीग यीन िमा साय ष || |
|यमारिमममययदाम्पवनोनिफपौ द् षव
|षणदोप तः। शव िप ोक तै त् वा मे भुष ि॥ १९ ॥ इति तपु मया पपह ्रम हाम ी ॥¶
तःखमात रनि कनत द॥१ ५।त ैप् रःत ौतत राद ्नस कोह रसन ेो ॥ शाप् तस्य ाेहत ेपरो कतश् दमदव िनाम ्‌ १६
अनागसोतैववामाव्याहिमसोे ॥ कयीपोवयमततिमेपिता ॥ १५॥ निषेनितीपषद्मलिहनव ||
पास ह॥त थाि योग डूो तषव ोदि सयय ॥ १८॥ हमि ःसर ादे दात पकह ियु य॥ आग च् छम ि |
|तष वु ्य ते ॥ १६ ॥ तस मि कोप केदोपत प ॥ तमत ्तर तीक साण ुमा तरन म्द त॥ २०| | '५९
रतव तमन दः॥ मान पपय हथा धना यय ते नस ा ॥ २१ ॥ पवया शवाप िमान ुप्व ामवि षवा |
मातपीपितो याह
| तथो ॥ पदि पयस ताव वाप ्यि निर गपो ॥२२ ।तद वपो लिव व्प ंसय मसत ुरे सुत े॥ शवन ्या न्य मधा |
| पन्दवादवापदारुणम्‌॥ २३ ॥ विविशुपशाईठगोरीहरसुतोचतो ॥ अथकटेव्यतीततुसयकनोदषभधवनः ॥ २४॥
तद्राविक्म॑न्नालेवमानषोदयावत्यम्‌। ब्रहमणोदक्षिणाङ्षादकोतरह्मसुतीभवत्‌॥ २५ ॥ अदितिस्तससुतानातातत्‌|
। पादयोपवत्‌ ॥ पष्णःपत्रोवलोप्यःसरवंाशापासाः॥ २६॥ यस्यतुरोरपरोभूमोनपूतोनमवि्यति।सपुत्रीनो |
|रानाभूलयप्ोनूपतिसत्तमः॥२७रेपेवयतिसमपरितायातिस्तिसुभिः सह पाष्यःपरमयातत्रहञाणमपथ्यतपत्‌
||| २८।तस्प्रस्नोगवान्रह्मरोकपितामहः॥तम॒याचपराजानहमि पिवदस्वमे ॥२९॥ परसतनोस्मरप्रेष्मदास्या
{|मिषयेष्ितम्‌॥ यदिषटतपनायानान्तहदिप्यसिसास्रत्‌॥ ३०॥॥ पोप्यउथाच ॥ ॥ हिरण्यगम्भपतरहम्पत्राधालामुपा | ~ अ=

सहे ॥ वयिप्रसत्रेपत्रमेभयाहक्षणसस्य॑तः॥२१॥ एतदपंसा्योहमोत्तपालांसमुपस्थितः॥ यथामेजायतपुत्र्तथा |


|कृहनगतते॥ ३२ पताननरकायत्र्ायतेपितर्पसुम्‌॥ अतस्तसमापमब्रहस्वभाशयितुमहसि॥३३॥बर्ोगच ॥ |||
शणपेष्ययथाभावीपु्र्तवकरोदहः॥ तदहन्तेवदाम्ययमाय्यामिस्ततसमाचर ॥ ३४॥ इदम्फररहाणवममपव्ततरप।| ह~

तम ।अनीर्णम्बहरेक लेप्रात पिसुरसं सदा ॥२५॥ फएरमेत ःसमादा ययावत् सथससरत रयम्‌ ॥ आराध यमहद कसमत ्न (|

पिष्यति॥२६॥ यथासम्भापतगेःफ़रमेतत्तथा्वान्‌ ॥ करिष्यतिफरराननाप्यौगिस्तिसभिःस६।२५॥ वतस्तेरक् |


2
"क
-
~
कदि
नक

/
गपेतस्तनयकृखवदनः॥ #पिष्यतिष्वयास्तादवतीवुन्धरम्‌॥ ३५ इवक्तपरपयाव्रह्मारनापिसक्षोरगिः॥ ||

हस्यौपिमासपक्तयापसपयुतः ॥ २९ ॥निः पष्यताहारकदापिकसोननः ॥ छतीनदीतीरकसपंधा ||| +


प्यचाग्रतः॥ ?०॥ पषपापरीपधुपश्पधवनमतप्पपत्‌। सतपतरयतीतिमहादेवोनगत्तिः॥ ९१॥ पष्यसच्यतेःप |||
स््पससादाधपिदपे। प्रपत्र प्रह्मपतिपहदयोहसति॥५२॥ उपसपफिमथमामनेवदददमिते॥। ।पेष्यसवा ||
प ॥॥ अपुरहम्परमपसतच्छणपदृपधन ॥४२॥ यथाह्त्यानसया्रषधनःयकृह ।इतिपन्यगद्रानामाप्य |
निःसहपितः ॥ ‰९ ॥प्रम्यस्ततिपरयेणाक्तिपासमानसः ॥ ततःप्रािनमापमरप्रोदूपपाधनः।॥ ९५॥ ब्र
हतपरसफवेदनमवाचह॥ ॥ इखरसवाप॥ ॥ इदफरम्रद्यदतविभग्यतपततिधा ॥ ६॥ भोनयथाः स्ना
पस्वम्बरहःपस्थमानसः॥ ततद्रदतमवतएतसुत्तसल्म ॥४५। अप स्यनितगभस्ताष्यास्तयणपत्र॥कर। |

~

्रहिचयगससपोयापतिन्तव ॥ १८॥ विष्यतिनपेफतरेय्वहरियति ।एटयानठशीपमगस्तेषमेष्रप्ि ||
(~य
रर
>

॥१९।अपरस्यास्तदककषेमधकागोविष्यति॥धनभ्यासुयाभागस्सोपरस्पमोविष्यति ॥५०।तलण्डरयमप
||यथास्यानमथकपथर्‌ ॥योनयिष्यपिपशवतेएत्रफपपिष्यति॥५१॥ तस्यीपवरेतासहनाप्रमोविपति॥ तनैव ||

0१ / ।

||नान्नासस्ातिदरमि्यतिषभृते॥ इयुक्तासमहादेवस्तासाङ्गमान्सयन्तदा ॥ ९२ ॥ सस्राहवीतोयमासवासाय |


योमन

वन्यधात्‌ | ततःएरेस्वयम्देवश्रवििशदपध्वनः ॥ ५२ ॥ तस्मणाततफरमातन्तिभागंस्वयमेवहि ॥ परष्यस्तकरमा |||


पस्य

दायमदितःसहार््यया ॥५१॥ प्रथयोमन्द्रशेभनज्ञप्यदृषध्वनम्‌॥ तत (समुचितेकेप्राप्ततातिस्तुभक्षितम्‌॥५५॥


तससत्रपादूकामोौशवप्यहिताशुमा५समपगेगोकरेतुगर्मोन्ःसमनायत॥ ५६ ॥ सण्डयम्ुधग्राननयधां
र,


क7
>
कक

गेगकापितप्‌॥ ततरलण्डतरयम्पोप्योयथास्यानस्नियेज्यव ॥ ५४॥ एपिष्डश्चकारशुततरपतरोवयनायत ॥ तस्योष|||


4

तदाराननसहनेटुकटाशुभा ॥ ५८ ॥ विरशनयपासस्याशरकरेकराविधोः॥ तंस्वरकतणोषेतम्पीनारमफसुनापि


कम्‌॥५९॥ तिह्यीवर्वंशाराक्षनदोधोयतपजन्तदा॥ छपेष्योधकनाप्यगिसिसुि सहसमपुपम्‌॥ १६० ॥छौ |
रिद्रःतकोषभष्येवपरिपठन्ततः ॥ तस्यनामाकरेद्रानत्राह्मेःसवेःपरोहितेः ॥ ६१ ॥ बद्रशेससतयेवकान्याचन्रम ||| टङ्क
पकड

सःघमः। वदेसमहाक्षाग प्रयह्न््रवस्सतः ॥ ६९॥ करापिखितेनस्वीशसदीवनिशाकरः | एवन्तिसुणामम्बाना

इन्भनातोयतोहरः ॥ ६२॥ अतहयस्कनाभाभूषयितेठोकोदपोः ॥ सराजपुत्रकोमारीमवसथा्रापयतदा ॥ ६४ ॥||




(८
कि
वि

7

^

पमशहाथतसत्तविणोतोबबह ॥कवीहेशतेशीरेकतसम्‌॥६५ायोभूपूठनवापूमोभनि गा
नै

॥)

|
धि


{ ज
ककभ्ग्य्

8
9",
(म ¢
[क [ग
प्यति॥ अभिषिच्याथतरग्येकुमाखवतरम्‌॥६६।एपजकववीयसर्वरनगणेगय्‌॥ तिमिःसहमािमैनम्पौ |||१*
वोम ६०॥ ददोपितमियह्नापसरथाः गोपितरिनासवनवापमहावसः ६८ समवि | १९९
फेसोमायेशररोपरः। सा्वमोमोनृपोपवारानगिःपरिसेवितः॥६९॥ भमरसिवेनधोगिनहारभियायुतः॥ एव||
मोपयुतोभूवा्व पुष्पितः ॥ १५०॥ ्रावतौहेसयेकसीरहुेषर ॥ हएतीनदीतीतिनाूलाममदः |||
॥ ७१॥ अधेकदासपितरयनवासातंसयम्‌ । मतृश्रपिुपेषटरमोुपः ॥ ५२॥ सकसन्दोनेवएा ||
(|रीचन््रेसरः ॥ पिपुर्धनुरदापसमामणगगनतदा ॥ ७३॥ तपावनमयण्यमपनिपयनेव्यवस्थितप्‌ ॥आससा
[एसतार्महम्छप्‌॥ ५१ ॥ सच्छमिपुरयापतरपतिवनरोलरः॥ ददमुषत्ामतपयन्तमहामनिम्‌
॥ ७५। ष्णनिनोत्तीपेणपयोतंप्ंसतिमम्‌॥ उथगामिरनेयीशचसरतच्यानिनुशम्‌ ॥५६॥ तपसावोति
ततनतनिश्वडशनासनम्‌॥ तनददूतोवीरोरोपस्यापवातस्‌ ॥ ५७॥ उपतस्थवकिनितपानतकनरः॥ प्र
नममुतिनतशवाक्यमेतदुरीणन्‌॥ ५८॥ पोपयस्यतनपेवह्रा्राहन्रेलरः ॥पणमािमहरयापवनतममनिस
रमम्‌ ॥५९॥ इुकतापरा्षिकतस्यामेससयगरतोरूपः॥ नमुदस्यमूषीहषयापििपासपानस; ॥ १८० ॥ (
[९

|ववमेवयदारानीपराविरतपसेवनम्‌ ॥ तदैवसहमाय्यािस्तममनिसरलपूनयत्‌ ॥८१ ॥ पिरमाराध्यनमुचम्पोषयःप्रमप


णतः ॥ परसाद्यामासमुनिम्त्ररथसनृता्षरः॥ ८२॥ विषयानतेतपमन्मनिश्र्हतिषसि ॥ एकमप्रायेलततोय
|||दिमान्दयसेमुने ॥ ८३ ॥ शिशुमंतनयोराजान््ररीसरसञ्जञकः ॥ सहनेन्दुकरायुक्तोबारमावाच्चचचरः॥ ८४ ॥ सचे
|(|द्यन्तमासायकदायिदपराध्यति ॥ तदाक्षमिष्यतिमुनेमयेतसररथितन्वपि ॥ ८५॥ पेष्यस्यववनंश्रलामुनिश्वङ्गीचका
||ह ॥ दरात्तनयवि्ःपोप्यवाक्यमथास्मरत्‌॥ ८६ ॥ स्पवाग्रतस्थितत्नघसुचिरख्रषरम्‌ ॥ इदम्भरोवासमुनिरै
स्य
यवा्नमषहूयः ॥ ८७॥ विनयेनाधतुेस्मभवतश्ररेषर॥ वरयैरपदास्यामिवाग्डितमेमहतरम्‌ ॥ ८८॥ तस्य
रलाततावाक्यतूपतिशचनद्रेलरः॥ एनः्रणम्यनमुचमिदमाहातिसूनतम्‌ ॥ ८९॥ कोयेनमनक्ावाचायदयथन्धनोत्
||म॥ त्सर्गनषयेमेतितबाहशायस्यदक्षिणाः ॥ १९०॥ मनोगतमेदष्रपव्वे ज्छनीयत्नवि्यते ॥ तदेववरणीममेयहदा
(| तिस्यम्मवान्‌॥९१॥॥ नमुचडवाच॥॥ वंसतदशवपाणाम्भातेसर्भसरेपर ॥¶विष्यतिनृपभेष्वररमापतिःस्वयम्‌
विष्यति ॥ ९२॥ इतयुक्तासमनि
॥ ६२ ॥ यथागिसतुताशम्भयथारक्ष्मोगेदाप्रतः ॥ यथासुरस्यशवीतथतपिो
मौपतमुचस्तपतातिधिः॥ विसनैयामासतदासवापिमुितोययौ ॥ ९४॥ सगलापितसाप्यमातृधरन््ररीखरः॥ भप्‌
|तयवधान्त ौस्यश्वपि तःपतः। ९५ अथागतीरपःखीयडखीरपरीम्रि। महित पपिवः सावे
= ॥ मतुप || ९#
१४ ॥९६॥ इतिकारिका पुरणेनवषल सितमोध्या यः॥१९॥ अ बउयाच ॥ अवतीणमहाद ेपप्यनाया सुखछया
|एप्रमणेनगतेसर्गैससरये॥ १॥गिरिना्िकयस्यरक्तोभष्यासजायत ॥ मेनफा््थपृन्वसवेखयपसश्वी |
वि
०2

॥२॥ भधय्यीपतपिपेतहम्यःशरसततमः ॥ इष्वाकुवेशनोराजाक्कृरथोनामधािकः ॥ २॥ भोगतहयायान्‌ ||


य्यौसितिषरनः॥ सथरक्षणपम्पतनाधपरगणसथ्यतः ॥ ?॥ तस्याय्यापहपागाममदिवस्यप्रिका ॥ सा |
|||मनोन्मधिनीनाम्नापनितापतिव्छ्ा ॥ ५ ॥ तस्यात्रशतस्ेदवगभामिमच्यतम्‌ ॥ बरपीप्यसमायक्ङ्करय ||
| पसतमात्‌ ॥ ६॥ पतरीव्ितेतरयासतदथतगृहान्तरे ॥ निूत॑सण्डदूवाषण्डकातमपूनयत्‌ ॥ ७ प |
||पानामहसिषीषणडिकारनाष्येय॥ परसप्रतम्रिमिमपतांसरचत्रवीरिदम्‌॥ धो पिहक्षणसम्प्रापावभामस्यपा
मिनी ।न्त्रमाटययृ्ापत्रीताप्रिप्यति॥९॥ सापिसपेवरमपरप्वपितापूृपष्ना ॥ पवयपिखयनस्यागा || 9६
करेपिेशह ॥ १०॥ सामनोमपिनीदिवीपदतेमानपहमे ॥ गभदधोमहापचथनिकिवमृोकरम्‌॥ ११॥ सम्प
तृततकलेपरतिन्षमालिनीम्‌॥ सामनोन्मधतदिवुषेतनया ताम्‌ ॥ १२॥ ता हर््येागरप्नोप |
|
मांशुमाम्‌॥ ककृतस्थोभाय्येयासादमत्यथमदितोभवत्‌॥ १२॥ सहनेनाहारेणभषितातुफकरस्थना॥ वदधेमन्दिरतस्य
वृषास्विवस॒रापगा॥ १९ ॥ तेनेवहारषिहुनतस्यास्ताराषतीतिवे ॥ नामाकरोपिताकारेयथोकेनपसततम॥ १५ ॥ कार |

|
(| कमेणसबाल्य्व्यतीतावखणिनी ॥ मश्ुरव्थोवनोदवेदमप्रापश्रीखिमाधवे ॥ १६॥ सश्रिया्नियमन्वेतिशचेनाथम
| |तीशुभा।पुशीरशिीस्चसिःस्वरूपेणवपावेतीम्‌॥१५।तस्यास्तयावनोदन्दष्ारानापुपःसह॥ककृस्थःकारयमासस |
|| मयेऽधस्वयम्बरम्‌ ॥ १८॥ माधवेमातिसम्प्रतचन्धददरोशुेदिने ॥ स्वयर्वरसभाधक्रेतारवदयाःपितासुतः॥ १९ ॥||
| वात्तंकास्तंबटूत्राजावहवािक्रमेणवे ॥ तणेस्रस्थापवामासनानादेशनुपान्रति॥ २०॥ तेराजानस्तदाश्रुवावातीवा
(| तिकाननात्‌॥ तूणमेवसमाजमस्तारवलयाःस्वयर्चसम्‌ ॥ २१॥ तध्रवापोप्यतनयश्वतुरद्बरेय्युतः॥ स्ववर्वरलगमा|॥
शुदिव्यारङ्रसर्य॑तः॥ २ २।तत्रगचान्‌पशरषठककस्थेनविनिमिते ॥ स्वयव्यरसभामध्येयथायोग्यमृपस्थिताः॥९२३॥
||आसीनेप्वयगुपिषुककृरस्थस्तन्ास्वकाम्‌। शुमेमहरतसम्राप्तेपभपनतुम्मनोकरोत्‌॥ २५॥९तस्मत्रतररज्ञः कुमारीवर
(| पणिनीटृदान्धतरीमिनां सम्कूसम्यणंज्ञानशाठिनोम्‌॥२५॥ स्वयवेसपरन्राहिणेतसदसम्परति॥ उवाचचतरपा
रीरानपप्रीपमहराम्‌॥२६॥स्वपर्भरसभाहृवाचारषपसरक्षणम्‌॥ नृपतिरप्यकोधात्रिषमक्षम्मनिवेदय ॥ २० ब
क" |(|्मातम्ममकत्याणंसापागयमपिवाञ्छपि यासे पराग्यदः स्वमीममस्याचनथाफर।२८॥खन्ता्परषयिलाधधप्री||
१४५ |||पतिप्रिका॥ सामनेन्मयिनीयतप्राराधयतिवण्डिकाम्‌। २९॥ ततप्रायानहाकषागशुपातारतीतदा ॥त्रगवा |
| महदेवीम््णम्यररिरहया्‌ ॥ २०॥ मातपेणाधविनताज्ञावालानमासना॥ प्रणनाममहयावाक्ययेतदुव
||| चह॥ २१॥ प्रणमामिमहापायध्योगनि्रा्ञानमयीप्‌॥ सामप्रसीदताहूरीषण्डिकाकवससठा ॥२२॥ यदिपयश्नन
| ्यमेमदयैलम््पनितातिनससेनसुगःपतिमममनपोतम। २२ स्पनयस्यवप्रसीदह्मो ॥इतितस्यावचः||
। ताण्डिकाहरमोहिती। २९पोहयन्तीनपस्‌ता््यंथामानततपेपिव ॥ तथाप्रहाहयमतिष्िसानतमपः॥३५॥ दवय
|||व॥।पर्स्यतनयोयोपोना्नापरेसरः॥ समनोहररपसतेरयः खामीपिष्यति॥६।तमिनुकटयी१पि |
हितपरपसत्तमम्‌॥ वरयस्व पवेतीवरपथनम्‌॥३५६दक्ताविररमाशुपावेतीनृपपत्िकम्‌ ॥सापिनवातयाह्‌|||

~


ह-र प

~

| |प्ह्मोलुहविरोकना २८॥गगाममहुसाहनम्यायतरवपिता ॥अधानगामसाधत्ीनिहप्यसरशपतिम्‌॥ २९ तार ||१७


उरण

। श्यास्तदाषष्हस्यतरपसतमाशषतमयरतोधातीमहषत्रपतेः सुता॥४०॥ पप्रखनिभृत हक्ोवर्टप्वयानपः॥ सा|


|हषारीरवनातवभपापरिस
भक

|
जथ
(न
किः
क(|~
ोमिता॥ 00परहपाःकरीनशषष्ठकषपसाः॥ तेषमहरक्रोमिप्वतं पुकूमण |

<
न्‌॥9२॥ येषुमरोपतततस्तुकथयामिशुमपरमे ॥ चारुरूपामयतेषुषलारःपरषाःशुभ ॥ ४३ दा्तमापिनासप्योदेपौ
| दावपरोनरो देवयोःफथोकृयहिधित्रापिनपिद्ते॥९९।पोपुनः पिवीपालोतयोरकः सदारः ॥ नाप्रासाह्षस्या
णोयापरथ््रेसरः॥ १५॥ नासत्ययेरेतयेसतुविधेषोनास्तिकश्चन ॥ स्पेशरीरसोभागयेसववातिमनेोहराः॥९६॥
लिन)

पुनममहातोसिहनधोमहाभुनो ॥भरक्तपाणिनयनमूषपादकरोदवी॥ ९५ पौनोरसकोविशरनतोरप्भुगर||


||पि ॥ स्रक्तणसम्पणेदवालङ्कारमग्डिो ॥४८॥ तयारपिवयस्यलासशस्तशचन्रेलरः पुरः सुनतवचाभाश ||
(<
चसम्मतः॥0९॥ इषदुद्ित्रम्णातुनीरेनचारनिम्मेउप्‌॥ राजतेवएननतस्यरक्षषणेवनिशाकरः ॥५०॥ दीपिमत्यापि
करयारानतेसनिशपतेः॥ सहनेनगिरस्थेनसाक्षाससचन्रोखरः॥ ५१॥ सए्यतेपति््योगयशचिदेननेनपृन्दरि ॥ वन्ध
|||मरयराजानन्तवयोग्यंशुपोदयम्‌प२।धत्याशरवरवेषःशरुलारनपुत्रीनगादताम्‌॥ मलाश्व॑षारिणीभूवानिदेशयनपोत्
(|मम्‌॥ ५२॥ धत्रसवयैःसकापरेशसमयेमम ।तयोरयत्तदाराजालनयोन्यमापमाणयोः ॥ ९? ॥ सुतांसवयनैरस
||#
िनुहरिशुभोदये॥स्वयनतदाक्कृतस्थस्तुसुतायामह्रारये ॥५५॥आसाधपुत्रन्दयिताय्थोपिहिःकृतमहलाम्‌॥ मा
| र्यसुगन्धिपष्पाणादुरेणादायततकरे ॥ ५६॥ रलाचेदमुवाचाशुप्रापयनद्रारयात्‌॥ भ्रविर्यसमितो मौतम्मास्प
१ मात; हेवरपारष्डदे; शसितूयातेतिपाटः।
| | नायतसततमम्‌॥ ५७॥ वन्वमिपिरानानदधिगवमैरिणिपि॥ एवपक्तारिविियास्ा धपः ॥ ८॥१।
,9८ |||रशपामासपुताूकतथःसमितिममवा ॥तमागतंसमाटकायविदशसतदा ॥५९॥ अनङरिपतवश्ापित। |||घ4
ससणमागताः ॥ सायतीव्यतदावप्ययानातारवतीमरा ॥ ६० ॥ धात्यावानुगययुक्तव्यचरतदसोतर ॥ सम ||
पेपिरसातविहलयपखािनी ॥६१ ¶तिवातितेष्यागाण्डिकायारपादः॥ तयोः समघाकवा्तपाधा्वग
पिता॥६२॥ गतितेदजघरमाममःकणिक्षनिषितानना। पतिमपूवतरमपत्ीरहनस्तारवता सती॥६ ॥ सयंसापावतीः | |
वीपरचवकरोतरम्‌॥ वतन्धतदतमतराहमणसामगोतििः॥ ६९ तयेववहिकवकमद्दधतमानसाः॥ पति ||
कागायताश्तयतेययिका्य॥ ६५॥ प्पततिसमगाधन्तिद्पन्तिवकोतुत्‌॥ सर्वगरिदधामाद्मवपुश्न्री
॥ ६६॥ तारवत्यावुतेचाककुरथाप्यतिहपितः॥ वृतन्तवीध्ययेगूषाःसुबाहूपमूवाःपर॥६७॥ रृरस्ताचाया
म्समितौरन्रोषरः॥ ततोतेषपप्रिरिरतिसेखया ६८ ।पपिुकपरयतेपुकृरथेनावितषुष॥ वेवाहिकेन
वरिधिनासरानाचन्रोखरः॥ ६९॥ तारवतीमदकनष्यहूकर्यानमतपुनः ॥ संृलत्तपयामासदेवभयदिकेमेः
॥७०॥ पणिगरहणसंसकाराकलातांसहवारिणीम्‌ ॥कखीररायाशूप्रयवावनधरेखरः॥ ४१ ॥ हािशतुपहत्राणिा |||
व्य

|
4-1-93
व~
सीनामस््दरोपनः॥ इकस्थास्योविपदतयेतसिप्ाहकम्मणि ॥ ७२ ॥ गवांपटिसहघ्राणिसौीणान्तथेषच ॥ दह||
्परददोदायन्दासान्दासीप्रमाणतः।॥ ७३॥ अपरायातिजपुतरीककद्थस्यस्यकपतेः॥ नाप्नाचित्राह्दास्याताष्पस्ता|
रवतीसमा॥५९॥ दासीनामधिपभवास्वयशानययोतदा॥ तारावतीमपसताकेष्ास्वाम्मगिरनीशुभाम्‌॥५५॥ तन्द्र |
सान्ससमादायककतस्यतनयोमहात्‌॥ अेषठोविश्वावसत्ामगद्छन्तश्नद्रधखरम्‌॥७६॥ तारवत्याचसहितस्यन्दनेनाश
गामिना॥ धीमाननधयोपश्चाकखीरपरम्प्रति॥७७॥ तारावत्यास्मराजापप्यजश्न््रेखरः॥ कखोरपरेरम्यरेमेनपति।
4

शखरः॥ ५८॥ इतिस्वयम्महादेवोमानपीनैथोनिमाध्रितः॥ पार्वतीचस्यञ्जातानरयोनिमनिन्दिता ॥ ५९ ॥ तथ


हीमहाकारएतयोसावसतः॥तथालंशणरनेन्दरकथयामिसमृदरवम्‌॥८०॥ ॥ इतिकार्किपुरणयञ्चशतमाध्यायः 2
५~~)

॥ ५०॥ ॥ मा्ण्डयउवाच॥ ॥ अथकाठेन्यतीतितफकृस्थतनयासती॥ विधातुमततवस्ान्योपिदिःपखिसिता


| १॥ शीतामरनरा्यघनपीम््ा्ताहषदतीम्‌ ॥ परगित्राज्ञनसहशादुटषध्वंसकोविदाम्‌॥ २॥ वृतस्नानामनुत्तीणाम |
मप्रामहासतीम्‌॥ ददठणंगोरा्ीडपोतोमूनिसत्तमः॥ ३॥ का पोत्वपुरस्थायप्राणिनन्विधशद्या ॥ विचचार
तः पर्वह्ापोतस्तेनसस्मतः ॥ ४॥ तान््मगमोभाजद्धिकशारदीमिव ॥ केपितःकमपामासकामवाणाकतार
कार म्‌॥ ९॥ कामापरिपतिपतपककुरयतनयम्पुनिः॥ अीगम्यापकव्यामिदभवनम्रपेत्‌ ॥ ६ ॥ कवज्सपि |
११९ पनितापमरीष कस्यसन्द्रि ॥ फ स्मत्तिपरागिताप्‌ मपशुतटिनीनरम्‌ ॥ ७ | हपन्तपम्यमर विपिणवदिीम्भस ||| छ
||म्‌॥तिरपयप्तीकाशत्नापिकायुगरन्तष ॥ ८ ॥ वतकमितनीराजनपह्र गेये ॥ ३ रमनोहरदपोगृणारष ||
||रायत।॥ ९ ॥ उहगनकसस्यामध्यमेरिषिरप्रकप्‌ ॥ रे नतुरूपणनलम्ानपभामिनी ॥ १० ॥ दवो नप्‌॥
दव
लमप्सरोगणशारिना॥ भधवमाग्यभोगायशरीस्यत्नारीवमागत। ॥ ११ ॥ अपण शवीवायन्तन्मवदमनोहर। |
भर्मडयाच ॥ इतियक्यम्मनेः शरूसाजरदुतीय्फामिनी ॥ १२॥ प्रणम्यतमुनितरम्ावचतश्ेदमत्रवीत्‌॥ अहर
ॐॐ

पतीनक्नाककृस्यस्यतापती ॥ १३॥ वददरीसपस्या प्य सानीहिमाममने ॥ताहन्देवीनगन्धवयनयक्षीनचर


पपी॥ १९॥ मनव्यहूलपतावालित्रतधारिणी॥॥ फपितराव॥ ॥ वाम मास्वयङ्कामःद्तःसहुमायते॥ १५

(क

पिश्वातितेनाहन्दयाशत्त्यापमक्षया ॥ स्मराखस्रोरपतितमप्नि कटम्‌ ॥ १६॥ वदृस्तरणााहणं ||



संमूदमापिणो ॥ मतपुत्रहयश्चरह्परतणसरयतम्‌॥१ भाविप्यतिमाक्तागेदरवीय्ययत महूत॥कपेतस्यववःधर ||
वमिषदुःसमकूरातानगद््दल्विमामिधककुरसयना ॥वक्यमन्यन्मयाकम्पप्रकायमतिनिनपितप्‌
॥ १९ ॥ तस्मान्मवदमामिलयम्प्रणम्यलम्प्रसादये ॥ तवापिनेतयोग्य्यानमनेद्ितपोधन ॥ २० ॥ वपः्षयकरट् |
दयसतीलमेशकमम ॥ ॥ कापोतरवाच॥ ॥ तपरव्ययोवाचान्ादूषणन्तन्ममास्विह ॥ २९ ॥तथापरिविपह्‌ |||
न्यतुपेच्छामिपुरताशुमे॥अवश्यममकमिभ्यघ्राणट्त महा्हपि॥२२॥ अनयथाकामद्गपोहवपायक्तमनोषमपतेो |
शकरिप्यामिरपदग्धां सबान्धवम्‌ ॥ २३॥ ततस्तहचनश्रलद्वीताराषतीतदा ॥ ऋष्तिपयाप्साध्वीनकिथितोत।
ददं ॥ २९॥ सम्भाषहस्पलीरिहितिषमहाम्‌ने ॥ एवमक्तातदादेवदापीनापध्यमागता ॥ २५ ॥ वितरहदांस|
मटूयवपनरेदमत्रीत्‌ ॥ कित्ाहमुनिरसोमामकामयतो
पश्‌॥ २६ ॥ किहुषिपिसतीमवात्रभषास्यामहङ्यम्‌॥|
पतिम्बनधश्कपोतःसयगशापत्निनद्हैत्‌ ॥ २७॥ नाहृ्मतिद्ामयेषेसशषेपतितालहम्‌॥ ततशचित्राहूराप्रहमा |||
स्वंसद्यपापिणि॥ २८॥तत्रोपयमहूर्वध्चयकलावम्प्रमोधष्यसे ॥ नजहापिमनिश्वेचान्दासीमेगमनाहुरम्‌ ॥२९॥/
मुभषणेमोपयिवामनयेखस्नियोनय ॥ कामातुरं मनिम्महाक्पणोन्ञास्यतेनहि ॥ ३० ॥ दाीवद्पणाच्छत्नाच्जय| ~
"के

स्नाद्घ्राम्पगीमिव ॥ एवङरमहाभागेमावधिन्तदृमःशुमे ॥ ३१ ॥ वशरेपसतीतिनियतर्नास्यतितदामूनिः॥ तत


सतारवतीपराह्ाहपगणदाटिनीप्‌॥ २२॥ पित्रहदमपपु्रशखहिनपसृनतम्‌॥ वमेवगद्मगिनिफपोतास्यम
क" |(|निन्दिे ॥ ३१ ॥ मदरपेभापषपिवासवशरोरमनसिनि ॥ अन्यस्यापि सधकन ॥ ९ ॥ प
9
्वववतकरापामणप्छमुरि॥ म्मतसमास्वगणेः सवभति ॥ ३५॥ मृनिषङमयसायक्षमां |
|परु ॥ ततसतस्यवचश्रुवामिनयथपकातम्‌॥ २६॥ तृणीमाापषणनत्योनातिहमना्च॥ तावम
||हपागयितरह्दाकुर्थनाम्‌॥ २४॥ करिषयव्ननेयमयेमासप्वति॥ मदरथपितरयेममूपचनरसरप्‌।
(

॥ ३८ ॥ आश्वासपिप्यसितथासमस्तथपसीगणान्‌ ॥ एवमृक्तापृपणानिताराक्याःपिषायपता ॥ ३९॥ वराहृ


मगामुपुमेकमोसायव ॥ तारकतीतदादीनव्ारङखनिता ॥ ४०॥ दासीमध्यगतापूलातमेवाुपयाप
|याप्‌॥ तामापानीसतोदकापेतकाममेहितः ॥ 9१॥ मुनीनाम्पजायाुससमारसहमनत्‌ ॥्रोषाफामिताप
|वससु | २॥ यथावाकमितापद्रामषानेनधोमता॥ तपाहमविपयानतामतर्वखधनी ॥ ११।
|पशातपोवलात्रनायापपाहिमो्ये॥ इतिविम्तयतसतस्यादकित्रहुदाशुपा ॥ १ ॥समेलतम्मनिष्टनायुकत पषा
| हिद ॥तमासाघमहाागःकपेतोमनिपतमः॥ ४५ ङ्गखेषमावायमदनम्मनपाससत्‌॥ सतम्ो मदनः
|पेयमहपुनम्‌ 0६ गमास ुवसोतिसणुवसािहितः तन पितिरपेतशारसपपृ॥ ०॥
नञवारतेनसाचापिषितीयडवमासरः॥ मनोह्र्तथाष्कपितम्मदनोपमम्‌॥ ८॥ तारावतीमनेसमोः सकामाश्च
विनियः॥ तादवतीमुनिनध्सुषदरम्मदनोपमम्‌ ॥४९॥ विस्मयम्परमसतामुनिह्ामममन्यत॥ अथवि्रहदानि
प्कामुकःकामसद्ुभे॥५०२॥ तदानियोजयामापुप्रौतश्वभवषणात्‌॥ ततस्तस्यांसमप्प्रंसयोनातंपुतदयम्‌॥५१॥
देवाभापमन्दीप्तश्चटनाकेसमप्रमप्‌ ॥ जतितदपेतानतुमनिःसम्मज्यपाणिना ॥ ५२ ॥ निनायपव्यैवहवर्वैवन|
भेदमत्रपीत्‌ ॥ मसहुमेकियक्तारम्मियेतिषगानने ॥ ५३॥ ममेद्छपयास्यमिखम्भयन्तेनास्िराजतः॥ एमा
तिसप्रहकपिशापतयासती ॥ ५४॥ ततोविपजेयामासमुनिस्याश्चयोपितः॥ ततस्तारवतीवेषीरपीतिः पथि
स्ता ॥५५॥ मगिनीमनुगोचन्तोजगामोवनत्निनम्‌॥ गलातेप्दृतानडपोतकृतमद्रतम्‌ ॥ १६॥ ऋ्यवततोधिपा
पर ररासाथककृत्स्थना ॥ सथ्रलादपशारटः क्षणमतरावपिन्यच ॥ ५४॥ पित्राह्दाया साहाय्यह्ापातानुमते
ऽकरोत्‌ एपोतपितदातस्याक्नातयो; स॒तयोस्तयोः॥ ५८॥ यथोकतेनाधविपिनाैस्कारमकरोतदा ॥ सगरऽवाच ॥
4)
सु
~

^
व पतराहुदाकथमुत्राफकस्थस्यकषक्तदा ॥ ५६॥ तद््रातुमिश्छप्रिकययस्वद्िजोत्तम ॥ भोवरवाच ॥ एवदातुक
स्थासाहिपकन्तमहागिसिम्‌॥ ६० ॥मृगययिनगामाधकगाश्पिनिपातिताः॥ रमबन्तीसरलोकतुभिमरतितदोन
९।१ शीप्‌॥ ६१। विभरावषेपरिसुपनवि्यानपः ॥ तामासयमहारनः कामवापप्रपीहितः ॥ ६२॥ अवती ||
१९} गहिीसङ्प्गमयावत। पज्ञवानृपारजूुरयपतिप्‌॥ ६१ ॥इवगोयमप्तीखिमेषयेमि ॥ ||
्‌॥ ततोरन्न पकुरथस्यदर्वयान्तदासुता ॥ ६४ ॥ आओनपादूरसयोनातामनोह | भथकामेनसन्‌ || `“
एुमृरथंसातदोकरी ॥६५॥ यथटेशविपयगनुमेचपनित ॥ तामाह्ाजातनयाम्पसियः यकम ॥ ६६। |

गनुमद्धरिषाब्िुतमेननुपारय ।प्रहहवमंणिकामपकलयनचमवत्‌।६५। तनयस्तायवितयोनाता |||



~
=

गपामना ॥सोनसाशररयविकरमेनिौ ॥६८॥ सुताश्चपिनपखनपेशानावापछकाषतः॥ दयसियटि |
पुात्रीसनावदयस्वयम्‌॥ ६१॥ गनुमामनुनानीहिपलमेभिते ॥ इतुक्वसतानगमशुषयेषपोकसीनप
॥ ७० ॥पनतसमुपादायनगरस्र्थिह्‌॥ तसवर्यनामपवक्षलपः सयम्‌॥ ७१ ॥ मनोन्पियेवादा
नन
भ1द

तमापो यम्‌ इत्यनलेवोतरपहनपेतमः ॥ ५६ ॥दविषतरीपेवतवमनायारवहटुगम्‌ |


पवानीहरनातमहेरङुमसि॥ ५६। इ्तरनपत्रीपपठोक्रोमपिम्‌॥मतज्ञमुरफयतानाक
शिदूवाचः्‌ ॥७ साैकदाषत्यापदध्पक्रमहामुमिम्‌ ॥ ्नमनिहवमषाशुनहाोपनहापतच ॥ ७६॥ पवो
पनिस्तस्यैशपम्पमदाहणम्‌ ॥ ददौदासोस्वशस्यपवितेतिकृस्थमे ॥ ७६ ॥ दासीगूलासषेशस्ययन्‌
सुतम्‌ ॥ जतपिष्प्तिपापिितेद्रमवाप्ससि ॥ ७०॥ एवहूकुरथतनयानातकित्रहृदानृप ॥ दासोचभूता|
(सातेनतारवयानिवासिता ॥ ५८ ॥ अनहाप्यरमपुतरयमम्मुनिवरचछा ॥ तोचपुत्रामहाागमहाकाष्यहू
~
ल्द

(~

रिष्यतः ॥ ७९ ॥ इतितेकयितेरजनयथाग्िह्राणवत्‌ ॥ ककस्थप्यतुतासाधेप्रसतुताम्नतप्‌ ॥ ८० ॥|||


दतिकारिकपरणेएकपञ्चाशतमेधष्यायः॥ ५१॥ ॥४॥ ॥ व्वेउवाच ॥ ॥ अथकारन्यतीतेतुपुनस्ता|
रवती ॥ आनिहितन्नान्रदोमर्तछयीम्‌ ॥ 9॥ दसी पदलःसुकतानानरङ रण्ड ॥ स्माद ||
पिवययेद्राणीतथासप्तत ॥२॥ सावतीगौजलेदेवीगोशहूतदिदञ्यसा ॥ नदीमुञ्मरवमासीतरनप
मामसम्‌ ॥ २ ॥ स्थरीङ्कवमर्यीघद्छङ्श्चनीपरतिमायथा ॥ स्क्ासाजरयामास्‌प्रतिषिम्बनसातथा ॥ 9 ॥ |
(अथताम्पृनवाधकापोतामनिपतमः ॥ अनभिमप्रातयपददशसमनाहुरम्‌ ॥ ५ ॥ ्रतामयपप्रच्छतदाकितरा |
दामनि; ॥ केवसरेदपहयाअवतोगासदोगतैः॥ ६॥ प्िषासरनीशरीतुलाकिपणागिरःसुता ॥ तीवघ्रान |||


तसत्रतंसतोपिषह्िमि ॥ ७॥ अयतस्ववषःथखामनेधितरह्दतर ॥ ऋषिशाफाषत्ताधंसतपीि पत्री ||

त्‌॥ ८॥ हततारातीनामरफृरथस्यसुतापती ॥ चन््रोहसपरायोतिदपिताशता ॥ १॥ एपलपाकामि |
१९९ |||तुकामाधम्पू्वतामुन॥ स्वारह्रर टतयमान्दवाषहृता ॥ १०॥ सेवम्पात्रपघ्ातुमागिनीमिपमागता ॥ वये
तानुमुनवुकरतिथिवयुसयते ॥११॥ वमप्रो्िद्रष्नाम्मगिनीमनियाप्‌॥ पमामापयफ्ोष्येवामौन [|
निषा ॥ १२॥ इतिधरुवाकपरतस्य मनितम्‌ तारप्यताम्पवमनिस्तसेचकोपा१३।इयब्पा
पीयसीरमागश्चनामरोपि ॥तस्वाःसडटाहृदुरिपास्यथीधित्‌ ॥ १९ ॥ इयक्तापतयापाहैमानिषि
आह्दास्यया॥ जगामफसस्ीस्थिततारवतीशुी ॥ १५ ॥ गलतानुसपापायकापोतोपूनिसततमः॥ ददन्ताध |
पतोमाहकुपितहति॥ १६॥ कमाथम्रापितपूमनवमयादद्मनातया। वश्चतोमिष्रधपरनतस्यसमप |
हि॥ १७॥ ममापिपुतःपपेवंसतीतिियपे॥ पतीवम्भफमाघहमितवलति ॥ १८॥ वसदस
ाहुपारीपरितोहरः॥ विषपोधमहीनश्चफामपिष्यति)हटा ॥१९॥ सदोनातम्पत्रयश्रीकव नमनम्‌ ॥ भवि
प्यतचतेपापलफाद्धभ्यन्तधुना॥२०॥एतच्छवमतेमपव्प्राुतारवीमतिप्‌ ॥कोपदयप्रसदिवीसफरदोषपर
तदा ॥२१॥ पदिप्ाप्नपिवतुचणडिकपरापपस्रसुः॥ पदह्मतिनीनियमापतेवन्द्रोदरे॥ २२॥ ककस्यस्वस ॥
|
ताप््यैहद्धिजपतम। तेनसवेनमेदेवप्ननयोमाहभपिप्यति ॥२२॥ यदिसयमहादेषोनिवयंमाराध्यतेमया ॥तेन|
सलेनमेदेादाराध्यजनन्ोरात्‌ ॥ २४ ॥ स्वरपिमनिशादटनान्योमाहामपिष्यति ॥ इतयकासामनित्रवास्वामिषि |
्यस्तमानसा॥ २५॥ यथोतारावतीदिवीसस्थानमितिषाविनी ॥ तस्याद्तायानदव्यानतुषिन्तयामासताम्मूनिः॥ २६॥
ममेवपरशरेपानिर्मीतिातिप्रगरमते ॥ अत्रासरविनिगृहसतबीनशुदमोपिप्यति ॥ २७॥ एन्विचिन्यसमुनिद्यानपम्य
कमानसः॥ दिव्यन्तानपराभवासर्वदृताम्तमादरे ॥ २८॥ यथागृह्महाकरदव्याप्तोसतावुपतं ॥ प्रतिशाप््थया
तोतददतुःपार्वतीहूरम्‌ ॥ २९॥ यथावतीगमानप्ययोनं तातयदथतः॥ पित्रङ्दायथानातायदधन्देफन्यका ॥ ३१॥
दिव्यत्नाननतस्तावामनिःफिथननाकरोत्‌॥ ित्राहुदामाद्रेणसमादायमनिस्ततः ॥ ३१ ॥ सस्थानहूतथानिप्रःपूज
यामारताम्तिः॥ तारावतीचतसर्वश्चन्रोवरपतेः॥ ३२॥ दततान्तम्मनिशापस्यकथयामासकामिनी ॥ तप्सनम्पा
प्यनोरानास्वगतश्चिन्यायतः॥ २२॥ आश्वास्यदपिताम्भध्यामकरदवीतिसोषिरत्‌ ॥ सततंपेवपापयदम्थपरिपे|
वनैः॥ २९॥ वननादप्रशस्तानाम्निङपोपनीयते॥ तस्माचनदविसुफगेचसित्रतधारिणी ॥ ९॥ कस्यणकतागिनी|
निलयप्ापसमराप्यति॥ एमक्तापरनत्कखीएरयिपः ॥ २६॥ रसादहसयामासरमरभारिकम्बहु॥ श्च

|
पुशतव्यौमनिशवयाननविस्तम्‌॥ ३५॥ सरफविकभुमयनःएचितेरतकथीर ॥ वटवपपटरेशुपे
२६। एनोः
सपन ||
4 ||स। ३८॥सगततुरस्मािर्मपिम्‌। साधहायामसाएयवा पिय
पक्द््यवरमोयुतप्‌। पायणनीपसम्बदसुषमासहशङडुेः॥० ॥तस्यांपमस्मोग्यानि सय दनिषटूनिष॥ आ ||
॥॥(परसादयामासपरपशन्शेखरः॥ ९१ ॥ ततस्तारवतीन्दयीमादायचन्धरेषरः।निदयम्पापादषएएनमाहद्यसतेनपः

[|वन्ततुवमबधरेषसम्‌ ॥ १६॥ सिरमेद्रतपोध


न्रेवपो्यो। एव्रा्दपेतसिततारपतीपती॥
(|| ¢७॥ सधम्माम्यगदवीशक्रभरीखििपिता॥ भधोमयासमन्दवोपियतक्नोषरः॥0८॥ भआनगामतदगच्छसा
रपो ।
| पादसरतित्नप | दशसत्तरन्तीपारमाया प्शीग ५ |,९॥ सवरक्षणप्तस्पणपापवस्यवमाधवापतान्छप

रोलृषाकिततः।॥ ५०॥ पिमतप्रपप्रपदशहुपपिकामिनीप्‌ ॥ दसय दनोमानुषीूिःपरयताराप्तीति|||


|या॥५१ीमहाकाठयोसतेननमनेषिहितसयम्‌।वतोदनन्यकान्तोान्यानुमिहेसह॥ ५२ वमिदर्ीसयशच
|| स्वाममयापरविशामिनि॥ ततरयादयिष्यामिमहाकारश्भगिणप्‌ ॥ ५२॥ देव्युवाच ममेवमानुषीमृिरस्याखषी |||
||केतन ॥ िशामितेतरचनादु्ादयसुतदवयम्‌ ॥ ५४॥ ममभृह्िमहाकाटकापोतानाभ्शापतः ॥ एवम्माधोभवेदरणत|||
|(|समखडरमसियम्‌ ॥ ५५॥ ओोवडवाच ॥ परिशतोदीसयनतारावतीतनो ॥ महादेवोऽपितस्यानुकमारधमु
||पस्थितः ॥ ५६॥ ततःसापपंयािष्देवोतारवतीसती ॥ कामयानमहादेवंस्यमेवानन्मुएर ॥१५०॥ तसिन्काठ |||
||वदरगेकपरीचास्थमालयपृ्‌॥ वप्पेशेदुन्यःपरितो ऽतिविहपधक्‌ ॥ ५८॥ कामावसनेतस्वानुसधोनातु |
||दयम्‌॥अप्वतृपशादैठतयाशाामृगाननम्‌ ॥ ५६ ॥ तदह्निसृतापणीनातयोःुरषोसतयोः॥ मोहपिलायय्‌ |
||सानत्रजानातिककुरस्थना ॥ ६० ॥ अहरौरीतथामरगोमायेनमानुपेणतु ॥ अयतारवतीदेवीसुोशषितिस्थत। |
| ६३ ॥ परतिवर्ासरिभदभसान्यविनी ॥ तथावीम्सेशनुहस्यषटमतःस्थतम्‌॥ ६२॥ निशापन्दृम|
मिर ूढा चनि निन ्दव सती वरत म्‌ ॥ ६३ ॥ इदथ ोया पतव ीध् यमह देव न्न िशु िनम ्‌॥ | ।|
|तप्रत्रान्तकोपमम्‌ ॥ इति शोक
िवख रार णाश ्चस तीत रतम ्‌ ॥ ६४ ॥ इति स्म पतत धीर व्य ाहर नतप ुरक िःः ॥ नतत ्सव ्यम हम् मन् पेय सटत |

(
|नितरतद्प
#}

परेहणम्‌ ॥ ६५ ॥ इदक्तासातरदवीशुशोवषममोह्व ॥ तमाहाथमहादेषोमाकषीस्लर्वैशनने ॥ ६६॥ रो
पतीतरतश्चापिमागिरदलसुचने ॥ कपोतेनयदृक्षयन्तरेपतरपरतः ॥ ६७॥ उक्तवयतिदीपकषियतद्रतम्तवध

मा॥ यदिस्यमहादेषोनियमाराध्यतेमया॥ ६८ ॥ तेनपयेनमेदेवादरा्या्न्रीखरात्‌ ॥ सप्रपिमनिशाहरनान्यो|
माहमपिप्यति ॥ ६१॥ सोहमेवमहादभराध्यश्वशेरः ॥ लमयफमितापपिमागर्प शकने ॥ ५० ॥|/
यक्तसमहदेवस्रवन्तरपीयत ॥ माययमोहितादेवीततरतारवतीपती॥ ४१॥ भमोमटिनवेशेनमन्युनापमृपावि
शत्‌॥ सताचपितोभमापदेवीनासपानयत्‌॥ ०२रगमनंगृधवकद्षनतीममाक्षापिमतराजगृहेषापिमकते|
शीतथासथिता॥ ७२॥ अधप्तणामहपागःसरानावन्द्रोरः॥ प्रसादपषमागद्तारवतीतदा ॥७९॥ सता
पादुमारद्यजायान्तारवतीन्तदा॥ ददपतितामामामक्फेशी पिताप्‌ ॥ श्यामाननिपनतीश्चसतयगहणतपरम्‌ |
॥७५॥ सृतोपपतितोपमासुयाचन्द्रसमोतदा ॥ वानरास्योसद्षोपदकषोमरवपस्यष ॥ ७६ ॥ इतिपवेमेध्याथ
ाजावनरशेखरः ॥ मीतशविसितथेकाय्याम्फ्र्छपम्धमात्‌ ॥ ५५॥ शिहतारावतितवपरटततिजनगृहे ॥ षे
वापपितपो्ाहिशिवापिलठधृमिव ॥ ७८ ॥ कस्यवाश्यकितोपरदीक्ोवानरानन ॥ तमोदतंसमा्चफोषघाह्
७५ भष,

( |
| हिमवतगिरेः॥ तस्यह्तायाम्पाचयाशहरोविरहार्दितः ॥ १०७॥ करापाद्रिपरियज्यमेहपृषतदाययो ॥ तत्र
(| पिशमनासेपेपाव्यादविना$ृतः ॥ १०८ ॥ मोहितःकमदवेनतथवेयागनिद्रया ॥ अथेकमेहषषटेषरन्ती पमनोहरा
म्‌॥ १०९॥ साक्रिन्दररमाःपानयाःसद्ीहणेः ॥ तानछमदनाविष्टःपेत्यािरहादितः ॥ ११०॥ अवि|
| ्रयासमापिषठिववप्रकृतोयथा ॥ अथताम्पावेतीान्याचरन्तीमन्दधावत ॥ १११ ॥ एहिमाम्पावतिशुभवदरि |
||रहपौडितप्‌ ॥ प्रहस्येषमाहूमःपव्ववेरमनस्मरन्‌ ॥ ११२ ॥ ममततप्रतीकारङुरसम्पतिवस्सो ॥युक्तिम्‌
| खीय्पानतीपावित्रीवयैपमध्वनः॥ ११३ ॥ स्कन्येहस्तेनपस्पशसाचकोपततेभुशम्‌ ॥ जयसासमखीभूलासाक्ि
तिपतित्रता ॥ ११९ ॥ इदमाहमहदेवद्हयन्तोटपध्वनप्‌ ॥ शिन्वम्यशुपतेमूसमनुष्राकृतोयथा ॥ ११९ ॥
निरस्यकरुहमाय्यामनुनेतुमिहाहमि ॥ विमूढवेतनःकमत्रस्तापिपरधियम्‌ ॥ ११६ ॥ अपसतृवापिससदटमाह
शीय्यज्यतेतव ॥ पिमहम्पाववतीपहयेनमस्कन्यदेशतः ॥ ११७॥ हृस्तन्ददास्यविज्ञायसावित्रीविंदिमातीम्‌॥

4

(| परमाममनुक्वन्मन्मनुनानीहिचर ॥ ११८ ॥ तसाचम्मानुषीयोन्यासुसंसविंधास्यसि ॥ गारीमृतेनानयक |


नस्वमन्यानुपमीहे ॥ ११९॥ तैतकरितमामौगच्छान्मर्यन॥ इवुक्तापागतदोसमाश्रमपदसती ||

4

मतेपरः 9६ ॥॥ ओभैरयाय॥ ॥एवमक्ततुगपिनतदतारवतीसती ॥दृतातहूयपमापप्षरग्रोहरे ॥ ८०॥ |
च,

यथापमागतिमारततरशचवधोकयान्‌ ॥ तसवयहूययामापवाप्फष्ठापाददा ॥८१॥ तस्वास्तवभ्रवापिमतय |||


धसरः ॥ रि्तमितिक्ातुमातरेसमुपाशत्‌॥ २॥ सगतशिन्तयनानाषकरमागिारयम्‌॥ अनका ||
तोगिरिःसानवामा्व॑तीमूते ॥८३॥ फमपिष्यतितसासना्ं पणर ॥शपिशपेलिरर तपरे
दरस ॥ ८४ ॥ कोपिमायावोपतारख्रनागतः ॥ एषासतीपियामययौरकषरेनपदूषिता ॥८५॥ कव |
धपमपत्र्यूवत्सयकमु ॥ एतोचतनयतस्यसयोनातेषरक्षसो ॥ ८६ ॥ अम्यधवाफथमोतोशाखामग्‌ ||
पाता ॥ एवशचिन्तयतस्पस्यत्वोपपिनिोनिता॥ ८७॥ सरसतीविल्य तराजानमितिचात्रवीत्‌ ॥ नलया
रपकायत्तारक्त्यतरुपत्तम ॥ ८८ ॥ सत्यमेवमहादयोाध्यौनतवपतमेषिवान्‌॥ एतोचतनयेोतस्यरानस्वमपरिषार
य ॥ ८६ ॥ योन्यत्तेसशयात्रासिनारदस्तव्नप्यि ॥ श्यक्तपरिरामाशुवग्दयीपरिवादिी १०॥ जातसम्रव |||
परानाम्वामाथासयतदा सुतेतवसयसंछयविधिनातद्‌॥ ९१॥ पारवामासनृपतिरकित्रादागमम्‌॥ |
भपानगनदवा्राततघ्मणि्‌॥ १२॥पनािनकुिसनप्रवगहपसपपतिः॥ पजपिलायधानयायततारष
2
--~-=----
4--
~
यापमतरुपः॥९३॥ उवेशरपादमतुरसुरवनपमप्‌ ॥ अरेहयामासतदातममनियरोषरः ॥ ९?॥ त्रपु
(तदारनासपायंशरन्रेखरः ॥ एव्वप्रतरतानतमणचन्रीषरः ॥ १५॥ पएतोस्यनुगहीतीपिमभवतत्रहमपन्‌ |||
|ना ॥ अन्त्बहिशविरदरतहपासादगमिना ॥ फमेप॑शयम््रहमछितम्हपिद्धतम्‌॥ ९६॥ तवदन्यः पंशयस्याः
ठेतानेवास्तिकप्रचित्‌॥ ऋपिशपिनभायपमपतारवतोसती ॥ ९७ वीससवेशकृतिनाधपितषृत्तिवाससा ॥ तस्याम
(मोसमलत्रोपयोनाताविमौपनः ॥ ९८॥ ततरेसंसयःरत्नित्ितेपरतते ॥ अनन्यकानागिरिशोगिरिनाग्पामं|

(क
"२
-

न^

तीमते॥ ९९ ॥ कथंसहमयामासमानर्षीहीनजन्मजाम्‌॥ कथमत्यादूयामासमनुष्यातनयोस्वकं ॥ १००॥ एतसय |


(समाच्वयदिगद्त्तेपवेत्‌॥ ॥ भागरवाव ॥॥ इतिप सतुमुनिश्न् सरता ॥१०१॥ कषयानासतत्सनत्रा |
रदोमुनिसत्मः॥ यथभहिमहाकारोसमूयन्नोपुरातनो ॥ ०२॥यथाशचपा्वःयाताचोदाहताय्धथा ॥ पथापपय|||
हेगोरीयथ्षवत्‌ ॥ तस्सवहुथयामासनारद्न्दरीवरे ||
पुतोजतिक्षगेःसवनद्रशेषरः ॥१०३॥ तारवतीफकुरथस्यग्हणो
॥ १०४॥ इदश्चपमास्यानडूधयामासनाएदः॥ ।॥नसउवाच॥ ।व्यानहासदापणाङ्रोतिरपकध्वनः॥ १०५॥ | |
तदोमातपसेषतवपुमोस्वकोप्तया ॥ अमयुकतवदनद्रस्यिरेःमुता ॥ १०६॥ विनीवमानामग्भणसातु। ||
)
0

(८

(क
निनि
(
॥ १२०॥एनाविसयर्मुोहरषययानिगा्दप्‌ ॥ भतेयमाुषीषेनोुसाहरकरोत्‌॥ १२१॥ वस्विः
१९ |||शपरानत्िमानतारतीपतीम्‌॥ दयस्वतनयवितोमाप्रतिपारय ॥ १२२॥ ओ्रयाच ॥ततःसरनश्रवेवनार।
|||मुातदा ॥ आसनःशमुहपलद्रीतरयतोतिच ॥ १२२॥ मतुष्ययोनावसत्वमारृपकषनौ ॥शरवाहिहपित।
|रजारिसितानाणमयुनः॥ १२४॥ प्रदमृनिशारनि्ातमितिचासनः। शृड्वश्वोरीलनतारवलाःसम्षतः ||
।॥१२५॥ वधाहतरपशयामितनमा्ापयनिधित्‌॥ नावाप शहतारवते इलाभिणीप्निमीटय ॥१२६॥ ॥
"~~~

तराकतीपापिनिमोटयतुवधुषी ।निभीयपशद्राेन्ररमीरयततेदरतम्‌॥ १२७॥ ततस्तेणमावन््ननपश्रा


फिपिप्यति ॥ इुकतोनाएदेनाथसराजाकरशेखरः ॥ १२८॥ वमेनपािनाधतदर्वीतारवती तीम्‌॥ पषपीचतया
साद्वव्िमीटयान्मीत्यक्षणात्‌ ॥ १२९ ॥ तत्निमीरनफलेतस्यकश्छमाष्यता ॥ गौरीहपभिवरेीततस्तारायतीप
ती ॥ १२० |अहंधमुरहहोरीतिवि्ञनन्तयोसात्‌॥ ततःपोवाचततमोत्राद प्हूसत्नि ॥ १३१॥ शमःपा्षहा
नारदेवीतारावतीखषम्‌। परयक्षनेमहामागपम्पश्यासानमाप्नना॥ १६२ ॥ ततोरानापरवलेवमिक्ताधसयकामः
म्‌ ॥ व्यापरव्मपरोधानन्दशमिमहुकिययुतम्‌ ॥ १३३॥ मिशूरपरहयशतयादिधितहस्तकम्‌ ॥ दफौ परसि
------------~---------न--
~~~
+


~
^भ
~
|| नुनटानूरविशषितम्‌॥ १३९ ॥ तारश्चवियुहरहरीम्पब्रह्सताशुाननाम्‌ ॥ वीध्यसम्््यम्प्ापन्ननेनापितदाम्‌ ।
नि॥ ११५। ततस्तुनारद्ः्राह्गुणराजन्वचोमम॥ रेयोनविणवीमायायुवाम्पवममोहयत्‌ ॥ १३६॥ तेनतेनशरीरेणश |
मातवक्षितन्तया ॥ अधुनादधिततेवरमानाशमोकूपता॥ १३७॥ निमील्यनयनदन्नस्वग्यंहिमताम्‌ ॥ भा
साथमानपमावमदहामतस्थिरोशव ॥ १ ३८॥ तथातारवतीदेवीतणंमोवतुमान॒षो ॥ ओव उवाच ॥भसनेरदबह्पव
जजताला्रथचक्षषा ॥ १३९॥ नातसम्पर्ययोरनान्यमीरयतलोचने ॥ ततस्तारावतीदिवीन्यमीरयतवक्षपी ॥ पुन |
स्तोमानवीजातीमहिषीनपतिस्तथा ॥ १९०॥ उन्मीस्यतोतनेत्राणिमानपलन्तदामनोः ॥ एएभवान्तथमवयापितिन्ना
1 |
नपपत्तयोः॥ १४१॥ ततोविमोहितोतोतदम्पतीविष्णमायया ॥ अहैरानावमहिषीभषमिलयवन्मतिः॥११२॥ तस्यां |॥
आवास्थिताकरा मृध्रिजताक्ञ ातविहिता ॥१५२॥ ततःपराजान्यग दतमनित्ना ||||
पुतोत॒जायायान्देवाशावितितन्मती ॥
रदम्मदा॥सतयमेतयरकतहुरिपयेववननय॥१४४।पारपिष्यशमपपुत्रंपत्यरभ्यदेवहि।किन्वेतमूनिशदरवसं
सरयथाविपि॥११५॥ ॥ ओोग्ऽवाच ॥॥ ततस्तयो्रामककरेनारदोव रीरःप्रोभया हूर
यष खनामागचनात्रप
॥११६॥ पेतारसद्छृष्णोवेतरेोभृत्तथापरः ॥ इतिककरेतयोपमतेवषिनरहमणःपुतः ॥ १९०॥ अर्य श्वसवा||
(वि

नि
वेमा
दि
|
|| नसकारत्ासोगसतमः ॥ पातमा वि्रीतरभुतः ॥ १८ ॥एसवान्शयासतपन्छियमनिस
।९० |||तमः ॥ संछ्कमतनयविसृतेतूिता ॥ १४९ ॥ ययवाकाशमामणताकषृष्सनाः ॥ नासतुगतैरनम्‌ |१
दिध्रोखरः ॥१५०॥ तारव्याप्मरोकीरहषेषरे ॥ श्मोशोहमवेवङयासतारावतीतिषि ॥ १५१ ॥
नातश्रदस्तदाराजशशासमुषिरहिक्षतम्‌ ॥ वनयोचहृरस्यतदवितासौखो ॥ १५२॥ वदृातेमहामानौशखन्र
||विोयतौ ॥ वररोसरापस्यतारवयत्नपोतम॥ १५२॥ अपःप्रामहवीग्यहपपमपःसपिताः ॥ भेसत्रोपरि
दमनो प्य॥ १११। तसौ साधामुभ पांपतोषित्यः॥ एमेतेत्रयःप्राधनरीतसभितः॥ १५५
पतासोसाापिियानाताहरासनो ॥ समानोगदुधन्रोषरतः॥ १५६ ॥परठितासतप्ा्यणसमानापं
नवाहनाः॥ इतिपतुतामहवलापतसदाःकताविषे।१५०८धिरधपंपकटक्तासमतीलमृदावलवध्ताः |
॥१५८॥ इतिकलिकिपुरगेदपश्ाशतमेष्यायः॥ ५२॥ ॥ ओव उपि ॥ ॥ भयकारकमेणेवदद्रासेमहवराःष्ा
ए्ानकृशराशघ्नायपरष्िताः॥ १॥ सम््ा्तयोवनादोपताददपरिपन्िमिः। परमार््तानकश रात्र्या |
वादिनः॥२।सदासहवतप्रो्वितारमेखो ॥ भरकोदमनशवतधोपरिवखयः।।सदपहवरानियम्भातरधान |
शंखराः ॥प्रिष्वासनेषनृपतेःसदोपसिविर्षि ॥ ५ ॥ ममतमपिकतित्यश्ीतिसैरोतथापिको ॥ वेतारभैखेषापिष
रोषतः ॥ ५॥ नास्येवतादधीप्ीतिथ्यादशीतेषुजायते ॥ नती्ासनपतिःकदाविचन्धरेरः॥ ६॥ अ |||
सयाहादयतेऽन्न्प्रवदेयप्यतेयवा ॥ तवीरोधम्भकृशरोमहावरपराक्रमां ॥ ७॥ मेरोक्यप्रिनयेदक्षोश्ाश््रामपार
||गौ ॥ ताभ्याम्वमेतिषनपःकदाकिमकसिषयतः॥ ८॥ पेतारपौखवेतोमां सतात्राञयमेववा ॥ इतिपिन्तापरोरानानिय |||
॥|मेवनिरीक्षते॥ ९॥ प्रणतावरितयप्रसम्यग्रेतासौरयो ॥ भोपरिविरंशजायोषराभेभ्यपेयत्‌॥ १० ॥ ज्यायांसमोर
| |सम्पत्रसव्वरानगणेष्येत॥यःपश्रातसभपारन्योजपिष्यतिनीतिमिः॥१ र जोपरिविरोनामसर्वशाघाधपारगः॥ |
द्मनायददोदापंतथारकयृमिम्‌त्‌॥ १२ परभूतधनरलानितथासनरथान्हून्‌॥ तावतिनददौताभ्यान्दायवितानिभा ||
नर

गशः॥१ रवेतासौखाभ्यान्तुततस्तोमन्युरविशत्‌॥ मम्युनाभिपरीतोतीिचिर्तावितस्ततः॥१९॥ नभोगमीम्सिताौ ||


रोतपेचछतोयमा॥ अनढधाथ्यसततत्िजेनेवसतःसदा॥ १५॥ तथाूतेदापतरदिवोवेतालपैर ॥ वुवधेषिन्तया ||
कान्तदवीतारतीपर्‌॥१६॥एनोपस्वरदरोतापलुश्रवनररेखरात्‌ ॥ नोवापक्षिचितसुदतीच्चन्तोबोधयतयपि ॥ १७॥ ||
एतसि्नतरविदमन्कपेतोमुनिसत्तमः॥ पित्राृदाप्पीगीन्तुष पुरतोप्छवेः ॥ १८॥ चित्राहदाम्पसयग्यसपत्रा |
का" |||सहवरिणीम्‌ ॥ इयेफानन्तसपरोरेित्राहदाथपः ॥ १९॥ मनिहवाय ॥ कित्ारतप्तपहमिष्यमितपोयनप्‌ ॥|| 06

१९८ ||किनतप्रियहरोमीहतनोवदमनोहरे ॥ २० ॥ पितराङृरोवाष॥ तमबरशसुव््चतनयातवपत्रत ॥ एतपोस्सममनिशरष |

रवावषस्तस्याकपेतोपूनिसतमः ।हिएण्याधन्तामालोचयकरवेरसद्य॑यो ॥ २३॥ प्रथविवाकृवर्तुसुवणना


तानिपद्‌। निष्काणामुसहस्राणिससोमनिसतमः॥२९॥ श्वमारशररतानामानीयवसवीरषः ॥ पत्रभयम्प्रददोवि
प्रपाध्ययिषक्िपतः॥ २५॥ तत्तापहपत्भ्यानेढेरपभूरिमिः ॥ कितरदुदामतेनाधपुत्रयोरपिसम्मते ॥ २६ ॥ |
॥२ ११

पव्तनुप्बरदतथापितरा्दामपि॥ अमन्वमुनिशहूरकखीरुर्यय। ॥ २०॥ततरगवासकपोतोरानानने ||


रप्‌ ॥ राजोपरिषरथेववाक्यमेतदुवाचह्‌ ॥ २८॥ इदुकुरस्यनाभूपतववपरिदितापुरा ॥ सयोनातातथेवस्यमते |
मेतनयशुषी॥ २९॥एिविःसममपुत्राममवस्रतिपाटय ॥ रानोपरिविरथपिपारयविहमपुता ॥ ३०॥ अपुत्रस्य |
देपःपत्रोनिधनस्यधततरपः॥ अमातुनननीरनाद्यतातस्यपितानृपः ॥२१॥अनाधस्यनपोन धोयमतुःपाथिवःपतिः॥
7यस्यनृपोभूयोनृपएनणां सषा॥ २२॥ सनदवमधोरनातस्माचामधयेरप॥ ॥ भवाय ॥ ॥ततःपरा
पिवषषीय धनदौरभयतोवदिष्वेखमपवादयकाष्वेततेएतिदाक्िहः।
यः)

मकरोतुमबहनतदा ॥ कपोतश्चापिसुप्ीतःुतरदिसमयक्षयच ॥ ३६॥ जगामापर्यनूपतितपसेकतपोवनम्‌॥ पथिगच्छ ||
|| सकापोतःशम्पतरीमनोहरं ॥ २०॥ एकाकिस्तातुसुययावन््रमसामिव॥ तयोददशंचतदावदनेवानरङ़ती ॥२८॥ ||
|| ्पृलवापवकथा्शषटातावपृच्छत्पीधनः॥ कोयुान्देवगमो मोषरन्तोविजननेपथि ॥ ३६॥ एकाक्िनोनररे्ठोतन्मेवदत ||
@

| मीत्‌ ॥ अथतेप्रणिपयनं्माप्यवसमस्षसम्‌ ॥४०॥ कपोतस्यम्पुनिशरषपचतुःशहूरमनो ॥ चन्ररेषय ||


्रतेतारवलांसमुद्ौ ॥ ५१॥ विद्िवम्मनिशाहैरपणमावःपदम्तय ॥ अव्नावै्षवनेतरावयो पततप्मुने॥ १२॥ ||
(एक्िनानिजतषममावोमन्यनासदा ॥ किमथमासनापुत्रोपरणतासततत्पः ॥ १२॥ अवन्नायमहाागदायमानतऋन |
| दिससति ॥तस्मादावान्तपस्तपुमिद्छवेदिनसततेम ॥९९॥ उपदेशप्रदानेनवानुगृहणातिषद्वान्‌॥ तस्तयोव्यवःध्रुवाप्र ||
2

हुस्यमुनिसत्तमः॥ ¢५॥ ¶तकषव्यवन््नस्ताविदम्मनिखपीत्‌ ॥ ॥मनिहवाद॥ ॥ नयुत्रासतनयोतस्यचन्द्रखर |


|॥|भ्रपतः ॥ ४६ ॥ तारवत्यांपमयत्रोभवः शहूरात्मम। ॥ सद नातोमहा्ीप्येकितारवेचसमती ॥ ९४॥ द्विम

2

कर| |हका रपन् ोशपा दरगि मागत ो ॥ युवयो सरतनव नदायद िःसीप रयम्‌ ॥ १८। गच्छ तंशर णनता तशहु रषमध य ए
यति महे रः ॥ १९ ॥ िम चप रे मप सि रक षर फर ेन ॥ हयु क्ा मुन दू
िरा दूरफा अ६२
१९५५|म्‌। पणवयुवयोःसवहुर् पा ५१॥ ||
||पोतपसामपृ्‌ ॥ ५० ॥ तमव्यमवभ्तानस्ताम्यंपरवमयोविवन्‌॥ यथाशद्धिमहाफारोशत्तपवनि
9

| यथाहुर्यगोरोचपृथवोमागतोदप ॥ तारवतीयथाश्ततेनेवमृतिनापुर ॥ ५२॥ यथातौयसपरसत्रोतारप्ुदपुरा॥


(| यथावानासनेवयच्छेदनपुमे ॥ ५१॥ तसवहृययामापपुतराभयद्िसिरयत्‌ ॥ तच्छृवातोमहामानीतदवेतार

खो॥ ५१ ॥ मूदापसयाुततूवतुरनन्दतौ ॥ मोदतदाभूवापिक्तविपुधारपः॥ ५५ ॥ पुतःप्च्छ


तरेपनैखोपि॥ पितवयोहदिवस्वयापतयमितीि्‌॥ ५६ ॥ सोनोपोयधावभ्यिदयेमतम न ॥
चावाभ ्यार् यथारध ्योपत रवारप ितोह् रः ॥ ५७॥ प्रपा दमेष् ययपिर ततोवद महामत े ॥ पथाव नुहीतोनो पयम्‌ १५९
गसतम ्‌॥ ५८॥ पिज् पितम िदपव ैदखस चोद नै ॥ पतरष ादयस ववह् ूपाम यमुन ोसर ॥ ५६॥ ्रपय ावोन पि
प~

॥॥ ृनिह वाच ॥ ॥ पणुखह ुवपाम ्यययत रधारा धितोह ुर ॥६० ॥ नपिरा देवमव तोराय ास्यत िस |
इः

पः
तय
यन
धिय
विय

वैके
०.3.
चत-लि

द्पावदतये वनो
षत्‌ ॥ निय्य्महदोवकतमयतितुषये ॥६१ ॥ युवान्तसम्प््यमिस्थाइयभ् न रकाितप्‌॥ वाराणसौना
लशक
॥+1
(~
त |॥ |

|स तीरमनोहे ॥ ६२॥ करणाास्तयाचातेमेधेपहतिःपा ॥ सवयपधनसतरियरवतिथोगिन ||


॥ 4 व

म्‌ ॥ ६३॥ सदभ्रीतिररोधोगीसयचरप्यासदिन्तकः ॥ विवरथासपुरीनिखमागयोगषसदुता ॥६१॥ रिथ |||


|जञाननदरासयेषतत्रयोमियोनरः॥ तसमेखयमहदिवःतंसाखनधिमृये ॥ ६५॥ स्ूवापरमोयोगोमृतसततरवान |
सद्‌देवगन्धवपक्षाणाम्मानुषाण |
||र॥ सुखोनेवीव्वीणमरोिदिरसमतः ॥६६॥ पोगयुमहदेवपरञयासदितः
|| मिशः॥६भतियोहरकाशथकषेमन्तचप्कारितम्‌॥ नतत्रकभदोदेषोनपिरच्परसोदति ॥६८॥ अरापितधिर्प्री
डप॥ आस
|्यानिववौषायप्रीदौ ।गोयं व्व$तासातुएरीत्नद्ि ॥६६पोगस्यानमहक्षहदापिदपिशा
वयो ेजगिदवोरणसीतुयत्‌॥ ४०॥ कितत्ातिटूववतनरसतमे ॥ अपरनुप्वगिु यमयोर्‌ |
नकः

|॥५१॥ हसोरौमापकमस्थम्ोपकामदम्‌॥ तपतावाति्त्रणविरद्पिमक्म्‌ ॥ ४॥ नविरकामदमुण्यह


(ट
एं

(|अम्पीहत्निगयते॥ पिरातुकामदोदेयोनविरायपरजनानद॥०३।तक ममितिशेकेषणयोेपूवन्दििः॥ कामहपम हापी


|ठ ॥ ५ ॥ सदास॒त्निहितसततरपानैयासहशडूरः ॥ नमिरुनितेदेवस्तसिनयठ्सीदति॥9९॥
पा्यतीषनगहातििमोपकनुतपरये॥ ददातिनरिरकामम्भकायपरमेशरः ॥५६॥तनतुपटस्रवमिषुगुततास्
का |यवम्‌॥ कसोषनदीपव्योपदिकिससिनीप्‌॥५५ मरिशवोननदिसतप्ोयनेकतयतप्‌॥ प्रिकेणटूणणेव ||
| प्राताषरपस्त्‌॥०८। नदीशतसमयुकुहमषपसफोतितप्‌।१मकेप्निनिदधकपममोस्हात्‌॥५९॥ ||| घ
|हपध्पतश्रापकमह्पन्तन्तीि रप्‌तस्यपीहस्यवयव्य्कयापष्यौगतः॥८०॥ एशन्यश्तधप्रव्यापध्यप
मकहुरसमाभरमपटहवापड्यनेपुरीनम्‌८१।निलरनेपतित्रापिपमयापहनमि ॥मधयेीगृहनत
तदधोनस्तशहरः॥ ८२॥ नीरास्येप्वोशेपपाकीतिष् ॥ एषानत्राठेरेरेड्रस्यमहाध्रमम्‌॥८१॥ि |
यपतितकरास्तरधीनावपार्वती ॥ अपरवाधमाःसनिहणा्यापदातनाः॥ ८१। तवे .सद्माकेपिवियतेशहू ||
ग्रमः ॥यत्रारध्यापहदगभवयात्रसतमा ॥ ०4 ॥वसस्यनस्पनसादयतपदपदपध्वनम्‌॥ वसखवषतः॥|
कामहपहमिप्यवोरस्यरातकाचरम्‌॥ ८६ ॥ गरीहरोस्थतोप्रनितयंपतिहितोमुने॥ आराधनीयोतिशोयवमि |
हवायोः॥ ८७॥ यथेवाराधयिष्यावस्तयापक्चहिनतम॥ येनमन्रेणवाद्योनपिरतप्रसीपति ॥ ८८॥ तचर्बदमह |
पगानू्रोस्ययेय्यदि॥ ॥ कषिसवाव॥ ॥ नकम्पवतश्रच्छतररसतम। }८९॥ तत्रयमरादेषोपपेः|
यातह्‌ ॥ प्ध्यावरेतरमरिररथयतिशहुरम्‌ ॥ ९०॥ वरिषऋणःप्रसरयेवामगाच्छतम्‌॥ सवमनपतन्न
त्व
=
|

अहराराधनक्मणि॥ ९१॥ ज्ापयिष्यतिवागप्क्िखेतासौसो ।तपतेगन्ुमिच्छमिनेदानीडुटपापना ॥ ९२॥ यु


|
ऽथतेममतस्मामान्यनता्वैीरसततमो ॥ एमक्तामुनिशरषटकापोतश्रययोवनम्‌ ॥ ९३॥ तोतम्मनित्रमर्छप्यनमत्‌ ||
|भौवनपिनम्‌॥ अथतोषमयडूवादीक्षितोतपसेतदा ॥ ९४ ॥ पितरवप्यनृज्ञप्यरातुनन्याश्रबन्धवन्‌ ॥ प्रस्थान
पपे|
|ह़ामरूपायचक्रतुस्तोमहामती ॥ ९५। तोगच्छनतोपश्जञियश्ङूरोपिसहमया ॥ देवान्सव्वनुबाचेदंसान्वयत्नि
कान्‌ ॥ ९६ ॥ ॥ दैखरउवाच ॥ ॥ पूत्ोमेतपसेयातःपाम्मरुरसतमाः ॥ ममारधनचितोतुतैदयधवहुरराः |
|॥९०॥संसछयतपसकै पेतासौखौ ॥ गाणपेनियोयामितो संसयः ॥९८॥ भनेैकररेण
|तोगणेशलमाप्स्यतः॥ तपसातुतयोःकयेभनावन्क्ततुमातुषम्‌॥ ९९॥ यथतःसं सौपरविंास्यामिद्यहन्तथा ||

।।
|इक्रवमेपोपिपाम॑ासहातरो ॥ १०० ॥ गच्छतोवियतत्नेहासशचदनुयपोिवः ॥ शकरयतिदाःपमपदि
तापसमा्हतु्ान्पहतीम्‌॥ तपरििनो
तदा॥ २॥ आदे
कपालाश्वतथापरे ॥ १ ॥ समहरथनुनम्सुगच्छनतमामनौ ॥ अथतोतृनदीममाप्यक्ष्णानिनधरी
तौेनधयमकरेनाधपारितो ॥ ३ दःसहतरायपेकामह्पाहयाश्रमम्‌॥ | |
आसायकामहपनुकसोषानदीनरे॥ ?॥ उपरश्ततसतेतुननकुण्पृषीतभ॥ तत्वाय ङ्वानदे|
(क

"८


क" | |वाम्‌ ॥५॥ तत्षयुपपयदतोननडि्तपपधृतम्‌ ॥ पणम्यजसिषद्माूर्ाकाचरम्‌॥ ६ ॥ नारकाषरमा|
१६) |||सव्म्यदृषमधनम्‌ ॥ आरधनोपेशायकपेतस्यवचःमसत्‌ ॥ ४ । नमतुदिणाहषएपन्यादठः
|स्थितः॥ कन्तानामनरीततरविपनकासि॥ ८ ॥ ततयास्तरिहरीर प्िषदयाठातः॥ सन्पर्बैशिष मत |
(|ीस्त्रयसादिपैमुतः ॥ ९॥ अ्ःपनधाचरत्रामतस्वगवतिेवताः ॥ तरासायवरिषटनुपक्षादिकताशनम्‌। |
|| ११०॥ आरधयन्तह्शिन्धयानप्यतमानसम्‌ ॥ तपधियादीप्यम नद्धितीयमिवाप्‌ ११ ॥ प्रणम्य ।
रस्तस्यतदापतासोखा ॥ प्रज्रीतस्यतुमोपितयानतकन्धरो ॥ १२ ॥ इदशप्यसत्पतोतूप्रणमनोपिपिःस।|॥

(योन

१॥ तारवत्यपषुततरवददलसतः ॥ १३॥ पमरेममास्यतनाववाक्ञनीहिमान्‌प ॥ भरधपितुिरषो |||


"बक,

हरहुव्यस्यसिदयये ॥ १ ॥ वन्छितस्वपदिवत्रावगहपिपुत्रत ॥ तयोसदरकध्रववरिष्े मतः १५॥


उवापेतियवज्तातमयाप्यंहरमम ॥ हरस्यार पनङ्ुप्प्यपोतररसतम ॥ १६॥ तत स्तिममङ़तवहन्त ||
||पतमनिन्दिता ॥ दपवनारधनपवुपयोसतपरयोनतप्‌ ॥ १७ ॥ ियतेततिमितम्तसिहमवधाय ॥ पारमेष |
षतः ॥ फेमन्रेणनगिरसम्यगाएपितोहः ॥ १८॥ प्रादमेष्ययवतोततरोवदमहमने ॥ यथापारपपिषय
परतनप्यधाशःकमः ॥ १९ ॥ ततसवम्मुनिशादूरवकुमहपिवा्रम्‌ ॥ यथालदुपेशेनप्रप्स्याोनपिरादरम्‌
॥ १२०॥ तथाचावाम्मनिधेष्रु्नुशाधिनतालवपि ॥ ॥ वशिष्ुउयाच॥ ॥ प्रसत्तएवभयतेव्टेपकेतुःसहमया ॥ २१॥
तपिरत्सयमेवप्रप्रसा रश्चपमेष्यति ॥ सवदयगणःसादसाय्याटिपमध्वनः ॥ २२ ॥ अकशमाग्णायात
पारयन्प्छपुतोगहात्‌ ॥ किनतुमानुषदेहोवामपिवास्यतपात्रतेः ॥ २१ ॥ खयपत्नष्यतिकरासङ्णपयेनिये्यवा
॥|म्‌॥ अह्चप्यपेष्यामियथाग्यवन््रतम्‌ ॥ २९ ॥ प्राप्स्यथःपावंतीपुत्रविका्ंशणतन्तृतत्‌ ॥ पिरसरसीदति
| ष्यानात्नविराद्यातप्‌ननात्‌॥ २५॥ तस्मादयानम्पूजनथकथयम्यदयतचतः ॥ तेनोमयःसदशुदजञानाशतविव्ित
||| २६ ॥ नगमस्िदानन्दःशोखिह्यसरपक्‌ ॥ महादेयोमहागूतिमहयोगयुतःसदा ॥ २७ ॥ नगन्ितस्यह ||| प
3-८-0

|पाणितानिफोगदितुङ्मः ॥ िनुेरिश्पेस्तविचरथेपराह्रः ॥ २८॥ तेष्यन्तानगस्यनतत्रटनिगदामिवाम्‌ ॥ ||


|||थमंशणुतसपन्रनतोनुध्यानगोचरम्‌॥ २९ ॥ ततःकमनुपुनायाकमादृततनरमो ॥ समस्तानांस्रणानतदीरषा |
€ ०

पाःसविनदुकाः॥१३०॥ ऋदशृन्याःसादववन्रापानेनानिसंहिताः॥ एमिःपनक्षरमनरम्पशक्रस्यको


तितम्‌॥ २१॥ ~9
मि

कमासमदसनदोहनादगोखपन्तकः ॥ प्रासादसतुमेद्ेःपथमसराश्रकौपिताः ॥ ३२ ॥ एकेनतयककर्त्


कमो
करन

गर" |||मन्रेणपलपेत्‌ ॥ एंसमद्िहुवापशमितवप्रपमयेत्‌ ॥ २३॥ प्रासादेनायवापशकरनदवम्मपमयेत्‌ ॥ समदा


१६९ |||तिनेषपसादसतुसये ॥ २९ ॥ इमी प्रपाफोनेषयसमाहसतुषषः ॥ तप्रासदपञ््ोहुष्पोपुि | ष
पतमेः॥ १५ ॥ तस्मास्वपुमनेषु्रासाद्ीतिदःपरः ॥ आमोदकखःमोमन्रःसमदःरच्यते ॥ ३६॥ म
तश्रपरणावापसिन्दाहपिीमितः ॥ अग्रपकोमत्रादगस्वााखाहयः॥ ३५ ॥ सद्मस्तसमसश्रमन्रणमोः||
्रीतितम्‌ ॥ प्ाषस्तयमसरमपश्चवकरस्यकौतितम्‌। ३८॥ युदानतगवमन्रेणभाराधयतमोषमम्‌ ॥ ध्यानश्चगं |
ध्यामिपम्यगेतारीखो ॥ २९॥ पशक्रमहकायसटानुर्वूपिप्‌ ॥ चाशवनरकरयुकमड्यारोपापिम्‌||
॥ १९० ॥ वहुशीषयर्येप्रव्मवरमव्‌ ॥ कारकृखरदुषेनगहारोपशीकितम्‌ ॥ ४१ ॥ श्िगीखन्य
नबाहूषणक्वनमात्‌ ॥ विभतपवेगप्रषु्ोाप्पतहुरोषिषम्‌॥ ५२ ॥ भृतित्ितसयोद्ेककम्रिि
हिगिः॥ तरसपश्चदशीञ्योतिम्िषिरनितम्‌। १३ ॥टपोपरिपसथन्तगनकृतिपरिच्छदम्‌॥ सथोनातरवोप |
िमधोर्ततःपरम्‌ ॥ ४ ॥ तुषषन्तयेशानमपथयक्रमकोपितम्‌॥ सयोनातमोपिच्छ्शुदसिसतरिभप्‌ ।
॥ १५॥ पीतवणनतसोमयवयमरेवमनहम्‌ ॥ नोखणेमपेस्तरीतिविवदनप्‌ ॥ १६ ॥रततपस्पलनि ||
व्यममिमनोहरम्‌ ॥ श्यामरत्रतथेशानसवयदयशिवामकम्‌ ॥ ४७ ॥ चिन्तयेपश्िमेवायन्ितीयन्ततथोतरे॥ भोर
्षिणिेवमप्वतुरुपन्तथा॥ ८॥ ईैशानंमध्यतीजञेयश्चनतयदरक्तितरः॥ शृत्ि्रिशूटपटाहवरदाभयदंशिवम्‌ ॥
॥५९॥ दक्तिणेष्वधहस्ेषुवमिष्वपिततःशृणु ॥ अक्षसुत्रमबोनप्रमानगण्डमहयटम्‌॥१५०अषय्यतमयुक्तन्याये
तद्तंरिषम्‌॥ एव्िविन्तयद्यनेमहादेवसगतिम्‌ ॥५१॥ विन्तपिवाद्रारपारानाणेरादी््पनयेत्‌॥ विशुदि||
सपञ्चभतानाधिन्तपमिवाततोमहुः॥ ५२ ॥ अष्टम्तोस्ततःपश्वायजयेदष्टनाममिः ॥ आसनानिचतस्याथपूजयेसकट |||
नित ॥ ५३ ॥ भरावादीन्यष्ष्पाणिहदवविनियोजयेत्‌॥ नाराचमदरयातस्यतानम्पिरतितम्‌ ॥ ५४॥ विपऽजनन्धे |
नमद्रन्दशयिखाधिधानतः ॥ निमारयधारिणङ्ध्यातसदाच्ण्डेरन्धिया ॥ ५५ ॥ प्रयेकम्पश्चीमन्ङारीनिप्रमा
जयेत्‌ ॥ समदादििरेतस्पपूवयकितससततमो ॥५६॥ वाराश्यषन्तथारो दी रीचतदनन्तरप्‌॥ कटक्किरिणीन्धषी ||
स्ररप्रमधिनीन्तथा॥ ५५ दमनीपवयेभतानाप्नेन्मधिनीन्तयेवव ॥ ऽेताःपजयेदेवीःकमाच्छमोश्चप्रीत१।१८॥
एंशिवम्पूनविवाध्यानतत्रमानसः॥ नपेनमालांसमादायमनन्यावातथागरम्‌॥ ५१ ॥ एकमपशक्तरमन्मेकम्प्र ||
सादमेववा॥ तच्छक्तमनसानघाप्रीपदिपवाप्स्यथ।॥१६०॥ इतिवाडूधितमनन्ध्यानूनाक्रमनता ॥गच्छतत्राठे |||
१ अस्यद्धानमितिशेषः।
का, |||ररन्तररधयतंह्‌ ॥ ६१ ॥ पेतारमेखवचतुः ॥ पक्षरुमन्रन्धतत्वतपतेमुन ॥ अनेनेवहल्पम्प |||
पिष्वकहमृदा॥६२॥ इुत्रात्ममसफवादवतारौसि ॥ वमतु्रसरटनवरिषतुमतेशय॥ ६२ ॥कासि |||
रीर््ासुपमयणामनोहरा ॥ सनदाच्छषटिसप्रृहछमरोयस ॥ ६? ॥ तघ्वरसतमिुग्पूरःमुमनेजेहर।
्रमः॥ समददानदिःितिरपरमयेस्तथा।६ ५ रध्योग्शदूरयवादनतसर॥पसन्नधतिकोशोनियडु तुकः |
तर ६६॥ तसप्नाटकनाप्रपोशसनसगीपते॥ छरस्तुतीरमनोज्र प्रयम्‌ ॥६५॥ असाधक |
पीतत्रावातुतातदा ॥ तचेवपयतानत्रहराभममन्‌त्तमम्‌ ॥ ६८ ॥ गनुधेवाधरमखनतगिवाधकतपतुप ॥ तोह
सम्युत्यवससस्तटे ॥ ६९ ॥ निमय्यण्डिटद्र्विषककरोणत्‌ ॥ हमाणदुमातिकतारीसोपरि
॥ १७०॥ आरधयन्त(पशन्ततदाशहरसमा॥ रहरदेगणेःपादनाससतुपते ॥ ४१॥ मधित | |
स्वश्रमेपणयापह्‌॥ अपोगेपरसतसिपत्यनतोहरासनों ४२ ॥पथते गणे सिह स्थितः॥ कयम
रशब्दोोहुरस्यसततमीपेत्‌ ॥०३॥ शणतस्तातदाशब्डइनुगरष्वरम्पे॥हणपिपितरःसवत्वगणःस६।७)॥॥
गानतेसमतदपसधमवासवीयथा ॥ ध्यायतोसतुपदाततरगवा्पोध्वमः ॥ ७५॥ नपिरदेवतस्यादयनपा |
| ुनिश्चरः॥ तोपूनयनतोगद्छनतेस्यतोववगरे षर्‌ ॥७६ ॥ नेवतयनतुधितेःकदाविदपिपूनिप॥ प्क्षणमनने |||
ं7पनयन्तोदपधयनम्‌॥००५॥व्यतिचक्रमतुस्त तुपद्म्पखिस्रान्‌॥ रिराहारयताहारहरपंपकमानस।॥ ७८।तपत |
निन्यतयेषीन्सहस्रधेकवषैवत्‌॥ गतेवपसदत्रेतसवयमेवदपध्यनः ॥ ५९ ॥ ्रप्रसतुतोगूलाप्रयक्षतमुपागतः॥ त
ुप्रय्षतोद्रतरवितारौयो॥ १८० ॥ पृषधनन्ुष्टवुध्यानगम्यम्पुर स्थितम्‌ ॥ हररुप्धयाध्यतंह्धतनतनसा |
9

। उटम्‌ ॥८१॥ तथा्ततस्ताभ्यर्नशिष्ठेमनसनतः॥ वास खवृचतुः ॥ पश्चवक्रमहारयसवत्ानमयम्परप्‌ -~----~~---------~


थ.
---------
3

॥८२॥ संसारसागस्राणम्रणमयोदध्वनम्‌॥ लम्परःपमासाचप्ेशःपपोतमः॥८२।वषटटस्थोनगहवापप्रधानः |


परोवर ॥ हपामावमहातचन्तचक्ञानारयः्ुः ॥ ८१॥ साहूयपोगाख्यशशुदगुणत्रयविपागवित्‌॥ वत्र
न~

स्वमनि्यश्चनगकरतारयःस्पतः ॥ ८५ ॥ एकोनेकसहपश्सान्तवेधेजगन्मयः। निर्विकारोनिराधरोगियानन्दुः


|सनातनः ॥ ८६॥ सरविषस्वमहेदस्वम््रहमावकनगताम्पतिः। योहूपर्पेशररलमारःसमिभूत सग्रह ----*-~

॥ ८५ ॥ काङ्यावतीणवगतपरमाथीयोगशरोज्ञानगतिस्वगम्यः॥ परमेयहपालधरयरमोगागीनवदमूतभागतन्नः
।॥ ॥ ८८ ॥सम्षर्लविदप्रमाथीवनेदेव दरणंसुरणाम्‌॥ विवरपमानापहहीनरहःुदाधानानुगतकषिविः॥ | =-=

¢

न1
[कि
~~
`
------~-*---
~,
[ऋएकामक
॥ ८९ ॥ ददिणष्यगुरपःपरामावमिद्धिय पसयविधाखदिः ॥तत्रायनाधश्रोवःपय हतिम्मनीनाम्पथोगिगं ||| ए
वि

46
परशदीपः॥११॥ ¶क्तासनानाम्परमःपितिलहेवपश्नाननहपधरी॥ रास्ताधिलनाम्रधमोमिसंसतननपच
ननुपेगुणोधात्‌॥९२॥ वश्रहमहपेणकरपिमुधिनप्युवह्पैपततत्थतव ॥ संहहपीकृहपतथानतन्यतोनषानय ||
नगतीद्ठसत ॥९३॥ वरप्रिनंदिवतेशसथलमप्रिपःप्वनोधसि॥ नस्तपावह्तन्नहतालमषटतिभावतो
नषा्यत्‌॥९2॥अन्तमपिप्विहूमल्यवप्निगदतेवाटमयंपरिमि ॥अननत कथमन्यधातिपहवासिहपस्वयः
माति ९५।वन्यम्वकस्वनिपुरातकशतंशमरीशःशमना विधात सहस्राहुहिरप्यवहु सहप्रमिप्विहषव
यक्रः॥९६॥ पातोतसतषदनत्रुतगहदशवाहुरीरः॥ प्रृकीगीमितकगयुणोपीानुपारनिसग्रहथ॥९५
निधानियस्हपायनि्यापस्वहपिणे ॥ परतच्वहपयनमस्तुभ्यधिवामन ॥ ९८॥ नानिहरयपसयापरथि
णना्रूहणातव ॥ तस्यवाह्ववास्यावःपुतिवप्यन्दपध्वन ॥९९॥ सह्पथयस्यजाननिनदेवानापिदानवाः॥ ष
राववाहयनुवसतापवःपसंशर ॥ २००॥पिमाणोेकातवपारेपाधन॥ कृमंश्रणमङरीपायसतभ |
4

=


~

्मोनमः॥ १॥ ॥ ओ्व॑रवाषि॥ ॥ इतिस्ततामहादेषोवैतारेनमहासना॥ पैखेणापिरनेन्पसत्रश्राूतोतदा॥ २॥
॥ ॥ फगवानुवाच॥ ॥ तष्टेरिमियवयोः पत्ोरृणतननम्छिर्मरम्‌ ॥ दस्यामियुषयोरिषटम्रसगरोहन्तपोत्रतैः||
॥ २ ॥ सतिगिश्चदमेश्चापितथेकन्तानविन्नेः॥ महुमहःसुप्रसन्रदटनदास्यामिवासुतां ॥ ¢ ॥ पेतासौखावष
[|त;॥ तु्ेसियदिसतयत्नंसप्यमावासुतोयदि ॥ दपध्वनतववेहतदेषटदेहिनोवरम्‌ ॥ ५॥ सृुतभावेनपितरमोवन्तञ्न |||
गताम्पतिम्‌ ॥ निल््थावगच्छवस्तथादेहिवरनुनो ॥ ६ ॥ नराञयमभिका्वोनधनप्नन्यदेदषा ॥ तङगयासे
वनहुनततवेच्छवोदपधन ॥ ७॥ तयादपहनदनधेनिखम्मधुकरसताम्‌॥ वयिप्रस्नेत्राणा्युगरे््ुतांपा |
||| ८ ॥ इतान्यथालब्रि्तामिस्वद्यानेस्वयपननेः॥ कल्यकोदिसहस्राणियम्तुसम्यक्तथावयीः ॥ ९॥ वतस्तदषन | |
भ्रवामहारेबोहसत्निव ॥ सर्मदैवगणैःसादन्दवलमकरोत्तयोः॥ २१०॥देवेनरसम्मतेनवसुधामानीयनाकतः॥ वेतार|
|तरवौता्तपाययामासशङरः॥ ११ ॥ पीति्ेततस्तोतुमच्यताद्ररसत्तो ॥ अमव्यताम्परियन्यप्रापतुःशिवशृक्तितः
॥ १२॥ तसिन्काठेस्वपमे तदिव््नानयराग्िपौ ॥ दिष्यह्पोपतम्प्नपुपतुररिदमो ॥ १२॥ अभित्नवदेहन |
दववङ्येस्तयोः॥ प्ाह्ममस्तदातीतसतपरमहपितौ ॥१४॥ ॥ भगवानवाच॥ ॥ अहन्ुषसतुयरोःप।
कराण यतीदपितामम।॥ महतहमकषदु्नारधयतमीषरी९॥ १५॥ ताततेतनशक्रोमिदातमिष
प्‌पिपििशत
पनातनत। |||
१६६ |||तियन्ताताशराैन ॥ १६॥ अरिरयेनपितिवीगमिषयति ॥ अकतवागवतेनापिवााप्‌। | | ध
नविम

।॥ १७॥ इतिकिरिकापरणप्रिपश्चाशतमोध्यायः ॥५३॥ ॥४५॥ ॥ओवंरयाप॥ ए्नैतििगेतरवेतसौखो ||


||कथमारधपिष्यवोपग
प्रह्तव्योमकेशमतोहूष फस्टपिरोचनो ॥ १ ॥ पेतासौखावषतः॥ पाययानहिनानीपोध्यनममनिवपिनथा॥
वन्सम्यगुच्यताप्‌ ॥ २ ॥ शरोगवानुाषे॥ महामायविपिपमहृलक्वीयतोःपुो ॥ उपरे
|ध्यामितचतयेनपवमापिप्यति ॥ ३ ॥ भौवउवाषि ॥ इयक्तासमहामायाध्यानमनरनिधिन्तथा ॥ कृपाम्‌
गिसिस्तयोसम्यहयोतम॥ ४ पदद्ीपशरायटरशरसो खः॥सनिणंपीपिहृस म्रियत ॥५।
पगरउवाच। कौतम्परशमाखोददुपोस्तयोः ॥ येनारध्यमहामायान्तोगणेशलमापतुः ॥ ६ ॥ सकलं
।स्यथपाहन्तच्तमतसः ॥ भवरउववि ॥ ववादः <टनयतुतिकवनक्तीः॥५॥ बलाहदितम्तस्यपिरेण पत्शक्य|॥| ~
षा
1
~
~
~

1

ततस्मासवःसमृदू्ययनहदेकापित्‌।८।पङ्षकथयेतचन्तच्ुषवरपात्त। एनतोपवतीमनरनतराकार
मखो ।९॥ मगाद्पमहातिवशणुतमनकसा ॥श्प्गवानुषाव ॥शुणमनम््यमिगुद्युद्यतमगयए्‌॥ ११॥ |
चष ५
अष्टक्षरनतवेष्णव्यामहामायमहोपसवम्‌ ॥ अस्यश्रविष्णवीमन््स्यनारःक्रपिःशमोहिवताभष््डन्दः सवाथा |
निपोगः॥ हान्तातपएवे न्तश्वनान्ोणानस्तयेवष॥ ११॥ फेकादनरा्रसिष्टठःवानोनिन्दपरःसरः॥ एगिर्त ||
| रम्रंशोणपत्रसमप्रभम्‌॥१ २।ओकीरम्प्वतःकृलानप्यंरवेसतपाधकः॥ महामन्ममिदद्यमष्णवीमन्नसजकम्‌। |||
॥१३।मनहुरेखतन्तस्ाददप्कीतित्‌॥ महाद्वसयोदमुखम्बीनमेतसकोपितम्‌ ॥ १९॥ ोडूरक्षसीनच्चय |||
र)

कारभकतिरुच्यते ॥ सीनहूधितमनरहूसशचशुणुीख ॥ १५॥ ती्नयान्देलातगरतघरपणद्कि ॥ पीयेत ||


तोयेस्नातम्पलयेसमापरेत्‌ ॥ १६ ॥ आवन्तशुषिताम्माप्तकृतासनपरिहः ॥ उपरामिधृोभूवास्यण्डिरम्मजगे ॥

क) ततः ॥ १७॥ केरणनेनमन्रेणयुक्षि्याइतिस्वयम्‌ ॥ भोर्यूसदतिमन्रेणभशरपरणकेनच ॥ १८ ॥ तोरयुक्षय |||
सथानमपूतानामपसारणे॥ ततःपवयेनहसतेनगृहोलस्यष्िठंधुषिः ॥ १९॥ मननहिकु्णेनत्गिकनकृरेनवा ॥ |
वेपणव्येनमइतिअष्ठरानमथाप्ि ॥ २०॥ ततशरिमण्डलडष्यत्िनेवसमर्षया ॥ गियापुनहिपूनासुरोगिमष्ड ||
‌ ॥२२॥ रश्ि|||
ठर्टएत्‌ ॥ २१ ॥ परश्ररणकथ्वपतत्कम्पषुव्रयारजपत्‌ ॥ रेवामदीच्यम्प्रथमम्पश्चिपेतदनन्तरम्
न १ „०

गेतततःपश्वापववागत्रोषतः ॥वणाना्चसह्धरेखमेकरमेषयेत्‌ ॥ २३॥ ओरीश्री्तिमन्नेणमण्डरम्पजयेत


० | |

<.
(न्मी
का" | |तः। हस्तेनमण्डरड्वु्योदिषत्यनन्ततः ॥ २९ ॥ आशादन्यामन्रपृवेतिियधक्रमम्‌ ॥ फटनेनासना |||
१६६ |'फरेवगिवन्धयत्‌ ॥ ९५॥ पवानानाषडुतेमदुशा्ीपित्‌॥ अदो निौहसेशररविशतिररे॥२६॥ | भ
पिसमागेनहस्तनहतेकतस्यमण्रम्‌ ॥ पव्रनितितमत्रस्ाकीठस्तददफम्‌ ॥ २४ ॥ दरन्यनोन्यसक्
|(|निद्यायतानिनियोनयेत्‌ ॥नन्यनापिकागानिसवहिनेषितानिष ॥ २८॥ मध्यागिनयतेदखरनयेनापिकेतथा ॥स्‌
बदथण्डटन्तद्रकवणम्पिपिन्तयेत्‌ ॥ २१ ॥ हतेन्यथामण्डमग्रमस्यकरोतियोरक्षपकषागहीनम्‌ ॥ एरत्रवा।
्रोतिनफाममिषतसमादिदुम्मण्डमत्ररे्यम्‌ ॥ ३० ॥ इतिकरिकाप्रणेमहमायकसेऽ्रदशपटरेवत्‌ःशवपतत
मध्याय; ॥ ५१॥४॥ प्रीवानुवाष॥ ॥ततोरमितिममरेणभधपप्रस्यमण्डरप्‌ ॥ पुष्फोणनिधायाशुदराप
| रमिवनितम्‌॥१॥ आरीभ्ीमितिमन्रेणअरषपत्रनुमण्डरे॥ विन्यपेखधमनतरपनपिलासमिध्यति॥ २ ओीीमि।
[|तिमसरणगन्धपप्पतथाजटम्‌॥ अधपत्षपेततमष्डरविः्यसेततः।॥ २ पूरववमण्डरदुलअपत्रतोनरेपरिमा
| ः्रेपरम्ष्यतत्रविनिश्षिपत्‌॥9॥ ततोरीमििमन्मोजसनम्पजनयेसकम्‌।ततश्षोगितिमन्रेणभसानम्पये |
इपः॥५गन्येपुष्पेरिरदेरोततःपनापमाक्सत्‌॥ आकरैतिममेणपषहृस्ततटरियितप्‌॥६। सम््यपव्यहसतेन
4.
प्ावावामकरेणतु ॥ ५॥ देशान्यत्निपषपेरेतसुवमन््ेणकोविदः ॥ रपृषपद््ीवातुकरम्याम्पाणिकच्छपम्‌॥ ८॥ |
बदकृष्यात्तःपश्चाहहन्नादिकिम्‌ ॥ वामहस्तस्यतनेनयागदक्षिणस्यकनिष्िकम्‌ ॥ ९॥ तथादिणतजंनयाम
मादुट्ियोनयेत्‌॥ उत्रतनदक्षिणाद्षट्वमस्यमध्यमािकाः ॥ १० ॥ अदडरीरग्पोनयेद्ेदप्िणस्यकरस्य ॥ षा
मस्यपित्तीथनमध्यमानामिकेतथा ॥ ११ ॥ अधोमवेतुकृष्यादक्षिणस्यकरस्यव ॥ फम्मसमम्पठष्ादक्षिणः
स्ततः॥ १२॥ एवम्बदःसव्येपिदिन्ददातिपणिकच्छपः॥ कय्यात्हदयासत्त्िमीरयनयनदयम्‌ ॥ १३ ॥ समङाय
शिरोगरीवहुखास्थिरमनावुधः ॥ ध्यानंसमारोहिन्यदाहृहवनपर्वकम्‌ ॥ १? ॥ अप्निवयोयोविनिःकषप्यवयुन्तोयेन |
रंहि ॥ हदपयिश्वरेदाभाकरेनिःधषिपेद्छनम्‌ ॥१५॥ ओफिदितिमन्ेणमिचास्पनुमस्तरे ॥ शबदेनसदित
26
9

जीवमाकाशेस्थापयेत्ततः ॥ १६ ॥ वाय्वप्नियमशक्रणाम्बमेनवरणस्यच ॥ परस्यानपरा्चतःसाद वनदः पवि


फः ॥ १४॥ रोषन्दाहन्तथोपसादम्पौयषासेचनम्परम्‌ ॥ यथक्रमेणकतव्यश्चितामात्रविरुदये ॥ १८ ॥ ततर
व्यवीनन्तशुदनास्यृतदाति ॥ततरसाधदिाङृव्यद दीकभरीमितिमन््रफः॥ १९ ॥ तदद्गिविधिनारकंखमां<>, <<
~>
|
| सतथा॥ निष्पायरेपागितुपुवम्पतारपारिणीम्‌ ॥ २० ॥ पिनतयत्तरपवाणिसतीपथमदिनीप्‌॥ तत्र्पाय ||| [1
कृ, ||र्तःस॑सणदीपनिषिन्येत्‌ ॥ २१ ॥ तन्मध्येरनपयह्रलपष्डटपरिथतप्‌ ॥ भकङङ्तोयोषेःसदेवापे|
५ ५५ ५ = {|||

६५ |(|विुमम्‌॥ २९ ॥तवह्लाममपरिम ॥ पिनपेतस्णमालाहपपषपतारनासम्‌ ॥ २३॥ |||


अतरहमुवनस्यिखणपणककधक्‌ ॥ तप्रिितामहमायन्धयेदेकयरमानसः ॥ २ ॥ शेषपदप्रतोकशाम्‌ ||
तमृनरम्बिनीम्‌ ॥ चराकाश्चनसम्बदकुष्ठलोऽमरतराणिनीप्‌॥ २५॥ सुवंरलपम्बहकरीसयधारिणोम्‌ ॥ शु
छणहिीवरिपूषितम्‌।२६॥ सन्यावदपमप्रवकपोरसत रोचनाम्‌ ॥ पिष्ठदम्मीवीनदनां
ुभूयगोर्ययलाम्‌॥२५।दन्ुकनतवतनरिरीषप्रानासिकाम्‌॥ कमप्ीव्विधारक्तीपकोविसम्‌ २८॥|
पतरभौनाविसाम्पीोन्रतपयोधरम्‌॥ दिेदैीधिगम्पेणपिद्रप्कम्‌ | २६ वीपनता्वेहुसतभ्यमाीति|
वरदायिनीम्‌। निप्ननािडमायतक्षीणमध्यामनोहरम्‌॥११। भनन्ननागनापोशकगुखांसुपाधिम्‌॥ बहप ||
ृशद्पनिविहापनरनिताम्‌॥ ३ गमेणरलसतमोज्म्यगारम्यसतताप्‌॥ मि छसौतिपषनन्यहर्ी |
मूहुममहुः॥२२॥पञ्चाननम्पुरसंस्िरपर्तसिवाहनम्‌॥ मृक्तवरीखणलकेयफडणारिपिः॥१२॥ सररङ् ||
|रर््रापस्मितानना्‌। २४ सृंगोठितीमषसर्बहकषपत्यम्‌ ॥ नवयोवनप्यतानपापवं पुरी
| | |
॥ २५॥ इटशीमम्बकघन्ध्यालोनम फटितिमस्ते॥ स्वशीयेमुमनोदयात्साहमवर्व्विचिन्तयन्‌॥ अङुन्यासकस्यासात
॥|तःकुग्यक्रमणतु॥ २६॥ एिमंनरेःसवरेसथेरशीभते मानितः ॥ वीमुचेते(ौपप्रणवारपणापनाहरम्‌॥१४॥
(| अङषटदिकनिष्ठन्तमनरसषष्टनशवपट्‌ ॥ परानेनकृपद्ि्ापमपूरहतरदयोः ॥ ३८ ॥ र्छिःशिलाफवयनेते
पुतत्रमात्यसेत्‌ ॥ ततस्तुमरमन््स्यक्रेप्ेतथोदरे ॥ ३९ ॥ बहगंयेपादयोश्वनङ्योजघनेक्रमात्‌ ॥ विन्यसेदक्ष
न्यषटेभोकारतयास्मस्‌ ॥ १०॥ एकि श्रफरमिशुददेहःपजांसेवाहैतिनान्यथाहि ॥ शरीरशुदिपनसोनिष|

शमतप्रसादङ्ुरुतनृणान्तत्‌ ॥ ४१ ॥ ॥इतिकाटिकापुरणेपथपशदत्तमोध्यायः ॥ ५५ ॥ = ॥५॥ |


॥ श्रीभगवानुवाच ॥ ॥ ततेधपारेत्मन्रमष्धादयसस्षपेत्‌ ॥ तेनतोयेनपुष्पाणिस्वमण्डटमथापनम्‌॥ |
॥ १ ॥ आपेषयेतततःपश्वायजोपकरणंपमप्‌ ॥ ओ रेकरीश्रीमितिमन्रेणशब्दप्रशुविवगंतम्‌॥ २॥ रपर
सतोदेव्याभासनानिषपनयेत्‌ ॥ नन्दििहिमहाकारगेश्रारपाटका; ॥ ३ ॥ उराङ्करिमासुज्याआसनानिचम |
्यतः॥ आधाशशकतपरतिहेमाद्वन्तासपनयेत्‌॥ ९॥ परपिदान्सम्बतननेषपूजारस्पेपीख ॥ दृशदिष्पाुपहिता |
(2

9

धमोधम्मदिकिस्तथा ॥ ५॥ मण्डटाम्यादिकोगेषुपूनयेतपाश्देशतः ॥ सृथ्याग्निोममसतामण्डरानिचपद ||
| न

~~
ति
कम्‌ ॥ ६ ॥ रनस्तथातमःसवग्यागपीटङोपदम्‌ ॥ सारदीनद्रीरतान्माहेपाह्न्रपनेत्‌ ॥ ५॥ ऋ |
१६८ सरिम्र्रविणामहेधरान्‌॥ ससागरन्स्षीपमपष्ीपपमष्टपम्‌ ॥ ८॥ एलपद्रसपय्यहुलप्तमान ||
धव्च ॥ प्रथननमण्टरस्यमध्यरवम्प्रूनयत्‌ ॥ ९॥ कीपमन्रेणततकममेषम्पाण्यिवध्यव ॥ ध्ययेत्पनम ||
लीमसायासतमुतमम्‌ ॥ १०॥ हमधेपितयेरपीपमययहुसमातम्‌ ॥ पएथविततोनोमेकपरमनपास ||
११॥ ११। प्प्तीकृयहदयमानपेरपचाखः॥ पोडशनामररसुहस्थामपनयेच्छिाम्‌ ॥ १२ ॥ ततस्तवाय ||
वीननदिणेनपे ॥ नातिकायाविनिःता्क्रमत्रेयवौख ॥ १६॥ स्यापयेदममधेतृ्पोगत्‌। ||
तेविपागहस्तस्यपुषपातसमतरमेख ॥ १९ ॥ गयम पयतदवीपरेरापयेफरम्‌ ॥ अवहनना
्ारिरसासह ॥ १५।महामापयेगि्रेवाशचण्डकस्यानीम ॥ एकाततः्ादिपोयोन्रमोसय त्‌॥१६॥।
त्ानीयन्दवितु्ेतरीीनमहयतः ॥ स्नानीय्तेपेयैयारक्षणरितम्‌ ॥ १०॥ ततसतपरमनरेणगन
पमसदीपकम्‌॥ पपाणिकिसदयातुमोदकपायसन्तया॥ १८ पिताडृल्दपि्ी सभन परैः ॥ सप
पमलतुणरनताङ्किप्‌। १६॥ नवेवमतमनेवयलङ्ूटमोदपिताम्‌ ॥शण्िसफताप्रह्यकणाण्डनामा
रानिव ॥ २० ॥ हरीतफीपरश्ागिनागरङ्कमेरका ॥ बाटग्रियश्चय्यहुतेरकविसापिकिम्‌ ॥ २१॥ तयश्च
नारिरस्यदव्येय्प्रयलतः ॥ रकहुरोयवसथदेषत्ररहदाफि ॥ २२॥ देवयाश्रियणिपुष्पाणिककुरड़शरन्त
=-=

धा ॥ मष्यदुहाखनणिकसीसुषएष्टकत्‌ ॥ २३॥ अक्षपषपंशासरफम्र्वङ्रंसकोमरम्‌ ॥ कृशमक्षरिकिः


मवन्धककमरेतथा ॥ २९ ॥ माटापतरम्पष्पश्चतरिपन््यारकपणंफे \॥ समनापिग्रियाण्येतान्यन्बिकायाश्चभेख
||| २५॥ वनधृकमकृटमध्यम्बिखपत्राणिसन्यकम्‌ ॥ उत्तमंसवपषपेषरम्यपायपमोद्को ॥ २६॥ मासयम्बन्ध्‌
||कपष्पस्यशिवायेवकृरस्यवा ॥ कखीरस्यमाष्यस्यसहस्नाणन्ददातियः ॥ २७॥ सकमन्रप्यचापरीशन्ममरके
प्रमोदते ॥ वन्दनरीतरश्चैवकारीयकसमन्वतम्‌ ॥ २८॥ अनृरेपनमृष्यनदव्येदयाघ्यततः ॥ कपयकड्‌
[द

महुद्टगनागिःमुगन्धकम्‌ ॥ २९॥ कारय पुगन्धषदेव्याश्ीतिकरस्परम्‌ ॥ यक्तपूप्तीवहःपिष्डधूपःसगो


ठकः॥ ३०॥ अगुरसिनधुवारथधृपा्रीतिकरमताः ॥ अद्रगेषसिन्दर्दव्याः्रोतिकस्परम्‌॥ ३१॥ सगग्धिशा
| रिनात्म्भधुमांसपमन्ितप्‌ ॥ अपुप॑पायसङ्ीसव्रनदव्या्रशस्यते॥ २२॥ सरीककंसकप्यरम्पष्डीतकफमारो॥
|रवनमपपक नदेव याः् ानीय म्पस ि तितम ्‌ ॥ २२॥ धृतद ीपोद पेप् शस्त ःपसिीतितः ॥ एषाज्जतिरनदयाम्‌
१ पष्कयतिपुषयकुसुमाजवनदुसुमाकारयीतिरप्तमाषमं नमितः! भै

क्ट ~~~
का [|ठमन्त्रशमनम्‌ ॥ ३४ ॥ दलोपवारनतिलठनष्यपेताश्रएनयेत्‌ ॥ किशवरदुपदमांविध्यकनदसापिनीम्‌
1

१६९९ ॥ ३५॥कदेघरोन्ोपकस्यामकदोमवनेरवीम्‌ ॥ भकणङ्हमास्यान्तपद्किवपिनीम्‌। ३६॥ मतङ्ग || | ~~~

हंटितान्ुमोमोसीसिदिदनथा॥ बटप्रमधिनज््दीज्चणे प्राश्चण्डनापिकाम्‌ ॥ ३७॥ उप्रामीमारिवताताश्च।


|
यनीहुटिकान्तया ॥ महूरामरकारीशचरिवन्यत्रीहुपरिनीप्‌॥ १८॥ स्वाहांखधामपणंश्चपवपपरिणोनथ
|॥ ३९॥ दमनीपयोतानामश्रोसाह्काणिीम्‌ ॥दम्तीपिवपतानाश्चतुष्िवयोगिनीः॥ १० ॥ एताःसम्पययम |
धेतुमस्रणङ्गनिपूजयेत्‌॥ द्धसतुिसापममनेमबाहपदाष ॥ ११। मूरमनरायरसतपिमिरायहपननम्‌।
कवदययध्वापरनरापह्धपनने ॥ ४२॥ सिदपुत्रधषटृश्रषहूमन्रेणयनयेत्‌॥ ततोषप्रमध्येतपनयेदष्टयोगिनीः
॥ ३ ॥ रेरपुत्रोश्डषण्टाखन्दमातपमेवय।॥ काररपरिवपवारिषितपरपनये्‌ ॥ ९ ॥ वण्डिङ्मयकफभाण्डो
सयक्षाययरनशुभाम्‌॥ महगोरवपरिफणेक्रयदिपपनयेत्‌ ॥ ४५ ॥ महामायापतमसचेतिमरमनेणवाएषा ॥|
पूनपेयद्रमध्यतुरिदानन्ततःपरम्‌ ॥ ९६ ॥ सरदफसपग्धिनमनेःपमपयतौखकामतषी ॥ तदाखयमण्डर
मेणयदूतिकामशवपदातिपम्यर्‌। ९५॥ ॥ इतिभ्रीकरिकापरणेषट्प्ारतमो ऽया ॥ ६॥ ॥ श्ीगवा्‌ स

ज्जः
च्च्य
==

वाच ॥ ॥वरिदानन्पतःपथाकुष्यदिवयाश्रमोदकम्‌॥ मोदकेमावक्रहविषातोषयेद्रिम्‌ ॥ १॥ तधयतरिकशचनिय
मैशडुरतोषयेदरिम्‌॥ चष्डिकामलिरानेनतोषयेसाधकःसदा ॥ २ ॥ पक्षिणःकष्छपाप्राहाश्ठागराश्रवराहकाः ॥
महिषागोधिकाशोषातथानवव्धिम्गाः॥ ३॥ चामरकृणसारश्रःपञ्चाननस्तथा ॥मस्याःसवगात्ररपिरशाएपाव
रयोमताः॥४॥ अपनवेचतयेवेषाहुदायिदयहस्तिनो ॥छगरा्रमाशववनरशैवयथक्रमात्‌॥५॥ बिममेहावरिरिति
वरयःपरिकीरतिताः॥ स्नापविवावरिनतप्रपष्पवम्दनधुपफेः॥ ६ ॥ पूनयेसाधकोदवीम्बरिमन्महममहः ॥ उत्तरम
मसोपूलावरिम्पव्मूखन्तथा ॥७॥ निरीधष्यसाधकःपशवादिममचमुरीरेत्‌ ॥ वरवम्बणिहपेणममपरागादुपस्थ ायव र ||
ीवर िषप
तः॥ ८॥ परणमामिततःसमहिणमबरिहगिणम्‌॥ चण्डकपीतिदनिनदात्रापनिनाशन ॥ ९॥वैणव
्तवधोऽधं :॥ तेक्री
ुभ्यत्नमानमः ॥ यज्ञथंपशवःसुष्टाःस्वयमेवंस्वपमुवा ॥ १०॥ अतस्वाङतयाम्पयतप्मायन
इतिमन््ेणतम्बरिङमहूपिणम्‌॥ ११ ॥ िन्तधिवान्‌॥्यसयुष्पमदूितस्यचौख॥ोकपतता्रसदवीाधकपमुः॥हि्यकाममुदिःयच।रीर ||
सनः॥ १२॥ अगिषिच्यवरिम्पश्चाकखारस्पृनयेत रपनावथण्डिकायाःसरर १३॥ रश्रीक् |
तिमन्रेणध्यालाएदहु्रपुनयेत्‌॥ १४॥रप्णम्पनाकपगिञ्चकाररब्रिखरूपिणम्‌॥ उगस्तस्यनयनैरतमात्याुरे |
१ तैर्वभ्रििदनियीरधरम्तोषयेदितियथासंस्येनान्वयः |
|
श" |||नम्‌॥१५॥ सामयसेकम्प्हस्कटग्िम्‌॥ पीयमाधरपिरमाधानडव्यसैरतिम॥ १६॥ भति्िरपनः|॥|
पद्रस्तणधारोदरासदप श्रीगवापिनयश्चपपममपारनमासतुत॥ १५ पूनयिलाततः कहुकी फरितिपसकेः। ए |
||वाविमरङ्दय्सिृतमम्‌॥१८॥ ततोवरोनािस्तोयसेन्धवसकफरेः ॥ मधुमिगन्पपपेशर्पिवासप्रयल | |
(|तः॥१९। ॐरेप्रीधीकोरिकीतिरपिर्दापयामित ॥स्थानेनिोनयेररंशिस्धसभरीपकम्‌॥ २०॥ एन्दवप्ररि |||
|पपणमरसरप्रोतिताधः। हीनस्यदीनतम्रतनिणरंसािपयपात्‌॥ २१॥ विदनेत्मायाअनय्रपिपिपिः |
||सदा॥ अयमेक्रयोकव्यपदन्वतासौए ॥२२॥ जप॑समासोयश्वसत्ेद्यानमास्ितः॥ हृ्ते्तनमादायपि |||
(|तयेननसापिवाम्‌ ॥ २६ ॥ पिपिलगरमाद्धियथवण्किपमवेत्‌ ॥ मनरशकष्ठतोध्यावापितवगंहिरमय |
|म्‌ ॥ २९॥ महामायश्चहदयेभामानङहपाद्पोः ॥ भवकषतततगशवरोगमन्नस्यषालनः ॥ २५॥ दैव्य
धप्यकतन्धयावाुपुप्राक्मनाततः॥ त्वस्व्पमेकनुपमरतिरम्येत्‌॥२६॥ पेपिमहामावाहृणन्ावप्रथ |||
त्तः॥ रम्बयममरमन्रेणयारिपिदशपक्रकम्‌।२ ५अपिपोसकक्रसथा पापकनन्दकणिम्‌ ॥ पिनयन्साधकेरषी ||
सपकर्म्मारीत्‌॥२८॥ धुोरपलिाडीनासरपाणाम््ानरच्यते ॥तसाननिपधरयान षण पतुरुटम्‌॥ २१२
कवणन्तयोगन्ेराजञाकक्रमितीय्यते ॥ कष्टे्पाणाद्नदीनाविनर्वियोेगृणम्‌ ॥ ३०॥ स॒पत्नेशपिह्खनापटेणन्त ||
सडडरम्‌ ॥ तसटचक्रमितिपरततशृष्दुष्ठस्यमध्यगम्‌ ॥ २१॥ व्रपाणमयनाडीरनाहदयेषेकतक्पेत्‌ ॥ तस्यां
पोडशरस्यातसप्ताङरप्रमाणतः ॥ ३२॥ तद्प्यक्तनयोगजञरादिषोडशवक्रक्‌ ॥ ध्यानानामथमन््राणाधिन्तनस्यनप ||
स्यव ॥ २२ ॥यस्मादाघनतहदयन्तस्मादादीतिणयते ॥ नपादोपजयेन्मारानोयेरमयध्ययह्नतः॥ ३९॥ निधायमण्ड |||
स्यानतःसव्यहस्तगताथेवा ॥ आमामारेमहामायेसनरनिस्वरूपिणि॥ ३५॥ चतु्यैमोष्वपिन्यस्तस्तसानेपिदिदा
मव ॥ पूनविवाततोमारांगह़ीयादक्षिणेकरे॥ ३६ ॥मध्यमायामध्यागेवस्पिलाथतञजेनीप्‌॥ अनामिकाकनिषा
भ्य्युतायानखागतः॥ ३४॥ स्यापयिवात्तमरामदृषगरत्म्‌ ॥ प्रयेकम्बीनमादायजप्याू नख ॥१८॥ ||
रतिवारम्पटनमनतरशनैरोञ्चवाखयेत्‌ ॥ माठाबीन्तुनपव्यपरोत्हिपरस्परम्‌ ॥ २९॥ पूर्वनापत्रुकतननेवाङ्कष्ैने
ख॥ पूववषीनक्षपन्यस्तपखोनयेपस्पत्‌॥ १० ॥ अङ्कनभपेपतस्यनिषरतस्यतनपः॥ मारांखहदयासप्रेपूव |||
दक्षिणपाणिना ॥ ¢) ॥ देवीिंचिनतयक्त्यकवयंदमेननसपगेत्‌ ॥ सफदर तरधीषसम्‌दरवः ॥ ४२॥ ||
(<

पुवणमणििःसम्यकपेरव्ननेः ॥ अ्तमाठतुकतनयदिपीप्रीतिकरीपर ॥ ९३॥ जपदुपाशुततङ्षयन्या |||


धपाणिता॥ मार्निपपरवषष्टा्षोमलियप्रियः॥ १५॥ ए्ीतिकरीयस्सतेनरा्षरोवनी ॥ प्रारयवाकृषया |||
्कितिषीनकेः॥ ४५॥ एवपथाशतावापिनन्यनेरपिरेश्य॥ स्षथपदिनपयतनक्षफकिस्तथा ॥ १६ ॥ [0

नन्यमाधयेपयोकतव्यम्णत्रशषीवपकियत्‌ ।यथन्यतुपरयुञयेतमाराया्चफमणि ॥ ५॥ त्यकामश्चमाक्षचददा | `


~1

तिन्ही । िभ्रीमवतोयातिषाण्डटेपाकमममिः॥ जममान्तोजायोनोदेदषासः॥१५॥ एो सते


यःस्वेभ्यःस्रपमपः। भवस्यरनतस्तसमाद्यौनयनतस्तथा ॥ १९॥ विन्यसेकमतस्तप्मास्यकराहिसाय |||
तः॥ ्हपरनधुतङ्थौसतिवोनयथारिथतप्‌॥ ९०॥ अव प्रनयरहिनहनुपमथितप्‌॥ दिररतयायमध्यनष।

0

्यानदेरतः॥ ५१॥ रन्विश्रदपषिणार्तःसव्रहम्रनयपज्ज्फः॥ भसनायोनयन्मारात्रामनरोपनव्रः॥२॥ |
दसुप्रनियश्ीतनेल्िनोयया ॥यथसतप््यवेतनपतःघवृतथाचस्‌॥५२।दस््युतायावि्सयचतरियामर
णमापेत्‌ ॥ एष्यकृहतेमारा्प्नपो परिदः॥ ५४ ॥ सप्परोतीप्ितहम॑हीनस्यतुपिपयेयः ॥ अवयत्रपिनप।
नाराप्तपवनदेमनोहम्‌॥५५॥ ता्ाःसापफकपयत्नाययातुकदायन ॥पथाश्तिनपङ््यसद्ययेवप्रयलनतः ।
भसङ्यातशयनपनतस्यततरिफरमपेत्‌ ॥ ५६ ॥ जघामारगिरेदेरशुस्यनेषवन्यसत्‌ ॥ स्ुतिपहतः
(क
"~~~
~
। कय्ादिषटहम्रिेधव ॥ १४॥ स्त॒तिधापिमहामन्र॑साधनंपवकम्मणाम्‌ ॥ वष्येुवामहभागोसनंतिद्िपरदाय
||फम्‌॥ ५८ ॥ सर्वमहृठमहूसेरिमेसर्मरधसाधिके ॥ शरण्येयम्करेगोसिरायणिनमेसतुते ॥ ९१ ॥ सत्तपवतं |
क:

नटुवास्तुतिमेनाश्चसाधकः॥ पप्रणमाकृलाथे दीश्रीमितिमन्केः ॥६०॥ अन्येषा्पुरतश्चवभपिकरवपथच्छया |||


=, १९ ५९

॥ योनिमुदरा्ततःपश्ादशयिवाविसजयेत्‌ ॥ ६१ ॥ दोपाणप्रपुतोकृयङृवापोत्ानम्नलिम्‌॥ अङ्षएग्रहस्यस्यक ||


निषटागरहयास्ततः ॥ ६२ ॥ अनामिकायार्बोमस्यतकनिष्परोनयपेत्‌ ॥ पक्षिणस्यानामिकायाहूनिष्ठन्दक्िण |||
स्यच ॥ ६२ ॥ अनािकायाः्ेतुमध्यमदेनिवेशयेत्‌ ॥ दवतजंनयोकनिषठम्रतदप्ेणेवयोजयेत्‌ ॥ ६४ ॥ योनिपु्र|||
०७

समास्यातादेवयाश्रीतिकरीमता ॥ ६५ ॥ प्िवर्नद्धयेतानतुमूरमन््ेणसाधकः॥ तामद्ररिरसिन्यस्यमण्डररनिन्य


सततः ॥ ६६ ॥ एरान्यामग्रहस्तेदवारपदमविर्वानितम्‌ ॥तत्रनवारकचण्डा हीरहीमन््रेणसाधकः॥ ६७॥ रकचण्डा
\$% \९/ €

येनमतिनिम्मासयम्तनिक्षिपेत्‌ ॥ उकेतसमरेवानिम सन्त्रसन्यनेत्‌ ॥ ६८॥ ए्वर्पूनयेदेवीयिंयानेनशिवा


चरः॥ सोदिरेणसोकामानसयनिवमनोगतान्‌ ॥ ६९॥ अरदरप्ननपसषप्याप्रथमशैवसाधकः ॥ परहिशेषेणनाना |


1
~
1. (वेदवेद्नः॥ ७० ॥ कृण्डमण्डरवकृतचाषटम्ासमुपेषितः॥ नपम्पशृङपक्षस्यरनं मिःपञ्चमितैरः ॥ 9 ॥एं
०१
(स
=



_


|| ए
|||वनषरदवागतपश्समिो॥ अननिविधनेपजविवातपिकाम्‌॥ ४२॥ सतिधखपैधभषेतसतः ||
१९१ ||पम्‌। हिमवत तपितयसेत्‌ ॥ ५२ ॥ नवयङ्पणेवव्दयावपणिपम्‌। वकथावदय
द्वायापसम्तथा ॥90॥ पूनावसनिदृयस्यत्तनातीयम्यसितरिपम्‌॥ पिन्दवणरनानियवस्ोणयिीपिणप्‌॥ ५५॥ |
| वदपयधरात्यपएप्पमालवभूदः। महशुकपराखयतम्यव्यस्जनतय्यतम्‌॥ ७६ ॥ 2 पतदम्पांपम्पणस्यरि।
ाहूतादिमिः। दधिणडुखेदयाप्युवणद्मथािरम्‌॥०५।भिरपतमपतरथपापयह्तवन्तथा ॥ ्रियाहीनमक
सपत्तवामनङुनिन्धकम्‌ ॥ ०८॥ सदामत्सरसय्यैतङरमनेषजपेत्‌॥ गरमन्ब्यमूरंस्यन्मृरगुदतदुतम्‌ ।
॥७९॥ सफरक्नयतेयस्मामनर्यलायरीपषपेत्‌॥ शात्थाकरोधातमाहहानासममयगरो षात्‌॥ ८०॥ कलप
वामनदीयादद्नाधव ॥सत्रहमसतयपरापेनतामिचेनसेनरः॥ ८१॥ मनन्तघर्रेथवापापयानिपुनायते॥ ह
रिषमरतवखदमफारिाकतिि ॥ ८२॥ ममटूपिदयालुषीनर्विपिनेतया॥ रकषणाधयेकामम्परधरपूव 1*९
म्‌॥ ८२ ॥ पापप्षयम्पेवसादररणकंणा। रकषदयेनमन्रप्यजपेननरसतमां ॥८९॥ परिपनधयासुप्रतिदिनम्ी
नपङ्ञतकेनप॥ कपिलो पणडितधयरस्वीवपरनापते ॥८५॥ सधकःपापकशरषटुपनास्यातन्ततः ॥ पत्रय ||
रपनातिजनेकरतेचयः॥ ८६॥ तस्यादतेशखयन्देषीपत्रम्पषपम्फरसंठम्‌। धिलप्रशस्तापजायांस्यण्डिरति जनः
धा ॥ ८५७॥ नपशोपाशस्वैषामृततमःपरिकीपिदः॥ अशुषिनमहामायामपूनयेतुकेदाचन ॥ ८८॥ भवधन्तुसमरेन |||
स्रयोतिककतियतोनरः॥ दन्तरेसमयत्रसमरणश्चनवियते ॥ ८२ ॥ सर्वपमेवमन््राणास्मरणात्रख्ैनेत्‌ ॥जनप |
||| तनेनतेनिलकर्मनचापरेत्‌ ॥ ९०॥ तमितिकथतदधःघप्रोनचाचेरेत्‌॥ रोते (!) चसमुरत्रेभुकणिमेधुनं॥|
| |धमदरारतथावानेनिसकमोणिसन्यनेत्‌ ॥ ९१ ॥ दरयुकेतजीरणेवनेवीक्तावकियेन ॥ क्कषयाननरोनिलसुत ||
|केतकेतथा ॥९२॥ पतरमपुष्पथताम्बूरम्भेषनलेनकलियतम्‌ ॥ कणादिपिष्यलयैंधफरमुक्तानचाररेत्‌ ॥ ९३॥
||रस्पापिनेषटभोननादवेषजाहते ॥ तित्यङ्ियानिक्ततसहनमितिकःसदा ॥ ९४ ॥ नराकङ्पादश्चकृमिगंद्‌ ०

|(|पदारिकम्‌ ॥ कामादसतेनसंस्पृश्यनित्यकमाणिसन्ययेत्‌ ॥ ९५ ॥ विशेषतःशिवापूजास्रमीतपित्कोनरः ॥ याक


यन
तसरपथ्यन्तप्मनसापिनचाचसत्‌ ॥ ९६॥ महागुरनिपतेतुफाम्यह््चित्रषाचरेत्‌ ॥ आचिज्यम्नह्मपत्तथश्रादन्स
श्यत्‌ ॥ ९४॥ युर माक्षिप्यविप्रञ्चप्रहपयेवचपाणिना ॥ नकय्यात्ि्यकमाणिसतःपतेचभेख ॥ ९८ ॥ असनश्रधप [यरी

्रथप्रमासादयेत्त्‌॥ उष्मिसर्यकेस्थनेशटेपिनावेपेत्‌ ॥९९॥ नीवेरसनमासादशुषि्रयतमानपः॥ भ


| १ कणाजीरकपरितिमेदिनी | _
(व
तप्म
पदः
10 /्ठकावदेमनयश्चास॥१००॥ पिव गतुोकेरिरपरीतिषिनी ॥ तात्मतभातीनःपतयेक |

(८

‡ पदा ॥ १ ॥ पषपञ्चकृमिसमिपरिशीपण म्भग्रमते ॥ पेशम्मपि दतय्यतिनप्‌ एवरजपेत्‌ ॥ २॥ यापित |


4
9

||पछीयक्रतथापष्युपितव्रयत्‌ ॥ अन्याएयदाएषटवयतिपसि पत्‌ ॥ ३ ॥ इद्शिवाया परमम्मनोहूरहुरोति।


ुयानेनतदीपुननम्‌ ॥ सवाग्छितायसमवप्यषण्फिगृहसयतानपिरेणमेख॥ १०१॥ ॥ इतिकारिकापरणेभौब
|पगरसमरिततपत्रदोध्यापयः॥ ५७॥ ॥ श्रीगयनवाच॥ ॥ अस्यमसस्यकव्शातरेतासौख॥ वेषवीतनप 4 | =
~7
न्न

||्पा्य धविेपतः॥१॥ ततमन्रय्षसतुवासदेवसस्पधु्‌॥ वणे हितीयोव्रहततीयधन््रोघरः॥ २॥ पतु


पागनक्रशप्भूुत्वकरः। शकिः खपमपकरार्महमायनगनयी॥ २ पकारतमहारक्षीोषणपरसती॥ ॥ ए

| गिनीप़षवणस्यशेदपत्रीपरकीतिता॥ १॥ दितीय्यतवपंस्यचष्डिकायोगिनीमता । पण्डयण्डातृतीयस्यकपमण्टीत।


[ऋआम

||सरयच॥॥ सवनदमततकारस्यपत्यकाायनीस्वयम्‌॥ काररत्िस्मस्यमहदेवीरि संता ॥ ६॥ परथ


|||कवचपोगिनीकवचनतधा ॥ देवोपकयचमश्रहिवीदिक्षयवनतथा॥७॥ ततस्पशचपयवद्धितीयानाव्ययस्यव्‌ ॥ कवच
(|(सुततःपश्वलहणकववनतधा ॥ ८ ॥ अपीदकयषभेतिपक्राणपरयणम्‌ ॥ इमानिकववन्यष्ेयोनानारिनरोतम,,
॥ २॥ सोहमेवमहदेवोदेवीरपश्चशक्तिमान्‌ ॥ अस्थष्णवीतन्नकवचस्यनारयणकऋपिरीश्वरोदेवतानुषट्ठदः
कप्यायनीरेवी सव्यकामाधसाधनेपिनियोगः ॥ अःपतुपव्वकष्टयामप्र्याम्पातुकःपदा ॥ १०॥ पातुवांयमका|।
मिशन्यि|
तुमश्चेतरस्य
प्रायाण्टनेकराश्चसमयेदा ॥ तमाम्पातुतोऽसोपाश्चप्येशक्तिववायव्यदिमता ॥ ११ ॥ यःपा
स्तथायत्‌ ॥ म॒दधिरकषतमांसोसोगहौमान्दक्षिणितफः ॥ १२ ॥ माव्वमबहोचःपातुहदिठमांसदावतु॥ तःपातुकण्ठ |
ेशेमाडृल्ोःशतिस्तथावतु ॥ १३॥ यपतुदक्षिणपादशोमर्ववमपदेतथा ॥ ररपुत्रीतृषववस्यामप््यम्पातुचाष्ड
का ॥ १४ ॥ चण्डयण्टपतयाम्याथ्यैमकनोतिविवर्दिनी ॥ नेक्रपयेवथकष्माण्डोपातमाक्षगताम्परमुः ॥ १५ ॥
न्दमातापथिमायामांस्ततुसदेवहि ॥ कायायनीमावँय्येपतुरोकेश्रोसदा ॥ १६ ॥ काररत्रतुकि्यौ |||
सदार्षतमांस्वयम्‌ ॥ महागेोरीतथेशन्यांपततम्पातुपावनी ॥ १० ॥ नेत्रवोरवासुेोमाम्पातुनिवंसनातनः ॥
्ह्यामाम्पातुवदनेपद्मयानिरयोनिजः ॥ १८॥ नासागेरक्षतुमांसयदाचन्द्रशेखरः ॥ गजक्क्रेस्तनयुग्मपातुनव
ोमातिलय म्पातदि वाफरः ॥ महामाधा स्वयत्ा भोमाम्प तुपसमश् वरी ॥ २०॥
हुरासमनः ॥ १५ ॥ पामदक्ष िणपाण्य
महारक्षीातगयेजाननेश्वसरखती ॥ महामायपवमेनिलंस्तुमांशुमा ॥ २१ ॥ प्रिारातथप्ेष्या
शा ॥¦ है| 09

१० |
| हमायापावधःपरेश्री ॥ २९ ॥ अप्रतपतुमाम्ाएषतोयेणवीतया ॥ ब्रह्माणीदषिणेषाश्चनिवतुशेपना
0) 1 [0 ॥|
| [अहिशररीषामपा्ेनियमपायाषधवना ॥ २५॥ रौमारीपव्यिपतुयारहीसरिरेषमाम्‌ ॥ नारमिहीरदिमयेपत्‌ |
मििेपच॥ २६ र्ीमास्पातुचाकारेतथासननरेष्े॥ सेतुः सनाहरी पातुरवरिपातुकणेयोः २५||
॥।
|

|वानथि्केपतपाछयोशिपिश्मः। हपतुमानतयव्योमयासेतुनहयोः ॥ २८॥ सरवष्ियाणिमेपतुरेमकृ |


॥ तवेदा ॥चविमवसदपतमाशसापातप्मदा ॥ २९ ॥ तखदन्तकरषएदोरोमाम्पातसदवहि ॥ देवादिपतुमा|
वस्तेदेषानःसतककषयोः॥२०।९तदादोत॒यःसेतव्बयेमाग्पतुदेहतः॥ आततापषस्नायापटवकरेहिसन्धिष॥२१॥
भिषोदशक्रषरलादकाशएवष ॥ वेणयोतन्रमन्नोमपरियंसरधति्त ॥ २२॥ कणनादीपपववपुपश्वकषरि |||
च| रधिरस्नायमजापमसिपेएषपवस्‌॥ २३॥ दितीयषटक्षरोमन्नःकददःपतुसव्यतः॥ रतवायानामिर्धरएए
सन्धिषसव्यतः॥ पडर्तीयोयमतोमाम्पतुसवयेत ॥३१॥ नापार्पेमहमायकषटप्रेतुषपावो ॥ पवन |


्््
--
=<
टर
ुमाम्पातुदुगौद्गातिहारिणी ॥ ३५ ॥ प्रोत्रोहूम्टितयेवनिपंसषतुकलिका ॥ नेतबीजत्रथतेत्रषदातिषटरक्षत्‌4 |
म्‌ ॥ ३६ ॥ भीरिशीोनीपिका्सनतीचासतुषण्डिका ॥ अीदीहमांसदातारनिहमसतुतित्‌ ॥ ३४॥ हिति
तमेपेतृ्ोनैरकषितुमृतमम्‌ ॥ ओकषफट्वमहमारीपातुमांसववतःसदा ॥ ३८॥ ओ्ूश्राणन्कोधिकीमा््राणत्र |||
तुर्षिका ॥ ओदीमाम्भमदपितादेहशुवेषुपातुमाम्‌ ॥ ३९ ॥ ओिःसदारैटपतरीसव्वात्रोगानप्मञ्यताम्‌॥
ओोरीर्तःसपषःफटषवायतिहल्यप्राया्रणात्‌ ॥ ४० ॥ सिदूतीपातुनियरीसव्वमेषुतषटतु ॥ भददीसश्च ||
्डष्टकणंखिपुपातुमाम्‌ ॥ ११ ॥ वीदीरसकामेखरीक्षमानगििषटुरत्‌॥ भर्हकटुम्रचण्डसिपि्रावि|
महताम्‌॥ ४२॥ ओअरापातुमामनितेभेष्णवीनगदीश्री ॥ ओीर्बरहमाणीपतुक्रतभौषश्राणीतुशक्तिः॥ ४३||
ट्होमारीपातुवनात्‌भीतवाराहीतुकण्डतः ॥ ओीपंपातुनारिदीमाड्ग्यादेभ्यस्तथाघ्नतः ॥ ९ ॥ शघ्ाेभ्यःतम ||
सभ्योपन्तरेभ्योनिष्पम््तः॥ चण्डिकामांसदापातुभीयंसिदव्येनमोनमः ॥ ‰५॥ व्िवासथातकरेभ्योममेन्रर्तुम
नमनः॥ ओनमोमहामायायेभविषणव्येनमोनमः ॥ ५६ ॥ समासव्यीपतिभ्यःस्तरपरमेशरि ॥ आधरेायुमागे | |
।हदिकिमरदरेव्रवरमरमयवसतोवहो समिदेविशतुवरदयामन््रमधक्षस्तत्‌ ॥ १७ ॥ हाम्‌ तेहरिखितिगरे|||
क, ननहय्मामात्यानतनितिरमिगयम्रमीन्‌ ॥ भवाशेषाःपरोकमवनरेरवणापि पु
1५९ यणेसानृखाराविद््ितिष्पसहन्रवसाए्म्‌ ॥ १८। मन्बणसितधिपतितततनवरततमन |.
सागयावरायवरिमरपएनमुतरवयोममे ॥ शरायपरैेवदहतयेवषमदैसनिपरक्धरेतथा्र
ुमतिरधिताःतिदय्ेतयेव ॥ ‰९ ॥ अषटवषटटसहयानगतिरतिकयाश्षप्रकषहयोगम्य्ठक्षरणि्नसतहि
गणयो यहवमपम्‌ ॥हतितकयचमोक्त्माशमाधंपाधकम्‌ ॥ ९० ॥ ददरहस्यम्परममिदवापंसाधक्म्‌॥ यः|
||पचधुदेतसवनमयोदम्‌॥ ५) ॥ सपमरिेकामान्रिवह्पताम्‌॥ रयरतुषटेतकवषम्मयको
|दि्‌॥ ५२॥ पर््स्यपरिनप्र्वः। पदमपुनयेच्नन्म्गिकेपरी ॥१३॥ तपयत |
|पनदहेसदा ॥ नघठपितस्यशठाणिशररविन्ति ॥ ५४॥ नतरथनायतेव्यापित्षदुःखडाचन ॥ गुटिका
नपताठपाद्रपपा्म्‌॥ ५५॥ उलनाया्ताःसनं प्रसीदनिचरिदयः॥ वयोखिगति्तघवकषेदगैखास्ि
॥ ५६॥ दीवायुकमगीधनवानमिजायौ ॥ अषट्ासातोपूवानपमनिपिवद्धिाम्‌॥ ५४॥ नपि
|धनिनवविन्यमनसिवाम्‌॥ यतेते ॥ ५८॥ मित्यपिःतयुध्हपागणवा|

दा ॥ पनरतोधसम्युो्रियावान्सवजायते ॥ ५९॥ नितिततायन्रापःहदवनितिच ॥ नशोषतत पकरन |
च ॥१
तत्नटिनस्तिव ॥ शघाणिनेनल्डिन्दन्तिनतापयतिकस्रः ॥ ६० ॥ नतत्यनायतेविन्रोनस्ितस्यवरः
~+
"~
~~~
------*------~---~------~--+



स ताराश्वपिह्ावाश्रक्षसागणनायकाः॥ ६१ ॥ स्वास्यरयेन्तपूत्रामाश्चतुथिषाः ॥ निघम्पहतियोमकतवा
कवचेहरलिभितम्‌ ॥६२॥ सोहमेवमहेषोमहामायाचमातफ ॥ धरकममेकषाश्तस्यनिवङरसिथताः ॥ ६३॥ | |
सन.(अन्यस्यवरदःसोषैनिलम्भवतिपण्डितः ॥ कविवंसयवारिलसततन्तस्यनायते॥ ६५॥ दरकसहस्राणिपविच्छृति |
(कणः

परस्तथा ॥ रिसित््स्यगदतुकववमौखस्थितम्‌ ॥ ६५ ॥ नतस्यदुमति कापिजायतेतस्वदूषणप्‌ ॥ ग्रहशवस |||


--~-----~----~

स्यम
सतप्वनिवशङृदछनिामिपाः ॥ ६६ ॥ प्रायेकव्नरितजायनततरनेतयः ॥ सेतवःशक्िवोनम्पचमोहाव
नेनमः ॥ ६७ ॥ वायुव्रेनवेतयिद्ितीाषक्षरन्धिदम्‌ ॥ सेतु्वोधपष्णन्येपडक्षरमिदसमृतम्‌ ॥ ६८॥ एतदनु |||

दगरपततस्य्यवतते ॥ तस्यदेवीमहामायाकायेतिषतिवेसदा॥ ६९॥ मन््राणाम््रणवःसेतुस्तससतुःपणवःसमृतः ॥|


| 0. म ४

रलनोतपरवपरसता्चविशीय्यते ॥ ७० ॥ नमसकारोमहामस्देवहृयुच्येसुरः ॥ दिजातीनामयमन््र्राणांस


|

वदमि ॥ ७१ ॥ अकाखप्वका्कसरपरनापतिः ॥ केत्रपाससमद्यप्रणवशनिमममेपुरा ॥ ५२ ॥ उद्‌


~
रनद
=

=

एद
<
~~~~
--.--
„~~~

दविनातीनारिक्ञास्याद्नदातकः॥ पवितशरोहनतिनामतपापिथात्मस्‌ ॥ ४३ ॥ कतदशसरोयोमोकेपभोशा


१५६ स्कः ॥ सथानुखाएव्भ्य्राणासतु्ये ॥ ७ ॥तिमेतुचयधतोयह्गत्रि्नमपतति ॥ मनर
वनिःपेत्क्षणास्षरतियस्मनाम्‌ ॥५७५॥ तसमात्सलपरमसरेपतर्वणादिनातयः।॥ पशचयोःपेतपारायनपकमसम त
सीत्‌ ॥ ५६॥ शृद्राणमादिितुवोदिःसतवोधधेखतः। दिसेतःसमास्याताःसमदेवहिनातयः ॥ ७५॥ ॥ |
त्वरवच ॥ ॥ एततेपववमास्यातडपचन्यम्बक दितम्‌ ॥ अोयङयचन्ततुफवय एफमततमम्‌ ॥ ५८॥ महामाया
मन्क्लयहववमनपयँत्‌ ॥ पडरसमायुत्निषरोकिषदूरलाम्‌ ॥ ५९॥ एतच्छ्फा्ठनियम्मकियतःपः |||
त्‌॥ नपनमन्रशपेणव्याःपवसिद्विमवाप्यसि ॥ ८० ॥ इतिकरिकपरणिमहामायामसकलयनामाष्पश्ाशतमो
ध्यायः ॥५८॥ ॥ मक्कण्डेयदुवाच ॥ ॥ श्रवेमंसगरोरजामनदमौसेणपै ॥ वेतलेनािमस्यपनरोवमप्‌
च्छत ॥ १ ॥सगरऽवाव॥ ॥ मन्रहुरुवसातपाङ्मरो्न्वयद्िन ॥ अङ्गमस्रािमेदेव्याकथन्तम्मोदिनोत्त |
॥ २॥ तथामन्नाणिसवोणिषूनास्थानानिसवः॥ तथवो्तमन्नाणिकववानिप्षकपृथक्‌ ॥ १॥ कमाह्यायाश्रमाहा | नु
=
क)
अ,
कि

स्यसस्यमनकत्‌। पथृरंसागवनहादेवरमाप 9पतासौखाध्यानतसमावष्यपविसतरात्‌॥ शष्‌ |||


=-=
--~---=~--------~
~
हमेततिञनीयेमहददतम्‌ ॥ ५ ॥ परवताकष्यमानंहिपरदोतटमप्‌॥ ओ्ऽवाच॥ ॥ एणुलंरानशटूटयसुत्
४, 0
५.4

भ्यमुमापतिः॥ ६॥ उवाचमहदस्याननतन्मेनिगदतोधुना ॥एरहसयन्परमम्पकतरपापननम्‌ ॥ परसस्ययनमय


साभ पंसवनेस्मतम्‌॥ ५॥कसयागकषारकमापरच्चुममांफटपदम्‌॥ शटायचरपितायनारितकायानितासने ॥८॥ ||
दवहिनगुरुणाञचमिध्यानिव्न्यकषाणि ॥ नपापरयािरस्तायलक्षकणादिरेगिणे ॥९॥ नकथयत्रचवादेथभरदाविरहि
ु ॥ अङ
तायच॥ महामायामन््कलपम्प्रोक्ातभ्याममापतिः॥१०॥ वेतारपेखभ्यानतुपुनखाम्पमापत ॥ पगवानवाच
मन्यामो तत्तमुतमम्‌॥११॥ तदेवथमविंदिसममपुनपुसङ्गतम्‌॥ आचान्तःशुषितामरातःुस्नातो
वपनने॥ १२॥ पूनयेयावहिःस्थिवाचतुरैसतन्तरषिया॥ गहवदाखेशसथप्रणस्यशिरसागुरम्‌॥ १२। प्रमेदिष्दे ||
वंसन्दकपारानगिवितसा॥यस्मजितम्यपनतदिन्यदिनेपिवा ॥११ पायधिरपनु्न्त्पासरेदिया | तसा ||
प्यापनोदायमनयमदीखेत्‌ 9५ देविलमराहतितंपापाक्ान्तमगून्मम॥ तनि सारवितानोपपटुतेनमः| 6॥९॥

॥ १६॥ स््य॑ःसोमोयमःकालोमहाभुतानिपश्च ॥ एतशुमाशुकस्पेहकमगोनवसाक्षिणः॥१ भततःपुनटफटितिषश ||


ममपस्तया॥ भाजारनकोपटस्याधनिरीहवसुमनाीवित्‌ ॥ १८॥ एहूतेमयमत पपोत्सारणकमणि॥ यर्याहृहतर
सपपन्तदृरवायषटे॥ १९॥अतोतेपजनेसानंघम्रयातिषनश्रयत्‌॥ यद्यादलपतर्पापनतप्राशपूपगच्छति॥ २०१ |
७५||
भभफटितिमन्ेणपुजयेदीन्ततोविरेत्‌॥ पृजनेयक्तपापस्यकाममिष्पणाद्येत्‌॥ २१॥ नारचमुषाण्ासमयाप्म || घ
॥|रोकक्‌॥पषपनयगन्धादि्फडितिमनफ॥२२॥ यदासननवज्ञतंसम्यक्पष्पािदृषणम्‌॥ अस्पृश्यस्पशनवा |
¢ "४,

|यदन्यायानितञ्चव॥२६॥तथानिमल्यससष्ठकोयथारहणव्यत्‌॥ प्सवत्रारमायातिनवयायषरोकनात्‌॥ २५॥


|पतोरमितिमन्रेणशिषान्दीपसयससपरीत्‌॥ सतस्वसमगोदीपमेहपानमतरतः ॥२५॥ पतहरेशदिदहकष्य |
संहतः ॥२६॥ वसामनस्थिसम्पतिपयत्तादावपयोननम्‌॥ अन्नातहपनतससवनदोषंसशाद्रिषपत्‌ ॥२७। नार |||
सिहेतमम्रणदेवतीधनसस्फोत्‌ ॥ पानीयहध्यसयवीपननुषययालकः ॥ २८ ॥ वभेनपाणिताधूतावामप्च| ५ |

स्थितन्तदा॥ पतरमाधसननेणपंस्नन्संसपोनरम्‌ ॥ २६॥॥ यठ्नानादपेषादिसंूिरिहसङ्ता॥ यदनयहूष


एम्पतरतोयवन्नानताभवेत्‌ ॥ ३० ॥ नराशकरायसपशंजरंस्नानाक्सदतम्‌ ॥ दूषणानिषिनशन्तितनिवेदेवुजने
॥ २१॥ प्रनापतिपुतोहमपरान्तःसरसमनितः॥ चनादविदुसहितोमनरयत्ारसिहकः ॥ ३२ ॥ ससन्ायक्त
मिनुषन्रपरिपीतितम्‌ ॥ आधासन्ानीयासधककाययतिदये ॥ ३३ ॥ ततभधासमरेणपागिष्यपरापं |||
१ प्रजापतिषतोप्रिसष्वीजंमित्यपिपरजापतिसतषष्येताभिरपीयते।
सकम्‌ ॥ आदूयविनिधायाशुपुनःसंसश्यपाणिना ॥ ३९ ॥ आलमन्ेणोपविरोतदातसिमिनवरासने ॥ दःरिलिपर|
|| चितवादिषद्रा्यासनभुषणम्‌ ॥ ३५॥ अन्नतर्विरयय्योतिरपवेशातसमन्रकात्‌ ॥ आटूयस्षरमपर्यसोम॑सा |
|| मिसमवितम्‌॥ ३६॥ सविनदुकविंनानोयादाममन्रमतुसाधकः॥ ततस्तुमात्फान्यास्नादविन्दुसमन्ितम्‌॥ ३५॥ |
||क्योतुमात्कामन्तेःस्वशरीरमिवक्षणः ॥ कसेषुचयद्ातमनरक्ारणक्मणि ॥ २८ ॥ पषटमतिथासपष्टमा

| बभरदिदषणम्‌ ॥ ततवस्तामात्कामन््ानारयनिसरदवहि ॥ ३९ ॥ व्यञ्चनानिवस्षवाणितथाविष्णवाद्यःस्वराः॥


सव्येतमातकामचाश्चददिुविपूषणाः ॥ ?० ॥ सवैुगान्तवनयेषुन्यसतेषु्यनपरणम्‌ ॥ मममेकलोवकृभ॑नि |
|| विनयस्तामातृशचःस्म्‌ ॥ ४१॥ एकमातरोवे्सोद्िम्रोदीपेर्यते ॥ शुषिमतरोवेयोवणोएतेव्यवस्थिताः |||
||| १२ ॥ सर्बेपामेववणानाम्मातरदिव्यसतुमातकाः ॥ रिवदृतीप्रगतयस्तत्ासास्ततनुस्थिताः ॥ १३ ॥ परयन्ि ||
(| चता्यनेश्चतव्येगोन्तथारिरात्‌ ॥ एदव्यवसदास्नाडुवन्तिपुरपमने॥ ‰१॥ चत्व्वमप्रदश्वायसव्वकामफ़रप्रटः॥
स्वदामात्फरान्यासस्तिषिपरदायकः ॥ ४५॥ यकय्यानमात्कान्यासविगापिसरपननात्‌ ॥ तस्मादवितिसतत |||
मोतप्रामशवतुन्नधः॥ ४६॥ वनषमपिदेवाशवस्पृटयन्तिमहोनसम्‌॥ ससमेशचवशडु्यात्रचपातिपरापवम्‌॥ ‰५॥ |
[८
८4"
~ {सोमसामीति सोमादधंसमवितमितयथः ररिषटृतीप्भूतयोयदिव्यसतदमिन्नाएवाकारादिमतृक्षासम्नयेषास्य ्तीतयर्थः ।३ताएति शिषदूतीप्रभृतयहतयरथः
मतरारपाभवनंजनवणो |||
रः
कपुमनिणमनेणअुलयप्रेणसाधकः ॥ पिमरदनयूहीयाछोधनकणि ॥८॥ उपान्तःसामिचनेणरकञितः
श्यसर्मतः॥ शानतोपरिसिपटमनरोयंवष्णवोपतः॥ ४९॥ प्रासादेनतुपन्रेणजद्ुखग्रणपाधकः ।गृहीवाचततः||| च


= ॐ~=
्वाकरभ्याग्पमम्‌॥ ९०॥ निममयकमवीनेननिष्हयेततयुनः॥ प्रसदेनपर्यिगासिशिशान्यानिरीपतः ||
॥ ५१ ॥ एहूतेत्कसयोविशुदिससवेत्‌ ॥नरोकगृदपददिसशोखुदिधिशोधनात्‌ ॥ ५२ ॥ दगन्धुद्िषटस
पशाह्पणडूपयोस्तयत्‌॥ अत्ततहपन्तसन्ाहयसुविधानतः॥५३॥ अद्लप्रणिशु्िपष्प ्रहणादयेत्‌॥
तरहयमहैनतुिशुदधममिनापते॥ ५९॥ िम॑न्धनायपिपृृदधणत्रासमरुतमम्‌॥ तीथानिवसमायम्तिसिका
यारति॥५९॥तसमायतेनाव्याणिकमाप्येतानिमंस पा्ादिीपुदवेनणनापिचसंहितः॥ ५६ ॥ शमुचा
ि्यकतश्रापादश्रसर्च्यते॥ कामबीननुितिवोपुदेनुविनदुिः ॥५७॥ वयसषनश्चयदन्तप्रानतदन्यतुपव्व
~~~
---------=

कप्‌॥ आयदन्यहयमपश्चा्ज्ञनसणवोतरम्‌ ॥ ९८ ॥्रहमीजमिदममोंसवपापप्रनम्‌ ॥ प्रणकन्दीपमुषापय ||


थमममलशुदये॥५६॥ वृदेवस्यवीेप्रणायमंसमाचरेत्‌॥ यद्यदवस्ययह्यधाुषणवाहनम्‌ ॥ ६१ ॥तद
|पजोतस्यपिनतयेथखारिमिः॥ पेणवीतन्नमनस्कण्ठवथ्यवरःसरम्‌ ॥ ६१॥ तदीननतिदेवस्यपणवनिप |||
|
दा गह्मवताखीनेनप्रथमनयेनस्या॥ ६२॥ अमूतीकरणेु्यदधपत्राहितेनरे ॥तरिषण्डयुत कण्ठपश्मीवर |
वीनकः॥ ६३॥ गह्ावतासन्रयंसव्वपापप्रणशकः॥ मत्राहययुतोविषणुव्रबीनमुदाह्तम्‌॥ ६४॥ अमृतीकरण ।
दतेतोयय्यैीयतेएतम्‌ ॥ भवाप्रयातिदिवसयपरतयषुरपूजने ॥६५॥ गद्भापिस्वयमायातिपुनापत्रनरमप्रति॥ अमृती ||
करणङुप्याद्मकमरथसिद्ये॥ ६६॥ स्वस्तिको मृखम्द्ममदेससितिकमेवच ॥ पययेहमासनंशस्तमभीषटसुरपूजने ॥||
॥ ६५७॥ पादयन्नमिद््रोतसर्वमननोतमोततमम्‌॥ तद्रौयारहस्यवीनेनप्ममबुधः॥६८॥ मायादिरप्रिरीनस्यचत्‌ ||
पःसमवापिकः॥ पषटसरोपरिषरोवारहम्वीनमृच्यते ॥ ६९ ॥ वराहवीनसंुदमनम्ादयकृतम्‌। पयत्मीषट|
नुपादोषत्पश्ति॥७७॥ नयक्मन्यधापाददन सुजने ॥ मन्त्रेणठमतेमींस्तस्मानमनपरोमवेत्‌॥9१॥ पाणिक |||
खपिकाडुय्योकर्ममन्नेणपापकः ॥ त्रसंफतपषपेणपुनयेदासनोव पः॥ ४२ पितेतेपुष्पणदेवलंसस्यनायते॥ ||
हितीयेणवीतन्रीनम्िनधिनुपथयपम्‌॥ ७१॥ पषसरोपरिवरदमवीनम््रकोतितम्‌॥ दहनछवनस्यादेस्पस्य
दहमस्यत्‌॥ ७ ॥ पेदनंसाधकःुष्यनमन्नेयप्रयेनतु॥ वीनेनवामुदेवस्यआकाशेविनिषापयेत्‌॥ ५५॥ प्राणनह
तम्बीमन्तलुमैस्तिपादितम्‌ ॥ अज्ञप्रयतानानुम्डरश्यानमानात्‌ ॥ ५६॥ दरनयाा्क्कप्सतंसमां
क ||तयेव ॥ मपय संपेदत्ता | ७०॥ दिनीसववधुदामुुनापु्मतः॥ अवयवि
| ।

नशन्तपदा्षतिम्‌॥ ५८ नचसीयतनुखयायधोजयनिर्वातठे ॥ तसपरोषसयमेकषथममनररनसिरतकषिते |


॥ ४९ ॥ प््णद्री्षगहमपिशुदधवतिमेदिनी ॥ बीक्षणन्धममभोनेनस्थण्डरस्वसमाचरत्‌ ॥ ८० ॥ दनो
2क्म

गसथयकशू्विनदुमनितः ॥ परम्मवोजमितिप्रो्न्पमकामाधसाधनप्‌ ॥ ८१॥ आदानन्धारणशचेवतथापंस्ान


एनं ॥ परणंसरिरेनवनिकषपोगन्पुपपयोः ॥ ८२॥ मष्रयावि्वासःुनपणसवसंभरषः॥ अमतीकएमा |
्प्रतिपरिणित्ररः ॥ ८३ ॥ आनिरुदेनघारायभषठमन्रेणधाएणम्‌ ॥ पत्रतुमण्डराभ्यार्वोन
वयौ गरेणयोनयेत्‌
॥८२॥ आगिरढमंव्ीनमायमिियुदयोततम्‌॥ एडनेननिषदनुभघठमनमीतितम्‌ ॥ ८५ ॥ शमूरवम्ः
्न्तःपमुणःसहिताहमे ॥ परतःपसमू््वपमाध्यनतासविनदुकाः॥ ५६ ॥ ठतीवर्वागमवम्ीनेसकरङ्िफलाहूय
१्‌।सररु्ःकठःृधनिुनेनूना ॥ ८७॥ वगांयािितीयनुवामापमबीनूचयो मरन्दं प

कामाधतापन्‌॥ ८८॥ मनोपवस्यवीननुृण्डरीशतिसम्यतप॥ वासुपेनसम्पमायर्वोमीवपुच्यते ॥ ८९॥ ३


|

दसारात्रामयदायममि्वमृतम्‌। एकाम नािपरिमसतिुरमहः ॥ ९०॥ आवन्ती


=
~र
र~

~
------~~
|
फ] पम्यसंकतिःपष्पदानतः।॥ ५ अहनेवोपोववम्पषयगादिकिचयत्‌ ॥ पनोपकणाथापिदेववमिहनायते॥ ६॥ || ९
१८१ िवधारोयहेरेवदेषाययोनयेत्‌ ॥ सरमेषा्देतासष्याजायतेशुदतापिवि ॥ ७॥ मनोनीवसनोःशुहिःप्ाणा ||| ५९
यामेनजायते ॥ अन्तमोतर्ेवमरन्तवशुदमरनायते ॥ ८ ॥ गृहैवेयुजयदवनतदातस्यविरोकतप्‌॥ कृष्यदाहिष | |
वीनेनपतःपा्णपिकरमात्‌ ॥ ९॥ हानतःपमातिसहितो्विीेनपंहितः ॥ उपनतःसवतुयसतुपतधासवरं परत |
॥११०॥ आदिदीनहूधितपव्यरोगविनाशनम्‌॥ धमथकममेक्षणङ्णम्तोषदायकप्‌॥ ११॥ अगुदपक्षतमय ||
गप्िविषपरसेषने ॥ मपिकानान्तयासयशे कमिकोददिसदुमः ॥ १२॥ एमादीनितश्वनिरोकद्रहुषणप्‌॥ ||
पतस्तयागपीहस्यध्यातस्प्थमतश्वस्‌ ॥ १३ ॥ ध्यानमतर्ोगपढम्प्रिशतयेमण्डटम्‌ ॥ योगपीरेपमतसवध्या |||
7पीठमयं मम्‌ ॥ १९॥ नयागपीटाद्पिकविंयतेपरमापतनम्‌ ॥ यस्यध्याननदयातेपपरचसानुपम्‌॥ १९॥
तविन्तनस्यमाहात्यहोववकुसमसदत्‌ ॥ पिनतामप्रेणमानुष्यम्यश्वलोकविनारनम्‌ ॥१६॥ धारणायोगपीठनतु च
(वबेगटपदप्‌ ॥ शुदफटिकपङुशवतष्फोणथतुरेतिम्‌ ॥ १०॥ अधासत्यपिहिमप्रहसुषपतरिभम्‌ । य~
ग~

2

रयासिकोगेपपतप्रमतःस्थितम्‌ ॥ १८॥ पर्मेत्ानन्तयश्चममिराहतःपर ॥ एयारिरिुपतानिश्थिताि


ॐ ॐ
च्यक
=

||कमतोयथा॥ १९॥ अपर्मशचतयन्नानमनैशवय्यंततःप्रम्‌ ॥ अवेरग्यम्पर्तस्मादारणायल्वयवस्थितम्‌॥ १२०॥
तस्योपरिनरोपस्ततसिन्रह्माण्डमस्थितम्‌। ब्ह्मण्डाभ्यन्तरेतोयद्मस्तस्यापरिस्थितः॥ २१॥ कृमोपरितिथानन्तः|॥|
एृथवीतस्योपरिस्थिता ॥ अनन्तगात्रस्यँकन्नारम्पातारगोचरम्‌॥ २२॥ पृथ्वीमध्यस्थितम्पदम्दिकपतरह्िरिरारम॥ |
तस्यािकषदिक्पाराःस्र्गोमध्येवयपस्यितः ॥ २२॥ कणिकाय््रह्रोकोमहर्लोकादयोदयधः॥ सखमोभ्योतीपिदेवा |
श्चतु्ैदास्तदन्तरे॥ २४ ॥ सवंरस्तमदतिगणाश्रफृतिसमवाः॥ सदास्थिताःपदममध्येपरन्तलन्तथवच ॥ २५॥ ||
भआलतवन्तपरसंस्थमृदच्दनम्तः॥ अधोपण्दनम्त्रकेरारग्रस्थितम्पुनः ॥२६॥ सुय्यप्निचद्धमहतामण्डरानि|||
्रमात्ततः।॥ शवासतय्योगपीरेस॒लापनमतःप२। २७ आरध्यासनमस्माचततश्ववरिमठासनम्‌ ॥ मध्यविचन्तयेत्सवे
्गदेसचराचरम्‌॥ २८॥ ्हमविष्णशिवाशेवागतरयविनिधितान्‌॥ भासानचिन्तयेतत्रपुजनेसमुपस्थितम्‌॥ २९॥
मण्डथ्योपीटन्तपव्रेपद्मतचिन्तयेत्‌॥ शवादीन्यासनानीहवलाय्यपिविषिनतयेत्‌ ॥२३०॥ योग्पीटम्पयग्यालाम ||
प्टटेनसरैकताम्‌॥ पनद्यावाततःपश्वायजयेदासनम्ततः॥ ३१॥ ध्यानेनयोगपीहस्ययथायदीयतेजरम्‌ ॥ नव्यपुष्पधू|
पादितवयश्चोपतिष्ठे॥ २२॥ स्वदे पगवर्वाःसवरापरणुद्यकाः॥ पिन्तिताःपूनिताश्रसयुष्पागपीठस्यपूनने॥ ||
॥ ३३॥ भषटेवतापूना्िनायस्यविपिन्तनात्‌॥ सीपतिवेषतव्वगनुषिपष्धिनायते ॥ १९॥ अवाहनननतर पुण
प्रणिभयामवताये्‌ ॥ परगुतानाकीकलादमसिप्यपानतरो ॥ ३५॥ निस्परायधग्योत्ामयन्यनफस्तथा॥ १५९
||र्बस्यतुबीगेनतस्माद्वतरेतिव ॥ ३६॥ भमेदितेनचाभीषटदेवानहम्नायपे ॥ नापिकवायुनिःसारषिस्थति
पषेत्‌ ॥ ३७॥ एहूतेमण्डेतुस्यितिपतस्यप्रनायते ॥ वान्तु ुषिनदभ्यहिरम्मबी मुच्यते ॥ ३८ ॥ नाशं
तम्व्रवीनानान्धमकामाधपताधनप्‌। गन्यपुप्यतथापृपदीपोनेवेयमेवप॥ २९ यट्यदीतेवषपरुडारकथेयत्‌।
पपिन्दयतमच्यकृवप्रो्षणपूनने॥ १९० ॥उत्सज्यमरमस्ेणप्रतिनाम्नानिपेदयेत्‌॥ वहणस्यतुवीमेनतेषाममोक्षण
पपरत्‌ ॥ ¢१ ॥इटेनमूरमनरेणतयोसगरनिवेदने॥ रपरथन्विन्भ्यामबीनवोरणमच्यते ॥ १२॥ पिरीकनम्प
सनयेतथादानमपुथक्पुयक्‌ ॥ जपकमणिमारायाप्रतिपतिष्िच्रयम्‌ ॥ १३॥ इषएमन्रेणमाराया्र्षणम्परिी
||ततम्‌॥ वीनङ्गणपतमूवमा््तदननतरम्‌ ॥ ‰९॥ अवि्रहमेलङकहीयादियेनव ॥ नपानेरिरमिन्यासो १५१
मारयापरिपितः ॥ ५ ॥ स्रजमादाथपाणिभ्याश्रीवीमेनतयपेत्‌ ॥ अन्यद्न्यान्तमप्राभ्याशवद्िमतितीय
॥ ६ ॥पतःपतःपवशरगरीनम्वन्दुेनदुन ॥पारायाअवतारसरिएसश्रियौयदा ॥ ४४॥ तंसमादाय
=
न्ट

=
वव

|भयङ्यौसाएसतेनपे॥शरीनानामायमायविन्दवन्रदसम्यैतम्‌॥ १८५॥एतकरषयमीनतारसतमुपीरितम्‌॥ पौ


|

वमवक
12

9 ५

राणिकेयेदकेधमरमन््ेणपेषहि ॥ ९९ ॥ ्रक्षिणास्रणमश्चव्यीदमयसापकम्‌ ॥ भरमिीध्यतयन्यश्यक्षितिवी|


नेनपवयैतः॥ १५० ॥ सपृशंस्ताशिरसाभमिम्प्रणमदिषटदेवताः॥ समापिहीनव्वाराहम्बीनम्बिद्धिन्दसम्यतम्‌ ॥ ५१॥
|| ितिबीनविवनानीयाचतर्वगगप्रायकम्‌॥ प्यण्व्व्यननहुष्य्चामसम्रक्षयसनः ॥५२॥ नवेयारोकमन््रेणपवम््ोक्त
नमैख ॥५३॥ नामक्षराणिवायानिचेतेषाग्बिुननुना ॥५४॥ तस्मेनमहतिपानतगरहणेमन्मुच्यते ॥ विवेदनमतेषा
मिषटमन्त्ेणवापरेत्‌॥९५॥ वाग्मवस्यद्वितीयेनकामषीनेनख॥ मुद्रायाबन्यनङ्प्यम्मूठमन्त्ेणदशनम्‌ ॥५६॥ परिया
गन्तमदरायाप्तारबीनेनचाचस्‌॥ प्रातादिधन््रविन्दभ्यापषटस्वरसमन्वितः॥५५०॥ताराबोजमितिप्रोन्धमेकामाधेसा
धूनम्‌॥ मदंददातियस्मासम्‌दरतेनप्रकीरपिता॥५८८दरितायन्तमदरायामावेयनासमापनम्‌॥ काममोक्षन्तथाधमम
धमोद्यतास्वयम्‌ ॥५९॥ ददातिसाधकरयशुदेवतागन्तमतसका॥ मदरान्ेतुमहामन््ानदिमान्पसमुदीरयेत्‌ ॥ १६० ॥
यहतंभ्तिप्रेणपत्रमपष्प्फरथटम्‌॥ अविदितशेवेयनद्रहाणानुकम्पया ॥६१॥ अवाहनन्ननानामिननानामिविप
जनम्‌ पजावत्रनानामिलद्कतिःपसेश्वरि ॥ ६२॥ कमंणामनसावाचालततोनान्यागतिम्म॑म ॥ अन्तश्वरणपुताना
4
~
ह~

रैत
एप
ट ~=

न +
[षिः

श्र
ङ |||लद्ूतिःपरमेशवरि॥६३॥ मातय्यनिपह्रेुषुवंपत्रनाम्हृम्‌॥ तपुष्वधयुतापिरच्युतसतदालपि॥६१॥ ||| ए१
वीद्रीवोकरीवदेवीपर्वमिद्जगत्‌॥ दवीजयतिसवतरयदेवीसोहमेवच ॥६९५॥ यरकतरम्परिपष्टमात्राहीनथयदत्‌॥ | ६!
7त्पमङुमयतान्देविकस्यनस्टितमनः ॥ ६६ ॥ मनेषुपितपयेपसवयमेवप्रसीरति ॥ दतु्देवीचतुवयंग॑रपिरदेव |
स ॥६७॥ एशन्यामष्डरङ्य्यादवरपद्ममिवनितम्‌ ॥ विसजनव्थत्रिमात्यधारिण्यापजनाधवे ॥ ६८ ॥ परा
ररःपूनपिवध्यावानिम्ातवधरिणीप्‌ ॥ निश्षिप्यततमितरिममालम्मन््ेणतुविसनेयेत्‌ ॥६९॥ गदा खपरस्थानं
स्वस्थानम्पमेश्रि॥ यततरहमादयोदेवानिदःपरमम्पदम्‌॥ १५४० ॥ पिसुर्यमन्मेणानेनततःप्रकवायुना ॥ ध्यव |
मन्नेणानेननततंस्थापयेददि ॥ ७१॥ तिषटेविपरस्यानेसवस्थनेपरमेश्वरि ॥ पतरहमादयस्स्ेषुरासितएनिमेहपि
॥ ७२ ॥ ततएकजदावीनेरिषटदेवीन्धियास्मरन्‌ ॥ मिम्मस्यम्मधिगृहीयादर्णकमायताधनम्‌ ॥ ५२॥ मण्डरप्रति|॥
पतितुततःृ्यहिपृतये॥ वाङ्रीनमय्ाधद्रमटरवितम्‌ ॥ ५१॥ निम्मनयेकषितिवोनेनमष्टश्चापिौ | ८२
ख॥ पतस्तमटमन््ेणसव्यश्येगवापनः ॥ ७५॥ अनामिकानामग्रणरराटमपिससरेत्‌॥ समापिपदित्रानतस्ता
रबीनन्ततःप्रम्‌ ॥ ४६॥ स्मखीनम्विसग।णपरतःपसतःपरम्‌ ॥ पेदेकनदबीजन्धरममायपाधनप्‌ ॥ ५५॥|॥|
ततोभास्कखीनेनसहितेनासनापुनः ॥ मन्रेणासरायध्येमद्िद्रा्यतिपेदयेत्‌ ॥ ४८ ॥ नमोयिवस्वतत्रह्ना |||
तिहिक,
त्च

| स्योगिषणतेनसे ॥ नगत्सवित्शुषयेसवितकर्मदायिने ॥ ४६ ॥ ततःकृता्नरिमवापिवामन्नमोरिम्‌ ॥ए ||


काग्रमनसावाभिरच्छिद्रमवधायेत्‌ ॥ १८०॥ यन्तच्छि्रन्तपशद्रस्यचिद्रम्पुजनेमम ॥ सवन्तदद्ि्रमस्तभास्क
रस्यप्रसादतः ॥ ८१ ॥ ततस्ुपुष्येवेयतोयपत्रादिकशचयत्‌ ॥ देवीवीमेनतत्सव्यम्पनखविरोकयेत्‌ ॥ ८२॥ हस्त
नवक्षुषावापियत्रयत्रकृतःएरा ॥ मन्वन्यासस्तत्रतत्रविसषटिमनाक्षेत्‌ ॥ ५३ ॥ प्रान्तादिप्चमोवहिवीनषषटस्वर
हितः ॥ तथोपानतवामावयन्दुमाबीनम्प्रवक्षते ॥ ८ ॥ स्थण्डिटेखरद्ोचतोयेसुष्यमरीविषु ॥ भरतिमातु
चशुदासुशरग्रामशिटास॒च ॥ ८५ ॥ रिवरिद्गशिखाानतुपूजाकाय्यविम्‌तये ॥ सवत्रमण्डटन्यासङ्य्यदिकाग्|
मानसः ॥ ८६॥ योगपीटस्यवीनेनस्थण्डिरादिषुाधकः ॥ वासुदेवस्यरद्रसयतरहमणौपिहिरस्यच ॥ ८५॥ १
प्य्वत्रपूजासुप्रतिपतिमिमाम्बधः ॥ पवर््यःपूनयेष्णुममीमिःप्रतिपतित्तिः ॥ ८८ ॥ चतुव्वगप्रुस्तस्यन
विरजायतेहसि ॥ शिवोवामिहिरेवापियेन्ेरम्बोदरादयः ॥ ८९ ॥ प्रसीदन्तिसराःस्वपृजायाविधिनामृना ॥ पि
(|रोषतोमहादेवीमहामायाजगन्मयी ॥१९०॥ प्रतिप्रतिमिमात्ियंस्पृहयलपपूनने ॥ ए्याकृसतपुनासम्पक्सफ़र |
-ः
वकः
दम
स्ट
चट

(| ामवत्‌॥९१। एेविहीनायपृनाततोत्पासम्रमपवेत्‌॥ अहदीनसतुपषीनसम्यक्यत्तिकेयथा॥९२॥ अही ||
७,

नातथापना नसम्पकृफ लामापेत्‌॥ इदंहहस्यम्परममिद॑स्स्ययनम्परम्‌॥९ २ मन्त्ेदमयशुदसन्वपापप्रणशनम्‌॥


१८३
श्रावय्राह्मणसत्निधनेशरदिषयनतेसुरपननेष्‌॥ ९४॥ सम्पकृफरनतस्यरौसकमेणोविनापिपूजामतद्नन्तमनुे ॥
॥ १९५॥ हिकाठिकापुरणेरततन्रएोनपष्टितमोध्यायः॥ ५६ ॥ ।श्रीगवानुबाच ॥ ॥ दवयासतननमवरोेणशृ
||एतंसामपर्यवा्‌॥ येनचारापितदेवीनपिरद्ररदवेत्‌ ॥ १॥ परवयतन्रहिरषेणतथायतन्नमृतरम्‌॥ फिपणचपाम|
नयकथितमावतोःपरा॥२॥ एदव्याविरेषेणपुजा्याभक्तिकिमणि ॥ यानितन््राणिरेपाणितानिध्याम्बहपुनः॥ २॥ |
क्यातुमहमायापक्तिेकायमानप्ः॥ अह्निवाह्मनरेणतेनकव्यमिदुीम्‌॥ ९॥ फएरषपषपयेताम्ब्रमतनपाना
दिकशचयत्‌॥ अद्वात॒महदेव्यनमोकतव्यहृदाचन॥५।पधिवापरतागवासमायामपि साधकः ॥पथातथानिवेधेवसमध
| मपकटपयेत्‌॥ ६॥ दवमरिरिाण्डरकवणास्तथाधियः। सिहशवरपदायप्रारणसद्मम्‌ ॥५ गुरराजानमथव
पहामायन्ततोनमेत्‌॥ पतित्रतायामा््यायं पदेषक्रतुसद्मः॥ ८परियतेषण्डिाध्यावातदकपवितये ॥ शति |
कपौधकि्पितयेषपतैकमणी ॥९॥ यदाकृपपीतदानलतिवीयपमापरत्‌। त्रां तोययपरिकवयेदापशतेवरदगीतमेववा
|||

॥१०॥ तचदेव्येनिवेधेवकततव्यंस्ोपयोननम्‌॥ यदैवपापणवेपोमरयोद्वमेववा ॥११॥ स्वकयेपरियसीततत्रमन्रनधि |


यान्यसेत्‌॥ व्यायामेचविधानेषसमायानमोनरेस्थर॥१ २॥ यत्रयतरस्वयद्गच्कतप्रदूवीसरास्मस्‌॥ पदयकमतुपूजाद्गन ||
मन््रेणचाचरेत्‌ ॥ १ ३॥ मन्रहीनम्प॒ननाङ्र्मयततनिःफरम्‌॥ यस्मिन्कम्भणियोदिषठेमन््रः पजापुमंख॥ १४॥|||
दारोफमन््रेणतत्तकममंसमाचरेत्‌॥ देव्यास्तुमण्डरन्यासमिष्टमन्रेणचाचरेत्‌ ॥१५॥ पमान्तेमण्डर्धिप्वातिर
कन्तेकारयेत्‌॥ सर्ववेनमन्त्ेणधमेकामांदूपिना ॥ १६॥ बलिदनेवरिन्छिलाएद्गस्यहपिरःसकः ॥ सन | |
शयेनमन््रेणररितिरकःयतेत्‌॥ १७॥ नगहरोभवेत्तस्यचत्थःकस्यवहिना ॥ पषस्वणसरयैतःकरानिनदुपमन्विः|||
॥ १८ ॥ अधोपन्तस्थकारम्तःसपरोपितथापनः।॥दविमाहीतिहकारस्यतप्यारिस्वरसय्युतः॥ १९ ॥ कतायवगप्ान्ते ||
नततीयस्वरसंज्ञिना ॥ परििान्तोदिधावणस्तथावादिितुधकः ॥ २० ॥ खरोदितीयश्चतयाक्ोशब्दःपुरःसर ॥ पुर
तिसहितःसोपिमिरेशपरश्रक्षसः ॥ २१॥ दकप्रनातथारनासवेशाशहतिशरतः ॥ बिनापपननडुय्यायार्ीस्तसक
रः ॥ २२ ॥ मन्त्रेणानेनपततंसव्वन्तस्यवशोभवेत्‌ ॥ रानावाराजपुतरोवाियोवायक्षरक्षसाः ॥ २३ ॥ स्वस्य
वशय्यन्तिमतप्रामाश्तृमिधाः ॥ प्रवासेपिवाद्मस्यानप्रप्तिनरेपिा ॥ २९॥ कारगारेनवदोवप्रायोवेशग द्व

"ऊ

व परवा ॥ क्यत्तरमहामायापनानेमानसीस्यधः॥ २५॥ मनोयेसमततेिहवयप्रसमाकृले॥ परवकरागमेवपि
क्यन्मानसपननम्‌ ॥ २६ ॥ मनसाहदयस्यनतध्यावायोगास्यपीठकम्‌ ॥ तनेदपूथिवीमध्यपूनातत्रपमाचस्‌ ॥ |
॥ २७ ॥मेत्भपाधतंज्नानन्दतथावनकमये॥ अम्यतरपवमनसारवाकृययो्पननम्‌ ॥ २८॥पश्रायुपपर्निप्‌|||
नवहिदैशेषिधीयते।तथाह्यपिकाेव्याःसव्ोशचपरतिपतयः॥ २९॥ अधमय पततन्देदीयानकस्यास्सदात्रती ॥ नवम्या |
ुतथापनाकरव्यानिनशोणितेः॥ ३०॥ रिहस्थाम्पनयेदेवीम्पस्तकस्थानयैवव ॥ स्थण्डिरस्थामहामायाम्पाफा |
रतिमाघच॥ २१॥ विमरेषपरिशिसेसहेनरस्थपापिपनयेत्‌॥ प्ाशदङरद इनिरिषथतरिशरकम्‌॥२२॥ शिरया ||
गय्त्यप्रतथाप्वतगहर॥ देषीसमपनयेप्ियमारिप्रदासमरितः॥ ३३) वराणस्यांसदापनासम्पणफरदापिनी।॥।
ततस्तदिगणापरकापरुपोत्तमपप्िधो ॥ २५॥ ततेपिदरिगणप्रोर्खलयारविशेषतः॥ समक्षतरेपुतीवपुपमाद्रखती |
समा॥ २५॥ विन्धेशतगणप्रक्ागल्मयामपितत्समा॥ आथ्यावतेमध्यदरोत्रहमततथेवष ॥२६॥ विन्धयवकरदापूना।
प्ागेपष्छोतथा | ततश्वतमगंणप्रक्तकसतोयनदीनटे ॥ २५॥ वसादतगणफरानन्दकष्टेवीख ॥ ततशतणण| 7
८-


5
क.
कु

परानरिपपेधसग्निषो ॥३५॥ तत्रमिद्व्रीयोनोततोपिगणास्प्ता॥ ततश्चतुमाण्रोक्रराहियनद्पाथपि॥३९१॥ |


म.

त्म
(क
(वि,

||ततसमाकामस्पेतुसव्यत्रेवनरेस्थे ॥ समरेष्ोषथाविषहं्मीस तिमायथा ॥ ४० ॥ देवीपूजातथाशस्ताकम


पेसुराटये ॥ दवीक्ष्रहामरूपम्बियतेऽ्यत्ततत्समम्‌॥९१॥ अन्यरविरदेवीकामहपगृषट ॥ ततःशतगणप्रोक्तानी ||
रङ्टस्यमस्तके ॥ ४२॥ ततापिद्िगुणा्रोक्ाहरुकेशिवरिट्के ॥ ततोपिप्िगिणाप्रोक्तागैरपत्यादियोतिष॥ ३॥ ततः
शतगुणप्राक्ताकामाख्यायोनिमण्डले ॥ कामास्यायाम्महामायाप॒नार््प कृतवन्सकत्‌ ॥ ९॥ सचेहठमतेकामान्पख
शिवरूपताम्‌॥ नतस्यसदोन्यासितकृतयन्तस्यनवियते ॥ ५ ॥ वान्छितारथमवाप्येहपिरयरमिजायते ॥ वायोणिग
तिस्तस्याविदन्थराधिता ॥ १६॥ सह्नमेशाघ्चवदिवादुयःसचनायते ॥ वेष्णवीतन््मन्नेणकामाश्यायोनिमण्डरे
॥ ४॥ सकृतुपूननडूलाफटरतगुणरकत्‌ ॥ मूलमूतिमहामायायागनिद्रानगन्मयो ॥ ९८ ॥ तस्यास्तुयेष्णवीत
नरम्मन्््पराकूभरतिपादितम्‌ ॥ अन्यायामतयःपरोक्तशैरपत्यादयोपराः॥ १९ ॥ तस्याएवविभागास्तास्तच्छरीरविति
(गाताः ॥ निःसरन्तियधानिधयसुष्यविम्बात्मरीचयः॥ ५० ॥ देव्यास्तथोयवण्डायामहामायाशरीरतः ॥ तासामेबाह |
रूपाणिक्तव्यानिमयातव॥ ५१ ॥ एकेवतमहामायाकाय्याथमिप्रतदता ॥ कामास्यातमहामायामठमतिश्रगीय |
ते ॥ ५२ ॥ पीठीतरहयासातुमहामायप्रगीयते॥ एकएयथापिणुनियघद्विसनातनः॥ जनानामदनातपोपिजना।
त्तिश्रतः॥ ५३॥ तथवसामहामायाकामाधसहतागिरो ॥ कामस्वितितददेवायतेपततत्रः ॥५४॥ पथादिपस्पः |||ए
¢ ४
फी]
१८९ फोपितरीमरहाद्ेत्‌॥ लाप सरनकयेकामास्यपितयहया ॥५५॥ महामायशरीरनतुकामाधपमपस्थितम्‌र |
हिकु पीतङ्मायैुपयोनिौैः॥५६॥ सहम्य्ताफमकरेपागृहतिघनसयपयदातूयककामसातास्यः ||| `
सिधारिणी॥ ५७॥ कामफरेशिवपरन्यसतरोहिपहुे ॥ सतेयक्तकामतुपितपरतेपरिस्थिता॥ ५८॥ तथेतस्ततो |
7वा्िहस्यकमदापेत्‌ ॥ करापित्पासितपरेकेदायिद्रकपहुने ॥ कदरिकवरीपठमतेकमरूपिणी ॥ ५१॥ व
दरोहितपदस्यातदग्रेकेशरीधरः ॥ यदृप्रगताद्वीतदाप्रे्रिरीक्षते ॥६० ॥महामायास्वहपेणयदापावराभवेत्‌॥ ||
पनाकरेतदप्रपदमशिहपरिष्िता ॥ ६१ ॥ रप्रयदाध्यवित्दप्रषिनेदसि ॥ पदध्ययेदरोचान्यपमपरे || ध
01

पिन्‌ ॥६२॥ तिध्यतेषयगपसररकमात्‌॥ सितेषकामददिवीतुषयायेतकमदा ॥६२॥ एेकसित्न ||


पितथायथायधिनयेच्छिाम्‌ ॥ एापमस्तानगताममतिःसायत्ततः ॥ ९ ॥ विषुत्हमरिववदियतसानग ||
यो ॥ सितपरतोमहतेवाबह्मरहितपनम्‌ ॥ ६५॥ हरिदरिसविकञयोबहनानिमहनपः ॥ छमूषबाहुनव
तिपि 1
नुतुपाम्पनमात्रयु्यत्‌ ॥ ६६ ॥ वस्मामृप्यन्तरहुवावाहनवक्तह पः ॥ पिन्यसिमः पपप्रीण

1
(1
1

श~|
वा॥६अतेनतेनेवहूपेणआसनान्यावषयः॥ धिहापररिसथतम्पदनसतनतस्योदगःशवः॥६८॥ तस्योपरिमहामायावरदा

पयदापिनी॥ एवंह्पेणयोध्यावपनयेततंसिवाम्‌॥६९॥ बरहमविष्णशिवासतेनपनिताःस्य्संशयः। एंपदामहामा | |


याकामास्यायेकपिणी ॥७०॥ ध्यानतोरूपतेोभिन्नातस्मा्तानतत्रपृनयत्‌॥ वविशेषतन्नाणिद्गगायाःकथितानिषम्‌||
॥ ७१॥ अ्मन््राणितस्थासतुधरवतातनरसततमो ॥ ७२ ॥ इिकाटिकपुरणेषष्ितमोध्यायः ॥ ६०॥ ॥ श्रीगवानुवा|
च॥ उहृमन्््यवक्षयेवण्डिकायाविरेषतः॥ येःसमारापितिवोचतुवेमापरदामवेत्‌ ॥१॥ तारव्यान्तेयुतःषषट्रवि
नदय्विपनिः॥ तथोषान्तोयतस्वेतरायम्धौ मोयमेवच॥२॥नेतरवीजधण्डिकाया्चयमेतलकीतितम्‌॥ वमरराटदष्त |
्येषत्रितयड्ुमात्‌॥ ३।धमाधंकाममोक्षाणां पवदाकारणम्परम्‌॥ मन््मेतमरहागु्यनदु्गीवीनमितिस्मृतम्‌ ॥९॥ च|||
दाकल्यायनमुनेरा्नमषुिवोकसाम्‌।तनोगिर्तकयाभेवदेवोपपेस्तुता॥तदानतऋरयादव्यामूरमृतिविनिःतृता ॥५॥ |||
धीनगदत्रीमहिषासुरधातिनी ॥ तेनोभिसवेदेवानां साधृलवपुरततमप्‌॥ ६।अघ्ाण्यतेकन्यादायदवदत्तानिभाग |
शः॥ सगणंसानवन्यथपामालयवरवाहनम्‌॥ ब्रह्मे संस्त॒तापवीनघानमहिपसुरम्‌॥५।हतेतुमहिषेदेवीपनितागरिद |||
स्ततः॥अनेनवत ुमन् रेणर ोके् याति येसा गता ॥८॥ ततः ्रत िसा पूत
^
ि सवः
„न
सकत प्य त।प ूरम ूषि ःपु गुत ताप ूमू तया
1 ९

का" |||ह्यातिमागता॥६॥ देवाना्शठननतरहयायेरपयोननात्‌॥ यन्मृतिःएयतेसनस्ताममििणौख॥॥ ०।नदन्‌ए्समा | |


१८६ |(|युमरदुकतरतराप्‌॥ ोचात्रयस््य्॑ामपद्नुदशाननाम्‌॥ ११॥ तप्काश्चयणामां प्रष्टंपरोषनाम्‌ ॥
||वयानसम्पत्नंसव्वभिरणकूपिताम्‌ ॥ १२ ॥सुचाषदशनानतोकःीनोततपयोधरम्‌ ॥ मिमदगप्यानस॑सानापटिष |||
||सरमदिनीम्‌॥ १३॥ मृढालायतसंसशद्शवाहसमन्विाम्‌॥ गरिएटन्दपषिणेदयषटशकरकरमादधः॥ १४॥ पीक्षणवाण
थाशिम्बाहुसहपसताम्‌॥ सेवकम्यणेवापथपाशथाङ्शमदपः॥१५॥ पष्टश्चारशुश्वपिमिःरियानयेत्‌॥ ||
|अपत्तामहिपन्दहिशिरखममदशयेत्‌ ॥१६॥ रिरदादरवनदावहहूपणिनम्‌॥ हिशिरेननितिप्रनिर्थग्टन
वि
दकि

| परितम्‌॥ १०॥ ररीफताहुवरपिसुपित्षणप्‌ पेित्रागपषोनभृकवकुटिलगतम्‌॥ १५॥ सपाशवामहसत


[|तृतकेशबदुगयापमहिसक्रथेन्यापिहक्वयत्‌॥१९॥ वेव्यसतदक्षिणम्पादसमपिहोपरिर्यिम्‌॥ किदन |||
(वी
वको

(|धावाममङषममहियोपरि। २०॥ उग्रचष्डप्र्डाचवण्ेय्ाषष्डनायिका॥ चणडावण्डतीवैवपमण्डषण्डिकातथा।


| २१।अमिकशक्तिीरापिःसततप्पसिषिताप्‌॥ विन्तयेसततनदवीमकषपायमोक्षदा१॥ २२।एतस्यशरा मनर
|तदृणात्रमितिुत्‌॥ शृणषकमनाकरूलाधकामायताधनम्‌॥ २३ वहीरयास्सषठेहनत्ानो परिष ॥||

[| दुमगाहिरितिसोहरनदुगामन््रमितिभरतम्‌॥ २९॥ खोमकररारिस्थयाविसितपञ्चमी ॥ तस्यामनेनमन्त्ेणपम्पयवि
[|धिवच्छिाम्‌॥ २५॥ शृषष्टम्यामपनवीम्पूजयिलायधाविधि ॥ नवम्याबरिदानागिप्रो तानिसमाचस्‌॥२६॥ सन्धय | |
||य्ेषरिडय्यापनिनगात्रासुगक्ितेः॥ एवहूतेतुकल्यणेययुक्तोनियम््रमोदते॥ २७॥ पुत्रपोतरसमृदस्तुधनधान्यसम्‌दि
||ननिः॥ दीवायुःसवसुपगारोेसिमन्सचनायते॥ २८॥ पितष्टम्यानुवेत्रस्यपषयैस्कारपमपः ॥ अेकेरपियःक्‌ |
[|वयानमन््ेणानेनपजनम्‌ ॥ २९ ॥ नतस्यजायतेशोकोरोगोवाप्यथद्गमतिः ॥ ग्यष्रतशुख्पकषस्यभषटम्यां समुपोषितः ॥ |
|||॥ ३०॥ नवम्यांसतिरेसेय्यावकेरथमोदकेः॥ ्षीररययेस्तयकष्ःशकरामिःसपिषटकैः ॥ ३१॥ नानापशृारधिरमति
||रपिचपनयत्‌ ॥ ततोदशम्पाशृङ्कायामदविस्ततिरमिधितेः॥ ३२॥ दगोतन््रेणमन््रेणदातग्यमन्नखितरयम्‌॥ एवडतेदश
्यान्तुयतपापन्दशनन्मभनिः ॥ ३३ ॥ कृतन्तस्ररयय्यातिदधायुरपिजायते ॥ आपदिरुष्पतस्ययाष्टमौश्रावणस्पच
|||॥ २९ ॥ पक््रारोहणङ्प्यदिवीप्रीतिकरम्परप्‌॥ दुगतिन्रेणमन््ेणदुमाीजेनभेख ॥ २५॥ वैष्णवीतन्तमस्मेणपपि|
्ारोहणशरत्‌॥ विरेषच्छवणम््राप्येव्याःकृय्यावित्रिफम्‌ ॥ ३६॥ समपमेवदेवानाम्पकित्ररोहणशचत्‌ ॥ आषाढे
ध्रावणेवापिसम्बत्सरफरप्रदम्‌ ॥ २७॥ भ्रतिपहनदस्योक्तपक्तरिरोहणेतिषिः ॥ हितीयातश्िषादेव्यस्तिथीनामृपमा
9 ० ¢

नि
भि
८न
=<

का ° |॥|र्मृता ॥ ३८॥ ततोयापवमाविन्यश्चतथाततपुतस्यप॥ पएश्चमीसोमरानस्यषषटपरोकत गुहस्यच ॥ ३१॥ पमो


,८४ ||सवाकटुगाविश्चतय मी ॥ मातण्वमीप्रंकवरफयमीमता॥ ०॥ एकारीकरषोणाश्चददशीक्रपणिनः॥ |
्थोदशीवनहूस्यममपेपपतही ॥2१। ्यणेोिकपतीनाश्चपणमासीतिधि मता॥पपिरे णये दषानप्तसमा।
परत्‌॥ ९२॥ तस्यत्ताम्बसरीपूनाफर्हरतिफेशवः ॥ तस्मायतेनकतव्यम्पित्रारोहूणम्परम्‌ ॥ 9२॥ कृतेबहूफर्र|
िस्तजासफटमकत्‌ ॥ पक्िध्येनसप्रेणयथाफाग्धविनानता ॥ ४४ ॥ तच्छणपप्रमाणन्तबवनानममभेष ॥| =-=

||अथम्दासूतर्पद्रसरततःरम्‌ ॥ ४५ ॥ततक्षम॑ुुष्यस्वाकपासक्मतःपरम्‌ ॥ एटपू्नतानयेनपवितर


णिनकारयेत्‌ ॥ ‰६ ॥ विदित्राणिपवित्राणिकपव्यानितृयज्गतः ॥ गन्धमास्यैःसरिपीरमितानि्थोदितम्‌॥ ९७॥ वध
>
~

~न

क्यायफतयेतसू्रम््मदाचपतित्रता ॥ पिधवासपशीराबदःशीरनिकरयत्‌ ॥ १८॥ यतस्पिीतननदपथ्भस्मध


गिगुण्िम्‌ ॥ नेनीयप्पतिनसूत्रम्मिन्पवित्रे ॥ १९॥ उपय्तथासुनमर्तादिद्पितम्‌ ॥ मरिनीरः |
तश्यतेनविवलयत्‌ ॥ ५०॥ सूमेःपिुर्वतकनिषठोतममध्यमम्‌ ॥ किययकिरनुसपितितनुिः ॥
९१ ॥ मच्यरकयशःकोतिःपुवसताग्यवदनम्‌ ॥ चतःतरार्‌तपरोरनन्तताम्पध्यमपमम्‌ ॥ ५२॥ पिम्यी
-------
4


~
का
<
7दहम्पण्वंखर्ममिक्षप्रदायकम्‌ ॥ उततमभेवतन्तनामधे्तसतेनवे ॥ ५२ ॥ कवातुमहदेवयशिवसायुग्यमा्ुय ||
त्‌॥ उत्तम्बासुदेवायदयायदिपगित्रकषम्‌ ॥ ५९ ॥ तदायातिहढकिंपाधफोनात्रसरपः ॥ अशटतरसहछनुरमा||
|ठेतिगीयते ॥ ५५॥ पक्निनुमहदेव्याक्तिमक्तिप्रदायफम्‌॥ रतमारान्तुयोच्ेमहदेव्ेपकविनकम्‌॥ ९६॥ कस |||
कोटिपह्राणिस्वमोस्थित्ारिषोभवेत्‌ ॥ एतत्नागहारास्यशङ्रस्यपक्तिकम्‌ ॥ ५७॥ अषटतरपहलमतनतुनापुम
नोहरम्‌॥ यश्यद्तिमदन्तकय्सतनतपश्चयः ॥ १८ ॥ तावकपसहछणिममछकिपरमादूत॥ अषटतरसहत्णव ~
~

(नमाटाह्स्मता॥ ५९॥ तनतनान्तस्यरानेनविष्णसायज्यमाुयात्‌॥ वकनिटम्पकत्रसुनामिमात्रम्भवेनुतत्‌ ॥६०॥


राशग्रन्िस्येमाममनेनथोजयेत्‌॥ उरपरमाणममधयसयदरन्थीनानतत्रयोजपेत्‌ ॥६१॥ चतुिधतिमप्यस्यमानमा
सनएवच॥ पपित्रमतमंपरक्क्ानमा्र्चौख॥६२॥ पटरिशततप्र्नम्भोनयेदासमानतः॥ रृतमोतकाप्य्वी |
नांपुविधानतः॥ ६२॥ नागहाराहूयन्तदन्येषुचविधानतः ॥ पवि्रहिपतेयेनसुत्ेणमरन्ययः एनः ॥९४॥ तदन्यवणसुनण |||
(अ

(करत

वर्तव्यारक्षणानिता। मरित कष्पनेसतकनिष्ठे ॥६५॥ दे म्यमेतु्ंतरिणेहतमेतथा ॥ अपिवा ||| नव

स्यपवित्राणिपवस्पिनदिवपेततः॥ ६६ ॥ मन्न्याप्पवितषयात्राफनि ॥ दुवीनेनमनरेणमचन्यापन्िन |||


----~
~~=~----------*-----------------

५ (न

वयात

<~
शः
छः

$~
~ पतवणयणतायकलााननमत
=

धरेत्‌ | ६५७॥ वेणावीतनमन्त्ोकु्युरनयेचाख ॥ परिग्रनिघठयदु्यामननयासम्िषक्षणः ॥ ६८ ॥ भ


१८८ |||म्रणनपनमासायामहौस ॥ वावनतोनथयश्रत्तवनयेवयसयेत्‌॥ ६१॥ मनराितस्यतेस्यदह्ोपनियो |||



प)

४4

मतम्‌ ॥ दुगतिननेणमनेणतचन्वासन्तुारयेत्‌ ॥ ५०॥ एकमनयस्यपकरय््ञपपरपवितरकम्‌॥ तसित्निधायगन्धा |||


दिपष्पणिषसुशोनम्‌॥ ७१ ॥ तचन्यान्तगव्यदहलप्रेणप्तेख ॥ पिपोसतुमरमन्नेणतचन्यासनुकासेत्‌ ॥|
3

दर्विशुरितिपरोकतमनन्यास्धिनस्यहि॥ ४२॥ शू्रणमन्नवियपेमननेव्दशप्तर ॥ परसदिनतमन्रेगतलन्या |||


साममसफृतः॥ ७२ ॥ अनेनमनन्या्येदानयगेनफासत्‌॥ कडुमोशौरसम्भ्न्दनादिविरेपतैः॥ ५२॥ प |
<

"री

णिषिरिप्यायतचन्यासनुयोनपेत्‌ ॥ सम्यय्डरेदेवोविपिवखयतोनर ॥ ४५॥ वैषण्रीन्नमन्रेणदृ्ाते


णाखि॥ दुमावीनेनदयातुदव्यामध्िपकितरिफम्‌ ॥ ५६॥ यस्यदेवस्यवश्रक्त्तस्यतेगपमण्डटप्‌ ॥ यद्यय्यतेषो
न्रोयथाध्यानादिपूजनम्‌ ॥ ५४॥ तततेगवमन्तरेणपूजधिलप्रयत्तः ॥ तस्थववानमनाग्यामाध्रदयायवि
॥ ०८॥ पत्िममयोद्यदिविभ्यश्चपवित्रकम्‌॥ सरवेपमेवरेवाना पणाय स॥५९॥ अपिह्याभवानोषगजव
महरगः॥ स्वन्दोभानम्मदगणोर्क्पिलश्चनय्रह॥ ८०॥ एतनधयेषप्रतकम्यजपिवायथागिपि ॥ परिमि
9,
3.
ॐ च

कन्दयदयःसमाहितः॥ ८१॥ पशाव्यपरुटूवदिवयदलाहुतित्रयम्‌ ॥ तेनवविष्णवेदवाशमवेचयथाविधि॥८२॥
क,

अभ्िर्त्तरशतंतिरेरायस्तयैषष ॥ अषटेततरशतन्दयान्महादेव्येवपाधकः ॥८३॥ एवमेवविधानेनविप्षादीनाञ्


साधकः॥ पवितरारोहणङषय दम्पकामाधपिदये ॥ ८४॥ नेेयैनिविधपयर्वदपिषकमादकेः॥ ुप्मण्डेंसिरे
ल्मरपनसेस्तथा ॥ ८५॥ आषदादिमककसराक्षदिविविधेःफरैः ॥ ्षफोग्यदििःसरमैममसयेममंपिस्तथोद
मः॥ ८६॥ गन्यैशुषयेतयापेदपिशसुमनोहर ॥ वपोिभपणश्कावानीसाधकनपेत्‌॥ ८७॥ नटनतकस््च
वे्ाभिश्चेवख ॥नृखरमतिःसमदितोनागरङ्ाखेत्निशि ॥ ८८ ॥ मोनये्रा्मणोश्ापिन्ञातोनपिद्िनातिभिः॥ पू
परित्ररोहणेदतेदक्षिणामपदापयेत्‌ ॥ ८९ ॥ हिर्यट्निरपुतर्बोसोवाशाकमेववा ॥ इममन्रन्ततःपश्चत्साधकः
पमदीरयेत्‌ ॥ १०॥ मीिदिममारागिम॑न्दातुमादिि; ॥ इषंसा्ैतरीपृनातवास्तपसेश्वरी ॥ ९१ ॥ ततो |||
्रिस्येहवीम्पनाक्निशरतिपतिभिः ॥ एडूतेपवित्राणान्दनिदेम्यायथाविपि ॥ ९२ ॥ सवससरस्ययाप नासम्‌
गावसरदभेत्‌ ॥ कपरोष्ितग्पौ दीगर ॥ ९३॥ त्रापिसुखसोाग्यसमदविरतुाभेत्‌ ॥ ९४॥
॥ ६१ ॥ ॥ श्र ीगग िवा नुव ाच ॥ ॥ दृ ति नन िण चङ ुम बह ुम ाम हस त
इतिकारिकापरणेप्फपषमोध्यायः
|
का०|/|प्‌ | महानवस्याशरमिवरिदानत्रद्यः ॥ १ ॥ आगिनस्यतरोहृस्वमेयाष्मीतिपिः ॥ महषटमीतिसापररारे
१८९ |||व्या्ीतिकरीपरा ॥ २॥ ततोननवमीयाप्यास्सामहानवमीस्मता॥ सातिधिःसमराकानाम्पननीयशिवप्रिय ॥ ३५|| अ
अनया्वसपनायाविषशणोख॥ सम्पञ्यमण्डरेदेषीयिं धिवसयतोनरः॥ वैषणवीतन्मन्रेणदुगतन्रेणौैख ।म्‌
तमेदयथादेवोपजनाडृहातितये॥९॥ कन्ासंसयेखीवसशूङह्ामारम्यनन्दिकाम्‌॥ अथायिताशीनकशोएकाशीलधवा
पदः॥ ५॥ परतःप्नायीनितनिकाररिवपजफः॥ नपहोमसमायु्तोणोनयेवकमस्किः॥ ६॥ वोधयदिलशावास्‌ |
षूयान्देवीफरेषच॥ सक्तम्पांम्िल्यशाषान्तामाहलयप्रतिपुनयेत्‌॥ 9 पतःपूनाम्तथाष्टम्याविरिपेणसमाचरत्‌॥ नाग
धस्ययङ्ग्य्रिदानमहानिशि ॥८॥ प्रूतवरिदानन्तनवम्याविधिव्रत्‌॥ ध्यपेदकुजान्दषीन्दुगातन्ेणपूनयत्‌ |
॥९॥ विसलेयन्दशम्यानुकष्यदिसाधकोतमः॥ कृवापिप्नननस्यान्तिथोनक्तसमावसत्‌॥१०।वदतुषोदप्नना महा
मायम्प्रपूजयेत्‌॥ द्गतन्रेणमन्मेणविषनतत्रपशणु ॥ १३ ॥ कनयायाटष्णपक्षस्यएकाद्रयामुपापितः॥ दद्म
कीकनुतरुडुय्यीतरहनि॥ १२॥ चतुदयामहामायाम्बोधयिलाविधानतः॥ गीतवादित्निपित्राननवेयवेदने;॥|
॥ २॥ अयावितम्वधगय्यादपवासम्परेहनि ॥ एमत्रतद्व्यायाकनवमीौवित्‌॥१९॥ गष्याश्चसपभ्यश्यमूसेन


-
ग्‌
1
ससस:

प्रतिपूजयेत्‌ ॥ उपतरणाकेनङ्लाभ्रवणान्तेवरिपजयेत्‌॥ १५॥ यदालष्टदशकुजामहामायाम्प्रुजयेत्‌ ॥ दुमातन्त्रेण |||


नरेणतपरापिशेणौख ॥ १६ ॥ फन्यायाडूष्णकषस्यपूजपिलद्ोरिवा ॥ नवम्याम्बोधयर्वगीतवादित्रनिस्वनेः ॥
॥ १७॥ शृङ्क्षेचु््ानुदेवीकेरविमोचनम्‌॥ प्राततुपन्म्याज्नापयेनुशुमेनेटः॥ १८ ॥ सम्पाम्पप्रिकपृना |
(4
डकतुकमद्सः ॥ नी
्म्याचप्युपोपणप्‌॥ पूजानागरणयेवनवम्याग्धिषिवडलिः॥ १९॥ सम्भेषणन्दनरम्यानतुकरी
| राजनन्दशम्यान्तबरद्विकरमःत्‌ ॥२०॥ यदपेदेष्णवीन्देवीमहामायाक्षगन्मयीम्‌॥ पूजयेतत्रचतदापिरेषंशृणभंख॥|

||| २१ ॥ कन्पासस्ेरापूनायाशुह्ठतिधिरष्मी ॥ तस्यारतरपूनितव्यामहाविभवविस्तरः ॥ २२॥ नपम्याम्बरिद्‌


||| न्तुकतेवयेयेयथाविपि ॥ जपहोमश्चविषिवतृष्यातपरविभृतये ॥२३॥ सम्पूनयेन्महादेषीमष्पुष्यकयानरः॥ मस्या
||| नम्रहाथायरावणस्यवधायप ॥ २९॥ रात्रयिवमहादेवीतरह्मणाबोधितापुरा॥ ततस्तुप्यक्तनिद्रासनम्दायामश्रिनेपिते॥ ||
॥ २५॥ नगामनगर्गरह्यत्रासोद्राघवःप्रा ॥ तत्रगलामहादेवीतदातारामरण।॥ २६॥ युद्नियोनयामासस्वयम |||
|। न्हिताम्बिका ॥ रक्षसा नराणाथनग्धवासामांसदहोणिते ॥ २७॥ रामरावणयाप्युदधसपाहसन्ययोजयेत्‌ ॥ व्यतीते |||
मेहते नवम्यावणन्ततः॥ २८॥ रामेणधतियामासमहामायाजगन्मयी ॥ याव्तयोःसयन्दवीयद्छरिमुद्तत ॥||
का" ||॥२९॥तवतुपपरातराणिसरैःसुपूनिता ॥निहेरवणेवीरवम्या परेः ॥२०॥ विरेपपनानुगंाशकररोक
१९ |||पितामहः॥ ततःसम्परपिताद्वदरम्यांशावरोत्पवः॥१॥ पक्रपिदेवतेनायानीराननमधाकरोत्‌॥ शान्यर्थसुरमेन्याना
दवराज्यस्यरृदये॥ ३२॥ रामरायणवणिनयुदधविशयक्ीतिदम्‌॥ वृतीयायान्तरहयाःपर्वतरिरिस्थितप्‌ ॥ २१॥
स्वातीनकषत्रयृक्तायाफीतंसुखरम्महूत्‌॥ शान्यधर्वखयामासदयेद्रवचनादरः॥ ३१ ॥ ततस्तश्रवणेनाधद्शम्पा्चण्ड
(क
करुभाम्‌॥ पिसृज्यच्रेशान्यथम्बरनीराननंहर॥३५॥ नीरनितवरःशक्रस्तमरमभरषवम्‌।सम््रापयप्रययोसमौ
सहदमःशचीपतिः॥ ३६॥ इतिरृतम्पराकस्पेमनाःसायमुकेतर॥ परदुमतादर्पजािीदिवहिताये ॥ २४॥ कणा |||
रेतायुगस्यादाजगताहितकम्यवा ॥ पुराकटपयधादतम्रतिकपन्तथातथा ॥ ३८॥ प्रव्तेस्यन्दवीदेयानात्न
नापे ॥ प्रतिकलपमविद्रमोरवगश्चापिराक्षसः॥२९॥ तथेवनायतेयदन्तध्रिदशसद्मः॥ एवंरमसहघठाणिरवणाना
सहुघशः॥४०॥ शपितव्यानिफतानितथदधीपरवत्ते ॥ पूनयनिपरस्सरवेबटत्रीरानयन्यपि॥0१॥ तथेवचनराःस्न [१९०
ष्युपुना्यधाविपि ॥वरनीराननेरानाकुष्वाह्रविददये॥४२॥ दिव्यरङ्खक्तिवंहणीमिशरवतनम्‌॥ कव्य
ृयगीतानिक्रौडकतुकम्गर॥ ४२ मोककःष्ठपेयेमधषयमोम्येसेकरः॥ कमाण्ड सिरेश्रसम्नैरेपनपैस्त |
| च म
)

||ा ॥ ‰९ ॥ दरा्षामरक्शण्डिलेशवहेश्वकणेस्तथा ॥ करोरममपठेपनम्बतिनुकादिकनिः ॥ ४५ ॥ गव्येगु


देसतथामपिमयेम्मधुमियष ॥ वारप्रियेश्वेवेयेस्छानाक्षतफरापिभिः ॥ ४६॥ रपुदण्डपितश्निश्रखरीनागऱ्‌
०, ०५ भ ०

||फेः॥ अनागिम्मैहिवैमषरासदणितस्चयेः॥ ४७॥ प्यादिविटिनातीयेस्तथानानापिधेम्ढः॥ पूजयेचनादत्रीम्मा |||


||सशोणितकमे॥ १८ ॥ रनरकदिरालस्वहसापिषपमिकाम्‌ ॥ पयेद्तरुनाशाटु्याशरीतयेतथा॥ १९॥
नि
शकक

||ेमथसतिरेरभ्ेममौपिरपितथापेरेत्‌ ॥ उप्रचण्डापिकाःपू्यास्तयाेयोगिनीशुभाः ॥ ५०॥ योगिन्यश्चवतु शटि


धवेकोवियगिनीः॥ नवदगास्तथाप््यादेव्याःसत्िहिताःशुकताः॥ ५१ ॥ जयन्त्ादिगन्धपुष्पस्तादेव्यामूत्यायतः॥


| देव्याःसवंणिवाघ्ठाणिभृषणानितयेवच ॥ ५२॥ अद्परष्य्तानिवाहनंधिहमेवध ॥ महिपापुरमदिन्याःपुदभूत|
| पेसदा ॥ ५२ ॥ पए्राकस्पेमहादेवीमनोस्वायमृपिन्तरे ॥ ठृणाडइतयुगस्यारोस्वरिेसतुतासदा ॥ ५९ ॥ महिषासुर
|| नाशायनगताहितकाम्यया॥ योगनिद्रामहामायाजगदत्रीनगन्मयी ॥ भने षोव्शमिप्यक्तपत्कारीतिविभ्रुता॥ ५५॥ |
(|क्षीरोदस्योततरतीरेविघ्तीविपुखान्तनम्‌ ॥ अतसीपष्यवणक्नाञजरछशचिनकृण्डरा ॥ ५६ ॥ नटानृटसलण्डनदुमुकृट |
्पषिता॥ नागहरेणहिताखणंहारविषिता ॥ ५७॥ शूरयक्रथषहवङ्मबाणन्तयेवच ॥ दिमनश्वरण्डच |||
५०५४.

स्ट ~य
कप
का ||नियदरिपबाहमिः॥ ५८॥ विभतीपततदीमिगिदशनो्चर ।तेकमतापपशशज्मि ।१९॥
~

1
1

५९) [|दम्पशुद्मुररम्बधतीवामपािपतिः॥ पिहस्यातयेरकवणषठिगिरतिस । ६०॥ शृठेनमहिपमिचातिषमी।


` [|स ॥वमपदेनवक्यतवीयगनमयी॥ ६१ तनपपकलदवापगमपपलेशरम्‌। नोरिवन | ॥

नहतमहिषपुरम्‌। ६२॥ तापरेवेवसानमतीयसेशठरी सितप्रमत्दनागिकिव्नोम्यरा ॥६२॥


गच्छनुगीःपुखणानम्ीपन्तरमरति॥ लिवयमतासप्रपरङ््यायनाश्रमम्‌॥ ६तरेवोपितापाध्यमापिप्यतिः।
[न
1

पयः हयकापापहदिवीततेवान्तरीयत ॥६५॥ वाग्तिदानम्‌ कालयायनमुनेपुरम्‌। भश्रमम्रतिगवाि|


केकि
सपागिमानसाः॥ ६६ ॥पिहतोमिषेवयाििस्ािष्यवतः ॥ सुतरेषामहदेवीनगवप्रीनगमयी॥ ६०॥
००००-०

किमयमाहतेवीगनु्वावनाशरम्‌॥ मनयन्भिङयममाकर्योमिषवति।६८॥ इव्त तर्नेगच


तिमर ॥हियनतासतमुगिहयायनाधमम्‌ ॥ ६९ ॥ तेदरासनकिपटक्मिणरिवास्त ॥ १ |
पदःुपिस्मीताुगादनरासाः॥४०॥ तोर् सेमहिप
ाण ससेधाि्‌। सगल्यकथयामासु्वरोकपरा |
षम्‌ ॥ ५} ॥ ततस्तमहापमरहपिणुरिवद्यः॥ सप कोयोततिमिोहतयपदारवः ॥५२॥ एय
करियतेनगदिवंपनसुशम ्‌ ॥ इतिप्रकष्यतान् ४६ ॥ निशचक्रमशचतेनसिशक्
ेषाशरीरेभयःथक्व्‌ ॥व्यायनी िहूपाणित
| क्षणात्‌॥ ततेनोमिहुतवपुदवीकायायनेनये॥ ५१ सनधुत्ितापूनिताचतेनका स्मृता ॥ ततस्तनवमन््ेणदराह |
6
~
>

युतेने ॥ ५५॥ पश्चालपानमहिषश्नगदात्रीनगन्मयो ॥ यदास्तृतामहादेवीबधिताचाश्विनस्यष ॥ ५६॥ चतुदरीऱ |||


कर

णप्षपरदुमताजगन्मयी ॥ देवानान्तेनसाम्मिशृ्टपकेसशोमने ॥ ७७॥ सप्तम्यांसाकरदेवीअषटम्यान्तरखहूता॥


वम्यामपहारस्तपनितामहिषासरम्‌॥ ५८ ॥ निजघानदशम्यान्त्विसथन्तहिताशिवा॥ ७९ ॥ ॥ मक्ण्टेयउवाव॥ |
्रवेमांसगरोरजादैव्याःसहतिमतमाम्‌ ॥ संशाटश्चतदरपेपनरोवंपपृछत ॥ ८० ॥ ॥पगरउवाष ॥ ॥ यदिपश्चा
नहादेषीनघानमहिषसरम्‌ ॥ रथम्पवमाद्रकाटौहपभनमहिषापरम्‌ ॥ ८१॥ तथादिदशनतस्याःपदाक्रान्श्वका |||
रव ॥ हदिशरेननिनितन्ददशुःसकराःसुराः॥८२॥ एवन्तुसंशयन्छििमृनिभरेष्ममाधरुना॥ ॥ अयेउवाच॥ ॥ शष |
वत्पगाहसाोद्रकारीययपुरा ॥८३॥ प्रपैतामहामायामहिषिणपहवतु ॥ महिपासुरएयासोनि्रयाति िूत्वत
| ॥ ८ ॥ सत्रम्रदरेवीरोदारणङ्ोरद्ेनम्‌॥ महामायापद्रकारीठिचाखडेनमेशिवम्‌ ॥ ८५॥ पपातस्यचरक्तनि

र. वयादवितस्यातिषणा॥ ततःप्राततौययुतःसदयोमहिषामुरः ॥८६ ॥ तमेवपुनयामासपुविरसानुगस्तदा ॥ भार | [नकि
भिक
<

> पववद
धिताद्वीमहिपणाुरेणव॥ ८७॥ ्रदभातककरीरृने षोढशी ॥ ततश्रणम्यमाहामहामायाक्चगने |ए
एक
2

१९२ |(|पीप्‌॥८८॥उवचेद्वेषानममतिभकियतेोुरः॥ ॥महिपरवाच॥ ॥ पेविषहेनपञ्छियशोणितानिशरोम॥८९॥|/|्


वया¶कतानिषनिमयासप्रनिश्चतम्‌ ॥ रवयनतुवयाकापयममयन्ततस््पाणतः॥ ९० ॥एतदधिरषानमोतरष |||
दहिमयप्‌॥वद्यसतवाह्ात्रसितसंशयःपसेरि॥९१॥ ममापितरनोदुःसपनिपतिःकेनरङ्यते॥ किनुघयेवप्तहितः |
मूराराधितःपुरा॥ ९२॥ ममपत्रिमदर्यननातःपशदहततः॥ मयाप्याराधितःशमप्र्षाषे्ातयविधाः॥ ९२॥ |
मन्य्तसरर्योषदसुररा्यमृतमम्‌ ॥ अककमयमृक्तमनुतापोनविते ॥ ९? ॥ कायायनेनमुनिनपषीहशिषय ||
कारणात्‌ ॥ सीमत्तिनीषिनाधेकरितिगपशयः॥ १५॥ परमनिनतपस्यनरद्रा्रामप्ततमप्‌ ॥ मनेकायाय |||
नष्यस्यशिष्यंहिमवदनििफे ॥ ९६ ॥ दिवयशीरपमतुरड्ूवाहङ्ोतकात्रा ॥ मयासम्माहिेिप्रोयनःसवस्तरात ||
प; ॥ १७॥ नदूरापसस्थितेनाहमूनिनाकोपूनुमा ॥ ज्ञालमायानदपप्तशिप्ययक्रोधष्िना ॥ १८ ॥ यस्मा
सयामेरिष्योयममोहितस्पसश्चुतः ॥ कृतस्वया्वीहपेणतच्निहनिहनिप्यति॥ १९ ॥ इतिमाशि्षानूचमनिः|||
कायायनःस्यम्‌ ॥ तस्यशापर्यकारायमागयसमृपस्थितः ॥ १००॥ दवदवमवयप्रपतमुमिपुवतपमम्‌ ॥ 9 |||
चि्ररोच्यमेत्ासितवाग्छनीयंहियमपया ॥ १ ॥ तैमाचाम्ेप्प्रोमप्रास्धरोपहियममम ॥ तमदेहििविदुर्मोवभाय
्य्नमोनमः॥ २॥ ॥ देव्युवाच ॥ ॥ प्रत्थनीयोवरोपस्तेतम्वणध्वमहाऽपुर ॥ दास्यामितेवरमराव्यसंशयोनान | =
(न>

विते॥ ३॥ ॥ महिषा ॥ ॥ यज्तभागमहम्भोकुमिच्छामिलसरपाद्तः॥ पथामवेषपर्वेपपर्योहैस्यात्तथाकर |||


॥९॥ वलादसेवाघ्नयध्येयाकःष्य्रवतते ॥ एवम्बद्धयनदेहियदिरेयोवरोमम ॥९॥ ॥देव्यवाच ॥ ॥ यज्ञा
गाःसुरभ्यस्तृकलिपतावेपृथकृपृथक्‌ ॥ भागोनवियतेवान्पोयन्दास्यामितवाऽन।॥ ६ ॥ फिन्त॒लयिमयायदेनिहतेमहि |||
पासुर ॥ नेषदक्षपिमसादेसतततरा्रसंशयः॥ ७॥ ममप्रपतेतेषनायत्रयत्रचतपते ॥ प्यश्चिग्यशथतमेवकायोयततवदा ||
नव॥ ८ ॥ एतिभ्रलावचस्तस्याप्रयवेमदिषसरः ॥ वरम्रप्येहमदित्रसत्रवदनसतदा ॥ ९॥ उग्रचण्डभद्ररटि|॥|
टमदिपिनमोस्तते॥ प्रतामततथादेकिवत्यांसकरलसिकाः ॥ १० ॥ कापिस्तेमतिमिःप्योयन्तेहम्परेश्वरि ॥ तस
माचक्ष्वयरिमभवध्यहूकुपकृता ॥ ११॥ ॥ देवयुवा॥ ॥ यानिनामानिप्रोकतानिलयेहमहिषासुर ॥ तापमृततिषु (~

समृषटपु्योरकेविष्यति ॥ १२॥ उगरचण्डेतियामूतिाक्रकालीदय्पुनः ॥ ययामू्यालाहनिष्येाटुमोतिभकी || (0

पिता ॥ १२॥ एतासमूतिषसरापादरप्ररणामोषान्‌ ॥ पृ्यावि्पतिखगेदेवानामपिर्षसाम्‌ ॥ १४॥ भादि |


|
~
=-=
(1:
|

फ |्षण्डमृ्ाविहलएर दितोयसधैतृषानेक्कालयमबहतः। ११। गं हेणधुनाघाीषयमिसह |
१५६ गम्‌ सनुपूवामरीतस्तमपापादयोस्तरे ॥ १६ ॥ अधप्राधितगहीत पूर्वकाः ॥ गरहीतवयश्पथ |
व््तमागोपफक्तयं ॥ १७॥ भमउवाच॥ इयुक्तपामहामायारग्रषष्ाहयातुप्‌ ॥ दशयामासपतदाभलष
सुराय ॥ १८॥ यामूतिषादरागाोक्करीतिविशरता ॥ तथेवमूतिस्बाहुमयां भपरम्यानुविभती ॥ १९ ॥ दक्ष
०, 4

धगदावेप्िपाणितापादपात्रकप्‌ ॥ परपणभरिरसमण्दमारविरियम्‌॥ २०॥ मिप्नाप्तनवयप्रस्यप्रचण्डधि |


=-=
- व्य
स्न

9


-ण

वाहिनी ॥ स्तनेतरमहाकाययुक्तादहूिः ॥ २१॥ उपरष्डा्रकारीदवयामीदयन्तथा॥ महिष्रणा|




-
2८
क ्य-2

गशूष्ाविमधमागतः ॥ २९॥ ततावधापक्रमयनिहतोपलिपुरः ॥ तथवनगृहयादतसेतषीदपततम्‌ ॥ २२ ॥


हूरननिभिप्तमहिपवितिरककम्‌। गरीतकेशेव्यातति््यदत्रिपितम्‌ ॥ २१॥ वमद्ररमहयन््‌ ||
(वतनुरकम्‌ ॥ पस्रापवपुसयशुरराचदमुमीह्व ॥ २५॥ ततस्तुपषणमासानपक्तभ्यसतुरानवः ॥ प्रणम्य |||१९३
पान्वीमिद्माहसगहम्‌॥२६॥ ॥ महिषदयाव ॥ ।यदिदिपतरपिवजञगाशचकिताः॥तदाममान्यदनष् ||
वतङ्वनहि॥ ५ वाहपुरपाददुरिपमद्‌॥ तथमाड्ीदिविनजनप्रसोयधा॥ २८॥ ॥देवयुष ॥
9 क)

1


+


राधिताह्पायतावरोदतोमयातव॥ वध्यश्च्म्ममेवेहनातरकप्यागचिरा॥२९॥यलयापराथितथापिस्ःपरगणेः ||
मह्‌ पिरेधीमेसदामादितिषापिमविष्यति॥ १२०॥ मयादनरमंसपशच्छरीरन्तवदानव ॥ यत्तभागोपकोगाधविरि
ण्पपिष्यति॥३१॥ तवजीवासभिश्राणाःसर्वखमहासर॥ हरस्यपादसय्यांगाविरेखास्यतकेवरम्‌॥ २२॥ कसक |||
टिपह्राि्रिरवम्महिषासर॥ शतानिषाष्टवत्यानिजन्मतेनभविष्यति ॥२३॥ इतिद्वीवर्दलामदिषायापराय ॥
प्रणतातेनशिरयात्तपरवान्तरधियत॥३०॥ महिषापिनिनसथानम्पुनःप्रायासमाहितः॥ माययाचासुरम्मावमादायनपपब |||
वत्‌॥२५॥ ॥ सगररवाच॥॥ अनेफेनिहतादंयामाययारोककतये ॥ ततेपन्रगृरहीतातेभ्योदततावरनव ॥ ३६॥ तनव
करेतेयम्प्रगहीतोवरःकथम्‌॥ दत्ताप्तसेसमवष्चममसम्यग्डिनोत्तम ॥३५॥ आंव्वेउवाच॥ आराधितोमहादेबेर |
मोणासुखरिणा॥ पिरेणसचसुप्रीतस्तपसातस्यशहुरः ॥३८॥ अपतुेमहदेवश्रदकषरममूषिवान्‌। प्रतापमतवर |||
रमोवरयस्वयथेप्सितम्‌॥२९॥ एवमक्प्रदवाचरमपस्तओन्रधेखरम्‌॥ अपु्रोहमहादेवयदितेमय्यनुग्रहः॥१९०॥ म ||
मजन्पत्रेपुत्रोभवानवतुशहुर ॥ अवध्यःसर्वभूतानेतायप्निदिवोकसाम्‌ ॥४१॥ चिरायुश्चपशस्वीवरक्षमीवान्सच ||
|(|शडर ॥ एमकसतदवेनप्रयवाषरषध्वनः ॥ ‰२॥¶वम्येतदज्छितन्तपिप्यामिसुतस्तव ॥ इदुकासमहादवस्तने|
|
क वान्तथीयत॥ १२॥ र्मपियातःखस्थानेहषलुहिरोदनः। पविगठन्सरमोयदस्ममिषशुभा्‌॥ 00 ग्रहा
१९१ ||(प्िवणासनदरीभूतशरिनीप्‌॥ सतान्एयाहिपीरमम कमनमेहितः॥ ९५॥ रोाहूतीषापतदापकाएपो
सम्‌ ॥ तयोररतेपुरेतदासातस्यनपा ॥ ४६॥ द्षासहषीगमोनरमहिषमरः॥ तस्यांघपिनगिछिस्त | `
युमरलमवातगत्‌ ॥ ७ ॥ वदधेसतदारमिशुहप्ेसमुदरत्‌॥ तशचकाययतमृनिःशप्तयाहिषपप्‌ ॥ १८॥
दणेयनीध्यरिष्याधरिष्ानुगरहाफः॥ गयापनेनृपततवितायमहिषासुरम्‌ ॥ ‰९॥ प्रह्मणायपवेनतषष्डिका |
ध्रः ॥ ॥ ईयरउवावे ॥ ॥ देविकातयायनेनायंशयोदमटिषामुरः ॥ १५० ॥ योपिहिताशकक्ति |
मिितिनगन्मय ॥ निःसशवमृवक्वमाविप्तिनशयः ॥ ५१ ॥ मदीपोमहिपःकायस्वयदेविनगन्मपि ॥ ह||
्यपततय्योगयुकपूरवपरपिच ॥ ५२॥ हरिसरपेणनलामबदुमोधुना ॥ममावम्माहिषकायततवयोदाषपिष |
ति ॥ इपिपूमम्महदवादषीम्ायतानुश ॥ ५३॥ तेनववीमहदेवकप्ाहमहिषसरम्‌॥ प्रिषुननसपत्रो्रमा|
सथावर; ॥ ५९ ॥ पृषि्िथपर्मापि्मव्यनावत ॥ आपुरतद्शनपतपःपमराहणम्‌ ॥ ५९ ॥ त
पवरपितम्मुुतरा्पद वसम्‌ ॥ तथमहिवीमोनेपयमुतायसः ॥ ५६॥ तस्यानयपकीरेदानेमहिष |

|[|सरः॥ तथेवरेपेमगवान्मनिःकातयायनस्तुतप्‌ ॥ ५७॥ इतिप्रदृतेपवप्मिन्परसमिन्पतजन्मनि ॥ महिष॑पजपिं्ाथ
भे कक

(| देवीम्बरमयाचत॥ ५८॥ तू्तीयिनन्मनिवरम््राप्यकल्पानशेपतः ॥ नेहमेनन्मभवितोत्यवम्बरमयाचत्‌॥ ५९॥ तेनदैवी


|||पादतरेतिषवयेषोसुरोधुना ॥ नोयततिरपितस्यास्तिसर्वेतान्तानुहनरप ॥ ६० ॥ एवन्देवीप्रसादेनमहदिव रृसम्भवः॥
|परामापसततसप्रतिपत्तिमहासरः ॥ ६१ ॥ इतितेकपितरानन्यथासमहिषासुरः ॥ देवोपादतरमप्राप्ययथापोयापि
(मोदते ॥ ६२ ॥ प्रस्तुतशणुमोराजन्कथयामिदपोतम ॥ ६३॥ ॥ मारण्डेयउवाच ॥ ॥ इतिवःकथितंराजासगरःसहि
(| तोयथा ॥ ओवेणचकरेपवदन्देवीमरिषपोनने॥ ६४॥ पनय्यदाहूमयायसगराथमहासने॥ तच्छणनतमुनिश्रेएगद्या
||हदयतरम्परम्‌ ॥ ६५ ॥ ॥ इतिकाटिकाप॒रणेमहिषासरोपास्यानेदिषषटितमोध्यायः॥ ६२ ॥ ॥ भोव्वेरवाच ॥ ॥
| यथ्मागवान्दयोभेखायमहापने ॥ वेतारायनुपश्रएतथा वम्प्रस्ततशण ॥१॥ ॥ भगवानवाच ॥ ॥ उग्रच्ण्डाचया
मतिरद्शभजाभवत्‌ ॥ सानवम्यामपुरकृष्णपकषेकन्यागतेखो ॥ २॥ प्रदमौतामहामायायोगिनीको टि; ॥
||| आषादस्यतपणेयासत्रधाद्शवापिकप्‌ ॥ २॥ दक्षःकर्तसमासोरताःसरबेदिवाकसः॥ ततीहत्रदतस्तेनदकषेणमुमहाम
॥॥ता ॥?॥ कपाटीतिसततीचापितनायतिचनादताः ॥ ततारेषसमायक्तप्राण। स्तजप्तासती ॥ ५ ॥ यदेह


कक

~

सनक



(८-०८-
क़" ||सतीवाप्वष्डमतिसदाभवत्‌ ॥ तत्रतेयततेपितसिमद््रदशवापिे ॥ ६ ॥ नवम्डुष्णपकतकन्यापश्चणर
धृक्‌ ॥ योगनि्रमहामायायोगिनीकेवििःसह ॥ ४॥ पतीह्यगरिवगययत्तोङ्मधकरेत्‌ ॥ शङ्रस्यगषः | | +

<

पमे सहिताशहुरणष ॥ ८ ॥ स्मभषपदेवीमहाप्मम्महासनः ॥ ततोदेव्यामहक्रषेष्तोतपरिदिवोकपः॥||| `


॥ ९॥ पनयशचक्तुरन्दरवोमपवयदितेनये ॥ एव्धादतिपिधानेनपूजामस्यापिकसः ॥ १०॥ कृलवपरमामप्नष्ट |||
तिुःषहानये ॥ एमन्येरपिपदामधयनदव्याश्पूननम्‌ ॥ ११ ॥ वितिमतुराम्प्क्वाप्रगापिकाप्‌ ॥ यो|||
मोहाद्थवारस्वदवीनुगौ ममाते ॥१२॥ नपनयतिद्माहि्प्वयौख ॥ करदामाकतीतस्यसमानघ्रति |||
हम्ि॥ १३॥ पसपमहमायावटिमावप्रनायते ॥अष््यारपिध्येवमहमंपिःसुगन्धिभिः ॥ १४॥ पूफेहुमाती (1
ेत्वलिरि््वाननेःरिषाम्‌। पिनदरपद्वासोिननविधविरेपनैः॥ १५॥ पषपरनकनातीयेपरनबुशधिरपि॥ उपवा
समहाषटम्या्ु्यात्समापरेत्‌॥ १६॥ पथातथेवपतामक्रीदवीमप्षनयेत्‌ ॥ एूजपिलामहा्टम्यप्रवम्याम्बसिी |||
स्तथा १७॥ पिसनयेद्म्यानुधरपणेपवरोसः ॥ अचपदोवििकषगिशरवणस्ययदाममत्‌॥ १८॥ तदस्ेपण |||
्यादश्याफासेहूपः। वितीति कूमारीमिनववाीततकिसतया ॥१९॥ शहूतप्यनिनदेधमृग पवा घ
0, £ ९५५
#
~

नेवपे्बविधेल्सनपृष्प्रकीणैकेः॥२०।१रिकदमिक्षपैीडकेतुकमङटः॥ मगरिङ्तिधानैश्वमगरिद्प्गीतकेः |||


ण्स, ( ९४५ [त २१

।॥ २१॥ मगरिष्न्रिन्दकरौदयुरर्नाः॥ परपिप्यतेयसतुवःपरात्तिपेयरि ॥२२॥ कुढाभगवतीतस्वशापन |


|स्॒दारुणम्‌॥ भारिपदोनिशामगेश्रणस्ययदषवेत्‌॥२२॥ तददिव्याःसम्‌्यानद्नपम्यात्रपनचिा ॥ अत्रपादोनि |
शामगेधरवणस्ययदाभपेत्‌॥ २४॥ तरदेव्याःसमुल्यानन्नवम्पाद्दिनागतः॥ विसजेनमनेनेवमन््रणवत्सपै२॥२५॥
पतव्यममोतिसाप्ववसृन्यदवितये ॥ उ तषदेतिण्डशेशुमम्पजास््रगर्यव ॥२६॥ कृरषममकल्याणमष्टनिरर ||
क्तिगिःसह्‌।॥ ग्छगच्छपरंस्थानेस्वस्थानन्देविषण्डिक ॥२५॥ य्पनितम्पयादेविपरिपणन्पदस्तमे ॥ व्रनघंघ्नोतसिजरे |||
तिष्गेहभतरे॥ २८॥ निमञञयाम्मसिसन्ध्यस्यपत्रिकावजितेजटे॥ पतरायुहनटदयवस्थपित(सिनरेमया॥२९॥३ |
्यनेनतुमन््ेणदेवीसस्थापयेनरे॥ सबखोफहिताथोयस्रोकविभतये ॥ ३०॥ दगति््रेणमन्मरेणपनितम्येदमेभ
पि॥ शङ्रकालीमूगरषण्डामहामायामशेत्सवे ॥ २३ ॥ नेत्रवीनन्त॒सवासाम्पजनेपरिकीर्तितम्‌ ॥ योमिनीनान्तुसब्‌|

सानरमृततस्तथवव ॥ ३२॥ मन््न्तथोग्रचण्डायापृधव्यंशणपेर ॥ आयद्रयत्नेत्रवीनम्मन्वस्योपान्तमन्तर ॥


|२ वहिनान्तःस्वरणनदुिन्दभ्यत्त्मो रक्‌ ॥ नेत्रवीनन्दितीयन्‌्िधावरतितमुच्यते ॥२५ ¶्ासस्तुमन््रोष |||

[व

~र
-1--र
--र
-
क2
[षिन

वा | धमकाप्धपिदपे। यदतुवेपपवीदेवीपहामायानगनमयी ॥ ३५ ॥ एज्यतष्णवीदेवीतन्ोकताभष्योगिनी॥ तश्र
कप
~~~

१९ काोरफयाश्रपरवकसेकोस ॥ २६॥प्रषष्डादयश्रठेदमातनस्यकीतिताः॥ ¶्रकासयसुपन्नेणाद्रकरोम |||9६३


|[|परयत्‌॥ ३५॥ पयेदरतिधमेताएाष्योगिनीः॥ जयनतीमहराह्रीमोक्काठीइपारिनी॥ २८ दुगरिवा |
3
९.०

इमान्यतरीदतेषष्टुपूनयेत्‌ ॥यदोधरचण्डात्रेणपादेवीत्रपम्यत ॥ ३९ ॥यागिन्यसतत्रपृ्ाःसु्टवन्याश्रभर


|१॥फोरिकरिषदूतीपरमाहेमवतीम्री ॥ ४० ॥शकमोरीषदुगोपपमीवमहादरी॥ उयाःपागयपपसुतचरन |
णेस ।॥ १ ॥ पदिःपमापिपहितःफटन्तोनानखष। एकाभरसयक्षस्थरमातंत्रीप्तः ॥ ४२॥ सवणंपद्री
| होरिनहयसमविताम्‌॥ नीरारमिनदपामेनपणिनाविघ्रर पदा ॥ ४२॥ शुहनतवामस्युवागंसयेयःकषिग॥ |
विन्यस्यदषिणंहसनिषतीम्परिवनयेत्‌॥ ९॥ पिनिपिशमासराणीम्मकतस्तपरिषिनतपेत्‌॥ जांसणंगोरही |
|सदरवामस्थारिणीम्‌॥ १५॥ वयघ्रचमधितेषद्रपदरापनगतपिद्‌ ॥ एतस्वाप नेप अष्वेतारमेख॥ ४६॥|॥| १५६
॥योगिन्योनापिकधापिथकतेव्यपरि्थिताः ॥ जयाचविनयाचपमातहीररितातथा ॥ ४७॥ नारायण्यथपावितरीघठ
| प्वाहातथाश्मी ॥ पएवुमेनिशुमश्वदान्भ्ातरवृषो ॥ १८ ॥ कौकतुमहासतीमहाफायामहवरो ॥ अन्य |
कस्यमुतोदरौतोदन्तिनाविवदुमेदौ ॥४९॥ मयाविनिहितेतसिम्रन्धकास्येमहावरे ॥ समेन्यवाहुनीतोतुपातारतरमाध्रि
७, ०५, ‰, ॐ भम

तो ॥५० वशपतर्महाकायोमहामघोमहावर ॥ ततस्तक्वातपस्तीत्रह्माणन्तामहासुरो ॥ ५१॥ सम्यक्तदातोषयतसि


ुप्रीतोवरन्दद ॥ तोव्रहमवरछसोतुसमासायनगलयम्‌॥१२॥ इनद्रवमकरोच्छमाश्रव्चनिशुमपकः ॥ समपामेवदे
पाना््येततभागानपाहस्‌॥५२॥ स्वयशुम्मोनिशुमोश्वदिक्पारवथतोगतो ॥ सर्मसुरणाेन््रास्ततोगताहिमाचर
म्‌॥५१॥ गहवतारनिकटेमहामायाम्प्तष्वः॥ भनेफशःसततादेवीतदासव्वौमरोकर,॥५१५॥ मतद्भवनितामृत्तिमूवा
देवानपृद्छत ॥ युष्माभिरमरेर्रस्तयतेकावाविनी॥ ५६॥ किमयमागतायुयम्मतद्स्याश्रमम्प्रति ॥ एवम्नुवन्त्यामति
दथास्तस्यास्तुकायकोपतः॥५७॥ समदरतनत्रवीदेवीमांस्तषन्तिसुराहति ॥ शुखानिशुमपुराबपितसकसान्सुरन्‌
।५८॥ तस्मा्तयोर्वधायाहस्तयेतैःसकटेःसुर ॥विनिः सतायनदेवयान्तमातहूथाःकाथको पतः ॥५९॥ गिव्निननिमाग़
णासापृहोरीक्षणादपि ॥ काटिकास्यावससापिहिमाचरक्ताश्रया ॥६०॥ तामुग्रतामृषवावदन्तीहमनीपिणाः॥ उग्रा
पिमयत्रापियमाद्रतान्सदाम्विका ॥६१॥ एतस्वाश्मस्ी्हूयितन््रयमेवच ॥ एषवकनयल्यातुयस्मातस्माज कव्य

किकाम्‌॥ ६२॥ शृणतयिन्तनश्चास्याःसम्येतारौख।॥ यथाध्यालामहदवीम्मक्त प्रभ लोी प्तम्‌ ॥६३॥१


वोधे -

~=
~
-
गि
क~-
-
भनाटृष्णवणामष्डमाराकिषिताम्‌ ॥ सद्दक्षिणप गिभ्याम्बिधतीन्दीवरन्यधः ॥ ६१ ॥करव सप्पाभक्रमा ॥(9
१.
का, |
१९|| मनम ॥ यष्ठिवन्तीकषदमेकाम्विभरतीगिपसा्तयम्‌॥ ६५॥ प्माराधरशीपप्रोवयामपिपतवयदा॥ कषषपा||
||नाहासुविभतीररोचनाम्‌॥ ६६॥ पृषाय्राहूयाव्योधरनिनपमनिताम्‌॥ पमपारंशहिंसयप्यः ||
|एम्पदम्‌॥६७॥ विन्यसयशिहपष्टतरेटिहानांवयम्‌॥ सद्ासामहषेोरा दवियुक्तातिभीपणाप्‌॥ ६८॥ पिन्येग्र|||
वारासततमातिमदिःसेप्पीः॥ एतस्या सस्यमिषरेयागििसताः ॥ ६१॥ महकाराधष्ाणीरयक्री |
मतथेवच॥ पोराचमामरीचेममहर्रिश्वसप्तमी॥७०॥ ग खीषाष्मीभरोकयो गिनीप्ताश्रपनयेत्‌ ॥ यक्रायकोपप्निः ||
स॒ताकठिकायास्तुसि ॥ ५ ॥ साकरिकीतिविस्ातापारह्पामनोहृर ॥ पृताहदयाह्यारपताग्रणचण्ड |||
॥ ५२॥ नेतस्याःसदशीम्यचारहपेणवियते ॥ परिपरोकेपकान्यावानाघ्यास्तस्यिविप्यति ॥ ५२॥योगनिदराम ||
||हमायावामरप्रतिम॑ता॥ तस्याश्राणसवषपेवन््यीयकेरिकीसता॥ ७९ ॥ नेववीजन्तयेतस्पाशीनन्परिकीपि ||
तप्‌ ॥तस्रमस्याश्ध्यमिमृतिर्प्चौख ॥ ८५ ॥ सम्िनान्यदन्यततुपगारिसषिनणिः ॥ पएखरणसस्‌||
्रविदुनापमरट्तः॥७६॥ कोरिफीमनमतनरोपंसवंकमाथेरायकः॥ तस्यासुपम्प्ष यमिय ॥५५||
मृति
|॥|शणष्येकमनाप्नवानगदाहादकाम्‌॥ धम्महसर््यतकवाविधाश्चाधोमखोडखाम्‌ ॥ ७८॥ केशान्तेतिरुकस्यरदैदप
०, ०

|॥|तीसमनोहरा ॥ मणिकण्डलसह्ृणण्डापुकटण्डिता ॥ ५९॥ सञ्ञयातिकणेप्रभ्याहूणमापुय्येसट्ता ॥ सपणम


|(|णिमाणिकष्यनागहारविरानिता ॥ ८० ॥ सदामुगन्धिक्निपदमरम्टानेरतिसुन्दरीम्‌ ॥ माराम्बिपि्रीवायारलकषय्‌|
रधारिणी ॥ ८१ ॥ मडालायतटतस्त्बाहुभिःकोमरेःशुभः ॥ राजन्तीकञुकोपेतपीनेोत्नतपयोधरा ॥ ८२॥ क्षीणम
| ्यापीतवसत्रिरीप्रस्यषिता॥ शृरर्मनश्चगाणव्रखहुशक्तिनतथेवच ॥ ८३ ॥ दक्षिणेःपाणििदवीगृहीवतुषिरानि|
||| ता ॥ गदाङ्ण्यशचचापथेचर्णशष्न्तयेयच ॥ ८9॥ उदकरिमतोदेवीदधतीवामपाणिभिः ॥ सिहस्योपरितिषन्तीव्याप्र
(| चर्माणिकोशिको ॥ ८५॥ विभरतीरूपमतठससरास॒रमोहनम्‌॥ एतस्याःशृणवससवप्यापञ्याअषटयोगिनीः॥ ८६॥ वाः |||
||| पनिताश्वकयनितचतव्य्मघ्रणांसदा ॥ ब्ह्याणीप्रथमाप्रोक्ताततोमहश्वरीमता॥ ८७॥ कोमारीवेववाराहीवेषणवीपशमी |
तथा॥ नारपिरितथेेन्ीिवदृतीतथाटमी ॥ ८८ ॥ एतापूयामहामागायोगिनीकामदापिनीः ॥ देव्याररादनिकरा |||
= ~ 51 ॐ>2317~<-51>6.५
(न्क न्वी < ५.2 211र. हः ॐ =-46= >.=}
„>~ 1 नधम
^:^~:
क 1"०2!~ 3 >}2+(2+.
1 तध) ^~

८->1
7 1^<, त्च
3 „ =>२८-ल्‌
>
||| ९० ॥ पषटुसराप्निविग्दिनदसहितःसद्सिच ॥ कारीतन््मितिभोकन्धमकामाधदायकम्‌ ॥ ९१॥ एतन्मतिम्प्र्या ||
`~
--च््््््

|
मिका ॥नीरेलटदरयामासतबौहुसमविता ॥ १२॥ पन्हासश्रविभतीदकषिणेकरं ॥केच
१९८ मथश्चरधपामवतःुनः॥ दयतीमण्माटाकषयप्रवरमपराम्बरम्‌ ॥९२॥ कृणहीरीधदाषभतिदीाति ।
भीपण॥ रोटनिङनप्नस्तनयनानादतैखा ॥ १४॥ फवनयवाहनापरनापित्ताथवणानना॥ एपताराहयद्ीयाम्‌ ||| `
कप

कक
7

तिवगीयते॥ ९५॥एतस्ययोगिनीधिषरपुपेतितवेयदि ॥ िपुरामीपणाकिक्ीविधानि क|९६॥ करा ।
सरूरिनीपिति्ठताधिपिताः।॥ एपातिकामदीनास्हानिकरीसदर ॥९४॥ एतसयाः पद्ीकापिकमदान |
षयते ॥ कोिक्याहदयदिवीनिःताध्यायतोहरः॥ १८॥ धिवटूतीतिसास्यातायापदेवशतेता ॥ मनरमस्या्
्यामिधरमकषमाधंदायकम्‌॥ ९१॥ य्तृवापाधकोयातितूर्छीिवमन्ि्‌ ॥ यामाराध्यमहदेवीशिवटूर्तिवलि|
कम्‌॥ १००॥ नचिरास्मतेकामातरःपनयीमवेत्‌॥ अनतःपम्िपहितोविधदशापरः
ुभय १ ॥स्वगोपाद
स ॥सएविुयुगतपूवपन्तपाकः ॥ २ ॥ पषटसरफलशयेःहितप्रयमस्वितः॥ म
तरविवटूवासुशीयूतीनयपरः ॥ ३ ॥ हपमस्या्ष्यमिशृणुकेकसमत; ॥ पतुगुनमहाकायतिनट्सकष |||
युति॥ १ ॥ रदतममुष्ठमाठानयनूवरबवनरपक्‌ ॥ नगकृषरहाण्यासिित्तरोजटम्‌ ॥ ५॥ ्यपरषमष
5


|
रीधानन्दक्षिणेशृरखड्पक्‌ ॥ वामपारन्तथाचम्भविभदृदरोपरमात्‌ ॥ ६ ॥ स्थरकक्रपीनाहनतुदुमूपिमियहरम्‌ ॥
||निकषिप्यदक्षिणम्पादंसन्तषटकृणयोपरि॥ ७॥ वामपाद॑शगारस्यपेफेरशतेरतम्‌॥ हश रिषदूयस्तम्‌िन्ध्यापद्ि
॥|पतये ॥ ८ ॥ ध्यानमात्रादथेतस्याःनरःकस्याणमाप्रयात्‌ ॥ पजनादपिरदेवीपयन्किमान्ददातिच ॥ ९ ॥ यःशि|
|||वविरूतभुलारिवदूरतीुमप्रदाम्‌ ॥ प्रणमेत्पाधकोतयातस्यकामाःकरेस्थिताः ॥ ११० ॥ यदाजपाननगतां्ं
|||वीनंहितायेव ॥ महदिवीमहामायातदास्याःकायतःसृता ॥ ११॥ दूतम्प्स्यापयामासुशिशुमायसाम्बिका॥ तेनपा|
|||रिददृतीतिदैःसने गीतये ॥ १२ ॥ केमडुरीवशान्ताचयेदमातामहोद्री ॥ कराराफामददिवीभगस्यागशारि |||
|| नी॥ १३ ॥ मगोद्रीभगाहारभगनिहमगातथा ॥ एताादशयोगिन्पःपननेपसकीतिताः ॥ १९ ॥ एताहादरया।
||| गिन्यःशिवद्व्याःसदैवहि ॥ विचरन्तीस्वयन्देयीयत्रतनवगद्ति ॥ १९॥ योगिन्योद्ययसस्यःस्युप्यथान्यात्तान्तथा
| पनः॥ चण्डिकायास्तयोगिन्यःसस्येत्रपरिकीर्तिताः ॥ १६ ॥ इतिनोद्यवहमन्नाणिकथितानि्मापतः ॥ कामस्या
(|याश्माहाल्यहलयन्तन््र्यैदामिनां ॥ १७॥ इतिकारिकपुराणेकामास्यामाहस्मेत्रिपषटितमीष्यायः॥६२॥ ॥ भग
2.2

| वनुवाच ॥ ॥ कामात्यमागतयस्मान्यासादेमहगिरो ॥ कामास्यप्रच्यतदेवीनीरकृदरहागता ॥ १ ॥ कामद्‌ |


मिनकमाकन्तकमाहापिनी ॥ कमाङ्नानिनीयसाकमाद्यतिनपोचपते॥ २ ॥ एतयाःशणुमाहाल्यह |
स्यायापरषतः ॥ यापतप़्तिरूपेणनगतसमत्निोगयेत्‌ ॥ २ ॥ मधुकेतानाशयमहामायाविमोितः ॥ पदापप
| यपेविष््तदेषमेोहयषटटम्‌॥ 9॥ देनन्िनितप्ररयप्पपतेगरुदध्वने ॥ तस्यश्रवणविहुनतावसुरीमटम॥५॥
|एेसितद्ीविीैवमवनरे॥ तविषं नरिमहमषावयरोकयत्‌॥ ६॥ ता्हतरामृधीमति||=छ
पेशी ॥ उपयञ्चिन्तयामासकमथीपिषा ॥ ५॥ इदानीमाजयवृधीपरृताकौमरानरः ॥ सृष्िरजता।
|नसोदवक्तविप्यति॥८॥इतिसथिन्यसमायनगरतमषटिपिए :उपगम्यतदाविषणुगाससादूसनितरिम्‌॥९॥ |
|| ततसपसमापायनगप्रायक्षगयतिम्‌ ॥ वमहस्तकनिषग्र्तस्यकणन्फेशयत्‌॥ १० ॥ निवश्यासरपरणपरहवभ्रा | न्दतः
|
"णक
री]

वणम्‌ ॥ चणीयकारसदवीयागनिद्रागगखसुः॥ ११॥ तककणमरच्णभ्योमतरापासुरोमवत्‌॥ ततेदक्षणहस्त |


| स्यकनटय्नतदक्षिणम्‌॥ १२ ॥कणेनयमेशयहेवीतसमाद्प्युधृतमरम्‌ ॥ तवापिकषोद्यमासकशवद्रयनत्‌॥ १६॥|
| ततोकेकोनामबठवाम्सोऽसरोमहात्‌ ॥ रयत्रःपवपनाय््यसन्गितयामधु ॥ १ ॥ ततस्तस्यमहादेवीम
धुनमाकरोत्तदा ॥ रय्तीखद्तिमहमायाफरेयतः॥ १५॥ तपोस्यफलोत्रामहामायतदकरत्‌ ॥ महम्‌
हितोतेोविष्णगाम्र्तदागतो ॥ १६॥ घममाणोदहशतुन्नामिप्ेप्यतववधिम्‌ ॥ तमृचतुस्तोधातारंहनिष्यावौयवा|
मिह ॥ १४॥ वक्षागरयवेकृष्ट्यदिनीषितमिखछसि ॥ ततोत्रह्यनहामयग्यगनिद्रज्जगसपम्‌ ॥ १८॥ प्रसार |
यामाप्ततरास्ततिभिव्वहभिभ्वंयात्‌ ॥ विरस्तताऽथसाद्वीव्रह्मणानगरासना ॥ १९ ॥ प्रसत्नातरसाव्य्रमुवाचचय |
धाविषिम्‌ ॥ किपर्धस्तताचाहह्द्रिष्याम्यहन्तव ॥ २० ॥ तदचमहाकागकरिष्यम्यहमयते ॥ वतस्तनमःं
मावप्रोकताधात्रामहासना ॥ २१॥ बोपयनगत्नाधर््योवत्नोमाहरष्यतः ॥ समोहयदराधपावपुरोमधुकसा ॥२२ 2रम

द्यकासातदादेवीव्रह्मणाजगदासना ॥ बोधयामासपेकृष्डम्मोहयामासतातदा ॥ २३॥ ततश्ररदःकृष्णास्तुरेदश |


^,

पयक्ञाछिनम्‌ ॥ व्र्मणन्तोतदाधोरवसरंमधकटप ॥ २९ ॥ ततस्तभ्यांसयुयुधट्यसुराभ्यक्ननादनः ॥ नारकं


सितिवीरवसरोमधकेटभो ॥ २५॥ अनन्तोपिफगमरेणातात्ोधतंहुमोभवत्‌॥ युदयमानान्महावीरन्वेकण्ठम्मधुकये शम
"मष

न्‌ ॥ २६ ॥ अधतरह्मािखारूपांस्थितिशङिन्तदाकयेत्‌ ॥ अदेयोजनविस्तिणामदपोजनमायताम्‌ ॥ २७॥ तस्य । क


9

न्तरम्‌॥ २८॥ तस्यतुशक्तयामप्नायान्तापसयुयु


शिरायाहूविन्दोययपेनपसततम ॥ सहताभ्याशिछासातुप्रविेशनस
हटि ॥ पशचव्ंसहूसराणिबाहुयदेतिरनतरम्‌ ॥ २९॥ यदृविनाशकडतुनतापिष्णुर्जनगताम्पतिः ॥प्राचिन्तान्तदोव
न्व
=-=
|

॥| पिधानापियात्ततः॥ ३०॥ ततस्तवेवतरवविणपृचतमरदधितो ॥ पनपनस्मगभ तमहामायापिमोहिते ॥२१॥|


९. एरेवप्तपरियदेनयरम्यरयमापव ॥ तपेषटपम््रस्यवःपयमेतहमोधना ॥ २२॥ तवोस्कनधवामधोनत।

^

#1

र 1

तिः॥ उवाचतायुवापध्यावतामेमहावरो ॥ २३॥ इरिहिरमदयदातनय्ििये। वतः |


तनरिकरनाश्ुना ॥ २९ ॥ तत्रवातहिनोयतरतोय॑सम्रतितिे ॥ तयोसरपनप्रवामाधपोनाताम्पतिः॥ बम |

(2.4

वाह
60

1
7

>
अनन
+आ)
वि
क०
मो,


णमा्प्रणप्राहद्चासप्तया॥ ३५ ॥ वरहमशकिरिरांगीप्मयवप्यता्ैया ॥ तस्थिवामहपेरोहिष्य |
मिमहवरो ॥ ३६ ॥ तताव्रहमह्ह्ेधारशिरानुताम्‌ ॥ पस्यामध्यपनोगिद्यटम्पवतष्पधङ्‌ ॥ ३७॥
]

॥ पि

| |

| उदस्यव्िलामिलप्रगिशिरसतरम्‌॥ एायामापकमप्वतधप्रहीच्िराप्‌ ॥ ३८ ॥ वायव्याथतथात


( सोनऋःयाथसुर्पयो ॥ महामायानगदत्रीधैरहप्रधापिी ॥ ३९॥ भपरेष्या्चतथागिणसशूपेगसंस्थितः॥
| मशिशिलगहनागवान्यरग्रः ॥ ¢ ॥ मधय्रहमावह्थैवयराह्तथापरः ॥ ततोवरह्ास्पवसेनाता|॥|
(
पतिः ॥ 9१। प्िवागिलमवषटयत्हमरिमधोगताप्‌॥ वमोहय दरोष्यशिरीतयोः॥ ४२ ॥जगरधा
| सौतःसपवयलनसय्युतः ॥सवबरःसमक्रम्पविच्ेदपएथकपृथक्‌ ॥ १२॥ मधेतापोःसम्यग्रीवयो शृथिवीपू

ते॥ तस्यवक्रमतेस्यन्नात्रहमशक्तिपोगता ॥९४॥ प्रियमाणापिदेयोपेय्यनादपिमहम्मंहः ॥ ततस्तयोस्तमतयोःशरीरेन
गताम्पतिः॥४५॥ वरहिसमदुयन्यधत्स्यास्रयह्नतः॥ उदतायाम्पृधिव्यामरो
नतृतयो
विटेपनैः॥५९॥ पुदटामफ |
रोपृध्वीइदितान्तोयराशिभिः।॥ मेदोविरेपनावस्माप्रीयतेमेदिनीचसा ॥४५॥ अयापिपधिवीदेवीरेवराक्षसमानपेः॥ भ॥
धकारेबहुतियेग्यतीतंप्राणसजने ॥ ४८॥ अग्हन्दक्ततनयााय्योहम्धुम्बराम्‌ ॥ समेभृसेयसीभाय्यापरादाय |||
समयम्पितः॥९॥ अनिष्ठकारीव्चेतस्याःप्राणस्वक्षयेतरालहम्‌॥ पतोयन्ञेसमस्तौ स्तसचवतरेवराचरम्‌ ॥ ५०॥ नमा|॥|
त्रापिसतीवेत्रेतदनिष्ठन्मतातसा ॥ ततोमोहंसमात्रस्तामादायमतामहम्‌ ॥५१॥ प्रप्तपीटवरन्तन्तभरममाणहतस्ततः॥ ||
तस्यास्लहुनिपस्याया्तितानियतोवतः।॥५२॥ तत्दुण्यतमश्नतय्योपिदरप्रापतः ॥ तसितकृनिकपैहिसलास्त ||
णेःशेटोभूत्पतितेयोनिमण्डटे॥ सतुशेरोमहातुहृःपातारतरटमाविशत्‌॥ १५ तस्याभक्रमगादरान्यन्तस्हिणो द्यथा
त्‌॥ सतुप्वम््रहमशरतिशरान्धतु तुमुलः ॥५६॥ शरूपोमकतेनशेररूपेणमामधात्‌॥ बरह्मापनतकपीसमयिपर््वत|
एपिणी॥५असशक्तोऽ्ोगमदरादमकरान्तोमाययाविधे॥ ततोवराहसंशक्तोपिमासतुमाधय॥५८॥ शैरसूपःरक्पन्ध |||
॥/ तंपमपवक्रमे॥ सेप्यधोयागथासादतःापमतहपिणा ॥५९॥ अङ्गम्यदेवीमपयिवीधितेभविनिषान्पतः ॥शतेशं
५. क

२०१ |||योननानानुद्गमासीरिएयम्‌ ॥ ६० ॥ तदाकरानतमहेग्यासवमेव्यधोगतम्‌ ॥कोशमाप्र्यतन्हृरषन्नित हो


(न

|[यसयतु॥ ६१ ॥एवासमस्तनगतामफृतिःपायतसतः॥बहमविष्णुरवेतसानगतामुः ॥६२॥ तत्रप्म



| येत्यच्यतेषुरः॥ मदरपधारीशरस्तुनोखलच्यतेतथा ॥६३॥ सतमध्यगतःपीएपिकेणोरघशफतिः॥ विधानम ।


||तःसततमधयवरवराहयाः ॥६0॥ वराहशरहपायःपपित्दतिकध्यते।सवपिसितःपशादीःस्वेभयएत्‌ ॥६५॥
|पान्या्योमवककूमःशरह्पामहायुतिः॥ मणिकणःपमाम्नतस्यातदेवोघपेवितः॥ ६६॥ योऽननरपःीरप्तपाय
्यांसमस्थितः॥ मीपवतपकञोसोपवतोमाधवप्ियः॥ ६७॥ महामायां पपवस्थितः ॥ सगन्यमा|
नन
व १.

|एनोनाप्रापदशदुरप्िपः ॥ ६८॥ वराहपृएवसेयतचि्नामहापुरी ॥ हरिणततरपतप्यतःपण्डनातिसमृतः ॥


॥ ६९॥ त्रहशिशिरायासपव्वागितुमध्यतः ॥ यततुपतवतहपोहूपतुमस्माचसाष्ः ॥ ७० ॥ एमयुणयतेपीि

तरिकापीहत्तफे। नीखतमयपिददवीषपिप्स्थिता ॥ ७१॥ सयस्तूपतितनप्रविशीणेये निमण्डटम्‌ ॥ शिरावं
मगमच्छरेकमास्यतत्रसंस्थिता ॥०२॥ संसृशतारिरमसादयमरलमवा्रयात्‌॥ भमया्रहमसदतततथोपिक्षम
। ८

(न



>
व्यात्‌ ॥ तस्याःशिरायामाहात्यर्यतरकामेशरीस्थिता॥०३॥ अद्रतथैस्यगयेतरोहम्भरममेद्रतम्‌॥ सादापिप्र्य
इन्ततरपश्चमृतिपरामयत्‌॥७॥ माहा्थसर्व॑लोकानाम्ममापिप्रीतयेशिवा॥ अहम्पञ्चमुेनाशुपकागेव्यवस्थितः॥५५
||इानःपू्ागस्यःकमेभ्यौः्रधानतः। रेशान्याम्पैतदपोदययोरसतस्यसपनिपौ॥० ६॥ सयोनातोऽथवायन्याब्योँ
।|मदेवस्तुसद्रतः॥ देव्याश्चापिनररेषटुपशचरूपाणिभख ॥ ०७ ॥ शृणवेतारगद्यातिदैरपिसदेवहि ॥ कामास्यप्रिपर
|वतथाकमेष्वरीरिवा॥७८॥ शारदाऽ्थमहारोकाकामरूपगणेषयंता ॥ मयिरिङ्खमाप्रेशिटायाय्योनिमण्डटे ॥५९
|सम्परिराच्चमगमन्छेर्पाशचनिजगः ॥ यथाहत्निजरूपेणरेमेवेसहकामया ॥ ८० ॥ शिलाशपप्रतिच्छ्नस्तथासव

~

सतुदपताःशटर्पप्रतिच्छत्राःशटेशरत्यवरिथताः॥ ८१ ॥ रमन्तेचछकपेणनियंरहपिसहृताः। ब्रह्मपिष्णह्रश


वद्क्पिराःसव्वएवते॥८२॥ अन्यषयतरस्यितदिवाःसानुकराःसदामदि ॥ उपासितुन्तदव्वीड्मास्वाङ्कामरूपिणीम्‌
॥८२॥नीरशरविकोणस्तुमध्यनिप्नःसदाशिवः ॥ तमष्येमण्डरश्चाहत्रिशच्छक्तिसमन्तितम्‌॥ ८ पोनिस्तस्पम्छिटा
। यान्तुशिखारूपामनोहरा ॥ वितस्तिमापरविस्तीणएकविशाङ्टोयुता ॥८५॥ क्रमसकषमपिनासताभस्मरेटानगामिनी ॥

| दरकृङुमारासव्वकामप्रदयिनी ॥ ८६ ॥ तस्वाय्योतीपशचह्पानिलङ्ीडतिकामिनी॥ महामायानगदात्ीमर


ऊक)
†ताशनातनी ॥ ८७ ॥ तत्रष्टेयोगिनीतियनतन्‌ताःसनातनीः ॥ पएथक्तरेरपत्यायाः्थितदिव्याःमन्ततः
०,

२||॥४८॥ तापतानुपीहनामानिशुणवेकवौख। गकामावश्ीकमातथााविन्यवापिनी ॥ ८९ ॥कोदीशवरीवनस्था||| अ

॥|प्रकमरहयुत ॥ ६२ ॥ कामुकाष्यसतुबटुकःकमास्याभयणपंस्थितः ॥ रकमीःपरतीरे्यदेवयाेवयवसि


¦तेः ॥ ९३॥ ररितास्याव्हक्षीमतह्ीतसरस्वती ॥ गणाधक्पृकागितस्यरस्यसंस्थितः॥ ९१४॥ सिद


॥|सनाप्तविष्यतोददव्याप्रिःयतः ॥ कसट कसषीतिनिदौचापरानिता ॥ ९८ ॥ भृलातसिमहाररे
|सिथतोरे्यपतप्रिे ॥ वहपण्डनाधास्यःिथतसत्रहि्यतः ॥ ९६ ॥ नधनेरिरसीकृलानधानमधककीं ॥|
[|्यापत्ेऋकष्डम्रहमणानिमितम्परा ॥ ९७॥ दसानस्यःरिवेषत्रपसिदेधरः्तकम्‌ ॥ गिलाश्प॑पिदकृषठ
|ध्यसय्निदितैस ॥ १८ ॥ तसयपतेगयप्ष्रतर्वोराणसीतथा ॥ योनिमण्डरसहुृङ्ण्डमूवावयस्थितः
||॥ १९॥ ततरयामतकृण्ठुसुधापंपप्रपसिम्‌ ॥ ममप्रिययमिनेणस्थापितंसहनिर्मरः ॥ १०० ॥ वमदाहयशौ |||

पश्रीकमिशवर्सत्तकम्‌ ॥ कामकुष्डममहापुण्यनतस्यासतेव्यवस्थितम्‌॥ १ ॥ केदारसंततवङ्त्रमध्यस्थंसिदरकामयोः ॥


दीधतुद॑शव्यामच्छयक्षत्राहयम्ततत्‌ ॥ २ ॥ तस्यासत्ेररपत्रीगपतकामाहयातसा ॥ ग॒कष्ठस्यमध्यस्याकामेशग्र
||विगसङकता ॥ २॥ कमेशरशिलाशक्ताकामास्यासंन्नितासदा ॥ पागेणससक्तयोनेरतपरमागतः॥ ?॥ कामा
माख्ययाम्यकाठरत्रिव्यवस्थिता॥ पीठिदीर्येवरीनान्नासीमाकनागप्रचण्डिका ॥९॥ कामास्यप्रस्तखानेरकृषमाण्डी
| नामयोगिनी ॥ परिकोदीीनाननायोनिरूपेणंस्थिता ॥ ६॥ यवाधोरहूयशीषकामायासतदक्षिम ॥ पिम
|वनामातुगीयतपरमाधि्निः ॥ ७॥ चामण्डपतौखीनाप्रामेखासततसंस्थिता ॥ नाईकाकामदकषकतेचण्डमण्डविनाि
||नी॥ ८ ॥ कामामेखयोम्ध्येस्वयन्देवीस॒रापगा ॥ हितायसव्यैनगतान्देव्यास्तप्रौतेरदा ॥ ९॥ सदोनाताह
|यंशीपम्पीेलाातफेशरम्‌ ॥ मैखास्येगहरेतुस्थितन्देवपिसेषितम्‌ ॥ ११० ॥ विदिततरेधदमास्यात्रायिकर्येग
हपिणिम्‌॥ सिदकामेश्वरीनाप्नस्यातदवषुनिष्यशः ॥ ११ ॥ अनीणैप्रःसुख्छयेदृक्तस्तत्रससंस्थितः ॥ भषति
||कःकरपरृकषःकसपवद्लीपमन्वितः ॥ १२॥ पीटेतुतिदङ्गस्याखयगङ्भसमुतयिता ॥ आन्रातकस्यनिकटेममप्रीति 0
+

| पिरदये॥ १३ ॥ पुष्करास्यान्तुकषत्रम्पोटेवाम्रतकाहयम्‌ ॥ रेशन्यान्तयुरृषास्यमशोरपर्यवस्थितम्‌ ॥ १९ ॥


+

(क


0
7
4
क=
क" वन्ररनाप्नतुपटेल्यातथख। गहुरपायेस्यावतानन्दपतनफम्‌ ॥ १५॥ तस्यपते्ुरीपिराह्येण
१०६
सथिता ॥कामधेनुरितिष्यता्पकापप्रदपिनी ॥ १६ ॥ पोपोररोमतिेमधसग्यवडकः ॥ मीयनमात्‌ | 4
काटिलिष्हयसतुसः ॥ १७॥ मृतििःपथिपथोागिपपममलितः॥ अहमघारतिप्रीयाौसास्यस्वितोपे ्॥
„=अ_
|| `
॥१८॥ महगरीतुपद्षीयोगिनीपिद्ह्पिणी ॥ सात्मपवतेषस्तेरिरहपेणवोदतः ॥ ११॥ अर्ीवह्प्म्प्ना |



इकः
"क

नन्नापरभुवेशवी ।यतऋह्मतुपकोमपिपनतहपिण ॥ २०॥ कलवररीतात्रसेनाप्रापावपरज्िा॥ काप|||


पनोर्र्थापुवमणेमहेभरी ॥ २१॥ शरकभास्यायोनिहपाक्षण्डिकासातुपागिनो ॥ अग्नियोधिंदितापिस्यंस |
संकाफरोशुतीम्‌ ॥ २२॥ पोगिनीच्डस्वपतािःयापिनी ॥ योगिनीखममाताततमहिनी |
॥ २२॥ कत्यायनीपीहनाम्नापाददुमातिगयते ॥ ेकियत्रीरगेरसप्रातपासंस्थिताशिव ॥ २४ ॥ येोसोतन्द
ममतनुःसतुपापणहप। पक्पंस्थितपशि्रहहनमानयौहनापतः ॥ २५॥ ॥ ओमैरया॥ = ॥इतित |
पपषशरुलाशममोरमिततेनसः॥ मेखस्तनपरखपेतरिऽपिसमकः ॥२६॥ |इकिकिरिक्रापरणे |
पुणहितमोऽयायः॥ ६१ पेताठमेवृरतुः ॥शरतपीकमस्तातव्यापतक्रमतुतः। शेतपिखािमिनाप ||



कक

दर
|

|
जनापपिशङुर ॥१॥ रूपाणिपथपतिनामन्राणिवसममततः ॥ ततरमन्राणितन््राणिप्दनौ सफध्वम॥२॥ ॥ ईशर ॥
वाच ॥ ॥ शृणुवध्यामिवेतारमचरन्तन्तम््थकपथक्‌ ॥कामास्यापञ्मृरतीनांर्पदुल रौ ख ॥२कामस्य ुकामध्य ।
स्थङमदायपुटीकृतम्‌॥ कामेनकामयेत्कामीकामङ्मेनियानयेत्‌॥९॥ ेषटनुव्यक्तनम््रद्न्परःशान्ततदुच्यते॥प्रथपडु |||
मतःकुय्यात्तसंशकतसुधामयम्‌॥प्रनापतिस्तथाशक्रवीनं चन ||
सस्थादिसव्यंतम। ्दरादतदितम्बीनहुमास्यायाप्रचक्षय |
त।६॥ददन्धमनप्रदङ्नाममोक्षाथीनास्प्दायकम्‌ ॥ इदरहुस्यम्परममन्यत्रतुसदद्चाम्‌॥० श्रत्रेणदम्पुणुाूवक्रत्न |||
रोत्तमः॥ सकामानखिरान््राप्यशिवरोकेमहीयते॥ ८ ॥ भ्रुतिसकलितसर््देकण्डोपहारसकरकट्षहारि श्रापरानन |
-------*--~

कारि।सुनयशुयोभिभ्वजमेययशोगिस्तदिहरिवपमस् कनस्थयानिनाशरोपकारि ||
तन ि् हन
प्रणपिसुनयसस्थन्देवसयहिकस्थम्‌॥ परमपदविशीणशवरोभ्बाग््हयजितीणायश्ेमणु्‌शि॥९वप॥नदहयन्पकरङ्म |
मदन्याःसह्पम्‌॥३०॥
्रवेणगगनमव्रा्दित््यस्यनामप्रमवतिवहु्येनीत सुराणगणानायङ्ण्डरीयस्यद्चक्तिसतदिहपरमह |
िमागकषाम्‌॥
पथिन्तनीयहुतीेः ॥ ११ ॥ रविरिशियतकणौकंडूमापीतवणामणिफनकविचित्रारोरक ॥अमयवरदहस्ता
णातनिनेत्रा
साकषसूत्रपरशस्तप्रणतसुरनरेशतिदकामेश्वरीसा ॥ १२॥ अरुणकमरमस्थारतपद्मास्तनस्यातवतणयरीरम्‌क्के (|

(9
८-69-9
9
(क

मि
नि
यन्यि
कि
1#
कं
कि

पहार शपविपत्यक्तयुमागनोज्ञरिधुरविपपव्ठातिदकमेश्वरौपा ॥ १३॥ पिप्रिदप्रोफेस | १०


२०४ ||कूवेशीसिकरदतागिपनमा। मनतिजददिथयोगिमतररपतपौतकरागनकापु्तसागा | अ
| िनवाेविवुदपिपतषमयवसापेवष्ठियैः। पसनसर्यससयपरयगपीतारतरमयरप
पष्‌ तसित्रापपण्डरदिपशाकाययेतकदनेःपष्ययतः॥१५ पव्व॑येपेरेखेपरवयरोीतममेप्रा्नन ॥
प,
„क
कक

॥ १६॥इतिकारिकिपुरणेपनहिमोऽयायः ॥६५॥ ॥दयाय ॥ ॥ पेणीतनमनरस्ययधापर्वमयोरि|


तम्‌॥ मष्टरम्रतिपयतुपव्ययिपष्डटस्ययः॥ १॥ सखम्रथमहूयैशिखायामपुषपवन्दनः। परत्रादीनाम्ितर ||
तेथवा्रापियोनयेत्‌॥ २॥ पष्णवीतननमन््स्परोकतयाप्रतिपतयः ॥ अत्रतासफटयोग्याभपतदेशपनतप्‌॥ २॥
ेम्य्येयविरषोतरतयेृणुीस ॥ प्रथमास्करयाषयमद्याखेतसपेः ॥ ? ॥पष्पदनदनसीतिपगणायमा ||
हसनं ॥ भापतनाकतुपोटोकाःसथदेवाः॥५ पीएनाघ्रातुस्यञयामण्डरयतुमध्यतः ॥ ष्यानस्वह्पमि्ननत |
दत्यापहुमख ॥६॥ कमायाःसममनयतुमहामायस्तवोदितप्‌॥ योगिनीसुकतु पििनयेवपकपथक्‌ ॥४॥ |
हनिवथापिमहसोरासथाससोप्‌॥ अनन्तस्पनयेव्विपिरंधनवग्रहत्‌ ८ रपतक्तानसमिश्पनपेदिए॥



|तिदय ॥ पुवहारेगणपतिप्रथमन्ुप्रपूनयेत्‌॥ ९ ॥ नम्दिनबहनुमन्तम्पध्िमदारिपुजपेत्‌ ॥ भष्गीचोत्तसःप्यामहा |
कारस्तदक्षिणे ॥ १०॥ एतेममहारपारदिष्याहरपरयुनयेत्‌ ॥ पात्रामृतीकृतिविधे क्योदेकाममुद्रया ॥ ११॥ भृता
[|पसारणडय्पाय्वनतारप्रयेणतु ॥ वामहस्तेदक्षिणेनपाणिनातारमाहत्‌॥ १२॥ हूहडितिमन्नेणयेतासादीशसासये अ~य
नन

(त्‌॥ सव्यमत्तसन््ोक्तन्ड्य्यातपाधकः ॥ १६॥ अमरोकतेनस्वरूपेणप्राणायामतथाचरेत्‌॥ स्नापयेलथमनदेवीमम (4


कि
नि
मि
111
रि
कि
धि
वि


प)

रमन्त्रेणपनकः॥१९॥ मधुक्तीराज्यद्पितिोमूतेगोमवेस्तथा ॥ रोदे ःशकेरकि मडरतङगोदकेः ॥ १५॥ शित | क


सषपयक्ताभ्यानििरक्षीरेस्तथायपे ॥ रक चन्द्नपप्पश्चदृल्वक्नायचनायुतः ॥ १६॥ नवभ्िचितरदष्यशिटाय्यांयोनिस

्िधो॥ आसनम्पायमव्यथततआचमनीयकम्‌॥ १७॥ मधुपककप्नानजरर्ववन्दनभूषण ।पषपन्पच्चदीपननतरा


|नमतःपरम्‌ ॥ १८ ॥ नेवेद्याचमनीयेचप्रदक्षिणनमस्केती ॥ एतेषोदशनिरिष्ठडपचारास्तुपीठतः ॥ १९ ॥ आवाह्य
|नमहादेयोहाफपाकामयोगया ॥ तामेवविदिवेतारगुम्भखदेवतम्‌ ॥ २० ॥ कामास्येवमिहागच्छयथावन्ममसति
॥ ततःकथ्यान्महारी |
धा ॥ पजाकमणिसात्रिध्यपिह्कसपयकामि नि।॥ ९१॥ कम स्यर्यचिच (कामंश्वय्थतधीमहि
| ततश्वानप्रयोदयात्‌ ॥ २२ ॥एषातकामगायतरपृजयेद्नयाशुभाम्‌॥ पूजावसनेषबरीनेदेव्पाश्रीषनिवेदयत्‌॥२३॥| स

|


मो
ठ-वकन

~--------------------->
~~~

एतर्षमारटयानाप्यमदयिवसमाप्‌। तारे्मरमनस््रिधारतेश्रपनयेत्‌॥ २९॥ कामास्यायापटटनिभहना
|तनरेता ॥पेणवीतनमन्रस्यकरहन्यासयेश्वषे ॥ २५॥ स्रा ःसरेससावनः सिनः ॥ मरमनरा
क्षरभ्य्यगपतुनियोनितेः ॥ २६॥ किष्क्करिगवद्यङन्यापसमापरेत्‌ ॥ अहन्यासकरन्यासेकृषापशवत 4

साधकः ॥२७॥ हच्छिस्तृशिषावमन्रस्योदसष्ठतः ॥ बहःपणयोनहुयोश्पादयोश्रापिषिन्यसेत्‌ ॥ २८॥अ



॥वरवैदहस्मक्मारां वसप्कम्‌॥ पनयेदधिनेसय्यशिरान्रकरान्तधा ॥ २९ ॥ रपद्रशपरोहियम्रहमप्र
रोक

||कप्‌॥ मनोरिरानत्रशकिस्थाशषमध्यतः ॥ ३०॥ देवयापरूनयेदकखारश्पाशवतः। पीदादिदेवतास्तमरयने



स गय

|सोशवरीुतम्‌॥ २३ मिपुरमप्येनष्यपीपमलपिदेवतम्‌॥ शरदान्महोपाहमध्यएप्रुनयेत्‌॥१२॥ षषे


भनक

॥|सरीमहिवीरिव्यनिमंलधाणणी। योनिमरसमास्यातारामास्यायाविसजंने ॥ ३३॥ इदन्धव्यनुपिन्हरदन्दताग


(सकडम॥ इतियोक्रमयरोकोपिरोपःपरिजने ॥२९॥ एीिविरेषः सषिवेणवीतन्गोचरम्‌॥ सह्य॑समासाघका | 0 4


एद
हय
ह५

मस्यामिपनयेत्‌॥ ५॥ अनेगेवविधनिनकमाष््यतुपनयेत्‌॥ मनोमवगुहामध्ययातिपसाहृतिम्‌॥ २६१


>
डकः
(न
रि
~र

चिद


ह्ाणीचण्डिकर्रगोरीाणीतथेवच ॥ फमारीवषणवीदुमानारसिहीवकारिका ॥ ३७॥ चमृष्डरिद्तीकवारही |
01
(| तौपिकीतथा॥ महिश्रीाडूरीषनयन्तीसम॑मङ्ल ॥ १८॥ कारौकपरिनीमिधारिवाशाकम्भरीतया ॥ भीमाशानता
| ्ामरीचहदरणीवामिकतथा॥ २९ ॥ प्माधरीतथास्वाहासधापणंमहोद्री। पोरहपमहाकाठीभतरकारीपयह्ी |
|॥ ४० ॥ तेमदुरीषोगरण्डाण्ोपराबण्डनायिका॥ चण्डाषण्डवतीषण्डिमहामोहप्रियडूी ॥ 9१ ॥ कटविकरिणीदेय |
[|बरप्रमधिनीतथा॥ मदनोन्मधिनौदेवीसव्वमतस्यदामनी ॥ २॥ उमातारामहानिद्रापिनयाचनयातथा ॥ परववोकाै|
कमात्‌ ए२॥ तामिरेमिश्वसहितातुःषठीचयोगिनीः॥ पतपेनमण्डरस्यान्तःसरमकाम |||
||रपुत्यादायोगिन्यद्रचया
सिदये॥ ?४॥ नानाविधन्तगदयंपानम्पायसमेवच।॥ मोदकापषपिषदिदवयेपम्यस््रापयेत्‌॥ १५॥ एवन्तपगयेदेवी
हुमास्या्वरदायिनीम्‌। पियुक्तोनरोयस्तपसव्व हतेपरियन्‌ ॥ ४६॥ महेतसाहातयदेवीमहामायतुपास्पता॥
(|वेणवीतन्नमन््ेणसाप्यायोनिमण्डरे॥ ७॥ तदेवमण्डरश्रस्यद्यहन्यासन्तयेवष॥ साएवपनापर्यायतदयनंसेषः।
||वता॥४८॥त अनदेवमक्तनततस्ात्नानयंुकिथिन ॥मण्डलादिविपृ्यधमहामायामहोसपे॥ ४९ ॥ यसे न्तेनतान 1
वीमहोसाहानतमण्डरे॥ सनानपव॑म्पजयेतमथाज्यादिभिरासवेः॥ ५०॥ शुण्तन्िपुरमतै कामास्पाया्नपननम्‌ |
एतस्यामूरमननुपूलवमुतरतन्तफे॥५१॥ युवयोरषयोसम्य्रमात्तसतिपादितम्‌॥ वाभवह्मरानन्तामश्येतिततर |||
|
नि
िडिभन

यम्‌॥ ५२॥ स्वपमधकमादिसाधङ्ष्डटीयुत्‌। ्रीषसमवतोदवाहुगाष्तमहेषरी॥ ५२।॥ त्िएेतितः||| १ `


90 १ ए्यताकामास्यफमहपिणी ॥ तस्वासस्नफाष्यकिमास्यायाःकीतितम्‌ ॥ ५९ ॥ तनेवप्तापनङ््यामसा||
त्रिगणमण्डरश्चास्यशिपस्तप्ररसकम्‌ ॥ ५४॥ पलनुकषरतेयतधारुपन््यत्पनः ॥ प्रिषि|
धकृष्टरीरिषठिदेानाशचसषये ॥ ५६॥ सन्यस्य श्िपुरातेनपास्मता ॥ उदीचयायधपूवन्तरेषाःका ||

प्ासतमण्टठे॥ ५५॥ परिधषिखासकतव्यस्ताएवपष्पवन्दतैः॥ एेशान्यामयनेकवयामनह्ुवातुपटिषत्‌॥ ५८॥


=याश्ेयायत्यामतोदयदान्यगायनः ॥ एत्रिकोणविंटिवेनण्डरप्यानरेपनः।॥ ५९॥ एेशान्यादयारतुयारेखा
1
ब~

सातरिपिगयते। न््ांयवीयाताततोदेशान्यगातुया।६०॥ सातुशमुरसमास्यताशक्याम्‌


----

ववीदपत्‌॥¶
||| तयापरीप्रमातशेयेकमरेनत्‌॥ ६१॥ अटप्रेणतान्ध्ावग्रिणास्रापुनयेत्‌॥ त्रिीषिमिसतरेषभिभ्‌
शमुश्चेध्येत्‌ ॥ ६२॥ स्थानस्यभ्यकषणंपम्यह्माजनषटि्ननतया ॥ अष्ठमनप्रयागाणसतानामपसारणम्‌ |||
॥६२॥ पेणवीतन्मन्ोकन्तययोततसे ॥पलोक्न्ततसामान्यमरव्यौसाधकोनरः ॥६१॥्रिपरायाविरेपेण
सहितम्यजनक्रमम्‌॥ एतत्िकणनदेवानासरयाणस्थानमिप्यते ॥६९॥ एरान्यापुतथेरानोनेकरयाञ्नुरानतः ॥वाप
क-~
=
-
(क
व्यन्तुतथत्रह्मषटरणेपुप्रकपिता ॥ ६६ ॥ दरन्वेकपुरमरोतदररथापरपपरप्‌ ॥ परीषान्ििणोणनुत्रिप्रमण्ह
ठंसमतप्‌ ॥ ६७॥ दरेपेशसवपिप्रिकोणेषत्रिधप्रिधा ॥ रेास्तपिहितासम्णष्यातत्रपगपुनः ॥ ६८ ॥ उत्त
र्दरवेरतस्यवधनरकतिः ॥ पेववदासनतुषट्रेणशतुःकोणन्तदक्षिणे ॥ ६९ ॥ प्रिमन्तोरणाकारप्यंधाचान्यतरम
ण्टरे ॥ एेशान्याग्पशचवणोसतुरितेद्ेचतदनुः ॥ ५० ॥ नेकयपुस्तकथापिवायन्यामक्षमारिकरम्‌ ॥ एड
पष्डरन्तधुावमेनपणिना ॥ ७१ ॥ वामेशमनेनमहतिमण्डरम्पनयेततः ॥ पएजपिवाततोतानकरिकप्रिपयेन
भधति ^ ४
त्‌॥७२॥ मृरमन््रेणुवक्तिमन्रपिसमापरेत्‌ ॥ नवरिष्ठोकिकमितपुिषृयत्‌वेनम्‌ ॥ ७३ ॥ अभ्यपतण ॥
नततःय्यादरतानामपसारणप्‌ ॥ प्रतिपतिस्यपत्रस्यभपाथतरवधपनः ॥ ५ ॥ पवपसाधफःकष्याहहनमननत
॥ अमूतीकरणङ्ग्याखथमन्धनमृ्रया ॥ ५५॥ योिपदरातःक्यायात्रतोयन
7

>
2

वािःसिदसषपेः ॥ ७६ ॥ रकपप्पन्नेश्वसगणायतिवेदयेत्‌ ॥ पणिकखपिकान्यक्चाविनतन्योतिप्रया || 2

॥ ७७ ॥ भदोमध्येवकतव्यहुमपरतारख ॥ अघ्ठमन्तेणपातरस्यस्थापाधनुमण्डरम्‌ ॥ ०८॥ पतरेणमुटितेपमं


सन्मन््स्थापनेपिि ॥ एमरी{तिमन्रेणत्रिधापत्रेनरह्ित्‌ ॥ ५९ ॥ प्रिधगन्यदपुषपय्रिपदमकषतम्पनः ॥
५4 "4 (^ ५

पक
7
>>
-न
न -क न~--~----~~-~
-~
~---
(|

|महिीिंिहव्तिमानयते्‌ ॥ ८१॥ भेहयमतरेणपपिपषतरेतया॥ हवयक्रिमयगर्यासड्ं


||(परिषग्रिपा॥ ८१॥ स्योगयपाप्योकपाङ्ादियन्यम्‌॥ रषत्रिधापृष्क्यारषह्मनिषियसेत्‌॥८२।
|
एथ
9"
प्ख



म"

| समेतात्हातरतथा । नपिकास्परगर्ानपुमम्पदयम्‌ ॥ ८२ ॥ परिपत्र


प्थसपृध्‌ ॥ प्राणायमम्ततष्यायरेसतम्मकेसतथा ॥ ८१ ॥ रेवकेनपिप्रिपरमन्दिी विंपिनतयेत्‌ ॥ ए


यतहलाभायाममतिमिविन्तयेत्‌॥ ८५॥ प्रिधायाथदयेतामातिरणुौस ॥ पिन्पु्पहनिनतरनुषु
न ॥

=
>
9

साप्‌॥ ८६। मोदपपोदण््धूवापःुस्तकनतया ॥ दधिगेदप्णानकषमासन्दषायपः ॥ ८५॥ पुण |


(पनानु्े्हूणपन्तप्‌ ॥ निषायतस्यषेतुपमपदेनसंत्ितम्‌ ॥८८॥ जयनुदवेणसमावदिरेषरप्‌ ||
|खान्िसिंददह्मणामनोहरम्‌॥ ८१ ॥ सरङसमस्ाहुदरुाम्‌ ॥ स्दविगोहंप
|[|मैरकषाप्यता्‌॥ ९०॥ एलान््थमन्यालग्रिपासानम्ुषिनतयेत्‌ ॥सहपथततःपशायुणनदामाकेनतु ॥९१॥
[समसतेगुाङकयसमुनरतय ॥ न्यनिधानलवमंवायनुपाधरः ॥१ २ अयत्ते
(र

|
"चो,
<

+
सेवमे्मिः। पएनोपकणक्ापित्रयध्यतथेकत्‌॥ ९३॥ पमपीढनततेध्याताप्ययेकमतप्विमान्‌ ॥ गणवेणगा
0
¶ ॥

तः
कि)
=र

वरा
न (ब दक

||

॥|धय्षटणनाधन्तेवव॥ ९१ ॥ गपत्रीदशपवीदिदारमन्रेणपजयेत्‌ ॥ हैरम्वबीनमेतेषामनरसतुपरिीितः ॥ ९५॥
|वि्ाशानितिरतिशप्रिषदवापाटकाः॥ कलानताःपनयेतसम्यक्पववाद्करिमतस्तथा ॥ ९६॥ पिदपुत्ज्ानपुत्रत
|धासहनपुत्रफम्‌॥ रेष॑समपपुत्रनुपूजयेदुानिमान्‌ ॥१७॥ परयेकनुभिषंदीरेदकाना पर ्ीमिष्येनमने |||
|एपुवदपुनयेकरमात्‌ ॥ ९८ ॥ पिदरस्यसहजस्याधन्नानस्यसमयस्यष ॥ कृमारपुनयेकणेरेशन्यदतुमण्र॥ |||
॥॥ ९९। गरएण्डामरथैवरोहनहृन्तयैकष ॥भरतनाधङ्मपारमीशानाद्‌ प्रपूयेत्‌ ॥ १०० ॥मण्डरस्यवमध्यतुपव |
||गणापूनयेत्‌॥ ॥ इतिश्रीकषलिकापुरणेपयपषितमोऽध्यायः॥ ६२॥ ॥ शरीभगवान ॥ द्व्रापणदकन |||
म्नोहनम्तथा ॥आक्पञचमध्येनमनत्रेेरपनयेत्‌॥ १॥ तततिषवधकोणेषुपयतत्रियोगिनीः॥ मगोगनिङष |
पिगास्यामतरादिकिम्‌॥२क्मातुपञ्यस्तघन्याभन्यामध्येतुक्ोणयाःकषगमरिनीनुप्रथमेदितापेतुगादरोम्‌॥ ३।॥
ततीधागहारन्तुपोगिनीङ्म्पिणीम्‌ ॥ अनङ्कपुमान्दवीनतथवानद्गमखरम्‌ ॥ ? ॥ अनङ्गमदनाश्चयनङ्गमः
नोद्रवाप्‌ ॥अनहूषेशाथानमारिनीणदनोदवाम्‌॥ ५॥ ररकेशरमध्यतुयषटमीणपनाङ्ाम्‌ ॥ गररपुयादयश्रा्ं
रिपुरपूननक्रम॥ ६॥ एतत्रामीस्यपरा्ूवुःकामधोगिनीः ॥वागपवेनतधाुमाननितरवीनानुेततु ॥ ४॥ अङ्गनय
पममेसहिविमान्पतः॥ पनयेसरपयंसमधे$ि्षखरयोः॥ ८॥ सकनिपुरशचभपनिनिहुपतयेषव॥
२०८ भपिवेतारसतजकाटवऽ्रासकम्‌ ॥ ९॥ एपादमोीमनाधमुतरङ्कितु ॥ एीणा्टीमनेकामरे||| ४
|नसप्पीः ॥ १०॥ नेतानसिताङ्पी्ायाननयेकमात्‌ ॥ मण्डठसपतुरिक्देप्वसिषमात्‌ ॥ ११॥ (|
्रमण्डटयेमध्येपमेकनपनयेत्‌ ॥ अपिताहररथण्डकरधानपोभयडुरः॥ १२॥ कपाटीीपणश्चवपंरीतिश्चति
न कान्यासिमह्नायिरयनयेत्ररः॥ १३॥ पृद्मण्रयेमयधयेभप्रहप्रपजयेत्‌॥ वऋह्मणीमौ सीयेपतथामा
हेथरीमपि ॥ १४ ॥ कोमारीपेणीभवनारतिहीन्तथेवच ॥ वारदीश्तधन्राणीज्चामण्डश्ण्डिकाम्तथा ॥ १५॥
आधारकिपपतीमण्ठरस्पतूमधयतः ॥ वैणपीतनरलकान्सवनोंखपनयेत्‌ ॥ १६ ॥ शिवस्यपथपभर||
काःपयोनाताद्यःपृर ॥मततयस्तापद्रमध्येपेतवमागताः ॥ १७ ॥ तापथपृजयेनध्येरपदमशवनतथा ॥ सि||
शचपयेतपरनगदाधारश्गितम्‌ ॥ १८ ॥ गय्तीमहृराहुरौमंद्रकारीहुपठिनीप्‌ ॥ दु्ा्मािवान््र||
तधासाहाश्चपनयेत्‌ ॥ १९॥ उमरवष्डाप्चण्डावचष्ठोप्रचण्डनापिका ॥ चण्डयण्डवतीषेवण्ठोप्राचण्डनपिफा ||
का


॥ २०॥ एताःम्पनयेनध्येमण्डरस्यपिरिषतः ॥ भदियादीनहान्सवव्रफोदयष्सयुतत्‌ ॥ २१॥ ता


/
सयेकमदिशिपा्॑पशप्रपूनयेत्‌॥ विकृपारानान्ुमन्रेणतथापवंसुस्कृपतीन्‌ ॥ २२॥ भश्तमननेसुतानपवीसते |||
म्मत्राणिौख ॥ नधहूमेशर्तत्रएकवक्रथतभ्वजम्‌ ॥ २३ ॥ परसमयेतमध्यलदिसतपुप्पसतुङमः ॥ प्रश्‌
रश्चपिनाकरवामहस्तद्येस्थितम्‌ ॥ २४ ॥ उखरम्बीनपृरञ्द्षणंदितयेतथा ॥ शेतपदमोपरिस्यश््यातामध्पर
नयेत्‌ ॥ २५॥ कामस्यामर्पितोध्यावाकामस्यामपिपनयेत्‌ ॥ कमेश्वरीन्तदेवीग्पनपेखरेश्रीम्‌ ॥ २६॥
वधष्यमणेनूपेणतप्रवेताखौसो ॥ कररङ्मपारवथषत्रिकपंारिणम्‌॥ २७ ॥ पमयेदीग्रमयधनदष्नित्रधरमा ||
पम्‌ ॥ तिमिरीडल्पदक्षयसच्छपरत्भपितप्‌ ॥ २८ ॥ प्िकदुष्णवण्नीरगैरम्महायुतिप्‌ ॥ मनोगिुहान ||
्प्व्यामायताशभाप्‌॥ २९॥ सतमष्डरपयंकरतवणीसुवतराम्‌॥ अपरानितषी्चव्यामतरयसुविसृतम्‌॥
॥ १३० ॥ आस्तयणीपततङ्पमेरपशोभिता्‌ ॥ वटकङ्ुम्बरास्वन्तुस्वणगंरहनासनम्‌ ॥ २१ ॥ स्पुनन्दक्ष||
गदण्डपाणिवेमिकपाटकप्‌ ॥ विभतम्परतेदेम्यापृम्योविघरतिपत्तये ॥ ३२॥ गखःपण्डुनाधश्चरकगरकतुषय |||
नः॥ गदाम्पदमश्चशकिशचवक्रथापिरेषव ॥ २२॥ विभदेव्यापराागपुजयोपर्विष्ुहपपृक्‌ ॥ सशानहेह्कस्य|
भरवणंसमपहूरम्‌ ॥ ३? ॥ अपिवमंधररोदमाजानम्मनुनामिषम्‌ ॥ तिसूतिम्मण्डमास्िमीखकतऽमिरानित ||
0. 9

न~~
१्‌॥ २५॥ अप्िनिदेधविगरन््पेतोपरिस्थिम्‌॥ परनयेविन्तोनयशसवाहुनभषणम्‌॥१६॥ मषेच्छस्ीमिनी

।।विस्तताम्‌ ॥ ३९॥ करोडापरोवःपदिःसम्तराविकवःकवः ॥ स्यकापनयेततदेव्याअग्रेसमनसकप्‌ ॥ ९०


१०९ सह्िणीम्‌ ॥ ध्याततोहपतस्ामदे्यापरेपूनयेत्‌॥ ३५॥ पएरीधनपतीम्धवयानीरपर्वतपवेतः॥
नतदयविस्वीणमरदयोलतमायताम्‌ ॥ ३८॥ उवेरकप्रासादसोपसदमविपििम्‌ ॥ मणिरतसुवणधनातप्रा
~~,

।||षणेकर
=,
~न
==र
_
रहिदकगारहतीरवसविपितम्‌ ॥ समारापमयुतभतुबाहुसमन्वितप्‌ ॥ ४१ ॥ पुरत श्ेतपदमथविभतः
॥ वमिरफिथनथेविशुमारत्थिशुम्‌ ॥ ४२ ॥ पि्रनिमासध्येमनमरं रपूजयेत्‌ ॥ नाधहुिष
यङ
(क

दवप्रासादेनप्पनयत्‌॥ १२॥ शमेधव्यसतमनेणयनेकमिधरीशूभाम्‌ ॥ उवुपान्तावरेनवमद्नानेवतका||


|त्‌॥ १९ ॥ यानयत्रादविन्दभ्यामापतकारममन्रकम्‌ ॥ चण्डिकानेत्रवीनस्ययष्ेपम्षस्तृतत्‌ ॥ १९॥ पनित,
+

निटिकदृधमनमेतसकीपितम्‌ ॥ उप्रयमध्यवीयन्‌नीरशरस्यमन्क्रम्‌ ॥ १६॥ मनोप्वस्यवीननतुमहादषे


|नसंहितप्‌ ॥ वदविनुसमायुक्तसतमसरभापरनितम्‌ ॥ ७॥ हयप्रीषपवहपरयविणोष्य्रीनमतमम्‌॥ कम्बरस्
ततमनरम्पननपितितम्‌॥ १८॥ केवरःप्रहादिषुशरसमविपः। वनदविनदुसमायुरहयग्ीवस्यवीनम्‌।


धमकन
॥ १९ ॥ भसम्याण्डुनाधशचवनमारिसहपिणप्‌ ॥ वाराहेनतवीनेनपनयेतविधानतः ॥ ५० ॥ सपरोदयावन्‌स्वार
विसद्ाभ्यापतनित ॥महारौखमम्मेणंमेखामतनपूजयेत्‌ ॥ ५१ ॥ महेच्छपामहामापान्दितीयाटक्षरणत्‌॥ दवीतन्र (
दितनेवपुनयेदरतिदये ॥५२॥ अयक्षसनतुसामीनुषिुमयांसमरुडतम्‌ ॥ स्वनाप्रधन्छ्लयासतुपनामन्नस्ीि|
त्‌॥ ५३॥ सवरक्षणसम्पणसववारड्सपितप्‌॥ रहियनदराजस्यत्रहमपत्रस्यभतिदप्‌॥ त्ह्यवीनन्तुमन्मनरवहि
प्यन्तिमप्यते॥५५॥ दितीयन्निपुरर्पन्तयवतुततीयकम्‌॥ भवाहनायैनदेवयास्तचिन्तयेयोनिम्रया ॥५१॥ बन्धक
एष्पसहुशन्न नटेनदमण्डिताम्‌। सव्बरक्षणसम्पणीसवं रद्रभुपिता्‌॥५६॥ उदय्रविप्रभ सपदमपय्यपसुसं स्थि
ताम्‌॥ मुास्नावरीयुकम्पीनोतरतपयोधरम्‌॥ ५७॥ वटीविशङ्पतुरमापवामोदमोदिताम्‌। नगहादकरीशुभाज्ञ
#णीक्तगतान्तथा ॥ ९८ ॥ मितेत्रभ्धोनिमुदरायामीपदवाससमायुताम्‌ ॥ नवयोवतसम्पतरामहासचतु्ना्‌ ॥
॥ ५९॥ वामे दूपुस्तकन्धतेभक्षमायनन्ुद्षिणे ॥ पमेनक्नयदान्दवीनदक्षिणधोवसदाम्‌ ॥ ६०॥ घ्रवदरकोधपुष्याां
सिरोमारानुविभतीम्‌॥ भपदरम्विनीकस्रममासायसंस्थिताम्‌॥ ६१॥ कदर्बोपवनानस्याहुमाहाद्करशुका |
प्‌ दितीयानिपर्ययेदवहपामनोहराम्‌॥ ६२॥ क्रीयानिपुरारूपगुणुषेतासौख ॥ नपकृमुमपहूशाम्मक्ते
न्य
~~
<->

~
<->
|||शशुताननाम्‌॥ ६३ सदारिवहसननपेवदिनिधाय ॥ ददयतस्यतेवस्यदयदपव्रापततस्ितम्‌॥ ६१॥ स्तेये)
(न

२१० ||मिधितातुृष्ठमारमदनुगाप्‌॥ मरोवयान्धाखनतीनुपौनोततपयोधरप्‌ ॥ ६५॥ तनान्तथानप्रापतिगो्


|(|मरिनी्‌॥ वानतदधोवमेनगनायन्तयपायाप्‌ ॥ ६६॥ अधस्तपस्तकनयतेमिनतरहपिताननाम्‌॥ स्दरधिरमो
||गातातथासनाहृमुनदरप्‌ ॥ ६७॥ एवर्िधन्तरतीयनुषपनयपेतपूजकः ॥ आयन्तुवामाहपितीपह्मराने|
[
~
न-
क-

||१।६८॥ बमरमोहनरपिीपमीपितम्‌ ॥ एंकनुग्रहपािप्राणिविन्याथपाधकः ॥ ६१ ॥ मन्तः


नप्र्हदपो दकस्य ॥ पमयेदुपवारतवटिय्यतथवच ॥ ४० ॥ मनत्रपन्तथकवकवाचमनमतयः ॥ ए
तव्याफतस्त्रमध्यह्पेतवेशयेत्‌ ॥ ५१ ॥ नासपुटेतनिःाय्य॑द्िणेनाधताम्पनः ॥ अवतार्करभ्यान्‌तिपी
मवाह्यलिधा ॥७२॥ गत्रो्रयमच्ापन्नापयेसधतताम्‌ ॥ अवाहनेतुमन्नोयम्पततव्यध्वपापे ॥५१॥
एिदिुभावतपङञप्िममपतिधो ॥ अन्ुच्ान्ततःशुभायेड्ण्ठसयदेहिे ॥ ५४ ॥ एटेिगवसम्बरिप
कामदायिनी ॥ इमम्भागवरिमाद्यपाप्निष्यमिहकलय ॥ ७५ ॥ तारपिणेविदर्वापादिनयधोमहि ॥ ए।
मक्तततःपश्ाततोीपयोदयात्‌॥ ७६॥ नारयण्यवदरवाण्डियेचीमि ॥ रेफागयुषीततत्त्रिपरचो |



दष)

|दयात्‌ ॥ ७७॥ महामाययेविद्महैवा पम्मोहिन्यचषीमरि ॥ पशादेवम्रयभ्ीतप्रशवण्डिप्रचोदथात्‌॥ ५७८॥ एता
।रिरन्दव्यागाफयापखिीतिताः ॥ प्रयेकंस्तपनङ्य्यत्रिपुराणाश्रतिपुकनिः ॥ ७९॥ वागमवेनतुमन्रेणप्रथमम्प द्रः

।जयेद्धिवाम्‌ ॥ कामरानेनवेपश्चाहमरेणापरिनयेत्‌ ॥ ८० ॥ शेषन्तमएमन््रेणवाषट्नानाम्धप्‌ननप्‌ ॥ एकेकम्पर


|पत्यत्रिपुरायेसमन्ततः॥ ८१ ॥नवधापनयेदेवीनिपरम्कामरूपिणोम्‌॥ उत्तरादिचतःपतरपदमकवेतानप्‌मयेत्‌॥८२।
~+

|्ह्माणम्माधवेशमौम्मासकस्तथेवव ॥एतान्यादिपितेपेवडमादैव्याश्रपजयेत्‌ ॥ ८२॥ जयन्ती्रथमम्पश्च्रायव्य


| मपरानिताम्‌ ॥ नेक्रयाविनयभेवतय्रेध्पास्तयाहयाप्‌ ॥ ८१ ॥ प्रिकणेकशरस्यान्तेकामम्भ्तिरतिन्तथा ॥पूजये
पञ्चवाणाश्रपप्प्चप्श्चपु्तिकाम्‌ ॥ ८९ ॥ अक्षमरधरवयतासद्प्यहूमेवच ॥पतसदरिस्थपसम्यकतपरेवपुज
||येत्‌ ॥ ८६॥ सम्प्यपव्छमारांरफाक्किमेषौख ॥आदायायातरीयेणतामाच्मयप्रयततः ॥८५॥ पूर्वोदुतस्षप
|सम्यकृसाधकश्िपुरमहः॥ जघास्ुतिम्पठिवाचप्रणम्यचमहुम्महुः॥८५॥ त्रिपरायेवलिन्दयसमोवाततमिनातिकम्‌॥
(|सफेनस्तोयसरयेतेःशकेरामधमेन्धवेः॥८१॥ भभ्यध्यरुषिरन्दयाकामरमेनिष। एर्येदामपिनेवड मरव्वहरखिपः
॥ १९० ॥ यतरयत्रवरीन्दया्सधकेदेवतादवने ॥ वेणवोतसकलोकमादयास्‌ जनेवरिम्‌ ॥ ९१ ॥ ततोद्पषरोन्द
९ ण्य

~
क)
1 7

2
7
2


2
(क


0
देक्मादनः ॥गतस्त्दयणेदयव्यमासयनुरननः॥ १२॥ वैसतुमच्छिकिदयाच््पुणप्वकि 6 ॐ ॐ|
|
पथ

्‌॥|प्रावपुषतेशान्यपिमस पि िधः॥ ९३ ॥ तिर्माल्यधरिणी स्यदो निपुरण्डका ॥ पिसुभ्ाः


िप्रफातवच॥९४ अदमदरपरिम्ावेकमपिदवेत्‌॥ ममाखमधगुहीयाकामरजाहूयनतु ॥९५

[=

.#
[ |

यतयेदवीन्िषरह्महपिणीम्‌ ॥ सक्तानविरासापयदेवीरोकमवपुयात्‌ ॥९६॥ ॥ इतिकिरिकपुरणेभ


[0

2-८-28

छिमोभ्यायः॥६८॥ ॥ईथरडयाव॥ ॥ देवयाकमेकीमिणुवध्यामिस। पस्याश्िननमत्रणपाप्



(ध्न
-+

पतिपरियात्‌॥ १॥ तचनस्याः्रथमतस्ततोनुध्यानगोचरप्‌ ॥ ततःपूजाक्रमर्ब्करमहतासोस ॥ २॥ प्रन


तिस्ततोवदिरदरवोननतःपरम्‌ ॥ पृढादरदसहितथतुथसवसस््तम्‌ ॥ ३ ॥ इङेशर््ीनमन्र॑स- े-2>
ॐ|

पानम्‌ ॥ स्यानाध्य्णयन्रादिप्न्यासारकि्तथा ॥ए॥ परतापसारणापीशवष्णवीतन्रमापितान्‌॥ तथाकत्‌


तननेगढीयासाकोतमः॥५॥ प्राणायाम दहषवनन्तथा ॥ पिपिपमण्डरश्चस्याःशुवेतारौख ॥६
पटोणमष्रदुयातवपंनुषिन्तये्‌ ॥ पिशतवाशमनुगरिएरतननदूषः ॥७॥ ततशर्िमुनापिौ
करमतःपुधीः ॥ रेायामिकरतानरिवाहवाधदक्षिे॥ ८॥ पथिमादुनगरितापपूमाद्पितथोत्तरम्‌ ॥ उतरय.~ ।
वव
नव~
~


धविमान्तानतुकृवरेखासतुयोनयेत्‌॥ ९ ॥ पनुस्तोरणसंकषदरेवोत्तरपथिमे ॥ दिणनुमिकोरणसयसद्रणमपव्वमूच |
०, ¢

ते॥ १०॥ नाटन्धर॑रिषेयीहमतरेपश्िमेस्वित्‌ ॥ षएपीहदक्षिणतुकामह्पनतुपवतः ॥ १३॥ दव्यदादश्णया |||


नियानदादाभिःकः॥ रिवे्ण्डरकेगेपतानििु्रयन्रयम्‌ ॥ १२॥ पहेला कषयोमण्डरक्रमः॥ |||
अन्यतरतन्नोकवेषणवीतन्नभातम्‌ ॥ १२॥ मण्डरस्णक्रमसव्वर्िदितासौसख ॥ ओशेषण्डटततायनमडतर | ||
मण्डरम्‌ ॥ १९ ॥ पुनयेखधमन्यालामण्डररयोगपीटकम्‌ ॥ पठेमिरया्िरिवेग्डरंष्योनिमण्डर॥ १९ ॥|||
परिशेणनिरिेखधष्येकमठेनत्‌॥ सूपन्तरिन्तयहेवयाःकमेषय्योमनोह्रम्‌ ॥ १६॥ प्रि्र्नसहशत्रीर |||
क्िषरिरोरहम्‌ ॥ परकाद्धादपुनामद्रदशपिरोवनम्‌ ॥ १७॥ पयेकपटूषीपिषुचनधदकतरेखरम्‌॥ मणिमाि |
कयमक्तकिकतमारामुरस्थठे ॥ १८ ॥ क्ठवपिभतीनिघंसर्वीऽरङ्ारण्डिताम्‌ ॥ पुस्तकसिदसूत्थपचवाणनतुत | |
श्रायिनाकविभतीम्वामपाणितिः ॥ शृहरतथपीतश्चसितटूणमेवय ॥ २१॥ विचितमतरीपेणरन्याम्पूचं |||
मेवच ॥ दकषिणम्पशनिमव्ैवतथेवोत्रीषकम्‌ ॥ २२॥ मध्यवेतिमहातागक्रम्छोषाणिवणतः ॥शुहमाहरीष |||
=-=
===
-=5
न=

|| ८

। इमास्यारतमृच्ये।२ ३प्रिुरपीतपङशप्रारहस्तितथ एषाङमसरीकरचण्डयधिप्रमप्यते।२९।४म |||



"क

११२ |||हपयुफवसरतिगीपमरीतितप्‌। पिहेपरमितेत्तसि्कषिपडूनम्‌॥ २५॥ कमे्रोसिततग्सित ||| १६


ना ।विकि ुपनीतायप्रच्मायगतवा॥ २९ एङेमतन्ययेम॑कमयतिमेपरि ||
(

||व्यापूनााहुध्यतक्रमः॥२५ पटिविरेपोवकम्य पामन्धेवन्यदिपयते॥अदष्दिक्रम दवसथ्याञ्याथयुण्यम ॥१८॥॥


||म्रमन््रस्य्षरेणदीर्घ्वयतेन। पद्रयनयपेयवपद्रीयफमेवव। २९॥ हखिरतशीषवमनतराप्मणिपुनस्तया |॥
|
। न्यपदिणहसोनषहिम॑नरस्तथक्रमत्‌॥ १०।अ्यहुगङिगयकषनुयगन्तथा ॥पद्युमड्मातसतष्म ||
ने्सेतथा॥२१।अष्पापरमननुनप्वाऽथा्थाहितेजरे ॥तेनोपणेयग्य्यक्रमसोत्‌।२२६रि पन ||||
|पवीम्पीिनदेरिकशमित्‌।तपयवहिरयशदवीनोितेरिवा॥ ३।पदिदेशानतरायातपीनेश्ा्तरपरतितःि |||
फोपदेशेनतदपजांपमारत्‌॥२१॥ यघन्यतःसमायाताकमरपा्नोनरः॥ तदेरजापरो समग्यफरमप्रपात्‌॥ २५ |
* ० |
नन.

|यसिदेरेतयःपीदओढपारकपि। त्षनोफएनत्रप्य पिपुरोनर॥२६॥ इतोम्यधापूमेनपम्यकूफरमगश्रय ||||| री

त्‌ ॥ महमिवम्पधविहितनेकौख ॥ ३७॥ अनफोयःकपतरेपीत्तगोषरं ॥ तथपोतससेऽपपोरे ||


ग. त

,)
||
ग्रा्यस्त॒साधकैः॥ ३८॥ परवालिथमतःकामतवम्धपजयेत्‌॥ दक्षिप्रीितवनतुरतितलशपशचिमे ॥ ३९॥ उतरेमो।
हनन्तलहमदितातिपूनयेत्‌। एरान्याम्पनपेदेवीइणेशरपारकम्‌ ॥ ¢०॥ अप्रतुचप्निकेतासक्रयाहूरमेवच ॥|
यव्याप्नम्दिनश्चापिपजयेक्रमतस्तिमान्‌॥ ०१॥ चतुकम्प्चकपट्चतु कम्पश्चकशथतुः ॥ पटकारथवयोवदसयोग्यःपी|
पजने॥ ४२॥ ओइस्यस््थमम्पीहन्दितीयभाररीरकम्‌ ॥ ठतोपम्पणपीठन्तुकामरूपश्रतुथकम्‌ ॥ ४२॥ आटूपीः|
प्पृशिमेतुतथवोरषरीथियाम्‌॥ कालयाथनीसगत्राथम)दृरथप्रपूनयेत्‌ ॥ ९९ ॥ उत्तरपनयतपोहम्प्रशस्तज्ञाररकम्‌
॥ नटेधरमहादेवीण्डोघरेन्वरीन्तथा ॥ १५॥ दोधिकाशोयरचण्डायतेत्रेवपरिपनयेत्‌ ॥ दक्षिणिपृणशरन्तृतथाप्‌



~

कपैरीरिवाम्‌॥ ५६॥ पणनाथमहानाधसरोनाधवण्डिकाम्‌ ॥ पूनयेहमनीन्दप शान्तामपितथारिवाम्‌॥ ९५॥ का
८.
त3क

मरूपम्महपंटन्तथाकपेशरीरिवम्‌॥ नीरथ्पव्वतभरेषठनाधहमेभवर्तथा ॥ ९८॥ पनयेदारपवतुक्मादितास्तुगर,


व ॥ओदादीनान्तपोढनङ््पारानाहस्तथा ॥ ४९॥ अन्योततुदररपालादीन्तखेसेस्थाप्पूजयेत्‌ ॥ विशेषारकामर्‌ |
पर्यकमिशवरीम्मपजयन्‌॥4०॥ तानेवनीरशैरस्थन्छणवेतासोख॥ नाथःकमेशवरोदेवदेवो कामेश्वरीतथा॥५१॥१्‌
रालप्रपारश्चविभरेप्तस्तथ॑व। ्रिकठनीरशरसतुगह पापिमनोपवा ॥ ५२॥ वटक कम्धरोनापवटीयैवापरानि।

थे
क[कडि
वि

~

कृ" |ता॥मसपण्डनयश्रशमगानरकह्यप्‌॥ ५३ पेगितीवमहोच्छापातथावनद्रतीपरी ॥रीहियोनद्रजधपरान्नारि


९११ |कखामिनी॥ ५९॥ नसपीशाष्यस्तुवायव्याहृदारस्योऽषराक्े ॥ एतान्समयनयेापितदिव्यस्प्ण्रे ॥ ५१॥ =-=

एपलोयोगिनीचकट्कायायधातथा॥ कामहपपीठररेभो हािपधततथा॥ १६॥ मधेतमष्डरस्याधदरवशोषणनः |


धा॥ वन्यनम्माहनयेवतथवक्पणाहूयम्‌॥ ५५॥ मनोपवस्यवार्णेसतुप्चेतान्परिपूनयेत्‌ ॥ पटरणगेपत्तरदे गि
टमेव ॥ ५६॥ परिपुरातचमन्रोकमपमयेकमतःपधीः। गणा दमिकन्तततथापियकरार्कित्‌॥ ५५ ॥वटक
।न्सिदपत्रदीन्सिदायश्चहृमखिः ॥ चतुशचतुकरपियेतवतुपकमितिचोचयते ॥ ५८॥ कापतिशपरतिश्भाह्ेष ||
।राद्किम्‌॥ सतततरिप्राययाभपिताहदयोनप ॥ ११॥ महिथव्यादिकदेप्योद्शीिःपथ्मिगणेः॥ दितीयम्पशचक

‹ कमपीठेकामफरप्रदम्‌ ॥ ६० ॥ अधारक्तिमस्ययेनियन्तप्रतिषटिताः॥ पम याश्चतयेवण्रेतथाप्तवादििग्‌||


णः॥ ६१ ॥ एमगरहिक्पाटश्तुकमपरसमतप्‌ ॥ देव्यास्तथोप्र्डायानापिकम्परिपनयेत्‌॥ ६१ ॥ पर्वतः
।रमन््ेणमक्यवितासोख॥ भवगाहुनपरोदशोपवाराणासतिपादनम्‌॥६ ५ नपश्चवरिदतथभह्घ्ाणाम्भपननम्‌॥ ||
|मरापवाविपु्शिषटूमतरीतितम्‌ ॥ ६६ ॥ एतानिसठयनानिपरकारायनकःसुधीः ॥ सोदृदिपीठािसम्पन
| (क
|विुमहति॥ ६४ ॥ य््ालासम्बीतानिकृतेपीठपूननम्‌ ॥ संसम्यकूषरमाभोतिहीनायुरिनायते॥ ६८॥ ्रिपरा|
|||तन््मन्क्तरयन्वतपुमख॥पूनविलप्रयमतःूजयूवसश्वरीम्‌ ॥ ६९ ॥ कतिभरिहागद्ठसम्मसीमवपेदवरि ॥|| ==
=-=

|।चिन्तपिवाधमनसभ्यिच्यकामन्वर दि ॥ ५०॥ मानसमान्धपषपायेस्ततारक्षिणनासया ॥ तिःसाय्यवायन्तयष्पम |


| रोप्याष्टरामतरे ॥ ७१ ॥ भवाहपनहदेवीसयेकामेशस्वरीम्‌ ॥ कमेषदिहागच्धसम्मसीमवसपनिो ॥ ५२॥|||
||कमेखरिविद्रहवाङमास्वायवधीमहि ॥ ततुननिमहामयेततःपशवासरेदयात्‌ ॥ ४६॥ एवेक्िगक्यम्रो||
|||कनुग्रहकारिषि ॥ कमेकामरूपेलहामकानेप्रसीदमे ॥ ७९ ॥ ततस्पुप्रथमंस्नानरन्दलतुपनकृः ॥ मरम
|| रेणवितरपचौरस्तपोडश ॥ ५५ ॥ पनयन्मध्यक्षागेतुषट्मनिततोषयेत्‌ ॥ अहन्यापितयेमन्राक्रमेपर्वन्तभा॥|
न्य

||पिताः॥ ५६॥ तरिवमन्त्ररह्मनिपव्याभपिषः्‌ नयेत्‌॥ प्वायषटदरेष्येतायोगिनीःपरिपिनयेत्‌ ॥ ७७॥ यथाक्रोणकामा|॥|


=-

|नमिद्यधडमदापिकः ॥ गृतकामन्श्रीकमान्तयवविन्यवापिनीम्‌ ॥ ५८॥ कोटेषरीम्बनस्थानयोगिनीम्पादष | |


(धिकम्‌ ॥ दोधवरोनतुप्कयसुवनशीड्मायनेत्‌॥५९॥ वष्णवीतन््रमन्रस्ययान्यष्ठवक्षराणित्‌ ॥ तानिविन्धिनदयक्ता
निमन्वन्यसिश्चप्रकयते ॥८०॥ मन्नपुषष्णोहू णानामदिमा परिपनयेत्‌ ॥ एान्याक्करिमेणेवकामास्यानिपरन्तथा॥
||4
||
॥॥ ८१॥ ददविमहाचछसामकरम्युवनशरीम्‌ ॥ पिककमेश्वरीधपििव्यह्पणितैख ॥ ८२॥ अषप
||;
वम्ुनःसम्ूजयचष्या ॥ जत्वस्तृववरिन्दवानवम्राम्रद्वष ॥ ८३॥ देवयासिदरष्डयतरनिमायस||| अ

तिपदच॥ विसुञ्याण्दरादवसयापपयोनिमण्डरे ॥ ८४ ॥ एकमेरोतनहटूथतव्यैमयोःएतो ॥ शारदायमह।


तम््समन्तशुणुभख॥ ८९॥ इतिकरिकपुरणेत्िषुरपुजनत्नामएकोनसपतितमेोध्यापः॥६९॥ ॥ श्र
वातुवाध ॥ ॥ शकरेपुरायसनद्षम्यामापितापुरः॥ धरासासमाल्यतपीिरोकेवमातव ॥१॥ तस्यासत
1्बीनास्यामन््रकतिपस्तिम्‌ ॥ दुमातन्रक्ामन्रमहुमन्रपपरेदितम्‌ ॥ २॥ ताभ्यमेवतुमन्राभयम्पन||
(ताक्तानमयीम्‌ ॥ ठतीयस्पीहमनन्तुशादायाअनुत्मम्‌॥ ३॥ शुतथेकमनसाचतु्वमप्रदयकम्‌ ॥ चतुथस |
युमुपानयहिायुतः॥9॥ कमरजन्तधानानतमुपानतससरथ्यतम्‌॥ पहविनावापिसन्दीपःस्िशठिदुसप्यतम्‌॥
।५॥ हादिसमापिपहिएदरनतुपकम्‌॥ सतुरिमिःकथितोमन्रशपदकषरः ॥६॥ अयन्ततीयोमन्रसतशर ||
याप्रफीपितः ॥ अनेनपृतयेवीहिपवपिदविमवुयत्‌ ॥ ४॥ रुपमर्यारपरोरंपिहयन्दरहमिः॥ तत्रपनक्र |||
पम्पकशणतम्पत्रफ।मम ॥ ८॥ चहारमण्डरन्तफयाततप्रपरिभतय्‌॥ १६१ पर्मष्डदन्तुशाद्दापस्तुमण्ट्टप्‌ ॥९॥।

नम

व्न्य
किकोोिने
[कयि
वप्णवीतन्तकलपोकत मन्नस्पानादिमानेनम्‌॥ कृलातुनेत्रवीनेनमण्डरम्बतरेरितेत्‌॥ १०॥ योनावष्टररङ्घात्रिफो
णमध्यतान्पसत्‌॥ अयल्निरेषःकथितवष्णवीमण्डललुनः ॥ ११॥ मण्डरदधबनश्चवतयपृतापसारणम्‌ ॥ पात्रस्य दव

पतिपतिसतुभृतकारणन्तथा ॥ १२॥ गन्धपुषपामासाङ्पआलसासनप्रप्ननम्‌॥ प्राणायाम््रििधोभतिशुदि


रनम्‌ ॥ १३॥ दंहनछवने दवपणिफष्छपिकातथा ॥ योगपिहस्यचध्यनयेणवोतसरकापिते ॥ १९ ॥ तथषेत्स्त|
्फदुष्यहिव्याश्रपूजने ॥ भगरतोकरणडुय्यंसरिटेषेतम्रया॥ १५॥ रुपन्वेवनद्नम्पोक्तनविपिन्तयेत्‌ ॥| य
5
(क
7
2

अद्न्यासकर्यास्तदुमा।तन्नगख ॥ १६॥ तवाक्षरेणवकृष्यादङ्षारिकरिेणत्‌ ॥ हदयाङ्करिमानश्चकरद्‌वपि ०3


त्वत्‌ ॥१४॥ एतदवाधपति्पामन्वक्षपसयुधीः ॥ ततीयेःपेचप्छोपम्पष्पान्धारिकिन्तथा ॥ १८॥ एम्पनक्रम ~>
पछ
7
न्क
7
2

न्तत्रकृस्यहिव्यास्तमण्डट ॥ आद्वयनेणण्डकाहपन्ध्यावापव्‌थिखातटे ॥ १९ ॥ तस्मनिविदपेदध्यपिदयाधाच्छतप।


प्यः ॥ आपारशकतप्रतोनहीमनेगवक्ताधुकः ॥ २०॥ पमपे्यममध्येधमम दीनपिपवत्‌ ॥ सवारोनूपा।
८ चः

दन्तान्पृवतेन््रादतानुधः ॥ २१॥ पृजयन्मध्यपद्तुमुपेतमपिमध्यतः॥ पमी गिपण्रस्यदेव्याःशकती्रपनयेत्‌॥|


॥ २२॥ नायकमशवरदौस्तुहियाननिेपतेः॥ समोवपोदसवसतषण्डरस्योत्तयवनेत्‌॥ २३॥ मिकृचित्रसय "^
थतः

=>
===
द[य
नास
~
८क~ -.---
=". वन
1~य
>
क |म्ममक्ट्तथेवच ॥धततीरव्पितरथवारहद्न्यमादनम्‌॥२५॥प0िकन्दनथपधिमेपमयेदिमान्‌ ॥ नल्ीपमध |
२१६ | कवर््वङ्किसा पनीत्‌॥ २५ धातरीपन्तधाघवाहाममानसतकपरानिते॥ पक्िेनयेदताश्चतुपष्रथोगिनी
॥२६॥ ग्रहधद्श्िपासमृववदुक्क्रपमेणतु॥ पूववपूनयदयोपाौखमासीमपि ॥२०॥ ततःकच्छपिकाखद पय ||
तपूनकः।॥ ्ययिश्रपव्यवो्ाहदिस्थाम्मनसापिवि॥२८।मानपेगंपपपाये.पनयिवाहरिस्थिताम्‌।तासपेननिःसा।
प्यदकषिगनाधमण्डे ॥२६॥ पष्पमरेपयकमास्यशारदामहेनहूः॥ एेहिपसेशनिसप्नि्यमिहकसव ॥ ३०॥
पनापागद्ृहणेममघसनमासतुः॥ दुगदुगद्हागच्छसवःपखिर स६। २१ पनाागद्रहणिमम्मसंर्षनमोसतते॥|
||तारापिष्ययविदरेवा्थण्डकियतुषीमहि॥२।रेषोगितृगाययासतशचषडोपचादपात्‌॥ दवाघ्नानमेनैपदवातनरे
||एए ॥ २३॥ नेतरवीगेनवतथापोहमस्रेगवन्तस्‌॥ चत्षोणपेणत्रिि म॑ने ्रपमयेत्‌॥३४॥ चससन््ेण
||पयादीनधपोड ॥ वतरा सुपूव ससुत ।२९॥ दुणोतनरेणमनेणेव्ङ्गनिपरनयेत्‌॥ दुवे

||छवयमुतदुयनेनकम्‌॥ २६।रताकयवतेधिपपर्वशपतरतिः॥ वरिपररोेपनयेकमाःपुषीः ॥२५॥| |


|वदरषयतापूनयेत्रापिकक्रमात्‌ ॥नयनतीप्वप्रतभप्रे्यदोतमहराम्‌ ॥ ३८॥ को्रकारीयतथ |
॥ पेवकपारिनीप्‌ ॥ दुगारिवाङ्ामाथेवक्रमादिवतुनामतः।॥१९।केशरस्यतमध्येतृअष्टवेतस्तनापिकाः । त्रवीनस्यमन््र
~न

णवीनेनपटूसनायिश्नः॥ ¢०॥अमीषाचतथेवासोषहिितानरह्िः। द सीश्रोमियपातान्प्रान्तमायसेरणवे॥१।


ग्रचण्डास्रचण्डाज्चचण्डोयाचण्डनायिकाम्‌॥ चण्टाचण्डवतोधेषचण्डह्पाञ्चण्डिकाम्‌॥ ४२ ्रिफोणकफेशरन्तन्तुका
मपरीतिरतिम्तथा ॥ पञ्चवाणानपुष्पधनःपूनयेकाममन्वकेः॥ २ \ अष्पप्पकयापश्वात्सम्पञ्यपरमेश्वरीम्‌ ॥ देव्याः€=
करणदयानिशबवाग्यद्ािवाहनम्‌ ॥४९॥ पञचाननडेशसथेन्यमगेप्पूनयेत्‌ ॥ पैटशारदातुकामास्यामपिदेवता
॥४५॥ तिपरास्यामहदिवीम्पीहमत्यपिदेवताम्‌॥ कामेश्वरीमहसाहमध्यएप्रपजनयेत्‌॥४६॥पत्रपषसन््रेणदया
प्पास्जित्रवम्‌॥ नधवास्तुवावरिन्दवानमस्कृतयावगण्यच ॥४७॥ योनिमदराम्मदश्यांथनिमासयनदिरिशरिनः॥
~

य्यनमहतिनिःक्षिप्यचविसनेपेत्‌॥ १८॥ ततरतुमासछरयधयन्दयादखिद्रपारण्‌॥ देवीश्हपेस्थाप्यस्थाप ्=~<=.


॥ निमण्ड२॥१९॥ एन्देविनतुकामास्व्योनिमद्रासगन्पयीम्‌॥ शारदास्याम्महादेवीयगेनपिषिनानयेत्‌॥५०॥ स

(क
को




हः
य.„
# कामाम्पुसम्भराप्यरिवरोफमवाप्ुयात्‌ ॥ यदेपीठ्व्विनन्यत्रपूनपकामरूपिणीम्‌॥ ५१॥ नीटकृरेतदाप्येतसनेमेषस ||
माचसत्‌॥ यदान्यत्रयनेदवानखवासथण्डिरेगिवा ॥५२॥ गिरादिष्चयहोपदेीपठेयधेखया ॥ यनेदानयनेदापिपतिव ||
न)
~
व)

॥ ¢ य,
फ़]. पयस्प्रपनयत्‌॥५२॥एवप्यशचक्निमन् द्मतिधरशिवाप॥सेरेनधवतयश्वयसयाहटपिफ। ५१॥ विरानतस्|
९१६ | सकिनतनपयव्विधवस्तया ॥ नत्यतदतयःसयादनपान्यसमक्िः ॥ ५५ ॥ गत्राटुतिरिनातुपसरज्ञापे|||
णाम्‌ ॥तकरंतममप्ोतिकामास्यामूजयत्रणा्‌ ॥ १६॥ दपएवन्दिपरानशनदयपापतः ॥ पकसम्पननेने
||मऱमवाुयात्‌ ॥ 4७ ॥ द्विःसमपु्यमहदेवीड़मास्यय्यो िमण्डरे ॥ शतरवैधासमृदुतेवीयोकमवपुयात्‌
|॥ ५८ ॥ यिवारानूजयेतुिधिननेनमानः ॥ नीरपवतमाहदयकषपास्यम्येनिमण्डरे॥ ५९ ॥ सदह
|मृदूचपपकनेषः ॥ हहरोुरे्विरृ्वपरयत्‌॥ १० ॥देहेसाप्णानामधिपोपित ॥ १।
||सयहस्यामययतरमयावंपिसाधकः ॥ ६१॥ पशचह्यानुकमास्यामम्मनेःपतन्ेः॥ पनयेदन्दवीमण
||ठथचपृषकपृधक्‌ ॥ ६२॥ ध्यालातुपञचहपाणिनघमन्राणिपद्चे ॥ सकपफोटिरक्षाणिममराकेवमानवः॥६३॥
[०

| स्विलाद्वीपसदिनपरनिवंगम्ुात्‌ ॥ इइलेकाज्छिर्पु्मरपयपरृष्तया ॥ १४॥ सिपनिवासपमौमामा।


्ातिककरो ॥ पिरवुदुतपत्रधिःविय सथितः ॥ ६५॥ गोगपिवायतखयुपतोीधपादपत्‌ ॥ यस्त
पिावानामतपक्तिनिलशः॥ ६६॥ सवा्मानवापयिनरनतमोपित्‌ ॥६०॥ = ॥इतिकरिकिपु


--क
|रणेसपततितमोऽ्यायः॥ ७०॥ ॥४॥ ॥ ओवंडवाच॥ ॥एतपन्र॑पमस्तनुधरसवितारौख॥ |
|पप्रच्छतुस्यम्बकृथहपाफषविरोचना ॥ १॥ ॥ पेतारभखवृचतुः ॥ ॥ कमास्यायाःश्रुत्तन्नपाह्ष्य म
||साद्तः ॥ नमस्कारन्तथामृ्रामबरिदानम्तथेवच ॥ २॥ तथेपमात्कान्पासम्पूनायाान्यतःकमम्‌ ॥ एततसव्बस
| ाचक्षविस्परेणनगसभो ॥ ३ ॥ शृषवतोत्रहिनेतपिजायतेमोदभूमिषु॥ ॥ श्रीभगवानुवाच ॥ ॥ वध्यामियः|
॥हम्पधेपदयमप्रफोत्तमो ॥ १ ॥ शणतत्रशाहलवेकग्रमनसाधुना ॥ परिकोणमथषटोषपरदचनर्रदक्षिणम्‌ ॥ ५॥
दण्डमष्मग्रथसप्तधानतिरक्षणम्‌ ॥ रेशानीवायकाेरीविकिमास्यप्रपूनने ॥ ६॥ शस्तास्थण्डिलादोचसमवम |
शवसव्वतः ॥ प्रिफोणदित्यवस्थातुयदिपूनयमुखोयनेत्‌ ॥ ५॥ पश्चिमाच्छमावीहलानवस्थातिित्तदा ॥ य|
| दो्रमखःकष्योपसाधकेदेवपजनम्‌ ॥ ८ ॥ तदायाम्यान्ुवायव्याह्वाक्याततसंस्थितिः ॥ रक्षिणादमयवीङ्वारि
शन्तस्मबशाम्भवीम्‌ ॥ ९ ॥ ततोपिदक्षिणङ्कवानमस्कारिकोणवत्‌ ॥त्रिकोणास्योनमस्कारविपुरप्ीतिदायकः॥
॥ १० ॥ दक्षिणाहायवीहवावायव्यच्छामापीमतः ॥ ततापिदक्षिण्वातान्यक्तो प्रविश्य ॥ ११ ॥ अ|
्रितोरक्षसीङ्कवातसशवादतरन्दम्‌ ॥ उत्तरांवतथग्रषीम्धमणद्धत्रिकोणवत्‌ ॥ १२ ॥ पटरणोयनमसकारश्ी
(-
=)
¢)

का" ।|||तिदःरिवदुेषोः ॥ दक्षिदमयवीदुवातस्मारादयदक्षिणम्‌ ॥ १३ ॥ गवपोपोनमष्ारमोर्दवनःगीत||
६, चदे €< ।

२१७॥7: ॥ सफृखद्क्षिणटहूवाक्तराकृतिमाधक ॥ १९ ॥ तप्ारकथ्यतेसाप्रदपिणदतिष्िनेः ॥ यक्तपासतस्था #


|यश्नहुगानमसकृतिः ॥ १५॥ प्रदिगनिनायातुनिषूिदण्ठत्‌॥दण्डलुच्योदैःसमदिवेपमेदः॥१६॥
| येवदण्डवदरमोनिपत्यहदयेनतु ॥ पिकफेनमसेनाथनासयाहतकेनप ॥ १५ ॥ व्रह्मरेणकगाभ्याययमिसपन।
|मात्‌। सचाषटृहिपरोकतनमस्कारेमनीपिमिः ॥१८॥ प्रदिपतरयहुासापकेकरकतिः ॥ वऋरनमेणपस ||
|शषत्यस्यत्रमसफृतो॥ १९॥ सरग्रहतिदेवोपेर्यविणत्‌षिदः॥ नदानांपागरोफदविपदाम््रह्मणोयथा॥ २०॥ ||
० १)

दीनाकषाहवीयाटदेवानामपिषक्रधृक्‌ ॥ नमरकारपनेपतयेेग्रश्रशस्यते ॥ २१॥ प्रिकोणवे्मस्करकतैय


मितिः
|$ ॥ तुयगद्धीदकोनविरादेवपापकः॥ २२॥ नमखरोमहायन्श्रतिदःसमतःपदा ॥ सर्वेषमबदे॥|


। नमन्येपामपफिख।॥ २२॥ पौपवुप्रोमस्कारश्रीतिदःसततंहरः ॥ महामायप्रीतिकरःसनमस्छरणात्तमः॥ २९।
उकतस्तरनमरकारशणतपरतोयुवम्‌ ॥ द्राणाम्परिसिह्चानसहपश्चययक्रमम्‌॥ २५॥ पेनशवपम्पटशेक्ा्षरि
तरलवपद्मफ ॥ नारापेमण्डदण्षयानिरढततयेवय ॥ २६॥ वन्दनीपपहामद्रमहयोनिस्तथेषष ॥ मगशपर|
धेवमिपङ्ोयादवदकः ॥ २७॥ अदरशविमुसथवशहूमुराचमषठिकः॥ व्ैवतथदसयोनिध्िमरन्तथा ॥२८।
पटःरिखरिणीतङ्गुष्टरषलयदवन्कः ॥ समीरेनीचु्डशकरशूरन्तैपष ॥ २९॥ सिहवकङ्ेमसभप्रत्रामोप्
मनन्तथाः ॥ विशम्पाशुपतंुदन्यागोथोसारिणीतथा॥ ३०॥ प्रसारणीषेगरमद्राृण्डरीव्यहएवच ॥ त्रिमलाश्चासिष|
हीषेयोगोमेदोधमोहनम्‌॥ ३१ ॥ दाणेधनुश्रत्णीरममदराएताश्चसतमाः ॥ अप्धतरशतमद्रात्रूमणायारकीपिता
॥ २९॥ तासानतुपश्पत्ादेताग्रद्यासतुपूजने ॥ शेषस्तुयाधिपशश्नूदरास्तासमयेषुच ॥ ३३ ॥ दव्यानयन
सदतनटनादिपुतःस्मेताः ॥ देवानाधिन्तोेयोगे्यनेनप्येमिस्ने ॥ ३१ ॥ आयास्तपथपथशन्म्राखफी
ताः ॥ मूद्रा्विनातुयजप्यम््राणायामःपुर्नम्‌ ॥ ३५॥ योगोध्यानापनेवापिनिफरनिचभैख ॥ प्रचैरक्च |
गन्तपाशुणुतन्तनायुवाम्‌ ॥ ३६॥ दक्षिणामध्यमग्रेणसव्यहस्तस्यतननीम्‌ ॥ योनयेत्सयमध्यान्ततनेन्याक्िणे |
नपे ॥ ३७॥ तथादकषानामिकयावामहस्तकनिष्िकाम्‌ ॥ अनामिकान्तषामस्यद्षिणस्यकरिषटया ॥ ३८॥ पोनयेर्‌ |
िमान्सम्क्षणायतेननतु॥ धेनुमद्रा्मास्यातसव्येवस्यतृ्ठिदा ॥ २९॥ सथ्यगदोतसो वाड्रा
हस्तया; ॥ सथ्या्यपानतङ्पम्युदप्ोच्यतेसुरः ॥ १० ॥ सर्वपामयदेवानासमपुटरीतिदायकः ॥ ध्यानपिन्तन|
थोगारोसमयटःशस्यतेपदा ॥0१।किकिजयगरम्पण्योसप्येयोदखव। मध्यशनयपकारप्राक्षरिपसिीपित
॥ १२ ॥ अद्षुमन्तरहलापाष्यममर्धिधापव ॥ सम्यो्यविलवनेतिलम््रकीतिता ॥ ४२॥ माणिबिनधादा
चि
कः

|सं सम्योतयकयेदयोः ॥ अङ्ापिप्योतयेव्कनिषे ॥४५॥ तघ्सित्रपतयोः प्योररीनिर ||


॥ सतयः ॥ पदमुदासमास्याताचतुमंगंरानृणाम्‌॥
४५॥ अद्प्रेणतजन्यासथीभ्याोदैरेवया ॥ अन्या्सीर
(|पानम्यनारापःस्यालसाय्यत ॥ ६ ॥ ममेवरिवायश्चग्रीिदेयम्ियहूरी ॥ नारापमराततम््ीयवेतारं
॥|३॥ ?७॥ अन्तरदषमष्टििकृलावामकस्यतु ॥ मध्यमपेृकषिणस्यतथानम्प्रयततः ॥ ९८॥ मध्मनाधत
न्याभदुषप्रातयोज्यव॥ दकिणव्योनयेयाणिवामम्पसाधकः॥ १९॥ दधयेद्षिणेागपुष्डमयमिष्यते ॥§
ुगणनाथप्रीिदमु्रिकोत्तमा॥ ५० ॥ सर्पामपिदिवानानुष्िसर्वकम॑स ॥ अदुटुमध्यमादीश्चसम्यगानः
॥|तजेनीम्‌ ॥५१॥ प्राग्यदण्डप्रतिदकषेस्यकरस्यव॥ सवौ डलीसतसव्योभयकरपो योरपि५२॥ संरष्ठर
(| दतिपप्यीरपिकनिष्टिके॥ रामस्यानाममलेेरपप्रनिनियोनयेत्‌ ॥ ५२॥ दकषस्यमध्यमामरेतथप्रव पमषष ॥
|| जययाननयश्चादावयकरशासिकाः ॥ ५१ ॥ योन्पाकास्ततनध्ययनिमङ्रपररीत्तिता ॥ कमाद्यायापश् =-4*८-21
||गापाअपिस॥ ५५॥ ्रोतिदपोनिमुरेपममकमस्यवपरिय ॥ संसक्तदुरोः सनं पायय पर्वण ॥ ५६॥||
||अग्रेणयकीषएयाभग्रेणपिदयोनयेत्‌॥ कप्यरकषिणस्येमदयोनिःकोपिता ॥ ९०॥ महायोनिस्तुफथितिष्णवीत
||त्णेदे॥ समुटम्राषटिवेपियदिधीदयेत्‌॥ ५८॥॥ वर्दनीपासमास्यातामद्रिष्ुप्मोनी॥ ९९ ॥ सेव
ह~

चेच्छ्यणापकतामहामद्रप्रीपिता ॥ दतिण्तुपासकतपिष्वी पिकीपिता॥ ६०॥॥ महायोनिसतुकितावेष्णवीत


त्रगोदर॥ दम्प र्य्मडरौ कनिटयोः ॥६१ ॥ नियोज्फ्रतोकतदरोपणीयोजयेदुनः॥ मगपद्रा्मास्या

तारक्षषीवणीरिवपरिया ॥ ६२॥ सवडूलोनामगरोषन्दक्षिगस्वकरस्यव ॥ सम्यभेकत्रपुरतोनिहःुरकःसतः॥


॥६॥ कतिषितागिकादुठाद्रीनाप्यो नयेहुषः॥ गर्येकमध्यानुत्ननीक्साय्ये |६१॥ कृष्नकयकद |
सृथागरनदशेयेत्‌॥ निःसङ्कनाममरय्रपिहयराहयोः॥६५।कगिष्ठनमिकामध्यामाकृचक्षिित्‌। करसयतनंनय
| हपसायक्रिपतेतुपा ६६ समुत्रयदैवनस्यग्रहाामीतिरपिनी॥ उरदियतधाङपसयदिणस्य्‌॥६७॥
|कृलामध्यानतङमवममुषि्तेदतः ॥ उदृङ्न्तथादृष्यदगमवरप्रीतिता ॥ ६८॥ एतस्यामद्रयकनिष्रि|
(| वियोगतः। अष्टमद्रासमास्यातानामतासाम्पृथरण्‌॥६९।दिमसथेवमषि्यतमायदधमेवच ॥ पिमरश्पटशरेवत
। ।
का एष्व ॥ ७०॥ तानाबिंणुपतीनपदेति ॥ क्म्रताह्यातनापिकनान्थच ॥५)॥ रे | =+

।उयकयोःपैावलतुवेसमम्‌॥ पसाग्यानंनीयुमंस्युसवतपुन॥०२अद्षपतथापतरहुपृरप्रकीपिता॥ ||
१९
|उतानमकषरि इवाभङ्प्ेकनिष्य॥ ५॥ मूरनिःतिपतुकरोसव्येयाररयेत्‌॥ सायोतिरतिषि्याता
कि,
3 ५,
|
|दा ॥०१। मष्िषिणहतस्वयदे दृिकमयेत्‌॥ सास्यच्छिवणीमुवहपवयप्रिपावपा ॥०५॥ नमि |||
किषवपप्यीर्यायतापुतः॥ मध्यमातजंनीनानुपेनमगनिव्यतप्‌।७६।पादपमुरितिस्याताच्ीतिगिविनी
=
<~
<+

|केोरदरोनानतसग्प्येकतःस्थिता ७७ निोगयदेरेचेवतदधोपिनियोज्व॥ अग्रयानयुमद्रासमीरनी ||


ुपा॥०८।१ मपुमिमुनीशानामियमरीिषिवित ।पवस्य दकषिपसकषयत ॥५१॥ िदरगनषा |
मम्यतरङ्यतुकष्डय्‌। समाख्यातकष्डमधवाणीरिवपरया॥८०। सवाहरीनामधन्ुवामहृतस्यषाडरी |
सा्यदृयगरंसयोधयप्रेोष ॥८१। पददयहूर्तमपवितितितः॥करप्रसमास्यतगुरपिषुिव |
|य॥८२। अङ्म्यमाथेवनामपितफरस्यत्‌॥ दक्षणस्यपरालिप्रायानयदप्रतःुनः॥ ८३॥ शूरमृद्रतुसास्याता
मशुक्रदमिया॥ गकृमनीरलतुरोवमदुरिगणसयतु॥ ८१॥ अग्रिवाजयेनधयेतरप्वा्यहसतः ॥अध्‌
वावमहसतमम्रपिहमुखीस्पृता ॥ ८५॥ दइयस्परीयतदगायाःसु्पतरस्यवङ्गिणः ॥ मंगमु्रकणेमृरेगोमुखास्यप्रकी
प्व्व््यन्ड

||तिता॥८६।पमविष्णोस्तथारहोस्सवेदा्ीतिदायिनी ॥ मष्ियमथोतान इवास्य भ्पाशतः॥ ८५॥ दक्षिणप्यर्‌ ||


निषटदीखसाययक्रमतःपुनः ॥ तथावामकनिष्ठभ्यामेककेनप्रसासेत्‌ ॥८८ ॥ अष्ठमद्रसमास्यातनामतःकमतःशुणु |||

परोहयस्रमनश्चयविम्यपाशुपतन्तधा॥८१।शुढन्यागःसारणीचतथाकैक्रषाणी ॥ अकृकसावासतुरक्षिणसातम्‌ |||


्िका॥९०॥ उप्रमद्रापमास्याता्ठहस्तस्यविपम्ययात्‌॥ इनरदिटोकपटानान्द्शमृ्रापरकीिताः॥ ९१। स्वप्‌ ||
वदेवानाम्पसमप्ीतिद्नाः ॥ अदनुतनेनयाअग्रेभागेनयानयेत्‌ ॥ ९२॥ आकृषध्यमायसतुष्सस्यवाडु |||
रीः ॥ दशेकृष्डटाकारङुण्डरोशतितृष्टिम॥९ २पवपामपिरेवानार्ययातुपििरमहत्‌॥ अदुषएतनेनीमध्याअग्रमा |||
गनियोऽयच॥९५॥ मध्यमाथकनिष्श्चभकृश्यदष्षिणेफरे ॥ प्रिमखाश्यासमाद्याताविश्वदेवप्रियापदा ॥९५॥ केतोः
ियंसततमातृणामपितषि॥ तचद्षयोसपागेसपेन्यचाङ्रीः॥ ९६॥ अम्याभकृतरयेतिघर्सिव्ोपी |
० ९ ९९

ता ॥ पितणामथसाध्यानांसुद्राणाविश्कमणः ॥ ९४॥ सवदाप्रीतिनननीपापिवहीपरकीपिता ॥ पद।तरभ्यपि|


यतदुष्यन्ततः॥ ९८॥ उदसव्यागयेत्ाोतस्यपिसिष्षटिः।॥ योगमुद्रा्मा्यातायोगिनातलद्‌पिनी |||
०,९७ भ

सय
र्स्य
===
~य्सयतयम्न
|@
||
ना म् पू ने वि नत ने तथ ा | यो गम ुद ्र ात मा ल् यत ात ुक ्प ितिफ सद्‌ ॥१००॥ प्र्िननामुर |
¶ ॥ ९९॥ स्वेषामपितवा
२२ तडबपोपापयानितम्‌ ॥ िमिवरेदसतोस्धृतीकतो ॥ १ ॥ठयुभेदगरनप्र्ततसमदः ्या॥ तापउापमषििहैणेगयोधिःा |||
रिया ॥ अदतनिकिप्कणेक्ायोरपि ॥ २॥ अगरेणोनपेयशरकनि
रमप्रिष
न्यासतमेन्याश्वयोजयेत्‌ ॥ २॥ भग्रयिसुषषकुयदरयेतुगनिषटिकम्‌ ॥ प्रापमोहून्ापकाटमा
॥ ?॥ सैपामिह्धवनाम्मोहममरीतदसमत्‌ ॥ भनम्यसव्यहर्तस्यम्यमानामिरितया ॥ ५॥ वयाशृ्
सथ्पीभ्यभदग्नतःपरम्‌ ॥ कनष्ना्ीश्रमेणयंनयेत ॥ ६ ॥ बणमुरापमास्यतासनदेवसवषि|
द्‌॥ पवदरीसुपङोचमहूषमतननीम्‌ ॥ ७॥ प्रसाग्योः एश्वद्द् प्नुपीनत्‌ ॥ अदु ग्रत
््रेणापितननीम्‌ ॥ ८॥ पथाशतिपिषाप्यपिषेनरप्रकीतिता ॥ सर्वाडरीनामप्राणव्रा्मीरथनियोजपेत्‌ ॥
| ९॥ अनामिकयेतुभङ्गरतियोजव ॥ शृचतृणीसकलातेपमंतसुखभ ॥ तणीसप्रास्यातापमेष| | ^.
मतिवदिनी॥ ११५॥ मद्रसुंरितपुना्रुपरिषि्नम्‌ ॥प्रपाण पोकरस्तः॥ ११ ५

दयदपकोषुषिमतेधानमपि॥पञदौपवनवापहतकच्षन्वी
रौ गणमिति पत
प्‌। यत्तकयेषेच्छकोहरतोपुद्रापुवक्षमः ॥१३॥ तदामदरमिधायेवतन्ुकृयंसमाचरत्‌॥ मदरविकहस्तनुक्रियते |
फमरिविकप्‌॥ १९॥ ृवायत्निफरय्यैसात्तमानदराितोवेत्‌॥ विपतजेनेतदेषानास्पस्ययारपकीतिता ॥१५॥ मृ
्रताम्पजनारोतृतस्ययेवप्रयोनपेत्‌॥ पिस्योकतानमदराममद्रायुक्तःसमाचसत्‌॥ १६॥ पूननादिपमस्तन्तुकमदृदरपि |
्णः॥ भतोमरप्राममङापण्यप्ररापिनी ॥ १७॥ देवानाम्मोददमुद्रतस्मातार्ययेलतश्रत्‌ ॥ अद्वयानिमहायोगि
य्यौनित्रह्मीपषणवी॥ १८ मू्रापिसजंप्ोकरिवात्रिपरयोःसदा॥ दुायासमह्पपुम्रएताश्रकोिताः॥१९॥|
योनिथसम्परेशवमहायोनिंतथेवच ॥ वर्नपिवान्यस्तमावदक्ादन्यत्रयानयत्‌॥२०॥ मवेयसतत्रिपलप्यामृह्राःस |
मतः॥ तान्यस्तमावदामास्यमरामोरकयःपरः॥ २१॥ एवो डुधितामुदरापमनेप तुष्टा ॥कमस्तुबरिदानस्प
शणपैतारपौख ॥ २२॥ ह कारिकापुरणेएकपतितमोध्यायं॥ ७१॥ ॥ श्रीणगवानुयाच ॥ ऋमस्तृबरिदानस्यस्व
रपरधिरपििः॥ यथास्यालीतयेसम्यकचार्व्वमिपुरमो॥१॥ वेणवीतन्कसोकत कमःस्वतरपनद ॥ साध्वि
दानसयप्रादयःस्वहुरस्वप॥२॥ पक्षिण कदपप्राद्यमरयानवगिधागाः॥ महिषोगोधिकगाव्छागोवभुधरमुकरः
॥२॥ एह्रृणसास्थगोपिकशसीहरिः॥ शदूरनस्थवस्वग ्हपिर्तथा॥॥षण्डिकमसादीनाम्बरयःपकि | =-=
तव
टरच्==
| न

^ङ-
~

=ध
धक







>

तिताः॥ हितिः पाधेविम्‌॥ ५॥वतिदानसततपेच्मपरपः ॥मरवाना
| पिरेसततंरिषा।६॥ मसकन्दिमरोगरहमसिसुत्रीतय। मृगाणशेधितदवीनरणमपिगपितैः॥ ०॥अपं ||
|||: ।भपरोतिसततनदवीतृिनदारशवा्िकीम्‌॥(।अनविकानािपिरेपिितिपिकीम्‌।मह्पिगतरेानंहषि ||
रशतवापिकीप्‌।१०।तृतमप्रातिपमरिद्रकषिसतथा। सिहसयशरमस्याधस्वगत्रस्यकमोपितेः॥११। तपि||
|पवरोतिपह्म्पसि्सरन्‌॥ मांतरपितव्रीतिविरष्यस्वय वती + २ कृष्णसासगहुद्तथमर्यरोितम्‌ ॥||
द्रानसयुगञ्चपिफरनोेयम्पृधकृषृधक्‌ ॥ १; ॥कृणसारस्यमापिनतथलङ्चण्डिका ॥ पपणशतानयेवपि।
|| मप्रोतकवरम्‌॥ १?॥ रीहिस्पतुपद्यस्यमरिव दतस्य ॥तिमम्रपरोतिदरणशतानितरीणिमविक ॥१५ ||
|| आीपिवन्विनदप्तीणंभेतंनदमनापतित्‌ ॥ व्रधपःत्रचयेसीहयेकवयषतकतः ॥ १६॥ नीख्ीवेसीषः||
(| ृणपादःपितछदः ॥ वर्णहस्यायतीदममविष्वारपप्रियः ॥१७ ॥ नरेणव्िनदिवोसहसरम्पसरन्‌॥ |||
पिद्तेनवागोिति्टपनिगिर्तरः ॥ १८॥ तणिवाधमपिनमिपहष्वतपरत्‌ ॥ततिमप्नीकमस्यमेसीमम |
3

क्‌ ॥ १९॥ मन््रपतैगोणितनतपीयषभरायतेसदा ॥ मस्तकथापितस्यातिमांसथपितिथाशिवा ॥ २०॥ तसा |||




तपननेदयष्ेःशीप्चरोहितम्‌ ॥ भोभेहोमेचमांसानिनियुक्ञीयिक्षणः ॥ २१॥ पूनाुनाममांसागिदवष्सा |||

|

कित्‌ ॥ ऋतेतरोहिंशीषममतन्तन्तजायते ॥ २२॥ कप्माण्डमिघुदण्डथमयम।सवमेवच ॥ एतेवटिसमाप्र


ॐॐ
5स्तृप्तो्गसमाःसदा ॥ २३॥ बन््रहासेनकत्यवदनमपस्यमिष्यते ॥ पात्रासिषेन्रकचशडूरभिसतुपध्यमप्‌|
। २९ ॥ पभरदेधवाधमम्परिकीतितम्‌ ॥ एयोनयैशकिवणवयेवरिण्ठेयःकदापिन ॥२९ ॥ नापिदवीवरि
त्तदातामूपयमवप्रयात्‌॥ हसोनण्ययेयसतपितंपापकःपशुम्‌॥ २६॥ पीणर्व्रहध्यामवापरातिपृषदु सहाम्‌॥
तामन्यखटहन्तरि त्रय्रीतविवक्षण ¦ ॥ २७। खटस्यामन्णेमन्तरायेविन्तःकथती परा ॥ महापायबिरार्तवयाज्या |
सत्रोदितावधैः ॥ २८॥ ते ःसाकमतमन्ासतुयोजयाःसट्ाविमनणे ॥ पजनेशखादीनाङमास्यायाविरेपतः॥ २९॥ |||
दिःकारीतिततेदेव्यापनेश्वसिदन्ततः॥ ततोनणेष्ण्डापेनमरेपेतयोनयेत्‌ ॥ ३०॥ सम्पञ्यानेनमन्ेणखहुमादाय |

पाणिना॥ काररत्यस्तुमन्नेणतद्हमणिमसरयेत्‌॥२१॥ तेषीनस्यमध्यनुदिरवलपरयोनपेत्‌ ॥ ततीनुकटिकारी|


तिकरे्री्ततप्‌ ॥ २२॥ हन्तारोशरततीये्वेकादरेनये ॥ योनितोनाद्विनुभ्यतयश्ानियोनषेत्‌॥
नसय
द्य
क ॥ ३२॥पेकारिणिपदतरमोतवादेदयेतवतः ॥ सवाुानितितताहिम्माएटसयकं॥ १९॥ सदेति | ए,
९९१ तिततःकिटकिरेतिवं ॥ ततःकिपिकरिवियेवन्ततपिवपिवेतिषे ॥ ३५॥ ततेनुरुपिशथे तिरिष ॥
तीिरिफिरीत
कारिकायनमःतिकाररन्यासतमन्तफम्‌ ॥ ३६॥ इयनेनतुमन्नेणकखारेभिमन्विते ॥ कररीखयन्तत्प्रषीद | `
||यषटिनपे ॥ ३७॥ वेपरवोदितमन्नागियङकयासतपाधकेः ॥ अयमनसुक्यसतसवहागिहयनये॥ २८॥
(र

न)
नो)
गो

1
[०

||यज्ञथपशवःसषटाःसयमेवस्पवमयुवा ॥ अतस्वाङ्ञतपिप्यामितसमायतवधोवधः ॥ ३६ ॥ ततोदैवतमिका


|ममुद्र्थचातनः ॥ देदयेतेनखहनवहिमपवोनननत॒तम्‌ ॥ ९ ॥ अथवोतयक्रनतपस्वयम्पवंमलस्तथा ॥ पये |
धवादीरतकरेवशयत्रियोजयेत्‌ ॥ ११ ॥ सोवणरनतन्ामरेयम्प्रपटशचया ॥ महियहुप्यमषतयज्ा
॥6\ ॐ

हुमयश्चवा ॥ १२ ॥ पृत्ेरधिददानायकतन्यनिौवावधि ॥ नरहिवकरवपिरेयसेकसे ॥ ४२॥ दया|


्रतम्बरीनानतुपूमाशधिश्वेतथा ॥ नपरेपृतसेवापिदवनेननने ॥ ९? ॥ सपिरणिपदयातुपरतिकमोनरे |
पमः ॥ नसप्यतुसाररमाहेयेतनसेधवा ॥ ५ ॥ दयातनपतिस्ततुनपरदोफदान ॥ हयमेधमतेदवत्द ||
पिदयम्यणम्‌ ॥ १६॥ तपरादिक्पाठमेधतुगन्दयात्तरपिपः ॥ नकदाितददेगप्रदयादयहप्िनौ ॥ ४७ ॥

(श~
~
~
हयाकपचामरम्तवटिदवात्नरापिपः ॥ सिह्य्रतरप्सिगात्ररपिर्तथा ॥ ८॥ नदयद्राह्मणोमयमहदेवय ||
कदाचन ॥ सिहवय्रस्द्वात्रह्मगोनखरनेत्‌ ॥ १९॥ इृहापिस्या्सहीनायुपसुवसोपाग्यवनितः ॥ स्वगा ||
्रिरन्दाच्रालवध्यामवष्यात्‌ ॥ ५० ॥ मयन्दवत्राह्मणसतत्राह्णाद्हीयते ॥ कष्णपारवितरिनुतत ||
त्रिय ॥ ५१ ॥ ददतकष्णसासनुव्रहहयामवेयतः ॥ यत्रपिहस्यव्य्रस्यनरस्यविहितावधः॥ ब्रबणोकतुव |||
त्यादोतत्रायन्विहितःकरमः ॥ ५२॥ कृलापुतमपव्यप्र्रपिहथमेख ॥ अथवापपकित्यक्षादमयक्षा ॥ ५३ ॥ ||
धातयेचन्धहासेनतेनमन्रेणसंस्कतम्‌ ॥ परभूतखिदिनेतुषात्रीनाग्रतःकृतान्‌ ॥ ५४॥ पृजथखपृखाकवाक्नाम |||
्रेणसाधकः॥ सामान्यपूनाश्ितावरीनाम्पव्तोमया ॥ ५५ ॥ विरेषोयतरयत्रस्तित्मत्ःशणुमेख ॥ मिः ||
देदवयर्येखायवे ॥ ५६ ॥ अनेनेवतमन््रेणतदातम्पनयेरिम्‌ ॥ यथवाहमावागरेषटिययावहतिषण्डिकाम्‌॥ त |||
पाममपिपसशुारबेहुरायक॥२७॥ यमस्यवाहुनस्वनपवररूपधराव्यय॥ अयुवित्योरेहिकासरायनभीस्तुत॥ ||
॥५८॥ एहुस्यतुयदारनह्ियतेतन््रमन्नकम्‌॥ नदेनाभ्यकषयकूर्वातगहाजतितिमापयन्‌॥ ५९॥ दषत्रेषशुगःू |||
रवह्दरसतरिः॥ खयिविद्रामहापगगृहाजातनमोस्तृते ॥६०॥ परदतेकृष्णासारस्यमन््रोयपछिपतिः ॥ कृण ||
धि
(क


~

क्क
पा्रहममततहमेनोिरन॥६१॥ भतथित्ता्तनदहियशोमहत्‌॥ तथाससापूनायामनरमेतसकीपितम्‌॥|
छाल्यनमास्तं ॥ ६२३॥ पथार्मखद्पण हानि ्
कः

भषमतम हवाहभ

॥ ६९॥ वपष्पादबिधपवन्दमागसमद्रय॥
९९
हुतस्यपा॥ तथाशरमह् यिविघ्रप्निपदव । ६९। हरिस्विहरहपणयधादहपिदण्डिकाम्‌ ॥तथ शुपानिमे नद्यः |

#

हि धपुदय ॥ ६५ वहरितिहृश्येमनगसवहृशपिणप्‌ ॥ नवानयेनपयेनहिरयकरिपहस्‌ ॥ ६६ ॥ इत्वव |


तहपनायाइमरकतोमयानध ॥रेसगत्रहपिरषव्यवंगुणुतस॥६५पिषेदीयतमत्यिरिनधयषपिशानकं ॥ शा |
हि काक

ःकस्यनततय्वमप्रिपदितिम्‌॥ ६८॥ फमास्यनिस्येःरेभेरदोविदितक्रपम्‌॥ ममहपपकानमदखस्य |


कस

धते ॥६९॥ त्रहूलनपपिदेराम्तुपिष्यि॥ एवकखस्येतुपमू्छिस्यत्‌॥ ५० ॥ दिपै


रिरोदधरैष्यगण्डमाठया ॥हपिरपतिमाहृतका्येनियोनयेत॥७॥॥एतासप्पुञयतुनरविपुर्यागमनक्रमापी |
एशतेपुवरिकषरिदायषम्‌॥ ४२॥ अन्य्पितोयरीयतेवनहषरिः॥ तत्राणम्फचोलुभ्यवायत्रि| नुव)

मृतम्‌॥५६।नियोनपेसाधकसविुञ्यापिशेकयेत्‌॥ सुल्नातणनुन्दम्पूवाहनियतशनप्‌॥0पमासिमधुनपी। |
नरीनक्नोकितप्‌॥ कृचोतरमणनतनतङ्पह्देवताः॥ ७५॥ एनयेतनुनात्रातुदवोनवमानुपप्‌॥ कद्र
57
पक
>
पक
¬
=
2
>

प~क
+2
न~
-
~




-क-9क
विविध

1 नधपुननात्‌ ॥ ९० ॥ कयोमेध्यलमायतिर्हातिरिवा ॥ अनयेभ्यपविदवेभ्योयदयतुपरीपते ॥ ९१ ॥|


२२४ तदवितसृयातुपृितायपुरायये ॥ कणम्ङुश्चतिदरोगिणारणम्‌॥ १२॥ होकरीनाद्मपदरिङगहु ||
||रपताम्‌ ॥ वित्रिण्रािहि्थमहापातकिनन्तथा ॥ ९३ ॥ अद्रादशकव्पीयिशुसतकष्पुतप्‌ ॥ उदपमस||
[|रत्रापिमहागरनिपातिनम्‌ ॥ ९१ ॥ वरिकर्मणिवेतैस्तयनेयेपनितनपि ॥ एनाम्पक्षिणाम्बापिनरणाश्चि
|पतः ॥ १५॥ धियत्यातुषरीन्दवानमातुयात्‌ ॥ ज्ञतवरिदनेषुयापितम्पशुपक्षणैः ॥ ९६ ॥ वटिन्दव| न्व

सानुपोनुघक्तापङज्ञतपूमितस्‌ ॥ तगरिमापोपकानयम्पशुन्द्य्छिववरिम्‌ ॥ ९७॥ तचतेपकिरानयतमरदधा | |


पत्रिणम्‌ ॥ पणवयहदिदषटनुतपशुम्प्िणनथा ॥९८॥ देवेद्वात्यामनथेवपशुपक्षिे॥ च्िराषटर ||
कणादीनीप्रद्ततथवच ॥ ९१ ॥ पपरगङदिकववोपिनिदयातुकदाकन ॥ त्राहमणटिन्दयाबण्डारमपिपाधि ||
व ॥ १००॥ नोसूरदनदभ्याभपतस्तनयन्तथा ॥ रणनविनितन्दया्तपिपतेः ॥ १॥ स्पुत्रम्मात |
वौपिपितराविरोधिनम्‌ ॥विटपतिथनदवातुमागिनेशमातुरम्‌ ॥ अनुरुतरापिदयातुतयत्ताान्मगद्रिनान्‌॥ २ ॥|||
उकाराौपरदयातुगर्मीषेषटयष ॥ सामन्यपप्रमितरद्ावमषटस्तथा ॥ ३ ॥ सम्पुजयविषिवगरयनयशुमप ||
|
क्षिणमेववा॥ सचनन्ापिमन्नेणमन्नेणवनिपेदयेत्‌ ॥ ¢ ॥ नारमव्यरिरोरकन्देवयाःसम्पह्िदयेत्‌ ॥ छगन्तवा
तोदामाहिपर्वितरेयरः॥ ५॥ प्षिणवोमतोदयद्प्रतोदेहधाणितम्‌ ॥ कव्यादनाम्पशनान्तप्षिणन्त्रिरोऽप
जम्‌॥ ६॥ वमेनिषेदयेत्ाश्वनटजानाथस्वशः॥ कृष्णसारस्यकमरस्यखहस्यशशकस्यव ॥ ५॥ ग्राहाणामथमसस्या|
नामग्रष्नवेदयेत्‌ ॥ सिहस्यदक्षिणेदयात्ह्नोऽपिषदक्षिणे ॥८ ॥ एषटुदेशेनदयातशिरोवारुपिष्टेः॥ नवेयन्द
प्षिणेवामेप्रतोनतपएषटतः॥ ९॥ दीपन्दक्षिणतोदघात्पसोवानवामतः॥ वमतस्ततथाधपमग्रेवानतदकषिणे ॥ १०॥ निषे
दयेदराभागगन्धम्पप्पन्भषणम्‌। मण्डटेषेन्मध्यमागेवामदक्षापिपव्यवत्‌ ॥ १३ ॥ मदिरम्पष्तोदथदन्यपनन्त्‌
वामतः॥ अवेश्यविंहिरयममदयन्त्रहविनःपुनः॥ १२ ॥ नािरनरंकस्यितामेवाविपुनेन्मपु ॥ नापयपििनोमयड्‌
दायिद्रिसनेदपि॥१२॥ ऋतेपप्पासवाद्क्तागस्षनाद्राविशेषतः। रागपुत्रस्तथामाव्यःसचिवःसोपिकाद्यः ॥ ददुस
५सक
कट

सापसम्यत्याविभयायव ॥१५॥ नृपाननमतेमचयन्ददप्पापमवप्रयत्‌॥ उपएपेरणेवापियथखनितरत्ररः॥१५।१ गधि


्राजपरषोनान्यस्छपिकदाचन ॥ बठिदानदिनापवयन्दिवसेतषरित्तरम्‌ ॥ १६॥ मानस्पोकेतिमन््रेणदेवीसृक्तनयेनष ॥
ने
[8

7न्धद्रर्यनेनापलिट्शीपिधायपच॥१७।तसिनपह सगन्धादिदिलतिनाधिवसयेत्‌॥ गया्किनुषुस्थहूठेतस्व


वयरस 1
`क
दि
[न
"`क
|
दापयेत्‌ ॥ १८ ॥ अम्ेऽम्बितिमन्रेणरिणखस्यव ॥ एन्ुसंसतेमतयदषीरषतित्वैरिम्‌ ॥ १९॥ नतस्य
९१९९ व्यापयश्चपिप्रतारमनोनव ॥नसतक॑नदपयेत्भाप्ययतिमूतादिकिप्‌ ॥ १२० ॥ सितिप्रयशीषन्तपतितर्््रय |
े॥ यमश्चाशुवोपिषशादीनाधतच्छृण ॥२१। व्िशिरसतथगा्यतरारनदियथरकषपं। पतितरग्यहानिश्र |
पिनृभिनिहिरेत्‌ ॥ २२॥ पएूवपरयम्यवाष्यवायव्यदगितहुमात्‌ ।शरियम्यिम्मपंराम्पत्रराननधनन्तधा||
॥ २६॥ कमािनिधितराररितशीषन्तौ ख ॥ उतरक्करमदिवमहिषस्यापिमस्तकः ॥ २९ ॥ पतितोवायक्षषा || ४8
। द

मुख्छचयेयच्णणतत्‌। भागयहानिस्तथेधव्यनितर्पिनयम्भयप्‌ ॥ २९ ॥ रज्यरामत्नियथपिमारिदविख ॥|


पशनाथेवसर्वपल्छगादीनामशेपतः।॥ २६॥ एम्णरुमाहियाक्षेनसोबण्डनां ॥ नठजानाप्पक्षिणानुाप्यने
जॐ

योयम्‌ ॥ २४॥ अन्यत्रतधियन्दययायतितंशातितशिरः॥ यःस्वकखदशहएतानाग््तिमस्तके॥ २८॥ तराणा |||


गशुपध्याप्परहदीनाशररोगदः। रोतधुपोमनतप्पद्धिषतिमस्तरे ॥ २९॥ प्पिनरथराभयस्यतदाहानिवि |||
नि्िेत्‌ ॥ माहिषमस्तफेनतरावर्थिवतिसोतकम्‌ ॥ १३० ॥ प्पिनिवेदितदसिपमयनदद्दित्‌ ॥ अन्येषपथप ||
धादिवठीनाहिरसातितात्‌ ॥ ३१ ॥ निगतदतकतेपरादीतिहदन्तथा ॥ हसतिणि्रीपेतरारयातपिक्तयम्‌ ||







कक
(द
वो
॥१२॥ श्ीरदधिरायपोददिःसदादातरसंशयः॥ यददक्यतिगदतितथािवतिचापिरत्‌ ॥ २ हद रदरागयहानिःस्यष्छे |||
पथरवाचपथताम्‌॥ देवानाध्यैरिनामानिपापेथितरमस्तफः॥२९॥ फितिमतराम्बियालप्मापसाभ्यनसदा ॥ रथिरा |
नकरेतुसङृन्मतरयदिश्रयेत्‌॥ ३५॥ कायन्तदाधशचादरबदितुःस्यान्मरणन्तदा ॥ आक्षेपादामपादस्यपहारोगपरनाष |||
॥उन्यदाक्ेपचरनःकल्याणमुपनायते॥१६॥ माहिपस्यतुरस्यमानुपस्यतुपाधकः॥ अदुष्तामिकाभ्यानतुकितिद्‌ ||

लत
सभतटे॥२५ महाकोरिकमन््ेणनिःकिहठिमत्तमम्‌॥ पेवेभ्यःपूतनादिभ्यानेशयान्िरिपूत्वतः ॥३८॥ महिषः |||
रपीथःपशर्विशतिवापिकः॥ बरिदयानरोदे्येतस्यरकन्तभतये ॥३९१ ॥ नेतरबीनत्रयहमवीनंहु्तापरनापतिः ॥ पहि|||
नदृट्स्रभ्यासम्पतशतथापरः॥ ११०॥ सएवैतास्तयेतावदादििान्तपर्युः ॥ पषटप्वएशिखाविनदशवदयुक्तस
परः ॥ ४१॥ द्रतिकावीनकानतःोशिकीयिमन्नणम्‌ ॥ एषवरिःसवहितिमन्रोवङ्ाशिशतमृतः ॥ ४२||
वखिरिन्दयाखहमाम॑ ्पुत्तः ॥ ४१॥ मदिषा्ाधगव्वाेरिनाश्रमि यच ॥ सूत्रेणवदतेवद्त्रिधातस्यत |
पै: ॥2९॥ ्वितस्योतमह्न्तदेव्येदयास्रयलतः॥ यदायदाणिोन्धदविवटिदानतदापरम्‌ ॥९९ ॥ देथाततदारिर |
3 ,
=: ~~

जनो
(=,

वापिस्तयक्षयायव ॥ प्राणप्रतिषएथरिपो कम्यास्मिन्यशावथ ॥५६॥ तस्मिक्षीणिाश्रणाक्षीयन्तपिपद्‌।|


भ, 6 क

नतक:
|
युताः॥ भादपिर्दूपाणिवण्डफियततःपरम्‌ 0७ ॥ वेरिणन्तमकधतियाहेयपेहितम्पनः॥ वहिाग्यीततशा |+
------~
तसदम्तम्रफोतितम्‌ ॥१८॥ खप॑सवरीयक्िमिमम्पशहपिणम्‌। विताशयमहमासिसीवादयसादय ॥! \॥|||
|
इ्यनेतुमसरेणवसेरिरपिपुपपकम्‌॥ एयाततस्तटुपिस्दक्षपभ्यनिमेदपत्‌॥१५० ॥ महानयम्याशिरदिययेवनदीयते || `
|्‌

विः॥तदातदधङ्गमीपिहोमेतमापेत्‌ ॥ ५१ ॥ दमातिरेणमनेणणीेदहेशुषौ ॥ एनदवाषटिमयिष् ॥||


||यमव्षयात्‌ ॥ ५२॥ नाग्सतापिरमपएमागस्यचशनपे ॥सगत्रहपिस्य्यात्रकदाचनसाधकः॥ ५३॥ नोषटस्य|॥
||ववुकस्यापिन्धरिाणा्चमातवः॥ कण्डधोनातितशोदमाहपाणिमतेतथा ॥ ५१॥ ्रय्रधिरहततातिङष्यर
साधकः ॥ गण्डयोश्वररदस्यमुषोम्मध्यस्यशाणिप्‌॥ ५५ ॥। कणाग्रसयचवाहा्रतरयोसदरस्यष ॥ एण्ठतोनमि॥
| तशरोदह्धागस्ययतस्ततः ॥ ५६ ॥ प्रथयाश्चपिषपिर्दगापेविनिवेदयत॥ नगुखतोऽक्भदयाघ्नजरोरपिषक |||
|
|||त; ॥ ५७॥ नवरोािराटहघ्ान्यपाताक्रौख ॥ तरैषकृतापातोदयसश्र्पत्यमानपः॥ ५८ ॥ श्रतेरतम्रः |
|


कि


2


||यतुपदरपष्पस्यपक्े ॥ सोवणरानतेकंधराहेफरेषपानरः ॥ ५१ ॥ निधायरमेदयततरमन्रपकप्‌॥॥


एननन्भरिष्ुपड्खादिवरषवम्‌॥ ६० ॥ पातबृहप्स्यमहफटमवप्यात्‌॥ पदमपषपस्यपत्रनतयवटृह्णति || ।

+~

शोणितम्‌॥ ६१॥ तयमणेचतुगापिकंरकतुपाधकः॥ नकदापितदयातुनाहृच्छेदमथापरेत्‌ ॥ ६२॥ पःखद्यस


्ातमांसमापप्रमाणतः॥ तिरमृदप्रमाणाहदेव्यदयातभकिपः॥६२॥ पमासभ्वन्तरतसमाकामपिष्टमवाप्नयात्‌॥ बा
हास्तन्ययोवापियोद्धादीपवपिकाम्‌॥ ६९॥ हदयवाकतहपात्रविंनामक््यतुसाधकः ॥ क्षणमात्रेणतदीयप्रदानस्यप़
रंश्ण॥६५॥ भुकावविपुरानोगान्दवीगेहयरच्छया ॥ कलत्रयनतुसंस्थायसन्व मोनूपोमवेत्‌॥६६॥ महिषस्यरि
रच्छप्रपप्रदीपंरिवापनः॥ हस्ताभ्याग्यःसमादायभहोरप्रन्ततिष्ति ॥ ६७॥ सवियपतम्‌तिरिहपि्ामनोरमान्‌ ॥
गिगाननोमहूहेगोगणानामधिपोमवेत्‌ ॥६८॥ नरस्यदीषमादायसाधकेदक्षिणिकरे ॥ वमेनरोपिरम्पा्रद्टीवानिशिना
गरतः॥ ६९॥ यावरत्रस्थितोमच्यरज्तवतिेहये॥ मृतेमममस्प्राप्यगणानामपिपेपवेत्‌ ॥ ७०॥ क्षणमत्ररी
नाग्यःरिरीरकद्खये॥ एटीलाविनतयहेवीम्परसिषएतिमानवः॥ ५१॥ सकामानिहृसस्प्राप्यदेवीरोकेमहीयते॥ मह।|
(पायेनगत्नाथसव्वकामप्रदायिनि ॥ ५७२॥ ददामिदेहृरुपिखसीदवरदाभव॥ इययफवमरमन््ेणनतिपववम्विषक्षणः,
॥ ५२॥ स्वगत्रषपिस्दयाम्मानवःसिदसतिभः ॥ येनासमांसंसवयेनददामीश्वसितये ॥ ५? ॥ निवणन्तेनपपयेनद |
हिरहनमेनमः॥ इत्यनेनतमन्ेणस्वमापवितरेहयः। ४५॥ समाग्पससम्पतनम्पदीपम्पसंरविः॥ दीपयेन्मांमभि|
=-=
ठट
>
7
--
न0
21

हनदीपदैशमोनमः॥ ४६॥ इयनेनतुमनरेणदीपन्यदिवक्षणः॥ महातपम्याशरदिरपरोकधविदातयो ५१||
१, २१.९४४७

पवसमयङूवरिमयमेवय॥ िशिवावरिदयाकबतसवुमनतः ॥ ७८॥ पगवुमनरासदूपामनय ||


1.
8

यलतः।राहिरिकिीयोएयोरषारिरिप॥७९ऋरिमिकरिषयमपकवितम्‌॥ मनोविसणंसहित || `

= ~प
[
=)

सपमिदुयतोपर।८१र्िवायतिद्यालघातसयतमन्रतः॥ अनेवुमनेणवुनापसमवित॥ ८१ 2र||


पौगवेणविदुनापसमविः॥एनतोवरिपो् एदविरितपोः ॥८२॥ सतप शोयिवत्तरिमनरि ||
सिम्‌॥ कुषन्दनस्यतिरैरविगिहयव ॥ ८३॥ स्मालयावषटुवारयषषर्ता ॥ कष्ठवणाकतपुमेना || जयि
~

्ीशलयएिमम्‌॥ ८१ ॥ दवो्रगिरकयडूवाहकयेत्‌॥ शिरतस्वततोदवासनममेणपन्ितम्‌॥ ८५


प्रप्रा सवालुरसरम्‌ ॥ परतप ्गिदुपमनितम्‌ ॥ ८६ ॥ सन्दमूरमन््रोषनो ||
गतशोविसतेत॥ पतशस्रमनि्ामन्रिीयनपूरववत्‌ ॥ ८७॥ पररोविशालमनोनतेनतसभवहिसनेत ॥
~
~
~
तपेकणपिहव् हृधसि॥ ८८॥ निशूरदखारन्चपणिपयादकषिणितया ॥ विधतीन्कयरव्कतृर्ि||
=-=

८९ ॥ रिन तरो नएण ्डा नाम ारम ुरस िषि भते | पिद रोर पते
ष्च,
ष्व
{५
ीमे
£>
णणे रसप रफो ॥ १९०॥ ध्याने|
वमि तः॥
विन्तयेव्याःपःसंस्थितोसदा ॥ केमापिसितेपकेवतदाविंरीषतः॥ ९१ ॥ वर्णिमिमहिषष्ठगमाक्षच ||
रूपिणम्‌ ॥ तोषेनधुमिर्मीपि्तेनतप्याम्यहूसुत ॥ ९२ ॥ रण्डिकावठिरानेतुबरःशीपषरेनच ॥ अगनिपिच्यतुम
रेणपठेनेवनिवेदयेत्‌ ॥ ९३ ॥ दपसाणनुबहूपाषसितम्प्वमवितप्‌ ॥ पीक्ेकापपरणदिनतुपिदावधपतधकः |||
॥ ९९ ॥ पितप्रतोस्तेयष्योगपीटस्यपतनिभः ॥ ध्यायाम्यसिन्महामयिसिदि्बोधयतेनमः ॥ ९५॥ धननाम |||
नितंशीपचिस्यदिविपते ॥ तकायस्यतदासिदिरपिदिस्त्विपय्यैयात्‌ ॥ ९६॥ एन्दद्रिम्बौरोयथोकतविधिनाम्‌ ||
ना॥ वरिदानादेवचतवणमाभरोयपंशयम्‌ ॥ ९०॥ एवंवरिप्रदानसयक्रमेरुपन्तयेवच ॥ फथितोरधिरष्यायडपचा |||
राज्खगुषवमे॥ ९८॥ ॥ इतिफाटिकापराणेवरिदानविवरणंनामद्िस्षतितमेोध्यायः॥ ५२॥ ॥४॥ ॥ श्रीमा |||
वानवाच॥ ॥ उपवरान््वक्यामिशणपोदशैख ॥ येःसम्यक्प्यतदेवीदषोप्यन्योहिमकतितः ॥ 4 ॥ भसनमस्नध |||
मम्द्यायोप्यन्दाखमेववा ॥ व्वोषामेणद्ोशफण्डरस्पो्तसृनेत्‌ ॥ २ ॥ यौवदीयतेप्रमण्डरस्यतदुपपून ||
त्‌ ॥ वाक्पष्पतोपेःकपुमव्विनायराद्कमोपेत्‌॥ २ ॥ पद्स्यतहिदेदारदीविषिपदयेत्‌ ॥ अध्यम्पाय्ाषमनस्ना | |
नीय्रेमर्तनम्‌॥ £ ॥ मधपकथगन्यश्चपपपमद्मतविदयेत्‌॥ प्रिमादुषययोगधेगत्रदातुधतततना ॥५॥ यादा
न्न

पमपुतोवेयमीननाद्विम्‌॥ प्रप्यापरिितव्स्यतयरिगिमकम्‌॥ ६ ॥ विदेतपाप्षपारिेऽ



कृ
१९८ ्‌॥ प्प्यम्युणाप्रपितदुशपत्रािस्ुपम्‌ ॥५॥ अतिप्रीकरद्याममाप्ययस्यमेष ॥ वत्शुपपदमाप
|||तमपुणंुभम्‌ ॥ ८। नेद्क्तिविस्तीणेमासनर्विनियो नेत्‌ ॥ अन्यदाहपधपिदयादापनपृतप्‌ ॥९॥ सक
न्न
गभ~
~
नज
[च)

इीसतन्दाहसारविषागतम्‌ ॥ चैयरनपानपमोतवनेपिलागिीतकप्‌ ॥१० ॥ वल्करोपनम्पार्ममेत्रय


तम्‌॥ रोमनकम्बरथेतदनेनतुतुटयम्‌ ॥११॥ अनेनरकितम्द्यादासन्रेठपतपे ॥ वहेपसरंशस्तमा पतन
य॥ १२॥ राहुय्ामणग्रटुदायवन्दनोद्वम्‌ ॥ प्ापनडुशमयन्तदासनमनतमप्‌ ॥ १३॥ सर्म॑षमपिदेव{>
24
^
|

मृपीणञ्चयतामनाम्‌ ॥ यागपट्यसक्ामासनस्थानमच्यते ॥ १४ ॥ आसनस्यप्रदनिनपेपताग्यम्मङगिमाप्रया


ववररोहितोरमोन्यडुरहररा षः ॥१५॥ एणश्हरिश्ेतिमृगानवविधामताः॥ हरिशवापिगितेयःयथो रोतो ||
॥१६॥ ऋष्वःोरर्थेवपपतशशस्तथ ॥एतवरप्रदानेषषपंरनेपकीतिताः ॥ १०॥ सदेषाननसाना्रजा|||
पश्षमच्यते ॥ आयपर्वऽजयिवातुकास्यरीशफमेववा॥ १८॥ शिटामयम्मणिमयन्तथारतमयम्मतम्‌॥ आपन्‌न||
कताभ्यसुतुमुयपमुसनेत्‌॥ १९।अनताधकनधरभसतशणुमेख ॥ पतरातीनपवतुपसैपदिमाय
3.
यात्‌॥ २०।एन्धनधामरणवन्ेनसथचतु्टयम्‌ ॥ आसनंसाधकानाशरेपततम्परिकीतितम्‌ ॥ २१ ॥ त्सवम्माप



नशस्तस्पूनाकम्मणिपाधके ॥ तयथेषटासनोभूयासूनाकम्तणिसाधकः॥ २२॥ कष्दिकासनडय्यासतमेवसदावुपः
(| चतु्िशवयडुरेनदीघहुषटसनममतप्‌ ॥९३॥ पोदशङरविस्तीणमटायरङरम्‌ ॥ पटड्रवे कष्यातुनाच्पतिबि |
2

(तआधसत्‌ ॥२५॥ पव क्तव्थञ्नयेूञञ्यमासनम्पजनेष्वपि ॥ वशद्धिहस्तात्ादीघसादहस्तन्नविस्ततम्‌ ॥ २५॥


नत्यद्करातथाछयपूजाकम्मणिपं्रयत्‌ ॥ पथषवाम्मणडुष्ययव्वाकसिदिदायकम्‌ ॥ २६ ॥ पडडूरपिकडुय्या
तोटितश्चकदाचन ॥ काम्बरथामणशेरमहामायापरपूनने ॥ २७ ॥ प्रशस्तमासनम्परट्मास्यायस्तथवव ॥|
रिुरायाश्चसततंव्वष्णोश्वापिकुशासनम्‌ ॥ २८ ॥ कहूदीषम्बरायन्तथेवबहुषिस्ततम्‌ ॥ दास्ममिसमम्भकतमरमा
पियकमणि ॥ २९॥ पृथक्पयक्कलययतुबहिदारिसतथासनम्‌ ॥ नपत्रमासतङ्प्याकराविदपिपूजने ॥ ३० ॥|
नप्रप्यहुसम्‌दरतमस्थिनेदिरदाहमे ॥ मातङ्दन्तसकातङ्मिकेष्वासनशसेत्‌ ॥ २१ ॥ भामपुवदितडु्यन्तथाग
नधमगर्थच ॥ सरिरेयदिकुर्वीतदेवतानाम््रपृननम्‌ ॥ ३२॥ तत्रप्यासतनभासीनानोयितस्तृकदाचन ॥ तोयेशिरा|


मधङ्ग्यादसनह्शमेववा ॥२२॥ दखन्तनस््यपिनान्यदापनमावसत्‌ ॥ आपनारेपतंस्थानेस्यानाभितुपूनः॥|
9 @&,

दक्स



न्मम

॥ १ ॥ भसनहल्ययिवातुमनसापूयेनर ॥ पथासितृतसस्थानरनिवतेतोषमध्यतः ॥ ३५॥ अचत्रवातासि ||


विवपनांममापस्‌। इये कथितप्पत्रषययपनकपहतम्‌ ॥ ३६॥ भापनम्पायमधनणेतासौख ॥ पाम्‌
दकम्पायहवरन्तोयमेवतत्‌ ॥ २७ ॥ ततेनसेनपत्रेणश्नपिदापयेत्‌॥ पमाथकाममाक्षणा संस्थानम्पायमि
त॥३५ ठदासनत्तरदयनमरमन्रणसम्वतः ॥ करपएषप्ततश्वविदयश्वन्दनस्तथा ॥१९॥ तोयेगीन्धव्यधाष्थ= =
खैनदयाततिदये॥ अध्यासतिकामान्यूणरमनधनम्‌॥४०॥ त्रपुःसुलमोक्षाणिदानादरयस्यवेरपत्‌॥ नदय |
सरय्यीहृतोयेधिवक्षणः॥ ९१॥ तथानुतिपत्रेणवष्णवषयतरिवेदयत्‌ ॥दयादाचमनोयनतुपुगन्धपषरिर
मैः॥१२। क्लपितेनौपकिषगृरिधुषितेः। यथातथासगयैतप्सते तवरितः ४३ ततेनपैनपत्रेण
यमकः

पिलदापयेत्‌ ॥ उदन्दौयतेयतप्रसत्म्फेनवानतम्‌ ॥ ४2 ॥ भावमनायदृवभ्यस्तदाचमनमुच्यते ॥ फेवरन्तो। 1


न~
(र

धमत्रेणतदयात्रमिधित्‌॥४९॥ वसमितनतसगन्पायःकतव्यथ्यदिरभ्ये॥ भदुबरय्यशेदप्रदायाचमनीयक


म्‌॥१६॥ संतिसाधकोनियहमवयधायिता्‌॥ एविसिनरष्ितातातिपशचीिः ॥५ परो्तेमधुष
सुपर्बदपरोपतष्।नरतुपव्तःससंतितदपिषतंसमम।स्ेयशपिक्ेधुपपोनपेत॥१८॥ कया
09, म,


८)
-्नोप्र)



( |
|सयपातरणरोक्मशेतमयेनवा॥ ग्योिषटमाश्मेधादोपयषषवपजने ॥५९॥ मधुपक श्तषेयंर्वदेवो पतः ॥ धमां
०) ०

|| ेकाममोक्षाणासाधकःपकीतितः॥५०॥ मधृपकःसोस्यगतुधुषिदायकः॥ पिष्टतकोधकसतररेचनडुडमनत ||


॥ 11
5

| | था॥५१। गुडकषोदरमश्गव्यंस्ोपधिगणस्तथा॥ सितानिणेनननठंिशननहेनततिराः॥ ५२॥ भामेतोयमितिप्र |


| सनानीयह्लयकोपिदेः॥ स्वणंरलोदकवेवक््परायधिवासित्‌॥५२॥ तेनसेःकाशपत्रिवाशहुयातत्निवेदत्‌॥ मण्ड |
| ठकेदरेयमारिलप्रतिमासुच ॥ ५९॥ िवरिह्तथामगेपहिदेवतनोतथा॥ सयस्नमेमृत्मयेवसप्पपिन्रमेतथा
|||॥५५॥ श्रीयन्दापरतषवरिपयेखतिमातनो ॥ अन्तकस्थापितपद्स्रापयद्गेथवा ॥६॥ एवन्यातुतनानीषमहाद |
|| वयिपतः। रपिविष्णरिवेभ्योवायत्रततप्रएनने ॥ ५६॥ पनकस्रानदानातचिरयसपजायते॥ सम्यकघ्ानप्रानात्‌
|कत्यन्तंस्वमाभामवित्‌॥५७॥ यदेवरीयतेपायहृन्धपुष्यादिकिन्तथा ॥उपचारस्तथासवानध्यपत्राहितनः॥५८॥
|||अमृतीकरणायेरतुससकतेस्वमिषिचयतेः। प्रदयादिषवेभयेगृहातिचततःसवयम्‌॥१९॥ अष्यपत्राणितस्ो जनाय |
| नवेदनम्‌। रीयतेषेष्देभ्यपमनतत्निषफरमपेत्‌ ॥६०॥ रगार्ठोभालमादद्ाद्यष्यम्पात्रामतीकृतम्‌ ॥ तश्र

स्यायत्रातपनःकष्पीतदामतम्‌॥६१॥ स्रसवशपतोयेतपत्रस्यल्मृतीकते॥ तत्रान्यदुएकनदयात्ततेनवा शतम्मवेत्‌॥


| ॥ ६२॥ दटनियदिपुष्पाणिमाखवप्रचरयि ॥दीयनतचाध्यपास्थनिःपंसिच्ययोसमेत्‌॥ ६२॥ अन्यतोयेयदस्‌ ||| १५
चत ¢

१ एमध्यपत्रस्थितेतरः॥ तत्गृह्णातीषटदयोदतर््विपिशतेरपि॥ ६४॥ सं्तेवष्यपत्रेतनवि प्रतिपतिः ॥ तिष्ट


=
~~
+~

सवतीधानिपीयृषाणिवसवेतः॥६५॥ तसमात्त्रस्थिस्तपेरम््योपचरन्सनेत्‌ ॥ नयोग्यमध्यपारेषुनिधायवि21.

वेदपत्‌॥ ६६॥ इद्तेमख व्रंपडुथेवासनारिकम्‌ ॥ वशठादिदशवध्यामिशणविज्ञानतद्ये ॥ ६५॥ इतिभ्रीकारिक


णन

रणेतरिसप्ततितमोध्यायः॥७३॥ ॥४॥ | श्रीभगवानुवाच ॥ ॥ कप्पसहम्रनयोकङोषननेशरमिष्यते॥ -4_८-3 ~
_--

पवम्पजपिलेवमन््ह्यायषोसमेत्‌॥ १॥ निहशमठिनस्षीणन्क्ह्रावरिङ्ितम्‌ ॥पकीयंयासुदपषीगिित |


प्िप्‌॥ २॥ उपषफेशविधतशररेप्ममप्ादषित्‌ ॥ पदनेदेवताभ्यश्चदवेपिेचकम्मणि ॥ ३ ॥ वनयेदखोपयो
गेनयज्ञादावुपथोजनं ॥ उरीयोतरासङ्निषोरोमोदपेरकः ॥ ¢ ॥ परिथानश्चपेतानयस्यतािप्रयोनयेत्‌ ॥ श
त्रिशारडतथेवातप्वारणम्‌।९पष्डतकथाहयम्चस्यतान्यहटये ॥ पताकाधनकृष्डे सयतरवप्रयो जपे
॥ ६ ॥ अन्यत्ररणादुचतदिनाशस्यतेनतत्‌ ॥ सत ङोशेयव्भरमहातयपरशस्पते ॥ ७॥ पीतन्तथैवको शयः
ुदेवायधासुमेत्‌॥ रुकमरन्दयद्छिायपमासने ॥ ८ ॥ विपित्रपयभयदिवीभयोशुिदयेत्‌ ॥ शापं2५८
21-->.
„__ध

क)
स्जतोमदरन्दयसससनवभ्यरयच ॥ ९॥ नकनतर्न्दयातपापदेवायचेरकम्‌ ॥ तथानेकन्तरन्तशिवायपिनिवेसप
त्‌॥१०॥ नीरीरनफषन्तत्सव्वविवभितम्‌॥ देवपेयेवोपयोगेवलपेतविक्तणः॥११। नीरीरकम््रमारातपो
दादिष्णेवधः॥ निफटातस्यतयनातदषवतिगस॥१२।विविग्रवाससिपनठं्ीरीविरकषितम्‌ ॥ वघन्दयाततमां
दव्थनान्यस्मतुकदाचन ॥ १३॥ एिपदाम््राह्मणोयद्रहोपनाववपवोयथा॥ तथक्नषणवर्मंपवष्मतममच्यते ॥ १५ ॥
व्ेणनीयतेरनवघ्णहोयतेवधम्‌ ॥ वषठातस्यसयतःपिदिश्तयमप्रदञ्तत्‌॥ ११५॥ पद्ठान्तकपितस्पुत्रप्यप्र
तिप्रदाछम्‌॥ भोगयभूषातमतिवयंमुपणानिशृष॒ष्मे॥ १६॥ पिीटगिरारलङ्ण्टरश्चररण्क॥ तारपत्रशरहर
े्रषेयकमथोमिका ॥ १७॥ प्ररम्बकारलनपूत्रपुतङ्तक्षमारिका ॥ पशचयातिनखयातोयडरीच्छादकस्तथा ।
॥ १८ ॥ सृटारकम्पराणवकोमृदधतारतरन्तिक ॥ अदोबाहुवरयःरिखाभृषणणिङ्िनः॥१९ ॥ प्रगण्डवन्धपद्रा
पनाक्निपरोधमारिका ॥ स्तकीशङ्खथेयदमापत्र्कणकः॥ २०॥ रसुर्यनवीवमुधिदमको ण ।पादाहुदहंम
धनपरज्मुद्षव्कि॥२१॥ सुलपष्ठमितिपरोकताभरद्शःसुशोमनाः॥ चवाशिदमीप्रोकारेकयदेतपोस्यराः॥ २२॥
अरुहाखदनेनचतुवेगांपर्ाधका ॥ एतेषामयजनहुवप्दयिष्तिदये ॥ २२॥ तेषन्देवतमृवाप्यपूनषेतुविचपन
वसम
ववस्य
चस्य
नयस
्सयनयस
ससय
रः

उव
== ययव

न्द
दा" ||/ए;। शिरोगतानिवादयाप्सोव्ानितपव्वदा॥ २४॥ वृडरलारिकानीहषुषणानितुभेख॥ परय दिहपान्तसोव्णर ॥
२ |||सतशवा॥ २५। निषेदपतदकमयानान्यततनपतमीवम्‌ ॥ रतिश्निसक्तम्पात्रोपकरणाद्किम्‌॥ २६॥ दयादूयप
जन्तपांनक्दायन |पष्टवापछमादिपत्रोपकणाम्किम्‌॥ २५॥ तदषणानतेदवाद्सातदुपणम्‌ ॥प्नं | | `
नापमयन्दयायलिश्चितदरषणाक्किप्‌॥ २८॥ सत्य्र्पैपत्तसमर्पमेततोपिकम्‌ ॥ पुनाधपात्षेयापारपान


पकम्‌॥२९। ओद्वसदाविणोश्ीविदनतोपतथा॥ तपेदेवा्रमोदनतेतामेतवःत्थताःसर्‌ ॥६०॥ प्रीति


क्तापरतसमातामसरयोनयेत्‌॥ स्ोपयोगेनरकव्यदिवानामपिमेख ॥ ३१॥ प्ीोहूदेशरे्यनुनकदापिक्प
म्‌॥ परवारपनपप्र्ाण्कोगहमेपष ॥ ३२ परहरियदन्य्रसवनदुपूपणम्‌ ॥ अयामयमृतधिष्तव ||
पणमावेत्‌ ॥ ३३ ॥ सणरोषयस्यवकषपेलधःकयेनियोनपेत्‌ ॥ एतपामुषादीनाग्यदातुशक्यतनरः ॥ ३४॥ त
हयासम्पेतपव्पिक्रापयेत्‌। पतरव्प्रदवियमषणंसर्वसोस्वदप्‌॥२५॥ ृषिुपीतिक्ययाशकीध्यसुमे
त्‌॥ इदवेपिषणमपरोरंपववस्य्‌ष्िम्‌ ॥ २६॥ गयथसम्यकृशुतमत्रवितासीखा ॥ चुणृतावपूवा
दहित्वा ॥ २५॥ रपःपम्मदनोवपिषयोदवएवा ।ग्यपथविभोकोदेवनामरीतिदायङः ॥ १८ ॥
वक

गक


गन्ध चृणं हृन् धपत् रचूस ुमनस ास्त था । रशस् तमन् धयुक ानाप त्रच ूणान ियान ितु ॥ ३९ ॥ तामि गन्ध ावया निस् युःप गन्धः
|
टामर ुयनो गन्ध ःवूर णीकत मेरण ा ॥ ‰० ॥ 9 गरृप रौति श्चा पियस ्यपह ू प्रद ीयते ॥ गन्ध ोद्र मध ||
प्रथमस्पृतः ॥ पृष् तेद ाहन ारसः|||
तः ॥ ४१ ॥ देव राव गुष हङा रसा रन् तचन ्दन ाः॥ प्र िया दीन ्रष ोदग ्धा ग्य
घेयन्ितीयपखिीति
॥ सदा हाक वित ोगन ्धस ्तृ तीय ःपर िकी ितः ॥ मुग न्ध कृए वीव िसग न्ध ीनि तिर कन् तथा ॥ ४३ ॥ प्रुतीनारसयो | |
॥ १२ वव ॥ गन्धशप्रा ॥|
रिण यते ॥ ससम ददर ोगन ्धः पमद ॑नइ तीप ्यत े ॥ ४९ ॥ मृगनाभिसमदरपततकोषो द्
[सोनिपीलप
वासि नाम् ‌ ॥ ४५ ॥ क् ुण यत ार या दे षस स् थि तः ॥ चन् ागा द्य श्व ापि रसे षड |
|| हनपरकमोददःवमो ः ॥ १५ ॥ पस न
सह ृत ा॥ १६॥ गयस ासु सनस ङकय ारो कयु मये ॥ एग नि षि दट ्नय ्यय ेगत
॥ पुष ठदि ावा दत् ोन् यदन ्यः ्ीत िकर ःपर ः॥ ४८॥ गन् ध्य विस ्रो भदः ्रो कतः काट ीयक |
॥|स्तुसव्तरगन्धोभवतिपश्चधा पिव ृणो ापि |||
षणा त्‌ ॥४९ ॥ गन् योम रयन ेवस तुत पैय ेसम तः॥ ततङ करप ोषा
तय. स्पविषेक्रि्रवतिक्
(व

पातिदः॥ ६० ॥ स्मपुगन्धनातेुप्रशस्तोमरयोद्रः ॥ तस्मातसर्वप्रयलेनदपामरयनसद्‌ ॥ ५१॥ कृष्णागुः


सप णर सह ित ोम लय ोद े ॥वषव ीपी रिद ोगन य काम ास् याय ाशर मेख ॥५२ ॥ कृड ुमा गुर कतत ृरी चन् दमग े समी कृत े
[|
|
| ्रिुरप्ीतिदोगन््तथा्लाशचरशयते ५२ देवोकपवणगपमू्यसाधङः॥ ववपेपवितरेसनसिक्पिः
२९२ सदा ॥ ५४॥ गन्धेनलामतेकमानान्धोधरमदःसदा ॥ अथानांसाधकोगनयोगनेमोकषपरिष्िः॥ ५५॥ भब
| धितोगन्धश्रपेतासीखा ॥ एष्पाणिरेव्यवेषव्याप्रियाणिशुणपस्पी॥ ५६॥ करेषेवन्दरकनदपष्यकरष्ट|
|केः॥ कीरर्पणेश्रशरटेश्वापरानितेः॥ १७॥ दपनेःसिन्यवस्थमसीकरकेसतथा ॥ रतामित्हरपतसयद्वां ||
दुरःकोमरः॥१८॥मसषरीगशुरन्वरिपतरःुगोपनेः। पूनेहैणवीनदवीहमास्यानिष्राता ॥५९॥ ||
अन्याश्चयािवाप्रीयनायतपुप्यनातयः ॥ तद्रमाशृणुकृयन्तेमयवेतारमेष ॥ ६०॥ मारतीमहिकानतीयुधिका ||
माधवीतथा॥ पटरकषोरश्ववनकखितया ॥६१॥ कृलकरतगरथेवकणिकारोयरोचनाः ॥ वम्पक्षषतफव |||
गवव्वरामषटिकातथा॥६२॥ अशेकोरोप्रतिटको अटह्परिरीपफो ॥ हमीपएयश्दरोश्पदोयखषरणाः॥ ६३ ॥||
|ेतासगिपम्येषपराहःवतिसतथा। वनमालाधतेवन्तीकुमतो पिन्यः ॥६९॥ करकोकादपरेकाण्डिलोीसि।
णिका नागकेशरपतरागकित्यधरिकतथा ॥ ६८॥ रोहरबीनपृरथनमेर पारण ॥ परपषीचण्डविलशतनिपीप ||
अरिधास्तया॥ ६६ ॥एवमायुकुपुमैःुनय्दारिम्‌॥ भपमामास्यपनुततङ्गरपफप्‌॥ ६५॥ ततोपि |||

व्पिनीपतरममराकमतःपरम्‌॥ तेसमाखदिरपनुवभ्नुरप्तवफस्तथा ॥ आपरनतवकगखनु पत्र तःपरम्‌॥६८॥
बीनपूरथपतरनुततोपिकुपत्रकम्‌ ॥ दू रन्ततर्शमीप्रमतःपम्‌ ॥ ६९ ॥ पत्रमामखकनतस्मादामनंफ
मन्ततः ॥ सवतोविल्पत्रनुदेत्या्ीतिकरमतम्‌ ॥ ५० ॥ पुष्यङोकनरम्पद्््वावनधक्एव ॥ पत्रम्बिख
स्यपवेभ्यवष्णवीतुषिदमनम्‌ ॥ ७१ ॥ सनपाम्पुष्पनातीनांर्तपद्ममिहोतम्‌ ॥ रक्तपदपहृम्रेणयोमाठां प्रयच्छ |
ति॥ ७२॥ शियुक्तोमहदिभेतस्वपण्यफरणु ॥ कलयकोटिपहस्राणिकरपकोनितानिच ॥ ७३॥ स्थित
ममपुरभ्रामासतोरजषितेकमेत्‌ ॥ प््रपुविखप्रनदेवीप्रोतिकरमतम्‌ ॥ ७४ ॥ तप्सहस्रकृतमारापर्ववफर
दापवेत्‌॥ कि्चप्रबहुनोकेनपामान्येनेदमच्यते ॥ ७५ ॥ उक्ततुकतस्तथपष्ैनरनैःस्यरसमवेः ॥ पतरःसर्पयया|
राभसववपिधिगणेरप॥ ५६॥ वनने.सबवपप्ेवपतरेपिरिवर्यनेत्‌॥ पनयेलस्मेशानीम्यष्पकषाविपिपत्ैः ॥७५॥
पत्राणामप्यफपेतुतृणगलमाषधादिरगिः ॥ भं पधीनामभवितुतकटेरपिप तरत्‌ ॥ ५८ ॥ अक्षतव्वानटेन्वीपितदा
| वेतुसषपेः ॥ सितेस्तस्पाप्यरापेतुमानसीमाषिमारेत्‌ ॥ ७९ ॥ रानिदन्तकपपरशवपपपोयेरपिपनयेत्‌ ॥ तरसी१
(द
नो


(०

(क
2


[|ुमेःपरखवेच्छीविरये ॥ पुररणकाय्यैपिखपत्रयौसिरेः ॥००॥ साक्षतेःतधुतैवापिशिवामदिश्ययलतः ॥


एकतरं

यन

11
|
1 ुनूहयदनरगददसंतहमददये॥८१॥ सदलितःकामतिदयसस्ययायःकृतोजयः॥ तदनतेपुनन्यतविहितयतेहि
|नः॥८२।परधरणतश्तनुकीरितन्धिनपतमेः॥ तसिन्पुरकेपपव्यिविशरोदितैः ॥८२॥ विधनिःूनयेौ
९९ |
| सयोविष्णवीमपि॥यथापमोयमेवत्रयायाढपाध॥८५॥रपवारस्तथवोकाविपिषयत्ररह्ये्‌॥ समपणम्‌ |
„~

|नडलकलयोकतशतधानपेत्‌॥८५॥ नपानेनूहयाद्िहोमानेतुबरि्रयप्‌ ॥िजातीयनतवितरतं ्यपिकातःपरम्‌॥ |||


|॥८६॥ पलीस्वयव्योमरातागुरुवािनिषोनयेत्‌॥ नेयादीनिपवयणिसुपतरशिपयएवमा॥८७।यङञावपानेरथातुगु
जं
त3.

|सदेषणाशुभासवामीकरन्तरङ्गयेतदशकोतुषेरफ॥८८।अध्यशुदकषसयत्रह्मवा
| नतेनरी ॥ नपम्यानं ||
|पतुदामहरेवयापृरस्‌॥ ८९॥ भएवहशवकातुविपिनविस्तेणत्‌॥ कसोरिनपसप्यतिपिषयतपुख ॥|
£=
2५८
~

|॥९०।तम्पधपन्नकृलानरयापन्नमीम्पितप्‌। तपस्थरणनोपिकि्योकृलवसौदति॥९ १निःपृजासातुपुनःपम


| पिशक्धते॥ कसोदितमजपित्न्तरक्ष्यदतन्ितः॥९२॥वदिस्तरश.कासदव्यापनानतुख॥कयाक्ब्‌न्य
|
| वस्यततायरमिपिरव्यते॥९ ॥पञनैनवेसप॑फयत्यण्डिरेपण्डरत्िवेत्‌॥ पत्रघयप्रतिपतिनुए़वादाहम्न |||
्‌ ॥ए्पेदलानमयचपंसवङ्तह्पतः।॥ मङ्यषरपवतदादा्सवशुदये॥९५॥ अषपतषपानघ्वा

| पचाराग्परसेचयेत्‌ ॥ आधारक्तप्रमृसमूरवणान्युज्यच ॥ ९६ ॥ हदिस्यान्ददतान्ध्यायाबहिःकृखश्चवायुना ॥
अरोप्यमण्डरेदयादुपचारन्यथाविपि ॥ ९७॥ पनपिलापहवानितथाटेदरदेवताः॥ पुष्प्रित्रयन्दवाजप्वास्तुवा
| प्रणम्यच॥ ९८॥ मुद्रमत्रेपदश्वाथततःपाहिसजंपेत्‌ ॥ सर्मषमेवदेवानामेषएयविधिःस्मतः॥ ९९ ॥ सम्पक्षलोदि

=

न तम्पूनाग्यदिकतुत्शक्यते ॥ उपचारोस्तयादातुमपचेतान्ितसतदा ॥ १०० ॥ गन्यमपप्पत्तपूपचरीपवेयमेवष ॥
दक

| अदिपु्तोभ्यातदकवितुपक्तितः ॥ १॥ सङ्ेपपुनाकथितातथावष्ठासिम्पुनः ॥ पुरश्ररणकृलेचपरदीपशुुतैर


||| ॥ २ ॥ दीपेनरोकाज्ञयतिदीपस्तेनोभयःस्मृतः॥ चतुव्वगंपरदोदीपस्तस्सादीपम्यनेच्िये ॥ ३॥ सततम्पुष्पदी
परभ्याम्पूजयेयसतदेवताम्‌ ॥ ताभ्यामेवचतुमेमंकथितोनात्रसंशयः ॥ ए ॥ पर्दैवाश्रसीदन्तिपुष्पदेवाधसस्थिताः
॥ चरावराश्वसकराःसदपष्परसासमृताः ॥ ५॥ श्रिितिवहुनोक्तेनपुषपस्योक्तिमेतदिका ॥ परञयोतिपुष्पगतम्प ||
पेनवपरसीदति ॥ ६॥ प्रिगसाधनमपुप्पनुषिश्रीपष्िमोद्दम्‌ ॥ पुष्परेवकेरद्यापूषपमध्यतुकेरवः ॥ ४॥
परेतुमहदेवःसर्वदेवाःस्थितादठे ॥ तस्मायुष्े्यनेदात्नि्यमोक्तियुतोनरः ॥ ८ ॥ उचसित्नामपार््रैनायते |||
पवभृतये ॥ धृतप्रदीपः्रथमस्तिरपेरोद्भवस्ततः ॥ ९॥ सापपःफरनिष्यासिजातोवारनिकेवः ॥ दषिनश्चाणुन
न=
<~
वदीपाःसतप्रकीतिताः॥ ११० ॥ प्रपत्रोयदभगभसतरोवाथवा ॥ श्णनावादवापिफटकोषोदरवातथा॥|| :
॥ ११॥ पततिकदीपृलयपुपदापथविधाःसृताः ॥ तैनसन्दाकीहमािषपन्नणिठनम्‌ ॥ १२॥ ताध्वनोदध
बेपिदीपपपरम्रशस्यते ॥ दीपरकषश्वकव्यतेनपयेस्तगख ॥ १३॥ दोषदीपोदतव्योनतभमौकदाचन ॥|॥|

|॥ पव्वतहावभुमतीसहतेनविदन्पम्‌ ॥ १४ ॥ करावयपादुपातथेदीपतापन्तयेवव ॥ तस्मायधातपूथिवीताप्रप्रो
त्वितथा॥ १५ ॥ दोपन्दयानहदेमेभनयेभयोपिवमेख ॥ कवव्तृपिवीतापष्योदीपमतपनेतररः ॥ १६॥ सता
(>

सतापनरमप्रप्रोयेवशतंपमाः ॥ सुटतवतिःपसतहःपप्रम्रेसदपैने ॥ १५ ॥ सद्येदपकेत्दीपन्दयासयत ||


त: ॥ रभ्यतयस्यतापसतदीपस्यवुरहुरात्‌ ॥ १८ ॥ नपदौपहतिष्यातायोपयदहिससथरतः ॥ केाहादकरः |
रवदिहतापविवानितः ॥ १६९ ॥ सुरिखशशब्द्रहितोनिरहमोनातिदस्कः ॥ दक्िणाव्तवा्िसतप्रदीपःभीवि
॥ १२० ॥ दीपरपतत्थतेपतरशुदस्ेशपूति ॥ दपिणवातर्यीतुचाष्दीप्रदीपकः ॥ २१॥ उतमशरच्योपुत्रस |
2,~~
==
<
चतिदायकः॥ कषषेणवनितोदोपोमध्यमःपिपितः॥ २२॥ विहीनःपत्रतेसाम्यामधमःसी
पितः॥ श <
«<

वनौणमरिनमेकया ॥ उपवुक्तथनार्वरतिकनुसाधकः ॥ २३ ॥ उपादयप्तममेवपतशरीपिद =).

(अ
कोपन॑रमनववसेततिकायत्रचाददेत्‌ ॥ २५॥ नमिध्रीकृत्यदयातदीपसेहयुतादिकान्‌ ॥ एवािश्रीकृतं्तेह्तामिधर|
| ्खर्मेत्‌॥ २५॥ वसामज्नास्थिि्यसि द्हपाणयहसमावेः ॥ परदीपत्ेपकुवयानुकृलापहरसीदति॥ २६॥ अ
श)
टु

(||सथपप्रेधवापच्ेदगन्धस्थिपवासिनि॥ नेवदीपशरद्‌तव्योविवधः्रोदिददये ॥ २७॥ नवनर्वापयेदीपड्राविदपि


|यलतः॥ सततक्षणोपेतन्देवाधमपकलपितप्‌ ॥ २८ ॥ नहरज्नानोदीपन्तथारोभादिनानरः ॥ दौपहूतीपिदनयः,
|काणोनि्वापकोमवेत्‌॥ २९॥ उदीपदीपप्रतिमःकाषटकाण्डपमृदरवः ॥पिखेध्मोद्यमेवाथरीपसोगिषेदयेत्‌॥१२०॥
सुकतेवरीपाथकदापिदपिचासनेत्‌॥ परसत्नथिनुतम्दयादुपचारहहिषतम्‌॥ ३१॥ सवोहूथतोदोपोपपशरगृणतं
सुता॥ नसाक्षरप्रपुखदःसुगन्धोतिमनीहरः ॥ ३२॥ दद्यमानस्यकाटस्यप्रयतस्येतरस्यच ॥ परागस्याथवाधुमोनि
स्तापोयस्यनायते ॥ ३३॥ सपृपदरतिगिजञेयोदेवानान्तष्दायकः ॥ रशीतत्षेफपतेदव्येःपरिपजयेत्‌॥ ३४॥ ओघा | वथ

2
>

7
27
(7
97

्रितताकृलानतःफटमवाध्रयात्‌ ॥ श्रीचन्दनथसरटःशटशष्णागुरस्तथा ॥ ३५ ॥ उव्यःसरथसकन्रोरदिटम।


एवच ॥ पीतशाटः्पसिरोविम्दकाशरस्तथा ॥३६॥ नमेरुद्वदारृश्वविखसरोथखादिरः॥ सम्तानःपारिजातश्हरि|
दनव ॥ २५। कृपधुपासन्वषाम्ीतिदाःपरकीतिताः॥ अरारःसहप्रेण्रीवासःपद्यासफः॥ ३८॥ कष्य @ ।

-=~

्सत्न्नन् =
वट
्ट
|
श्ीरवपरगश्रीहरमरौ ॥ सयोपधीव्तातीयवरह्थणंरकरः॥३९।नातीकोषयचणश्चान्धकप्तूरिकातथ।
ठतेचगरिताधपाेरदाह्तः॥४०॥ पक्षधपोदपतपपरपिपरिगुप्चर॥ पप्रिवहपिण्डपुपःसुगारकण्ठणष ||
२५|| ॥ एविधपयदवासूमितिकृषवत्मता॥0 रावषानूमद्ग्रणततु ||
। ॥०१॥ अन्योन्ययोगानिव्यासाधषरतकीतिताः
||वनिनः ॥ ति्यापशचपरागधकाुयनतयेवय
--ककाम,
¬

॥ ६ ॥ तिमधेतिपन्चतधुपापरीतिकिरपरः ॥ नकप ||
पतस्माधपायकदाचन ॥ ? ॥ नस्तनिममदंसुयहृद्रिरम्तया ॥ यतधुपशुगरिहुिष्डयुषः सुगसः॥||
|।॥ १५ ॥ कृणागहःपकप्यरोमहमयप्रियःसतः ॥सपुपवाद्वीमहामायास्पूनपत्‌॥ ४६ ॥ मदमज्नातनू| |
|| निेदयभयोनरोनखमाप्रयात्‌। ४८॥ नामोविररहनासनेनघेथा ॥ वधातथाधासतदबातहिनिवेदत्‌॥ ||
्ुपािनियोनयेत्‌॥ पीयसयप्रातस्तीकया मतान्‌ ॥? भ एपयूपगनव सकस ||

|,॥१९ ॥ सतविपनारोचमुरःसृररस्तथा ॥ सतानोनमेरधकाटाुरंसमनितः॥ ५०॥ जातक प्ता ||२८


~

॑। धिोधपशात्ते्र्म्‌॥५२॥ पेनतष्यिकमास्यगिपरवेणवीत ॥ सावौरलासरनुषमपृीकनथा। |||


धपकमे रीप्र िः॥ प्रिपष ्यायास ्तयेवा यम्मात ुणामपि निखशः ॥ ५१ ॥ स्षाप्पीहदनाादीनायिपुतफ ॥एषा ||
"ने

॥|॥ ५३॥ दथिकामेवनीरश्चभखनानिभषवन्तिषट्‌ ॥ सदूपश्सोवीर्येपरपरस्तस्तथा ॥ ५४ ॥ मयुररीपकरल


मेघनीरस्ततेनपम्‌ ॥ धृष्टानिगाद्यचैतानिशिटायान्तेनसेथवा ॥ ५५॥ प्रास्पयदवभ्योदिवीभ्याश्वापिपत्रक॥ धू
ततैरादियोगेनतासादपीपवहिना॥ ९६॥ यदशचनक्नायोतुदनिकापरिकीपिता ॥ स्वावतुतदयवभयोदहा |
नम्‌ ॥ ५७॥ महामायानादरत्रीकामास्यतरिपुरातथा ॥ अश्रवन्तिमहतोषद्िरिःसदा्षनं ॥ ५८॥ विधवा
नाक्ञडुय्यमहामायाधमृतमम्‌ ॥ नादतेवशचनम्दवणवीविधयाकतम्‌॥ ५९॥ नमृत्रेषोजयेतुपाधकानत्र
|नम्‌॥ नपनाफठमरोतिमृयारिहिाकनैः ॥ ६० ॥ सुवमंोधूपकामदत्र्नम्‌ ॥ तस्ादयमदन्दधा
|िम्योमकतितोनरः ॥ ४१ ॥ इतिवङ्गदितोधषस्तथोकतेरतनम्‌ ॥ नवधनतुमहादवयाूष्यकथरमनाधुना ॥ ६९॥_3छ^
॥|ति्रीकारिकापुराणेचतुःसपततितमोध्यायः॥ ७॥ ॥ श्रौगवानुवाच॥ = ॥ निवदुनीवन्यवयनरर्तः |
तथा ॥ त्वा यम्प धविध न्रव ेयमि तिगय ते ॥ १॥ मध्य मोग् यगरे ्यश् चपेय नोष्यच्प्मम्‌ ॥ सयतरचेतत्रव
|यतन्
त्स्
र्ट
दस्य
>2
+
(क
प्य
छ.
~

|यमारध्ेगेदयेत्‌ ॥ २॥ तेप्रितस्ेव्यफषयगषुततुवाम्‌ ॥ यादिपेवदतवितुप्ति ॥ २।॥


ेवच ॥ ९ ॥ कन्बदरहुङुप्नण्डनवनप |
|नादतपेषिपिवकिशिदतभैतप्रवियते ॥ सा्र थकपि तथवद राक् षाङू मुकम च्छक
छव
(>
~
श[नी
~~~
|दक
वि
|
१ |धा॥ कृरथमधृकवरपारम्रतशनद्यप्‌ ॥ ५ ॥ भक्षोरगपष्टठनरहुणोफरन्तथा ॥ ओदमंपतागम ।
२३६ |||धवडुककरीफरम्‌ ॥ ६ ॥ नाम्वव॑पिण्टवमनूरवीनपूरनम्भरम्‌ ॥ हरीतकौमामखेपदिपरागरफप्‌ ॥ ५॥३।|अ
||वकमपुर्मशीतम्पयरहप्तनम्‌ ॥ पटटशखेकममप्रनडररीफरम्‌ ॥ ८॥ तिनदुकड्पमम्पीतह्ारविनदड्‌ ||
हकम्‌ ॥ गमोपततदयुषप्ीरताव्यमनद्रनम्‌॥ ९॥ कुमदनेम्यद्ुजानाफटानिविविधानिच ॥ वन्यानां पके
|वीमरेःुषेश्पूनयेत्‌ ॥ १०॥ ऋरटेपातकर्विम्वरेरकेमेषवी नधा ॥ स्ेषाफरनातीनामधेरवीप्रिम||
रम्‌॥ 9१ ॥ रद्रुमत्रहृशरकमहसारक्‌ ॥ एम्फसानिरेयातिकामस्यायेषौख ॥ १२॥ प्रिप्रयेतथा
पम्यक्पीहपीषएयच। शृ्दटुीहथशारुयमृदखम्‌॥ १३॥ गफ ्रनभप्यरडुनदक्‌रकम्‌॥ ए ॥
गदीनिकन्दानिदेव्यसनािषातसनेत्‌ ॥ १५॥ परमात्रम्पफयादकट्शर्तथा ॥ मोदकम्पधारीनिकन्दप
निचापमुमेत्‌॥ १५॥ हिरास्योदनन्दिव्यमाग्ययुकतपरकरम्‌ ॥ निवेदयेनहदैव्ेसववणिवयक्चनानिष॥ १६॥ पन]
|
एदीन्यथगव्यानिमाहिष्याणिरसवः ॥ अनाकिकिमगाणश्क्षीरदीनिनिवेदपेत्‌॥ १७॥ मध्वारीनिचपर्माणिगडा|||
| रितासतथा ॥ अत्नानिचैवपानानिम सािविनिवेदयत्‌ ॥ १८॥ सर्वपुरकिगन्य व्व्यसनसुमनोहूरम्‌ ॥ शक्मा
| सादिसमातमहदिननिवेयेत्‌ ॥ १९॥ आगिप्मसात्रच्पिसरपिपरकरम्‌ ॥ महदिव्यनिवेयाथवानिमेषफर |||

(|ेत्‌॥ २० ॥ पितासमिघरितानदवासुरमधु्मनिताम्‌ ॥ देवीरोकेषिरस्यतारजक्ितितसेपित्‌ ॥ २१॥ |||


रुगमकन्दवास्चकड्रदकम्‌ ॥ सोभाग्यमतुरम्राप्यद्वीरोकमहीयते॥ २२॥ मपानुदरामसुरोशरतिरामङ्ग
स्तथेव्च ।॥ यवादीम्यथसरववाणिधायोग्त्रिवेदयत्‌ ॥ २३॥ यथायथाभवेदृष्यंपथा्रव्यन्तयातथा ॥ संरकत्यवे नन
क~
$|

वारयेमहदेयनिकेदयेत्‌ ॥ २४॥ महवीरोमृनिव्वापिव्रह्मणश्ेतरोथवा ॥ यददय्वमधन्ुपकल्यस्यायथा


यथा ॥ २५॥ तथातथामहादवयतियुकतनिवेदयेत॥ संसग्याप्यथसंतयवथाक्सकाम्मवेत्‌ ॥ २६॥ संस्का
यश्रयथातस्याततदयात्तथातथा ॥ यदृतिगन्यपर्नदगयम्मोभ्यग्िनितम्‌ ॥ २०॥ तटुकमपिनोदयान्पहादे
व्येकदाचन ॥तामबरङनपसरयं इपृरादयिवापितम्‌ ॥ २८॥ सञचणिलटजानाञ्स्कतरविविवेदयेत्‌॥ वलिदानेषु|
विहितायएवमगपक्षिणः॥२९॥ तेषामासानिमदयानामांपानिचनिवेदयेत्‌॥ खहवाद्रणसच्छगमासेभिश्रीफतेकत्‌|
मोगपोभवेत्‌ ॥ ३१॥ मरकरेणमां मेन||
८८


।३०॥ वयञ् लनस् वद्ग न्या वर्स ितसु मनेो हरप् ‌ ॥ एकृह लामह ादेव ्येस ा्वो

रोहपतरेसंछतम्‌॥ व्यक्द्न्धिनन्दवदिपीरोकमयुयात्‌॥२२॥ सज्नैरपिण्डसम्तूरयवयूणयपताभ्यकम्‌॥ वष


£

कद
[क
(क
वे

यवितिवेयवरनमयफरहटीत्‌॥ २३ ॥ कृशरातप्रदनेनपोमाग्यतरम्भेत्‌॥ दसैवनारिराम्बहि्ेमपर््ैम



की"
१२४ १्‌॥२१॥ नाम्बवहयरीधातरीश्रीफरानिनिवेयव ॥ वहिष्ठेमरग्पदिवीरोकमषप्रयात्‌॥ ३५। दक्षपितापम |||
तात्ागरकतय्याम्‌॥ परिगिवेयमहदेवयटमीगन्हपवानपित्‌॥ २६॥ पानाश्चष्यकरेवयेदवधश्रीपा्यत्‌॥||
इुरण्डमममष्डतवनीतपिवेयप ॥ ३७॥ सोगाग्पमतरुम््रप्यवौरोकेमहौयते ॥ नवनीपतसमायक्तनतिरनदेवयेनि ||
व्यव ॥ २८ ॥दृहकमानवाप्यवमृतोमेप्षमवष्षयात्‌ ॥ अपध्यवर्मपवापर्ननेनपमनितम्‌ ॥ ३१ ॥ भभ
वयछिल्याधमहादेव्पनिवेदयेत्‌ ॥ रलतोयसमायुकंसरिर्नाछिरजम्‌ ॥ १० ॥ प्षीरसयमधिमिप्रपितारपि ||
समवितम्‌ ॥ यसत॑नसेनपपरेणपेवन्दव्यनिवेदयेत्‌ ॥ १ ॥ परतिप्रणरितेनतस्यपण्यरशण्‌ ॥ कलफरिपह
कटकाततानिष ॥ १२॥ स्थिवाद्वीपुरधीरःसान्की मोपषेसिते ॥ ततःपरतकेपत्यमप्रोतिषययेद्धया |||
॥ ?२॥ करवश्चतनीपाुधितनदपिप्ुम्‌ ॥ महदेव्ेनियेवकमगिषटमव्यात्‌ ॥ १४ ॥ मरोषिष्परोगे ||
परसीरकतन्तुन्तथा ॥ संस्कारवसमेचमहादव्यनियदयेत्‌ ॥ ४५ ॥ तितिर्दवष्डसरामाहियुरोनियेयष |||
ग्योतषटमपरन्वदवारकमवयत्‌॥ १६ ॥ रनमापमपुरयषतद्ज्ाधपोतिकाम्‌ ॥ कलपारटूरपकरा
लमृरकमेषच \ ¢७॥ ास्तकथफरम्बीशकुदिरमोषिकाम्‌॥ करविमपत्रथतथेवचपनप्रवाम्‌ ॥ ९८॥ शका |
नेतानपहदिव्येयोजयेद्रतिसर्तः॥ सोतुरांधियमाभरोतिममरुफेमहीयते ॥ १९॥ श्रदापरीषिससकासारि्यकि
सम्परमम्‌॥ रागापिक्यकरापिक्यहीना्रहीनताय्मैनेत्‌॥ ५५॥ मन्धरकाटविरदानिनेयेयानिकदाचन ॥ देवेभ्यानोप
क्लीतगुरुततादितानिष ॥५१॥ राजतेवाथसो्णेतम्ेवप्रस्तरपिव ॥ पद्मफरथवादयप्रवेयम्मलियापरियम्‌ ॥५२॥
तेजसेषुचपत्रषुसपणेन्तसामेववा ॥्राशनाधमुपाद्वरधयपत्राथमेषवा ॥ ५२॥ य्तदारुमयव्वोपिपा्रमध्यममिष्य |
त ॥ सववारातुमाहेस्वहस्तधतित्यंदि॥५४।एतदा षितोपतरनतेपेष्णवीपरियम्‌॥ कामास्यायास्तथदिव्यत्रिष
याविशेषतः। प्रदक्षिणनमस्कारोसाम्मतंशणतरयवाम्‌ ॥५५॥ ॥ इतिधीक्ञािकापुराणेप्चप्पतिततपोध्यायः॥७५॥
॥ श्रोपरगवानुवाच ॥ ॥ प्रसाप्यद्धिणहस्तंस्रयंनघि रःपनः॥ दक्षिणन्दशैयन्पाश्रम्मनमापिषदक्षिणः ॥१॥ स |(
फृलिववेष्युदम्याश्रीतिःपरनायते॥ सवप्रदकिणोततेयःसस्वोपतष्टििः॥२॥ अष्टेतरशतर्यस्तत्व्यार््यायदकष।
णम्‌॥ ससवकाममासायपश्चाम्मोक्षमवाप्ुयात्‌॥ ३॥ मनसापिषयोदयदिव्येपक्तयाप्रपक्षिणम्‌॥ प्दक्षिणयमगृहैनर |
णिनपयति॥ १॥ कापिकोवामोवशचवमानसकषििषःसफतः॥ नमस्कारशरुतसतरुतमाधममध्यमः॥ ५॥ प्रत्य
पदोहृस्तोचपतवादष्डयकषितो॥जानभ्यामयनिहुवाशिरमासपृश्मदिनीम्‌। ्रियतेषोनमरकाररतमःकापिकसतुपः॥ ||
कि ०

फ]
| ६॥ ानुष्यासपितिसषाहिरसासप्मेदिनीम्‌॥ कियोयोनमस्कारोमध्यमः पिकः समृतः॥ ५॥ पुोकयकरी || (७६
पोपेयययातथा॥ अस्षटनानशीषभ्याह्तिसोशमरच्यते ॥ ८ ॥ यलपद्रदपन्याहतिताभ्यत्रम्कतिः॥|
६५५
3॥५२५

्रितेतिुकतेनवापिकसतृतमस्तसः।॥ ९॥ पोरणिके्वदिकिववोमनरेमकरियतेनतिः ॥ समध्यमोनमस्फारेपकाच|


निकःपदा॥ १०॥ यतमानपवक्थेननमनह्टितेसदा ॥सवापिकोऽधमो्तेयोनमस्कापत्रको ॥ ११॥ इषध्यनिषू ||
गतनीिषिषिधम्यनः॥नमनमानसम्प्ाहमुतमाधममध्यप्‌ ॥ १२ ॥ प्िषिनमसापिकश्ोतमःस्मतः॥ क|
िकेरतुनमरकरवासुप्यनिनिलशः ॥ १३॥ अयमेवनमसकारोदण्डद्पितिनाममिः॥ भणमहिकयःसपृष|
स्तिपहितिः ॥ १४ ॥ मतपापिषयोदयदिम्य्प्रकषिणम्‌ ॥ सदक्तिणियमगृहतरकाणितपयति ॥ १५॥ द|
गान॒पगनयरवावक्षरक्षसप्रगाः॥ नमस्करेणतप्यमिमहासमानःसमन्ततः ॥ १६ ॥ नमस्करणरकषतेचतुबम महम ।
~~
=-=
=
~
=
== तिः। सर्वप्वपिदर्थतिसिप्रशस्यते॥ १५ न्याविनयतेरोकत्रयायुरपिवदे ॥ मररणदीषपुरदिन्नासो।
प्रनाः॥ १८॥ नमृरमहादवप्रक्षिणमधे कृ ॥नेवन्देहिनितरमितियोमापतमहः॥ ११॥ सोपिकिमानवप्य €

न+
वव

ममरोकप्रमोदते॥ विदधातिचनकेयमहदेव्येसमरतिमान्‌ ॥२०॥ दतुषप्रतिनरःसोपदिवी सोकमवपरयात्‌ ॥इतिवांकपि |


(ताःसम्यगुपवारासतुषाडश॥ २१॥ किमन्यहूवितस्बान्तकथपिप्यापिषृद्धता; ॥२२॥ इतिकारिकापुराणेषोहशोपचार
(निणयेषटसप्ततितमेोध्यायः॥ ७६॥ ॥श्रीभगवानुवाच ॥ ॥ कामाछ्यायाश्चमाहास्य॑शरणतश्चवदामिवाम्‌॥ साद्रनत।
(सरहस्यथश्णवेतारक्रख ॥ १॥ एकदागरुहनशुविष्णावष्णपरायणा ॥ गच्छन वीन्तकामास्य्नीरस्थामासपादः


व+
(म

६ ॥२॥ भासायतहिरिभरष्मवन्ञायसकेशवः ॥ गच्छगच्छतिगरटत्नोदयामासतह्तो ॥ ३ ॥ तशरेवीमहामायकामा|
अः

|||स्यानगतम्परस्‌ः ॥ गरुदेनसमहृष्णस्तम्भयमासरोदति ॥ ¢ ॥ सतगन्तमहामायामाययापरिमोहितः॥ गन्तुम |


||वागन्तुमशकहद्वदिथतः॥ ५॥ अशकङ्रडन्धष्गमनेगरडध्वनः॥ कृदस्थम्पेतश्रेष्टमूत्सरायितमृयतः॥६॥ ततः,

करभ्यान्तशेरहोदीकृत्यनगयतिः॥ अम्‌क्षमश्चारपितुंमनामगिनरेरवः ॥७॥ त्चिषारपिषुशेरहमास्यकरोपत।


तरा ॥ सिद्सुत्रेणकफण्ठम्बवन्पगरदेनह ॥ ८ ॥ त्बदापिदरसप्रेणयरहेम्रेखणाणे ॥ रिकषेपटेटयादेवीसक्षेपसरापत।
(तरम्‌ ॥ ९ ॥ तंसागरतरम्पातम्पनयस्वमापया ॥ यन््रपिवासमाक्रम्यनग्राहान्धितरस्थितम्‌ ॥ १०॥ सप्रयते|
|| नमहताोषतिडतंमिषठान्‌ ॥ महायतम्पकवाणपुतरनलनेहरिः ॥ ११ ॥ तस्यासामप्रारकामास्यप्रप्‌|
स्व (8
नि

धयत्‌॥ ज्ानोहमनपप्यल्यपरदवप्रयपेधपत्‌॥१२॥ ततशत्तानरहित्रसारसाखलितः॥ गरढेनसमनतोयंतरेशोणं |||ए


मपतिसम्‌ 1 १३॥ मागमाणसतुत्ष्सागरानससस्थितम्‌।॥ हरिमासादयामापविरोणस्रकृतय्यथा ॥१४॥ तमास
यसताध्यनुघ््रलोकपितामहः॥ हुसताभ्यासपमादापगदपपितुमिषटवान्‌॥११॥ तमुदवपितुदाकनभकित ।
पहः॥ स्यभेवीमायािवदःसन्वरमयनर्थतः॥१६॥ माममाणारतुतीसन्देवाकपुरोगमाः॥ पिरेणवाऽथकरे |
नसमापेदनेराम्ते॥ १५ ताव्ायततःसनपराशक्रपरोगमाः। सपवपतप्यतथक्रताशकवश्चते ॥१८॥ ततः
सपितदेवामोहितामाययधप्‌॥ पिपिपिष्णरियते फकत्ततततरसस्थिताः॥ १९ ॥ मागमाणोधतान्सववन्दवान्दय
गरुस्तरा। दहसतिममाहिपयत्यापदपातसस्थितम्‌॥ २०॥ समापायपदवानागता न्दयपूगतः ॥ पृष्वान्सादर
सम्यकृसूखानलायधापिधि॥ २१॥ गरुप्वाच ॥ महादेवनगद्रमनगस्रमकार ॥ शकरदिमागमोहनदेवस्वां
समपस्थितः ॥ २२ ॥ ब्रह्मविणश्चनव्रह्मपदतेनापितिकतः ॥ सस्थितोनापिकूतरापङ्ियतेयन्यदायधा ॥ ३३ ॥
तमिमंसरयन्दवषिनयिवन्दवदेवताः॥ कूरतिषटनिकरमा्रतयापृवादयवस्थिताः॥२९॥अनयास्यामितान्सनानुपद
धात्तवक्रो ॥तपसिवितिन्वह्यययदितेपतिदया॥ २५॥ तसयतवनधुवतहुदेशमहस्पुनः ॥ तसमंमुकतवा्कमय
ल)
2
~क
क--
+;
धावद्ाश्चमायया॥ २६॥ अवक्नातामहद्वीमद्यमायाजगन्मयी ॥ तेततन्माययावदविष्णस्तिष्तिसागर॥ २५४ तम्मा|
गगंमाणाधिदश्रह्ायाःमाययापुनः ॥ निबदरानिकतस्यस्थिताश्राल्धरयेताः ॥ २८॥ तंस्तुमामापितुग्पभिषरि |
हलम्मयायिना॥ बदस्तथववज्चापिनायातुभवितप्रभः॥२९ ॥ तसद्रच्छाम्हन्ततरयत्रास्तगरुदध्वनः ॥ ब्रहमन्राघास्त
गतान्मोचयिष्येवतन्कमात्‌॥ ३०॥ इयक्तागर्णासर्दसमायसद्षध्वनः। देवौघायत्रति्निगतस्तत्रमर्रः॥
॥ ३१ ॥ तत्रगलामहदेवोविष्णमभनाप्यवेधसम्‌॥ सव्बौस्तानयरिपपरच्छक्षिमरथस्थितास्विई॥ ३२॥ गतागतक्ही|
नाश्चनद्य्लानवनिताः॥ क्रिमथमभवन्दयास्तममेभषन्तसम्प्रति ॥ ३२॥ तस्यतदवनेभूवामहादवस्यकेदवः॥ शन |
गमुवाचेदमब्रहमदीना्परसतदा ॥२१॥ मगवानवाच॥ तीरकटस्यशिवरादहागेनगद्ता ॥ वरियतागरंदस्थनपयान |
रोमहागिरि॥२५॥ धृतरेणवेोदतेहरडगतिवारे॥ ततरमांपामहामयाकमस्याफमहपिषी ॥ ३६॥ वागनिदरघव|
4 पिष्छेदाम्बुधिपुष्करे ॥ तताहन्तरमासायतोयर्रःसवाहुनः
रि
9.9.

ज <प्वनणयु ॥ ३० ॥ पतितोनिवपाम्यत्रचिसन्धक्कपुदन =


वप
निवस्नामिपिरद्चाहमत्रसागरतोयके॥ ३८॥ नायापिसामहामायानदतेमामद्र ॥ मदथमागतादेवव्रहमनरायाःपमनत |||
तः॥ ३१ ॥ तेपिदममहरिव्यामयापरेनपेहहात्‌॥ तसात्रोदयतग्रमोपनयेदर्निवाटये॥ ९० ॥ ताश्प्र्ादपि || प
कये
2

“>

|नि
0
वागा

|
9" ||्ापतम्ययन्पविहसय ॥ सरतहरनभूवादहयकरणायुतः॥ ४१ ॥ उअआदयसप्रयावििविपुपरतिषवयम्‌॥ ई||
कक

२० |||र्य कमपु या कवचम्‌ ॥१२॥ वलधाधरोरवन्पपश्ररतुतमति॥ अहतनिवदवषःतेनाहमा| || अ


||ययाविह॥ १२ ॥नवदोममसंसमांधावेहयहस्यतिः॥ तसययनकववभृधम्यरनामम ॥ ४४ ॥ वेनोपा ||
||समृखुद््यामःपसेश्वरीम्‌ ॥ मेकमष्याकवदस्यमनिदएपतिःसृतः ॥ १५ ॥ सवोकनिशरोतस्यगन्‌षष्ठ ||
ह्यते ॥ विगिवोगःस्वसिदतशचषषनुदताः ॥ १६॥ रिवकमेवरीरीकमाष्यकधूपीमम श्वय ||
गरन्निषुरावदनन्ता॥ १७ कषठातुमहामायहदिकामेवरीपुनः॥ कामास्ाजलेपतुाामानुनातिः॥१८॥ ||
्रिपुरापाशवयोपातमहमायातुमेहे ॥ मदकामथरीपतुकामास्योष्टयेतुमाम्‌॥ १९ ॥ जमुनोःश्टपतुग्रुरपा|||
तजक्याः॥ महामायापादयगेनियश्षतुकामद्‌।॥ ५० ॥ फेरकटयरीपतुतपायाम्पतुदीषिक ॥ शखीदन्तसङ्क ||
पमातदतुषाक्योः॥ ५१ ॥ बहर्माररितापातुपण्योसतयनवापिनी ॥ विन््यवापिनयदटीषश्रीकमानसगेपि |||
।५२॥ रोमकृपेषस्ेपगुतकामासदवत्‌ ॥ पदारीपाणिकगेपतुमामपुवनेशरी॥ ५१॥ निन्दायम्पतुपपितु्ः। /
(८
य.

पष्ठभ्यत्तसतु॥ नःपतुचानयकषप्पातुजहरन्तरे॥ ५४॥ समीयु पतुमाव्ताविनुवि्तु ॥ ककारतपि |||


नक
~
माम्पातु रकारोस्थिषसववरा ॥ ५५॥ ठकारसव्वनादीषुदकारःसव्वसन्धिषं ॥ चन्धःतायपमाम्पातुविन्दुमनासस
ततम्‌ ॥ ५६ ॥ पृव्वस्यान्दरिचघ्े्ान्दक्षिणेनकरतेतथा ॥ बरणयववायव्यादू वरहसन्दिरे ॥ ५७॥ अकरा
स्तवेणव्याअष्टेवणारतमन्रगाः ॥ पानततिषटतसततंसमुदवविष्दये ॥ ५८॥ उदपिःपातुसततमान्तुसेतुरयंसदा ॥
|नवाक्षराणिमन्त्रषशारदामन्त्रगोवरे ॥ ५९॥ नवस्वरन्तुमसनितयेनासादिषुसमस्ततः ॥ वातपित्फफेभ्यसत्रिपुराया।
सतु्क्षसम्‌ ॥ ६०॥ निव्यरक्षततिभ्यःपिशवभ्यस्तथवच ॥ तत्सतृसततम्पाताक्रव्याद्योमाप्निवारका ॥ ६१॥ ने।
कामेश्वरीदवीमहामायानगन्मयी ॥ यभवप्रहृतितियन्तनातिजगदाययताम्‌ ॥ ६२ ॥ कामाख्यामक्षमाल।
पयवरदकरांसिदसपरकहस्ताधेतप्ेतापरिस्थापणिकनकयुताङ्डुमापीतवणाम्‌ ॥ ज्ञानध्यानप्रतिषटामतिशयविनयात्र
मशक्रादिवन्यामपनोविन््रतमन्नप्रियतमपिपयात्नोमिसिदयरतिस्थाम्‌ ॥ मध्येमध्यस्यभागंसततेविगमिताभ्ावहावावदी।
यारी राटोकस्योषूपकटगणयुताव्यक्ूपेकनसा ॥ ६३ ॥ वियाविधकशताशमनशमकरीक्षेमकत्रपरस्यानितय |
म्पातासवितरप्रणववरकरकामपरवश्वरीनः ॥ ६५ ॥ इतिहरकवचन्तन्‌स्थितंशमयतेशमनन्तथायदि ॥ उदगरहमणयतस्व
विमोक्षणेसक्षिएपविधिसहवामरेः ॥ ६५ ॥ इतीदट्वचर्सतुकामास्यायाःपटेदुपः ॥ सकृतन्तमहाद्यीवनुतरनति


क ८

दक

0



(प
क्ष
<->
कर
व~
(नका
एद
न्न

क? निदा ॥ ६६॥ नापिव्यापियनस्यनक्रव्यभ्यायन्तया ॥नग्नितोनापितेयेभ्योनरिपभ्यानरनतः ॥६७॥ दी


९४१ यवहुमोगीपपरपोपरसमनितः॥ भवतयततनदवीम्दिरमोदतेपरे ॥ ६८॥यथातथामेहह्मेन्फवकः॥|||अ
तक्षणल्मुक्तःस्यातमरणाकयचस्यत्‌॥ ६९॥ ॥ इश्ररसाष ॥ ॥ इतिश्रवतुकयचन्िहयासुरास्तथा॥ श
कोऽपिकवपन्यतनद्हेषकृपथयमृथक्‌॥ ७० ेतुकियस्तकववामहमायप्रीवितः॥ उलुवसागरस्यामाभापेदुः्ि।
तिमा ॥७१॥ आपायपृिर्वपनत्रह्विष्वादयःसराः ॥नीरकटपमासायकमास्यानुमागताः॥ ५२॥ ए |



कमेरीन्दवीडशवस्ताक्षगन्मयीम्‌॥ इदमाहस्यन्ञालाप्रमावन्तसतिष्टितम्‌॥ ४१॥ वमकृतिदैवीलमेवष्थिी


कक)

नरम्‌ ॥ वमेवजगतामातालमेकयनगनयी॥ ५ ॥ लद थेनगतम्वियालम्मकिदापिनी ॥ परापरालिकसिषी


|सरपक्षालिकातथा ॥ ७६॥ परसीदलमहवीपसतरयुमेवयि ॥ देव सर्पसीदनिचतूरवगीपेऽनये ॥ ५६॥
|इरिशरवाक्वस्तयेशवस्यमहासनः। परकषहपाकमस्याहसिपाप्यव्रवीत्‌ ॥७०॥ ॥ देव्युवाच ॥ ॥ फे
||शक्रह्णासादसरहवस्तथा ॥ मयानिपरिरेष्यक्तान्पानङरुदरतम्‌ ॥ ७८॥ ततस्व्निरहुरःपखीप्यसमनि ||
| तः॥ आरुयगरढय्यािदिव॑सहयधसा ॥७९॥ एमक्ोपहादव्यफेशवःसहवेधसा॥ योनिमण्डरतोपेष्नानम्पान
|
कार ॥ ८० ॥ कृत्वास्ततोदेवाकतस्तानश्चकेशवः॥ गतेव्याश्चप्तम्मयानिपिवम्प्तिहार्पताः ॥८१॥ गच्छ
नतस्तदवगणाःसहिताःकेरवेनच ॥ व्ह्मणाचतदद्रा्षकामस्यान्ताविंताम्‌ ॥८२॥ नीरकर्सहक्षाणियोनििःपह
इृतः॥ उदूधोभागयागेनदहुःसंस्थितानिच ॥८३॥ तानिप्रयेकतोदेवाभार्ययाु्यतस्रणात्‌ ॥ पपु्स्तःपएव |
प्ीतिमपुर्तथातुराम्‌॥ ८४॥ निरमयास्तथानमम्िरमयाटिषटवेतनाः॥ स्तुरन्तःभसतवन्तश्चकामास्यायोनिम |
इटम्‌॥ ८५॥ ततोद्वगुर्वार्मास्तलाचक्रयादनः॥ विष्टधिदिवय्य ताहषएहविरोचनः॥ ८६॥ माहमल्यमी
दरन्दव्याकामास्यायास्तुपीख ॥ ८७॥ कवचथेदम्प्रान्तमासादपत्रक ॥ पथ्टविनियोगेनतामासादपुखीप
॥८८।कामास्यायाश्रमाहास्यह्मन्यक्थयामिते ॥ यस्यायोनिश्रिरायोग्ोहायायान्िसखणैताम्‌॥८९॥ ययोनिम
स्रालासङृतपीलाचमानवः॥ नेहोत्प्िमवाोतिपरमनिवाणमाप्नयात्‌॥ ९० ॥ ॥ इतिकरिकापुराणेकामास्थाक |
वचमाहाल्यवणनन्नामपटूससतितमेध्यायः ॥ ४६॥४॥ ॥ मगवातवाच॥ ॥मात्कान्यासमधुनाश्णुवरेतारमेख ॥
येनदेकलमायातिनरोऽपिविहितेनषे ॥ १ ॥ बाग्रह्माणौमुवादेव्योमाठकाःपरिीतिताः ॥ तासामन्राणिसर्बाणि
व्यक्षनानिस्वरास्तथा ॥ २॥ वन््बिनदुप्रयुक्तनिसवकामप्रदानिच॥ ऋषिस्तमाठमन््राणाम्रह्येपपरिकीतितः॥ ३॥
|्तखछदशवगायतरदिवतायपरयती ॥ रगीु्परमसंसवयामाथंसाधने ॥ ‰॥ परिनियोगःसमिेम्राणा्‌
२६९ |||पूरण ॥ अकारणसमहकावविगावश्रयमःसमृतः ॥ ५॥ ते्द्विचुसरयतेपत्रसयेसहिः॥ आकतपेन|
(पङमया्मस्तया ॥ ६॥ प्रयममतकममङठयतोनयेत्‌॥ पगा छरैसदष्ायेन्यसकम॑णि |
कह|

॥ ५॥ तेसवयचन्रविनुभयरा काययासतपव्वतः ॥ हृ्येकारशपणोगदी्ेकारन्तगेनतु ॥ ८॥ तनो मिमपसेत


म्य्स्वहानतनतुपूवययत्‌॥ हसवा्नरएवगणदोधाकारान्तकेनत्‌॥६ ॥ मध्यमायुगटेपम्यगवषटन्तेनविनयसेत्‌ ॥एका
|
न्मौ ॥ भकीरदिपवग॑न्त कारान्तरोपितः॥
रारिववगन्तरकारान्तेनचेवहुं ॥१०॥ न्यपेदनामिकायगमेनियत
॥ 9१ ॥ वोषहनतकिषवानिंयसेकाग्यसि्ये॥ ंकारदियकारदिेकषनत्ेतत्‌ ॥ १२।अदरयनौनतटयो।
ग्य्ापिषृषटया; ॥ पषटुरशेषकागेभघठन्यासेनियोनयेत्‌॥ १३॥ हरयादिषटङषुपत्वेवकरमतोन्यसेत्‌ ॥ अङक
ुक्तवसतुक्रमातपदितथाविधः ॥ १९ ॥ पुनस्तथापादनानुक्विगुपुपासवयोः ॥ वर्तोचयिनयसेन्राके
पुव्वदपतरः॥ १५ वाहो. पण्यास्तथाकला्नभचनठरतथा॥ स्तनयोरपिविन्यासन्तथापडिसमाचस्‌ ॥ १६॥ |
पिवकाण्कपयोश्रसटातते ॥ अंगिकपटुमो परवकयातमाकत्‌ ॥ १०॥ रेगपतासमरगरेनङ्ञयगे |

(1.
तथा ॥ नवेषपादपाष्ण्योश्वतथापव्ववदाचस्‌ ॥ १८॥ एवन्तमातृकान्यासय्यंकृय्यान्नरसततमः ॥ ससब्ययजञोथप्‌
जासुपतोयोग्यस्तनायते ॥ १९ ॥ नातःपरतरनमतर्नियतक्रषिेवहि ॥ यःपन्यकामदम्पण्यत्रतव्वगप्रदम्परम्‌ ॥
॥ २० ॥ व्देवताहदिध्या्ामूतिसव्वा्षराणिच ॥ प्रिधाचमातकामन्तरःसकमेशपिविजरम्‌ ॥ २१ ॥ सवाग्मीपणडि
तोधीमाक्जायतेचयरःकविः ॥ चदरविन्दुसमायकतान्स्वरायववम्पहूः ॥ २२ ॥ व्यक्षनातितुसव्बाणिकेवरातिपटे|
ततः॥ अकारादिक्तिकारानतान्पेवथासेश्चपरेः॥ २३॥ नरद्तटेण्यपटिवक्षरसंयकम्‌॥ अभिमन्यतुततोयस्रथ
मग्पेःपिषेत्‌ ॥ २९ ॥ कमाकेनदितीयन्तत॒तीयन्वथरेचकेः ॥ एवंसद़लिवारनतुपौखातोयन्वक्षणः ॥ २५॥ ६ |
दह्पष्ितोभयाठत्रपोत्रसमनितः। ्रि्थ्यमथपीलेवमातकामन्तमनितम्‌ ॥ २६ ॥ तोयहूविषमभोतिसन
नकापास्तथेवच ॥ सततङ्सतेयरतुमाठकामन््रमन्नितम्‌ ॥ २७ ॥ तोयपानमहामागपृरुग्भकरषकैः ॥ सस्वंकामा
ससम्प्राप्यपत्रपोतरसमद्विमान्‌ ॥ २८ ॥ भवामहक्रिरोकेवटवारसलयविक्रमः ॥ सवत्रवल्छमोभूवाचानतमोक्षमव|
प्रयात्‌ ॥ २९॥ राजनमथवारानपत्रमार्यामथापिवा ॥ वशीकरोतिनविरामनिकामन्त्रपानतः ॥ ३० ॥ न्यासः
||| करमेक्रम ्रोकोवक्रमहहवत्‌॥ अक्षराणाडुमेणाधतीयपानसमाचस्‌ ॥ ३१॥ ययम देवतानामपीणामथरक्षसाम्‌ ॥

धच

(~
.

न्ख
व्य
0 तिमन्रामात्कामन्रेनियमेपप्रतिष्िताः॥ २२॥ सवमन्पयश्ायंपवेदमयस्तथा ॥ २३ ॥ चतुवमप्रदश्चायमात्‌|
कामन्रच्यते॥ इतितकथितमुत्रमातुकानयासमदुतम्‌॥ ३४॥ विनागमधमुदरशुुवेतारमंस ॥ ३५॥ इत्किरि | ,
वध्रीपगवातुषाच॥ ॥यायानिम्राफथितामृदररबििननेपरा ॥ अ
~ द्र

कापरणेचत्‌ःपपतसप्ततितमाध्याय॥०७॥

। क५,

एपायोनिम्रास्याखधमापातुकीतिता॥ १॥ पितीयसेषरीम्राकामास्यायस्तपीख॥ ता्िदिवादरतङ्ययेनत्‌ष्यति


चण्डिका ॥ २॥ अनामिकन्दक्षणस्यतजंन्यायेमतान्यपेत्‌ ॥पामानामान्दकषिणसयतज्ननयाविनियेशयेत्‌ ॥ ॥ तदेत |
धातलनीभ्याषेदपरतोय्तः॥ मध्याहयनतपिमयस्यपेद्मगेखनापयोः ॥ ?॥ ठदप्रप्ेणसस्यीगात्तथवचकनिक्ि ||
रोवचसं्येतन्रङषेयसेत्‌॥ ५॥ इयनेषेचरीवागिष्योनमुदरतुकमदा ॥ एषंवधःकनि्ठीनियोग्ययद्वु
सयते॥६॥ गु्येनिसतसास्याताकनेश्चव्यासततषवा ॥ पमीपववता्यईकनिषेवनामिके ॥ ७॥ अधोभागे
तिोयाथमध्योवेोदतस्तथा ॥ तासाम्परसपसथग्रस्यन्यध्यीनयेयदि ॥ ८ ॥ मध्यामध्येतादष्निःषप्यप्रन
योनयैत्‌ ॥ योनिसतशाडरपरोक्रिएरातुिासदा ॥ ९॥ मध्येदेवतथवेध्यपत्येववाप्यनामिका॥ कनिषभ्वम्ुरनय
स्यअदषठम्रयोस्तयोः॥१०॥ र्ासीप्रक्तशारायासुतषि ॥ मूरपोनिसतुकधितावणवीवन्गाचर ॥११॥
&\

~~~
क~
~

कीपिता॥ अद्ीचायसवष्ठस्यजयायकरादरीः॥ अग्गे मध्यशृचन्ततरुययोकद्यम्‌ ॥ इयनतुयागिनीयो |
नि्योगिनीनाम्पियहुरी ॥ १४॥ एताषठूसमास्यतायेोन्यःकामेशवरीपरिया ॥ मृततिमेदेनचानयेषान्देवानामपितृष्ि
॥१ ५ यात्रायाय्यँदमिषयेवामादेकरहेतथा ॥ अ्ठेयानिःस्मरेयस्तनयस्तस्यसनातनः॥१६॥ विसननेपूमेनचस्मरणे|
कृमेमेदतः॥ एतायेन्यःसमास्याताश्वष्डिकापलनेष्च॥१७।९तास्तकथितायोनयकमाक्रमविएननेदस्यव्वा मदाकष
प्वमन््शुविशणप्यमे॥१५॥ मन्ेणक्रियेयनुसारीर्मचमृत्तमप्‌॥तहस्यमितिपराहम्॑िपुमनकोविाः ॥१९॥ क |
मास्यायास्तपटणेमण्डरस्यदरम्तर ॥प्िधारिवेनठमन्तमू्दन्िप्पिसन्धिषु॥ २०॥।अधघिसन्धपपनायधिर्रहर ||
स्तथा संहितिमदेनैरिवेदूलंवविग्रिधा॥२१।तसतुमादायसहस्रतदक्िणनकरणवे।माठामपिसमादायसकषपदुता
मलः॥२२॥ तद्रनदकषिणेधाय्यम्बाहोवापाधकोतमेः॥ नपरा्तरिसितनरनतेनसवनयीमेत्‌॥ २३॥ दीय पं
वशकृदनधान्यसमद्िमान्‌।पतोदेवीगृहेयातियन््रयन्मितद्विमात्‌॥२९॥ पद्रेणानन्तरकृतेधिता्टरेषवध।रििला
भर्नपरपविदीनिष्यायफोदः ॥ २५॥ उत्तराफकिमेणेवपेष्णवीतन््रसह्तान्‌॥ अ्ेवणन्मध्यभागेपुन्ववतकतानरानकम्‌
(

काण |||॥६ब्ीगत्ेरवीनसयत्रिफोणस्वागरोरिषत्‌॥ एन्िधकतवयनह्वावमकररिथतः॥ २५॥ जपत्रीणिप्रा
--------------*

१९४ गिमारामादाषद्षिे॥ जपामेपपीहप्याङगयंदतनिितः॥२८।प्णयामपदनुतसर्टिसितोतमम्‌। गी


-वो
प्ट
द्वेन

|यााखेदय्तप्वनयीक्ेत्‌॥ २९॥ रानप्रणेगरानातदयां परिपरोपित्‌॥ दिनरनेहन्कविवव मोचा ||| `


नि

क “~
>
८म

॥पित्‌॥ २०१ रकषसेभ्यःफिापेभ्योपतेभ्योघापिवान्यतः॥ सापृसरवियतेतस्यतकरावियरनयः॥ ३१ दीपयुनरवा|


ख्तनोममोक्षमयरयत्‌॥ सम्पगंमण्टरट्वाभषप्रपमवित्‌॥२२।ृनवविधीपरस्यीषयास्तस्यमध्यतः॥ ||
ृटोगमिंरितेतस्प्राग्ेयधतरिपयपि २ ३विरितेतरिुरवणनधोवीजनुनेनकम्‌।दरेषषसतपुन्वणवीतनस |||
कतान्‌॥२१।अ४पगौतुषिरिसेतया्रापचतुषपि॥ एवणेपत्राषक्कमपकयरमानसः॥ ३५ तदूवाकषणकी
वीत्रमन्रकम्‌॥ जर्पत्मििरायतप्तमानसः६॥प्राणयामसहघ्पित्रीणिकृवतुहपतः ॥ सन्धया
व्ानुर्पिाखदूष॥५१ताुःसत्दमनोमतिमादष्डितोतमः ॥वरीवीवयप वू वयव २८
्रय्ततेमहमायहमास्यान्निपुरामपि॥ नियगपयतिमेधवीमहोखासाथशारदम्‌॥२५॥ िदवय्रपुनङ्कवाव 2
~<
~~
==
_|

तस्यपिहकाः॥ सर्वतस्यतनसराप्यमिषीदािनसशय॥ए०॥गयहतसतन्यसमासद्मशाद्ठवादतः ॥सक्ति





--प

~

>
र. ए
|वनेतसाकप्यततुयन्तकप्‌॥४१॥ अनतदेवीगृहमप्ाप्यततोमोक्षवभ्रयात्‌॥ महामायाशारदास्याकमस्यात्रिपरातथा॥ ||
|॥ १२ ॥ महोतसाहाततेषामन्रणाथयीगणेकवेत्‌ ॥ मण्डर्ाटदरकनतनमध्येविरिवेन्पुनः ॥ ३ ॥ रििवा|
प्यवसर्वममोक्तम्मन्रगणंसमम्‌॥ अन्य्यन्धखरेकोणेषक्षसतोरिसेत्‌ ॥ ९॥ शृङकोशेवयपेष्रसेवहिशिस्यत्‌॥
ॐ छ, (भ ७

|उतरीयन्ततसहूलाजप्यंसमाररेत्‌ ॥ ४५॥ कृतोपवासशुदश्रमाठकन्यासपूरवकम्‌ ॥ पथानामपिवरारणसह्ा


५. ¢

||गितुपशे ॥ ९६॥ दिवसैःथतिनैषातदन्तेवसमापेत्‌॥ भरागयामसहस्राणिपथैपश्चीहिमः॥ १५। अनत


|वचन्यासङ्ायायन्याःसमापे्‌॥ ततसतुमादकमनेःखासरोधनपूववकम्‌ ॥ ४८॥ तरिपिवेकपिरक्षीरर्वधत||
निरि ॥ ए्ैकृतेयसशरीरशुढवाससा॥ ४९॥ सासिदिमवरोतिदेवीरोकथगच्छति ॥ यतरीयम्वपृाष्‌|
|मरेणमन्ितम्‌॥ ५० \ निलमेवमहाागप्रपावनतस्यवेशण्‌ ॥ ततस्यरेशब्ाणि्कषयन्तिफिदाचन ॥ ५१॥ नापदं
हतितकायत्नापःसरयन्ति। रक्षसाश्चिराचाश्वभुतायायतुहिसफाः ॥५२॥ तेतषटमहाभागपुवङक्न्तिमि
या गच्छेदवारिःपोपिसर्वत्रसाकोधतमः॥५३॥ वडीकरोतिदरवे्नूपानन्यश्यापितः ॥ उत्सदेधदिमेधायीवामी
रजाचसोमेत्‌॥५४॥ विरलीवीमहागोधनधान्यसमृदिमान्‌॥ कमिभक्ञसमायुकरसोपीयोनायतेरििः॥ ५५॥ प
र,

+
य [४
स्िनरेसनिवसेहनपतोनतप्रे॥ रोशरीरघ्राणि्दप्तोस्वितान्यीि ॥ १६॥ एन्प्रमिप्ततयसमंत्रैख ॥
२४५ |(|अपराध्यनिसततमास्यस्नत्रीरव ॥ ५० ॥ नाधयोव्यापयस्तल्यनायनेतकदान ॥ देवीप्रःसमतिमान्मृतम|॥
|त्मवाुयत्‌ ॥ ५८ ॥ यन्ितास्वामिनायन्येदधातिपिता ॥ पुत्रशवपयमवश्नोतिदीपुःसावधूपित्‌ ॥ ५१॥
||लेकमकंपंहयवदनासहितेनच ॥ मादशतिमन्राणिक्थितानिमयेहवये ॥ ६० ॥ तानिप्रयेकोवध्ययेोन्पे||
सनाद रितिवासवययन्राणिमिियायोधवागरे ॥ ६१ ।दन्रोनायतेसेभकायोहतरे ॥ एयोकनिप |/
मतानिफरान्यप्रतितक्षणात्‌॥६२॥ पिहितःसनवरकंपीतियमेवपरपधति ॥६३॥ एसा पमसैर |
#ष्येव्रं पतरम्‌ ॥ शृषिसल्टििवास्वदेटपवानियशा्ुयदसमस्तप्‌ ॥ ६? ॥ यश्षप्रनातिदपेस ||
्योसङ्ममकलेकववेषषान्न ॥ मनचाकषरण्यदिकृतानिदेवयाभषेवहिगात्रविरोपतश्च ॥६५॥ गरेहिकषसिवेरि॥|
पेिधिप्तदपपु्युतमहप्‌ ॥ वहपसम्येशवहरविवणवीगबहसुरक्षीश्सरसतीश ॥ ६६॥ परण ||
मिदन्निधायगमरेसवमण्यनुषिनोयेच्छिवाम्‌ ॥ रिवेतररयतिरकान्तनदसमस्तमनराक्यननमृतमप्‌ ॥ ६७॥
ततोनपेद्पतुपणिन्दवाष्ापपु ॥वपपवरीतननमननुततोगच्छणानिपप्‌ ॥सतु्ीरेममसमःपङ्गेषुतजायते।
||| ६८ ॥ ठणानीवपरक्षणितसय्ेखिजायते ॥ विनिसमरन्तरिपवस्तहयदरविणापथा ॥ ६९ ॥ सिंहगा
ोवीय्वानल्वामपेत्‌॥ इदंरस्यहयितङ्मास्यायास्तुैस ॥ ७० ॥ वैषणव्यातस्रमुसयषमिपुरास्ततः
| शृण ॥ तस्वास्तसवेन्पित्रोदशयुतानिये ॥ ७१ ॥ शररतिनतुसहस्रणितन्राधरवेभा्वसपत्‌ ॥ दितीयह्मर
नस्यम्मोहनदतीयकप्‌ ॥ ५२॥ आमेदितमौमिवनतुचतुमपरिकी पितम्‌ ॥ ने्रवीनद्धितीयनुिरुकमिवननत ।
| था ॥ ७३ ॥ भयन्तयश्रममरोरुधतुभिरपिचाषरः ॥ नेमवीजन्डितीयनप्थमम्परिकीतितम्‌ ॥ ७ ॥ दीय
| हामवीनन्तदतीयर्वोममवन्तथा ॥ एीतरिगिरतुयमनन्तसषटमपसिीपितम्‌ ॥ ७५ ॥ नेतवीन्धितीयनुवा्वा|
||नेनसप्तमम्‌ ॥ ततेवाग्मवायन्तुअष्टमम्परिकीतितप्‌ ॥ ५६ ॥ वामवदामयीनधेदेताभ्यातरवमंस्तम्‌ ॥ कामी
2

| नन्तयैवायद्धितीयञवमोहनम्‌ ॥ ५५॥ एकादशमिदममक्म्डमरायम्तुवामावम्‌ ॥ बादशङीतितमननेपततैपर


|| मः॥०८॥ तनमहतेप्रमनरश्णुेकमनास्तिदम्‌॥ प्ानतादिस्तस्यचाप्यदिविया फयसन्धितः॥ ७९॥ भर॑ |
सर्यावीजमाय््कीतितम्‌॥ उपान्तशतदादिव्यञचनाव्टैपाननः ॥ ८० ॥ चतुयंसवरविद्धिनयुताशततृतीयक्‌ |
|| म्‌॥ उपानतशवतदािवहियेषस्वर्तथा॥८१॥ समिविददुसहितासंहितसतुतृतीयकः ॥ एतत्च्विनानातियोनरोधु

न्नव

4
का ||वेपमणिः॥ ८२ पिदियाधरेसपोपिकेमसमोम्‌॥एततयोदपोमतरामनरेषरोभरसः ॥८३॥ विते | ए*
||ससह कतेयप रशतकी तिता। विशतसस हस्राणमायमेतसकीपितम्‌॥ ८१॥ रिपुरासुबरवमचरनच्छणुौ |||
२४६ ॥ ८९॥ शेपलवरसमािम्यामसमेतसकौतितप्‌॥ एषातुगिपुरबरा ||
प वमावक्मरनसलरपान्तरि विटः
मध्यप्रोक्परि॥ ८६॥ रेपतेनसिनीप्रोकपेवन््पुसखौ॥ म्यायापूननमप्रकम्बारयाृणुसासतम्‌॥८
तयप्निपसेष्याःसरवसिद्धिदायकम्‌ ॥ विमि्यमोनशफिज्ापिविभदत्‌॥८८ ।१म्भवेवणषदूणडुरर्त
सरसष्िेत्‌ ॥ मध्यावधिपुरयासतयाोदासण्डरे ॥ ८६ ॥ तादत्पिकनय गिषितन्तथा ॥ पपोससार
गकमिम्यारीनाविधोपतम्‌ ॥ ९०॥ प्थैमततनोतनिपुरपीापितप्‌ ॥ कमास्यपूनोपोरंपवडुषय
तसाः ॥ ११ ॥ दहन्यनादीमिप्रतिपतिथपत्रके ॥ सवनुपववकाग्यहमास्यापुननेयथा ॥ ९२ ॥ कृलात्र
दह्वप्मसरसतयापे ॥ समैसवे्तथाफवेसततोहपर्विविनयेत्‌ ॥ ९२ ॥ चतुगनासतवरणसतवशवि
4

ताम्‌ ॥ द्िण्रनथाधोषिमतीम्पस्तरोतमप्‌ ॥ ९४ ॥भकपरवेमहत्ताम्यार्वद्धतीतथा ॥ सहत्रसष्य|||


सहशन्रह्ृनगमिनीष्‌ ॥९५॥ पौनुङतनयुगतितपतसनध्ताम्‌ ॥ सितत्दनपि्वसङास


नि


| ताम्‌ ॥ ९६॥ तिपुिममण्डमाराक्निरिरोवक्षःकदीषुच ।परिगुणन्तिगुणीपति परयेकम्परिशूपिताम्‌ ॥ ९७॥ मरिराधु
| नयनारकतदन्तच्छददया्‌॥ विनतयेदरदानदेवीमेवन्मिपरमेखीम्‌ ॥ ९८॥ रायाधिपुरायास्तपम्पवम्प्रनने॥ <-=>_
ककरमशरीटयेगेतन््रदि्णमेख ॥ ९६ ॥ पुष्पवाणास्तुपाशशचधतपोप्पशरासनम्‌ ॥पाप्॑चदुणपारुटासाबारग्र
रास्ता ॥१ ००॥ मनन्ति िनिरहेदमादितः॥ कमेशरीपीमहिभनुतत्रश्रचोदयात्‌ ॥ १॥ एषात्रिपुरगायतर ५-८4.
+>

आगाहनस्यरेषतः॥ स्ननायेःूजयेपसम्यणारामन्याशरखीम्‌॥ २॥ अस्याकमेविरोषोयाम्यसेचोत्तखर्मणि॥ तः


॑सहमस्मोयेशृणवेताौख॥ रामदूत उथायविन्तयेन्पङम्‌॥ ततोनुस्गुरशुदन्ततक्िपुसोखीम्‌॥ ९॥|
पतरनंशुषवगो्वरदाभयपुस्तकाम्‌॥ अक्षमाराचचक्मतोतेवमेचदक्षिणे ॥५॥ सुवणेरलखवितेसंयितामप्रवरास
ने॥ सोवणैमुत्तरीयन्तुधत्तेसोवणंकृष्ठर॥६॥ स्वगुरवणंतध्यानात्तयेवपरिषिनतयेत्‌॥ गैखीविन्तपिवातुततरव्थापचा |||
चरेत्‌॥७॥ ेत्रमाचमनगैवदन्तानाशोधनन्तथ॥ प्ातःलानन्तःवुखयत्िुरय नयन्करमत्‌॥ ८ ॥ समवनरिवीमनेषे ||
्द
टच
वर
4

दिकेपौखीम्‌॥ तरिएराथिनयेषियन्देवमन्मेषुक्रमात्‌॥९॥ पिमिसूत्िपरवीनेिधामजनमापरेत्‌॥ देवानामपि


स्मपीसेषुपदसदा॥ १०।वष्यिरेषणतरिलकोषाययतनभिरेपणम्‌॥ आपःएननतुवीमृति पी खीम्‌॥१ ॥
च्
न्य
न्ल-न््ट
काण |||कयवमननिपरोूपदायानथाचत्‌॥ इरन्िणुमेसस्ुिरमहतीसिम्‌ ॥ १९ ॥ मृदारमेनङ्षुनिलमेवपय
$ भ

२४४ |दीयत्‌ ॥ गप्रीनिपरावानतीखीमहवच्ठिाम्‌ ॥ १२॥ मतष्डसायेतपुषधोयाधतिवदयेत्‌ ॥ इदयक्


|नदव्हनिकेतवः ॥ % ॥ टोविधिवतूवयेपमखमीरयेत्‌ ॥ तपंगदप्र्ीतृष्ामह्मौषः॥||
|॥ १५॥ अवाह्नेखपितिसौखानितिकौतेये्‌ ॥ तुप्यतामसीमातःपितखतुष्यताम्‌॥ १६ ॥ भ रमुरपुः

|म्णेपिप्रयोनयेत्‌ ॥ जोतिष्रेमामेधदोययर््रपनयेत्‌ ॥ १७॥ तत्रीसह्पेणदेवीपपिवौ खोप्‌मपि
रपत्रमारोक्यर्वघकषियस्तथा ॥ १८॥ रिरोनरयशषटतुेखीयिनतयेहिन ॥ दवयोश््धकत्रयुवतीःपुमनो
हरः॥ १९॥ ताम्यदिपौष्याश्रीतयेकदनाद्किम्‌ ॥ दयद्गकतसुमनपापिनतयप्थोएवीम्‌॥ २० ॥ मेखीमर
तिग्हामिमेसोह्रोरदी ॥ कन्यायामावयेदीमनिपुरया्रपूनफः ॥ २१॥ गखायद्दाम्ययद्वीनिपुसौसी।
म ॥ इतीसेखदातुकयायषिपरनतः ॥ २२॥ तस्यापूजोपकणपत्रायच्चयपुनने ॥ भसनावयेसततपरो|
पपोग्यहृरादन ॥ २२॥ सकुदापयेदनयेमदिरंसाधफोहिनः ॥ शृहरदय्तुपतत्दयुरासवमुतमम्‌ ॥ २४ ॥
{~~

एवनुवामविनयनेतिपुरखीप्‌ ॥ बरानुपामदक्िपयमपभ्यामपिपूनयेत्‌ ॥ २५॥ एमन सीदवीमग्रता|


्द्वा |
रन्तयेवष ॥ उद्िष्षौरीशण्ीन्तारन्तिपुसौीम्‌ ॥ २६॥ एतानतुवामपविनपुञ्यादक्षिणतार्िना ॥ ऋषीन
|
न्ितनशेवमतषयानपुतसश्चयान्‌ ॥ २४ ॥ पोयेलश्चीषयतेणानिपिगोषयेत्‌ ॥ विधिवरानदानाभयङज
|दवििपूननम्‌ ॥ २८॥ रियत ेसरह स्यन ्ततद िष्य मिहो च्यत े ॥ सवैष पितृ देवा दोयस माद् वतिद क्षि णः॥ २९॥ देवी|| |
॥ यापु नः पज्य माना तुदे वादी नाधप ुवत ¦; ॥ ३० ॥ यत्तमाग॑स्वयन्ध ततेसाबरतु
|पदक्षि ायस मा् ्मद ्षि चयत े
नागह |
्कीपिता ॥ पजकोपिमोदममस्तवसततुत ॥ २१ ॥पथय्ञत्ताकु्वयावाम्पपूनने॥ अन्यस्वपन॥ ३३ ॥
|यतोगहृतिवामिका ॥ २२ ॥ यतजयेदाममावैनतस्याहृणशोधनम्‌ ॥ पिददेवनरादीनाक्षायतेचकदावनं
| सेभ्यसयत्रिपरयोगनतेनयागेनसर्येतः॥ जायतेयिमुप्रत्तसतदामोक्षमवाभुपात्‌॥२९॥ सचमो्षश्िरेवनायते्रुनः, |
पनः ॥ ऋणहोधननेपापेराक्रनशचकौस ॥ ३५॥ इहटेकिसुदेशय्ययुक्तसर्मरवहछाः ॥ मद्नोपमकान्तनशा
णविर ाजता ॥ ३६॥ सराष टकश् राजा नर्व शीशृ त्यस मन्त तः ॥ मोहय न्ति ताःस वयीन ्सव् वा्व मददि हराः ॥ ३४॥
|रीरे
ः ॥ बराव्वग्रिपुरन्दवीम्म्य|
|पिहान्यप्रास्तधभूतपेतपिशाचकान्‌ ॥ वशीकुवनिषरतिवायुवेगो यतस्त॥२८
|वौषयधतैसीम्‌॥ पोयमेलरयमरयायशचवाणोपमाहतिः॥२९॥ कमेरन्तुकमास्यामूनयेुपधेछया ॥ दक्षिण्य
| >

अनि)


|
10 दामागदमासव्वधापिद्िमप्तयात्‌॥0।गहापायंशखाशरीरपप्रोतयेवच ॥ यथातयप्रफरदिष्यद्वपनयेत्‌॥ |
९४८ ॥ ४१॥ वोराप्िप्यनिनकषपम्महामायापपवति सपरपाखमरेकेमश्वतेवररोगधूक्‌ ॥ २॥ भव्यस्तरि ||| ७८ --दन
>

दू्ायदव्योषाःएवमीरिताः॥ तासवाम्पतुदभिष्यमपनितव्यासतुपाधके॥ ३किनुपःनकेवमःसानयपाम् ||


9 ।

छिमितः ॥ समवोसाम्यजकश्यातदक्षिणसतेनरतमः ॥ ९ ॥ अधत्रिपरोत्यान्यासद्गृणुी ख ॥ येनन्यासमा


्ेणदेववलायतेनरः ॥ १५ ॥ ीखीतसरमनरयकरपिदधिणरच्यते। छन्दपहकिःपमास्यातवीतरिपसीखौ॥ १६॥
कामाधयोःसापनेचपिनियागश्रकीरपितः ॥ हकार्निनयसेत्राोमकाछस्थितोनयपेत्‌ ॥ १७ ॥ वकाररपेषिन्यस्यए |||
फार्ादेकथा | पतहमयोसयेवायक्षातयमोटितीयकम्‌ ॥ १८॥ तीयकहोर्यस्यतरधम्पाद्यो्पेन्‌ ॥ ति|
विषनिन्यसेद्नभ्यदेःपारसहतम्‌ ॥ ५९ ॥ दवितीयस्यत्ीनस्यभायंहयेदविनयसेत्‌॥ वमेसतनेरितायनतदेतीयन |||
षस्त ॥ ५०॥ चतरधमदरे्यर्यपथमम्पश्योत॑सेत ॥ षट परिन्यस्वम्यपेवपित्रिधत्रिषा॥ ५१॥ तती
यस्यतबीनरयमर्दिवायन्तुविन्यपेत्‌ ॥ दिपीययलफेशानेतृतीयनरदनेन्यसेत्‌ ॥ ५२ ॥ वतथहदयेन्यस्यपधास्यात्‌ ||
।रिधप्िधा ॥ आवाय्दक्षिणङृहितीयनतलंनीपुनः ॥ ५३ ॥ तुतीयथमध्यमायामनामायाध्तुषकम्‌ ॥ ृतीपप||
दनिषठाया्नोममा्ेदितीयकम्‌ ॥ ५९ ॥ तृतीयायौमतजैन्या्चतुंमध्यमातनो ॥ अनामायाम्पथमनुपषषेतुवि
न्यसेत्‌ ॥ ५५ ॥ एन्विधातुविन्यस्यततीधमधवीनकम्‌ ॥ उम्ोहिस्तयोकबाअङ्षाय्युगर््ुगम्‌॥ ५६ ॥ तृती।
यम्बीनव्ास्तुविन्यसेक्मतोवुधः॥ पिण्डितंसवबीजनतुषिन्यसेतुकनिषोः॥ ५७ ॥ आयन्तुतरयोतरसयपषटयोशवद्
(तीक्‌ ॥ तारतरयन्ततोदलातृतीयेनाघठवष्टनम्‌ ॥ ५८ ॥ कणेयोचिकेगण्डेमुलेदप्रासयोस्तथा ॥ स्न्धयोश्चकपो |
ठेषनटशिश्चमु्ेनि॥ ५९॥ पादयोःपाशचयोश्चवहदयेस्तनयुग्मे ॥ कण्डदेशेचन्यस्तव्यामन्््करमादुनः॥ १६०॥
रिस्येनमहतिवाग्मवायेनविन्यपेत्‌॥ ओेष्िपरीयेनमइतिहयेविन्यसेततः॥ ६१ ॥ नमो्वपेतिततोभुवोमध्यतृती |
यकम्‌ ॥ विनयपुपरिपुराीनंसथोदेवलसिदये ॥ ६२॥ ँदिशानरूपायततोनमोभवायये ॥ नमईवयनततशरोकोमदर
शन॑न्यसेलुनः॥ ६३॥ वकरेतसुरुषश्चपिीमेनमकर्वनम्‌॥ हदयेधोकन्दपपमाद्रीनेनपेन्यपेत्‌ ॥६१॥ सिशनेवावा
मदेवन्तुमम्मथथापिविन्यसेत्‌॥ सयाजातम्पादरयेकामदेवश्चविन्यसेत्‌ ॥६५॥ ॐफारश्चहकारश्रेफमेकत्रसन्ितम्‌॥
्रन
वयव

त्र मोम ायस रेख ेसु पवभ िःह


॥ ६९

॥ एीु पमिति
मेश ाना दीन िवि यतत ्‌॥ ागि पूप ्रल


ते्दतपव्वतः॥ ६०॥ द्षणोत्तयोपश्वासधिमेवापिविन्यसेत्‌ ॥ हदयादिषटङगानिदीरधरदस्वरःपुनः ॥ ६८ ॥
॥ ५ ५ 0

==

न्व
जः
ट<~
दद्ध

>
८२-=
4-०-००
16 ्यसेततःप्वणानह्रिषथवियपेत्‌ ॥ ओीपीदपणायन्यतेमदततःपुनः ॥ ६१ ।ओशहपोपिणवाणपपदय |
१४९ ्महतीषेत्‌ ॥ भी रीसमप्यनुषट्रान्तादैवनरेः ॥ ४० ॥ ककरेषशंफतरिङ्पमोहनमथोन्यसेत्‌ ॥ भक्षण | अन्तु
नरक

तथावरहदिमनेकमान्यसेत्‌ ॥ ७१ ॥ व्प्राय्तकारनेवष्रसमवितः ॥प्रिगेपसरयप्रवनरादियु ||


यतः ॥ ५२॥ एमिसतपतिमनरतीःकमामिमाः ॥ एतवुषटसयतेपुवियसेनन्रपुनः ॥५२ ॥ सुम
गा्ागनदवन्तीपमागहिणप्‌ ॥पमसमर्वनुजनकपुमापतः॥ ५ ॥ अतदुमेवरामध्रदनदः ||
न्तथा॥ अषटमीपतधदेवीमदविमममन्धराप्‌ ॥ ८५ ॥ हपतोध्याततश्वतयधम्रिपसोसी ॥ ररदमूमध्याणम्‌। ||
एफणानकण्ठफे ॥ ५६ ॥ ह्ािरिदूप्यवत्र्यस्तव्या्ष्राकयः॥ रिरेरलरमुमक्षणनेकऋपेषुष ॥ ५५॥ |
गण््योयतासायादतपीध्यायतेतथा ॥ वतुदैशपेणेपनयते्ुक्षछरन्‌ ॥५८ ॥ पिककेवधप्रीपयाहृष्ठः || .&4-“

रोतपश्चयाः ॥ सनयोककषोश्विफापयोहृस्तशोसतया ॥५९॥ तवषयोस्तथानी रिदृषोशटपेतथा ॥अटी


नहृयास्तुरिफिष स्तुपदप्रूटय।ः ॥ ८० ॥ पेरणद्धृ .कादिरय विन्यपेत्‌ ॥ मखरायाहण्टेशंब
पक्नागतः ॥ ८१ ॥ हघनिकुष्डरेवकेशवन्येतयेवच ॥ वृडामणोचन्यस्तव्यानकरायाकमाम्पुनः ॥८२॥५<,¬2,#
|

नत~
न=
=-=
के
नद
ाक्षराितरण्यवसन्धितािपुनस्तथा ॥ प्रातिरोम्येव्रिय्यमनेम्मदवत्रेषत्रिषा ॥ ८३ ॥ अषरतव्धीगिरनीपि
|| सयोगिीनेकषमात्‌ ॥ ततोषीनवषरणिमाहोतयाहरि ॥ ८? ॥ वियस्यपर्मवयूनामासोनम्रविहयः॥
कक
क)

पवपसूनयेदेवीमपीटेवविलिताम्‌॥ ८५॥ विरीपतोलषटश्ी.कमातुस्कगादिका ॥ मण्डरस्याषठमागिपवंदि |||


परिपनतये्‌॥८६॥ परिकोणमरताघासुसम््यसततरवोनवः॥ मधयेूषणायेवपयेदनततःपुनः ॥ ८५। दान ||
दीनिकक्राणिमममेखमध्यतः॥ पूमतृतथातत्रमनोवमुानपि।८८॥ अन्प्पुनोततक्रमः पर्वीदितश्चयः॥ सएष
सतन्कयिपुरापरिपजने ॥८९॥ विम्मौत्पधारिणीदिषीवेतस्याशणमेखी।विसनंनशे तरस्यान्यक्तानिम्भौरमाचर
१।१९०॥ तरमर्सयुजयेततुदवीनिपुरौ खीम्‌नयपेत्रिशता्ुनंपाधकसतकदाचन
॥ ॥९१॥ अदुधमध्यमानमाङही ||
पिस्तसुिःुनःसदपुषादिकदानाठानुतरगुणाथत्‌॥९२॥ चरमीसनमपिष्ठयपश्राकलापदयम्‌।पनयेनिजं |
ेदशसाधकोनन्यमानसः॥९३। आसादवेुपपपदिनवेयापविवेततरमहस्तमष्येसततेापकोवयः ॥१४ बि |
्दत्िपरपरकतनसम्यमूनितायदि ॥ शरोरनिन्दतव्याधिजीपतेवश्यमेवदि ॥ ९५॥ अवह्याःतरदारशचपलायाशच|
पविन्तिरि॥ अघ्ादतामवेछ्यप्रणतयागोनसंशयः ॥ ९६ ॥ प्रिदापिनीयेवमन्यधपनितायदि ॥ इतप्रभ |
क" रनसततंसम्यमेतासोख॥९५ एपवतरिपरदेवीयाधानयोपूववापिताः ॥ सवंसतुमायख्यायोगनिद्रनगयस्‌ः|| ए
८0 ८
कि

#षिलप्नियरवेहूधः॥ १॥ ममीसहपस्यमन्रःपवमयोदितः॥ ह्पश्तम्पजनेपुमिपुरयाःकमसमतः॥२॥ महार


पव्दहकार्रायपीम॥ त्र कमोखसक्षवीतियमरवेदयात्‌॥२॥ एपेखहपस्यगयतरमप्रषित ॥ यथेमा
मयाद्भोननादिमयाधृतः॥४॥ मेहाैखकयेयन्तय्ठीरतिसहमे ॥ अयन्तुवाम्यमवेनपन्धोपयारिभिः सद ॥५॥
मःकयेत्रा्मणोपिमांसमदादिमकये॥ कृतोमहमोहनामाचानापिप्रवतं॥६॥ पिष्णोामालिकमरि्रारिहा |
हथामयत्‌॥ सतुदा्षण्यवामाभ्याम्पूननीयःसदृवुधः॥9॥ तथेववारगोपाएम लेरायुिता॥ मघमांसासनोोगी
रपश्रीपस्वदा ॥८ ॥कूयस्त्चण्डिकदिव्यावामिकामत्यःस्म्ताः ॥र््यस्तुपापिकमतिकतादहलकसी ॥९॥
पप्निदाहूपाममन्दरवरोप्यम्‌॥ सुपनितापहारक्षदेह्याप्ातपजयेत्‌ ॥ २१०॥ वगखीपरखतयवामिगर
पिरीसिाः॥ तस्यामनम्परपरशृष्यणातुासता।११॥पध्यायरियाप्रायासतहपन्यान मिहीच्यते ॥ पुनाक्रम
स्तथेवोकःसवपरवतीख॥ १२॥ मापेण्डोखोनममर्तिःसथ्यस्यकोत्तिता॥ गणस्याग्निवेतारःकथितोवामनामकः॥ |
॥ १३॥ एतेवम्येनकषवेनपमनीयाविशेषतः ॥ प्रिपादस्त॒यथापूवतरमयेवेरवेसतथा ॥ १४ ॥ वानतदिरफःसयत्रय
धाकृातथातथा ॥अनस्वारविसमाभ्यास््राकृरोषोपरिकीतितो ॥ १५॥ मध्येतुकेवराःपू्वसनुष्वारिुष्िततः॥ प
्ाहिपिक्रमायस्तुपेखेनचेवहि॥१६॥ व्यस्तेःसमस्तेरिचदकारारिषुसप्येेः॥ आयायधिपुरयास्तमन््रषयोजिते।
स्तथा ॥ १०॥ तथात्रिपसौरम्यामन््रवाक्षरेपि ॥१७॥ िश्वतुददशगिकृवागदवीतपिशसेत्‌॥ दितोयद्धिगण
(इतवारेषत्रादोचयोनयेत्‌॥ १८॥ विशतिस्तुसहस्राणिरेषेचापित्रयोदश॥ आयमादन्ततःपरोतवामपायन्तीयकप्‌ ॥ |
॥ १९॥ एवज्चपरमप्यतन्मस्राणचचतुष्टयम्‌ ॥ एतज््ावानरःकामानविरान्राप्यस हृतः॥ २२०॥ सोदेवीपुर्या
|तिक्रमादेवतभख ॥ य सकृतनपदतत्सकरम्मनसश्चपप्‌ ॥ ९१॥ प्थमह्मतोन्यस्यप्ताधकस्तुतिभिर्नः ॥ चिन्त
यनमृनतादर्वीतम्बवतरपरमेखीम्‌॥२२॥ सकमानसिलान्राप्यस्रपमदनोपमः ॥ धामरोरपतिषहण द्विना
टभवेत्‌॥२३॥ आराधितशरीरस्पिशाचायेस्सदेवहि ॥ नीरोगश्चपिरायुशववटवानपिजायते॥ २९॥ एवनतरपुरभख्ा|
मयप्रोस्वयहमः ॥ेष्व्यतमहदिव्यासदन्राणितुषोढश ॥९५॥ शणुभेखमन््ाणिशिवेका्रमनापुनः ॥ अशत
की" पहप्रनुचतुःपधिततथात्रयः॥ २६॥ मननप्रोक्तमहदेवयमूतिीदेतताःएनः॥ अतुसरविपर्णयन्धिगसतेपनःस
१९१
माः॥ २०॥ दिव्य्ननपवयोगहृदुषिन्यास्तावतः ॥ द्यनिमिश्पततपुदस्मन्रियुनः॥ २५ षष्ठे अ
तकृवापमस्तव्यस्तपरतैः। विष्ठरसल्व्वािप्रानपारविसमकेः॥२९।४रपितपपषिवयपतस्परसथा॥ ए
व्तरययोवसव्योगोगकतावतः॥२२०दव्यासपद्घ्ाणिपहृत्राणितथाद

मन्रसुसटृस्ययास्यता कमह |||५

वरीौए॥ ३१ समस्व्यस्तहपेणवेणव्यवेमथोदिताः॥ त्नावामानयोयतिममेवसदनम्ति ॥२२ अषप ||


नपम्यथेसहस्रातुपोढर॥ योनपेमन््राबीनानिदपतुमेख॥ ३३॥ ध्या्ुषेष्वीमूतिनदेकग्रमनाःशष ॥ न
रानोभेदूमोपण्डितश्वातिहषितः॥ २९॥ पिरयुःसुषभागीप्यदुिहेवखवाहोः॥ तायेकचा्यानप्ापायौपो | -
[री

नृपषषेत्‌॥ ५॥ गणाध्यकषोमृतेपस्यात्ततामृकतिमव्रयात्‌ ॥ इतिसकरगणपिरस्तदोषस्तनिसयीवतिकट्षहन्ता


विषधसुम्ः॥ सततमखिटवेत्तायोपिेतय तुपयोवतनितारीरोगगोकमक ।१६ इत्रत खप=ु+रणे ।
सप्तितमोध्यायः॥ ७८॥ शरीगवानुवाव ॥निपपवरदधीतेमचनपसतथास्रेसाफकसुकरममषहिे |
त।9नातीपय्रमुरमह्त पमेव नन्याकतादरब्सवतपदरमाःपरम्‌॥रभ्यमनरपायसन्पिी ||
===
पः

92

र्तथामध्‌ | रानाशवापिसकर्ृराअमीएचतुत ॥ ३॥ पररणसमतत्रिपुरयाशरकीर्िताः ॥ दादशष्ववरक्षेषु||
नपेष्पिचसाधकः ॥ % ॥ एतानिसर््व्याणिहयादनरोञये ॥ रक्ष्रयनुयोनधापुररणमाचरे्‌ ॥५॥ स्‌
सा्यपकर्णरकषहुयातुपतुटयम्‌ ॥ दशतवर्परस थ ्‌॥ ६॥ जपेषुचाष्िशटुसनेःसयत्रचाचसत्‌। [1

|हस्तमात्रन्तुकृणड॑स्यसहणन्यङ्रादिकम्‌ ॥ ७ ॥ ्रिपरायास्तुमध्यायागरावाश्रसदैवि | तयग्िपुरम्याः || #1

कृण्डमानमप्रकौ पितम्‌ ॥८ ॥ पतुप्कोणम्भवेकुष्डहस्तमतऋयेपुच ॥ अषादराधिकसपरोकंमेपव्यास्तुपुस्ः ॥ ९ ॥ ||


्रिकोणंहस्तमाप्रन्तुकामास्यायस्तुकुण्डकम्‌ ॥ एवंसववेभपञ्चानामासामपितिथातथा॥ १०॥ संस थयारनब्टदनिं ||
पिकेणवीकृत ॥ कामास्यायासतथाकष्यज्योति्ेमादिवसुत्‌ ॥ 9१ ॥ अदतरिपसौर्यश्वतुभ्वदशमिशत|
धा ॥ लुहुयद्तेदेमहुतीश्षतुश ॥ १२ ॥ पशातुमूरमन््ेणअ्तरतरयम्‌ ॥ मयननवतेनशता नव|
वाथवा ॥ ११॥ नपानोतुषरिन्दष्णव्यावटिदानतः। र्कप्यंफनकान्य्रवगुरदक्षिणाः ॥ १४॥ असम्‌द्‌ || र

धिपुष्पज्याखानेदन्याुररत्‌॥ ठचत्दशद्र्यहादिपिपुवयम्‌ ॥ १५ ॥ अस्यायन्ररहस


*\ £
्येनशणुवेतारर || ।{

रपुर ौरव् यामि व|


िसत ॥ नन्त

यषट

णतर
पण्ड

तित ुको

१६॥ पहो णमण ्डल ड्व


०,

रसत ्तम ॥
ष,

व ॥ यक्वेवालिठान्कामहठतिन

6
गानततस्वधः॥ १५॥ भआयायनिपरायास्तप्रिषीनानिरिषेदन। पथ्यावीनत्रवमर््पारिखिलापीहयन्नके ॥ १८॥

16 ||
१५९ ॥स्वसुताय तरवे ॥ रप्तासेहििलातत्रिरैयेयेत्ततः॥ १९ ॥ तदव्यम्िततननसव् ||
नयीपषवेत्‌ ॥ रुपपावरा्ाममीधनरलयतःपदा ॥ २० ॥ दीपीयःकमीगीषसुपरनःपवनायते ॥ म्येषीनहि (|
सिवेकममिवाधस्तथापरम्‌॥२१॥ भायायास्तहदेवत्रौर्यास्तदेवहि ॥ इमािषटूमनराक्रमदितारमेख ॥२२॥
||पववहिसिवेवरपिष्याधप्रिोहकेः ॥ वमेबहादक्षिणिचहरिकणेकतथा ॥ २३॥ मह्धिप्याणिक्रमतफरमेत |
वतदरयम्‌॥ सम्पतसााग्यसंस्तमावशीकरामोहनम्‌॥ २९॥ करिविमयसवत्पिदेत्रसगयः॥ यन्ममन्राणितना ||
णित्रपरपितुतौख॥२५॥ सपभसष्कप्राणिमनरपेतिगुणीकृतेः। तावापूजकोधीमान्पस्रहनीदति ॥मनप ||
ममन्रविदटितपदनपरयमधानरयनप्यदय्वितयपदयेकविवप्रराद ॥२६॥ यवर्गीयनिपनिदिमध
मुरायत्रसन्तत्रयोपितश्तानेधपुगतंसकरशुएरव्पनमहतेपरस्यम्‌ ॥ २४॥ कवचन्निपुरयासतुशुुवेतारीस ॥
|य्चावामन्रविसम्प्फरम्रोतिपुनमे।२८॥ रपषारशुरप्ारयेनएात्पुमने॥ परतिपतिसतुसवतरक्ो ततानिल
|
पूजने॥ केवचर्यचमहूस्यमहूब्ाह्मानकेशय॥२९॥वहमस्वननत पिहनिहंकदचित्‌ करजयादयनलीततधातप |||
रि ॥ २०॥ कवचस्मरणदेवप्ेकस्याणमा्रयात्‌ ॥ त्रिपराकयचस्यारयकिदतिणरव्यते ॥ २१॥ छनदधि|

करमतःसुत ॥ नमतोवाभषादोनिकीतितनिमयपुरा ॥ ३३ ॥ तथात्रिुसोरथावोनानामपिनामतः ॥ वामोवःको


॥|मरानश्वतातरराक्यमोहुन ॥ ३९ ॥ अवतुसकरशीषन्येमवेवाचमग्रानिसिररवितकामान्कामरनोपतानमे ॥ स|॥|

~क

(न

कटकरणवगण्डामरःपातुनिखन्तनगतवहूतेनोवदयनदिरेतः ॥ ३५॥ क्टस्तुपश्चगिरिःदरदितंसयन्मन्रततोनस


।ततम्ममतिनग्रम्‌ ॥ तेनामवमहतिनिलयपरायणस्थन्तसेहदिप्रवरितन्तनतासुवदविम्‌ ॥ ३६ ॥ आधयाेवःप||
| तुकामराजस्तथाहरि ॥ भूवोमषयेषरोपंचपतुतरो्यमोहना ॥ ३४ ॥ विततकृरकलन्नाकामिनीमेरखीय त्रिपु
| दहास्यासव्वराकस्यमाता ॥ पितरतुममनिलयत्रामिपदरसकृक्षोवनगतवनितानारेगक्षनिस॒खश्च ॥ ३८ ॥ योगेन ||
गनतिपरिमोहयतीवनिवघागर्तिय्रिपरखमभाविनीति ॥ सायञावकटिताममपश्चागेनासक्षिफर्णरसनालपि
` ||||पतुनिलम्‌ ॥ ३६ ॥आघातुतरिमय्यौ मध्यायाकामदायिनी ॥ प्रिधातुनवतनिखषीमिपुरमखी ॥ ४० ॥उ२
यदिरितदामाम्पातुबालतुमाताधमदिशिमममध्यामद्रमुप्रविदधयात्‌ ॥ कणपवतकाष्टमध्यतोभेसीमामवतुसकरसा |
9
पा" ||दयैतीसन्दरीमे ॥ ¢१ ॥ महयोनिम्महायोनेविश्यािः तदवतु ॥ सपतुत्िपुरिवसुदरीमेखया ॥ ५२॥|||
२३|| ररदिपुरेगद्ोपवस्यद्दिशिकमदा ॥ निवनिषटतन्तीपदव्ुुन्दयं ॥ ९३ ॥ युषोमध्यतधप्रेणाददिि ||७९
||मलिप्रमया ॥ वदैवन्तीफगगणमाम्पतत्रिएसोखी ॥ १९ ॥ वदोदक्षिण्याथदिशिमामोगरपिणो ॥ त्रिप
रयमदृतारीचाखन्तीसदापत्‌ ॥ ¢१॥ कणंयोपथिपायाथिधिमामगमाटिनी ॥ अयोनिजानगवोनिवबासमा |
निपुरपतु॥ १६॥अनकुमुमकण्ठतीयनिदिुवदरी॥ वरि खीमानिलम्पतुमहमरी ॥ ७॥ हिम्‌ |||
तकाष्टयान्दयीषानहमेषरा ॥ नभावृरोच्यादििषिमाम्मतदात्िपरपर॥१८॥ अनह्ूमद्नद्वोपतुत्रिपसौखौ ॥ ए
शन्यद्दििरिहेवमदविमरममन्धरा ॥ ४९॥वपाद्तीसत्मापद्‌म्रिएरमेषवी ।गदमेहन्तरपतुरतिषिपुसौसी ॥ १ ||


-


वक

|हदयाभ्यमसीतिःपपुप्रिपरसन्दरो॥ ५०॥ भतापयेमध्यदेरेनिम्पातमनोभवः। दवणशत्रतःपातवाणीमान्दो


मदति ॥५१॥ पोपणोमांसदापतक्रत्या्य निष्पतितः ॥ वशीकरणवाणीपामप्नितःपातुराजतः॥ ५२ आकषण „&.#
०४ ५-ई
६6

हयोणीमाम्पतुशघरषाततः। मोहनःपवीिभयःपिशविभ्योनटात्तथा ॥ ५३॥ निलम्पातुमहावणस्तवानः कमुत र


4 ।

मू।मारामांशाहवयोधायशाष्ववरेसदायत्‌॥११।स्तकम्पतपनपिपहदर्वदेयनम ॥ वरपतुपदाख्निस्यमते

~~
क~

पुरंक |
मोषिवदयत्‌ ॥ ५५ ॥ प्रयथामयतांर्वेयोभूतितायतम्‌ ॥ उद्पकनावपृतरियततसएीर्कीग
| सिहयरोषिःपरपुसोरवितम्डमारा ॥ जञात्यनैकतानप्वरसकस्तवाूततिषाताूतयाषःक ||

म्‌

ठकयतोपगमीरोसु्ि॥ ५६॥ पःपतुहदिमातियंःशपतुनिवयशः ॥ वपातुगुद्दैशेमासीः पतुष्डपाशच


योः॥ ५५॥ वकारो ममनाद ीपुरि रःसोः पातुप व्यद ॥ क्रपा तुसदा फाशेत ्रहमस तूसवे तः ॥ ५८॥ व्िाव ियाभा विनी। ॥
कमहपस्यरसषमामययायादिमाय ॥ त्रचेखवेरैतमीतिहतीसाङयासर्मतोकसीमाम्‌ ॥ ५६॥ आवाम्‌ |
|

॥ आद्क नेम् यागि वतार पयदव ीतेप रीगे खीया ॥ ६० ॥ नमन्‌ |


क्षानिनीनीतिय्पम्यश्तानेयहपापर ाया
्माणिपषि
रगततराणाय्राणामपिकेरापः ॥ ६१ ॥ बरह्मह्नानातितच्न्योनमोस्तुताम्‌ ॥ ६२ ॥ वम््हवरितस
रतय् योगि नीलब गमीस ुमगा वायुत युगमन ्क्षर िप्कठ म्‌।॥ वण सतेनि षिरास्वड्‌ा
्तनाव
व्ि्ावित ु्मो
| मिनीकमदादेषिग्र िपरेक परिवम मरंसो पागपम चःकृं ॥ ६३॥ इदनतु फवव्द ेव्या योनान ातिसम न्नपि त्‌ ॥ ६४ ॥
नाधयोव्यधय स्तस् यनीयश ्चसदा ्पित् ‌ ॥ इितेप रमङयम ास्या तंकवच म्परप ्‌ ॥ ६५ ॥ तमानछ ्वमहा भागतत ःसि
दिवापि ॥ इदम्मपरष्यकीतििदनप्‌ ॥ ६६ ॥ तिपरयाविमूतसतु्वचमपकोपितिम्‌ ॥ ष पेखा
4
~
॥ |
का | | तायसप्रपोतिमनोगतम्‌ ॥ ६७॥ रिसितदूयषष्ेतुकेगृातिममवित्‌ ॥ नता प्रहननििणोधप्ाणितै
पापदमेशष्षवदषविनयसतप्यनाये॥ ६८॥इदहवपमन्नावायोनपनत्रिपरतररः॥ सशषपातमपोति खीन्दर || अ
|मपि॥६९॥ वीगमृकरायःसस्योगतवाग्धोपिधितः॥ सये गवोधश्रयेकोदप्रवणगोवरः ॥ ८० ॥ यथवनायतेस | |

पक

्य्कनापिदोपनितः॥ यस्यो्ाणक़येतुपयागवाषटूषणम्‌॥ ७ ॥प्सीकचतावोधःसपृष्टेनापतोमरः ॥ नय


|सानाग्पचवेतफरानामणििरि॥ ४२॥ उक्तयापोनहियायोद्यपिकम्तपमाचस्‌ ॥ मयोकनामन्नावानशष
||पप्मादतः॥ ४३ यदुववासूननम्दव्याभप्वासमहापदम्‌ मनरक्तसयविन्यातसर्वमनेुकी पितः॥५१॥ वष |
वेषाधवारिमहभागवापुनः। मन$टयएतेमहामाया्रपूजमे॥ ७५ मन्रसयमेनयकृष्पकृषयद्रवत्राचसत्‌॥ |
| अहरगेषुिनदरम्पानेपुमदिरतथा॥ ७६॥ वसतनुकोरेयन्िपरप्रतिदमतप्‌॥ अयोदौपा्रदातव्याग्वासपत
#ख ॥ ५०॥ इतेन्यनतप्रयालिपुरयेकदाकन॥ महिकामारतीकृदमकेद्रेणःसितामुनप्‌॥०८॥ शृहपएणणित्रि ||
एरप्रीतिदानितौख॥ रतामुनय्यवारताकीरोधकोमरः॥ ५९॥ रोपरिपरी च्याप्रीतिदाःक्वाग्नः ॥हदतेक
पतमपु्रह्पदवीख॥ ८० ॥ अवापतिदिमसांसनिसारपिपयति॥ आराथलमहमायामवाप्यकगेशत
म्‌॥ ८१ ॥ कटपमन्त्रोवमन्राणौविष्यतिपरिानकः ॥ असाह्िपुीर्याशूहृहपाणियानितु ॥ ८२॥ तानि
|

॥|सवतास्यनिमन्राःसम्यगदीसिाः ॥ सरखतोतुपशचधीणापु्तकपािणी ॥ ८३ ॥ सक्ण्डहस्ताचदकषणु


हयक महापेरप्यृटस्थासितपद्नोपरिसिता ॥ ८! ॥ शुहयणशुहयाशुङ्णमरणभुषिता ॥ तस्यासतुवाभ
(|वायभ्यक्रवीनद्धितीयकप्‌ ॥ ८५ ॥ कृवानेनियाग्यवमन्म्रक्परतिपादितप्‌ ॥ पदोमयहस्ताचमारपुर्तकषा
र्णी॥ ८६ ॥ शृषपद्यासनगतापापरव्सरखती ॥ मारावीनाय्षस्तुहिरकश्चादचनदकप्‌॥ ८५॥ मन्रमस्याः||




एरप्रोकत्तन्ंपामान्यमीतििम्‌ ॥ एतयारयणामण्डमाराकिपति॥ ८८॥ तस्याश्ररमनरःसतुददापर ||


सती॥ शमननस्तयैतरया्योदशनिषूपणे ॥ ८९ ॥ एताकपिवा्नोपतचयादविनिधिये ॥ सुलपमपकप
कानितयोवतभैख ॥९०॥ अस्यप्यसेःपमसेशशृहर्कादिमेदतः॥ वतुःपषिमृतयश्त्रपरदुतपाग्मम्‌॥९१। |
हामापायोगनिद्रमखतानगलरप्‌ः॥ नगन्मातानगदात्रीवियापिपशसिक ॥ १२॥ तस्याएवमहाकागत्रिपुर
विभतयः। प्रस्तताकथितानियन्ताःसखयहुतएहि ॥९३॥ इतितेकपितम्पत्रमहादेव्यामनोहृरप्‌ ॥ रहस्यवपदापि
न~
(न
ग~
~

। प्यमनरिरदिशएप्मे॥९५॥ इतिध्रीकरिकप्रयेत्रिपराकवचमेकोनशीतितमाध्यापः॥ ४९॥ ॥४॥ प्रोिगवानु


2


2
2

9
2
~
-ड
9-2-7
>-->
श्नि
9
कषिका
क" |वाषे॥ ॥ मनशुदिपव्यवगहीयामनमतमम्‌॥ तरपिदसुतिदथसाध्यशत्रोक्व ॥ १॥ मनन्चतरिपमोत
४६ िद्षरोदुतः॥ वणकरमःशाशतस्तुयोमयपापितिपरा॥ २॥ तमादैभेसंत्ातापशक्कशणणमे॥ वणानानतयगदी || |
नमष्णवीतन्रपज्जफः ॥ २॥ यशो महामनससस्यापनयक्षराणितु ॥ मृरोताितान्येततान्यानपिवदयेत्‌॥ ||
|॥४॥ अकारधककार्रचटकारोतवष॥ तपकारेयकारथयमायाःपिपिताः।५॥ अङ्ऋखरऋलदरृपएदीर्री ||
~+
यक
(द

पकाः॥ एरभभोविसरगधवि्रिपयतिकप्तया ६ स्तलशरेतिकीरितासुखरभमी ॥ सफाखणकासप ||


दोवगप्रकोतितः ॥५ व्यतनककारदिठिनोखानोपरसतः॥ उकारथटफय्यौरशब्दादिसिष ॥८॥ णकारामत
ठतपोयर्जगाधदिःकोित। वरयताप्ममरििष॥ १।नदा्येािप्रुोवमौ चे ॥ १ |
^ ४ |||

|

स्दस्ययश्ादिवहुशबधारिव॥१ गकरोमनशब्दादि पथमोवमांरच्यते॥ यकाखसारशवरकरेव्तयैवच ॥


॥११॥पीश्रतुपगोयपष्ठभेखरच्यते॥ शपपाहश्तकस्थपयगपिदकः।॥१२। पी मोपसतवगपिपप्मःपि |
तितपयोगयेगपत्लपपरतसेमेसिसूत॥ १३।वायप॑न्रनमदेवदृपरिपिवोखाततर्मगदावणा दुत ||
अ अ,

रस्तथा।9५॥रोगशोजसम्ृजयपुनक्ःपरीतिताः॥ अरहविष्शतह्मचापत्रीब्रहमातकः ॥१९॥ भपरणी


|पपस्रह्ममुसप्रम्‌॥ अपसत्र्मकृशरःपरम्रह्मधिगछति ॥ १६॥ सिपषरीश्वरोवणानगनिसेष्ठयापनः॥ परप21>|
मय्तेतत्रह्मवकतेववेयधात्‌॥१७ अहन्तसकराय्णायस्यौखतनकम्‌॥ अफारस्तकहरम्प्न्नानमागविपपं
|म्‌॥१८॥ तहमेगदितवणमयांपिनिशये॥ मन्रशुिविकाधर्वणैचक्रनततःशण्‌ ॥१६॥ शततिशमास्हपिष्परत
भथमन्यसत्‌।तनध्यतःपुनस्सिविष्णुरक्मीतरेतथा॥२०॥ तये स्तरेषयो मेष्येैरेसमतोनयसेत्‌॥ त्यक्षव॑
पि|
|रवासुपरिसङ्यया॥२ १ पतस्रसुप्रदात्याःघरमधयतुतख ॥ित्ानायतधापन्सयेध्पीपिताः॥२२॥
¦मयततुचतषस्यसन्धिध्येषुकीिताः ॥ अषरपथयुतशचक्थतुगेमिसमचितम्‌ ॥ २२॥ वरहिनिए्ष्यक्णंक्र
कीतितम्‌ ॥ मषादीनशवरशीनामुरयास्प्ि्तया॥ २४॥ इदमेवमोश्जकतानधीवदिकासम्‌॥ इदच्करिदिव_~>2417८=»
एुसमभूमवुदुवः ॥ २५ ॥ ्राङ्षावारिखेदणन्छविरिषटत्रमनाशम्‌ ॥ प्रदक्षिणरिदैसेतसियर्णौसेप्यवतक्रम
त्‌॥ २६॥ प्रोनेमावकरानुराखमिरितेत्‌ ॥ भकारमैनपेधमीकारक्सयेषौ । २७॥ आफारािक्षफा ||
न्यनि

ानततराहनतणरवानतम्‌ ॥ ्दकषणक्रमादेवरिसिववण
श्रयम्ं ‌ ॥ २८॥ खसनमावक्षरगदङब्पीतिगणक्रमम्‌॥ |||
|म्रस्य ायक्र् यबतिदायनतरयोजयेत्‌॥ २६ ॥ नेकपच्चतेरिढःसाधवमयमपह॥ तिपा परोषेषपिद् /
| ॥ ^ ||
(अवि
पिकीतितः। २० ॥ ददराए्तयषवपसिीतितः॥ सिहेवापिरसिदिःपध्याकरेनपिध्यति ॥ ३१॥१||
|पत्रोश्ःपसिदपिदोपिरत्‌॥ वीम रोक्ेमचेदतिः योद ॥ ३२ ॥ पप्यारापतमनेक्रमशमि। |
||छषोख ।॥ऋदटरयंहजणनावम्यशरवंगोषरे ॥ ३३ ॥ टिकदरपक्ोणेवतत्षणस्तन्ननि ॥ नपिरक्षरह || `
||त्रासप्रणवस्य॥३९॥ एकाकषरक्षराणत्तपिदादिपिधिततम्‌ ॥ वीनेषुवापिसरवपदीकरायपचौख॥३५॥ सिहं
|[|द्चिन्तानोकय्यग्रा्यप्तुदशवकम्‌॥ सुरिद्मदप्रदय॑ाध्यतिदरिारणत्‌ ॥ ३६ ।नप्रायशा्रषोसरी।
(|वप्ोिषापम्‌ ॥ योयसयेकष्ोमनरसत्रप्नास्िगयते ॥ ३७॥ सहििशवदविनुभ्यानतद्रीनमितिगदयते ॥ तथा
[+

|||रक्रोनफारस्यसादवन््रःसमियुकः ॥ ३८ ॥ सणशकयीनेस्याततयान्पत्रापियोयेत्‌ ॥ मनरेदारुसनतरपसतः


[परतरः ॥ २१॥ एवतोपिपक््यमनुरपूवपकषफः॥ यदपोदशसाहस्रवंपव्यामन्रसश्चव्‌ ॥ ‰० ॥ पक्ेिर

|मकहाोहयरदिहूती॥ १२॥ कयौदविफेवनिम॑नधुब्ेतृत॥ इयन्त निवी ||


॥॥ १६॥ जानाति्यशूमापनयीकाममक्यत्‌ ॥ एस्वमरममय्येगस्िकासः ॥ ‰९ ॥ इयमितसः |
|
सेनशगेतारौख॥ दन्तःकषविडरस्यतचवचापथि्ितः॥१९॥ निंसतुवैषव्यातस्सश्यगुणत्पम्‌ ॥ तत
| ्रावामसृतस्यतत्त्मन््रमन्वितम्‌॥ ४६ ॥ गहीदादक्षििपाणामन््राणाशितमादितः ॥ स्र यदधवप्णव्याअ्टुमया्निय
दिय॥ए५ततस्त्दक्षिणिबहिषाययनरेत्मम्वपेः॥ ततोदयादशतिदिःस्ादतताचेत्रागितिपिली॥४८॥ जयःसङ् |

मदेपशरीरस्याप्यरोगिता ॥ वशकृद्रानपुत्राारज्ञामपिचसमततम्‌ ॥ ४९ ॥ भरूतरेतपिशाचाश्चनोयान्तनेजगोषर ॥


योपिसमदानानतवशकृविन्तनात्सकृत्‌ ॥ ५०॥ रधिराणाशेपणत्रधातुनास्म्मनन्तथा ॥ तेजपास्तमोकर्वैवचध
सेनप्रस्तथा॥५१॥ मरह पतवरिदरस्यहस्त्दवशतव्रयम्‌॥ वप्यवीतन््मनरनु नघवातसथापेहर॥ 4२तर्नि्रर |||
ुयापेन्मरिनीषनितासृत॥ नपुत्रासपविव्रीतुकदापिदमिौख॥ ५२॥ ताछपकषविडरन्ुयस्यतितिमन्द ॥ मू |
तापयापितनोवपतरप्रनाय॥५९॥ फोिेभहरनेवापकोरोवशुकोधवाविपवीतन्वमन््ेणमन्द्रते त्रित
॥ ५५॥ वि्रत्मन्दििस्यमिन्रसुपरनामेत्‌॥ नपप्पसत्रगढम्तिगताःखादनिनोनरन्‌॥ ५६॥ नारोननधकीतसय
मन्दिरपिभनायते॥ पएवमूण्डिकायानिमत्यानिचपथमः॥ ५७॥ तेषावरीनाममेनस्यव्याम्यकदिनतरयम्‌ ॥ 9 |
्यातदनर्दनेदलातनमन््मन्ितेः॥५८। तेयेरुयोक्षीयमनताविनयेष्ठिम्‌। तसिनुतदीप पुनराश
-
--4
--
-~
-
--
--=------

|
फा" |कविवानितः॥५९।तिनस्वोशनुदमनःकविमागमीवनायते॥ ठरतिूिपण्ेषादपष्योसथाहरि ॥ ६० ॥ परपावी ।तर

|0

२८७ |||त्म्स्ययानिषाटकषरणिव ॥ रितिलातानिषेतपर्यनपुमसरदहूपः ॥ ६१ ॥ कुडुम॑पीमरयनातपटःसुय [6


दकि

|||कफः॥ अषटम्यासव्यतोगूलानवम्यास्रथमत्ररः॥ ६२॥ प्रिस्यनेनयस्यकरेमषटव्ेनपूयः॥ आवृतैनेनमन्राणासतो भ्‌,८


॥ ुप्नयच्छि्राप्‌ ॥६ २ ततस्तस्मिव्धविनातींमरितरयम्‌ ॥ दासहघरमनरस्यसहूयपानपमासोत्‌। ६५॥
नपानततृहमि कापष्यतोरननीतयेत्‌ ॥ एव॑परकतेपतरणितस्यपरनयः ॥६५॥ कदाविदपिनोयप्रवदिषुशघ || ~ग
-
न(क--

तः॥ पिपिमेवसकलाराकरेययातथा॥६६॥सदारिवेसत्रियतुिनयायसोपुव॥ भपरतरणषहयमितसफौ


||पतप्‌ ॥ ६५॥ अनेगवतुगुदयनपियीलम्भविष्यपि ॥ इतिरेोकधितंसङ्यदयतरमशृभप्‌ ॥ ६८ ॥ सुस
[| कल्मननयननतनरसमनित्‌ ॥ यच्छन्दशाःतवनिलयवग्ठन्तिवातम्‌॥६१॥ तदिदनेसमास्यातमपु्रे | ~

क~
(य

|तं स॥एततसम्रत्तावातचतःपतरौख ॥ ४० ॥सकामानसिरानराप्यतिलयेवसयमाप्रयत्‌ ॥शृणातियःसप़ ||| २4७


|
दिदहध्यमानोहिनोतमः॥ ७१ ॥ नतस्यविन्रानायन्तेनपुत्ःपवनायते ॥ दीघायुभ॑ट्यक्तधनियम्मदितःकपी |
|
९.

। ७२ ॥ वन्छितायमव्योटिदवगुमवा्ुयात्‌ ॥ गरन्तहमहपनतःपीत्रीरावराहषम्‌ ॥ ४॥ कमास्यानि


~
>~
~~~
(रयङ्ुयडुनिकपोटपन्जफम्‌ ॥ अकशगयप्रास्तितनरेरीपिच्यव ॥ ५४ ॥ ततरारधयत्पत्रोमहामायांनग
|| सवीम्‌। सप्रस्ारिशदेवीवरदानोमविष्यति॥ ७५॥ ॥ ओवा ॥ ॥इदुक्ताटपाहदप्तदेतासौसो ॥
पपत्रोतुपरियभ्यतमानरधीयत॥७६॥ ततस्तोनादकगेरम्पस्िभ्यतपस्विनौ ॥ अतेततमहामानर्तिष्रहमणःप
तम्‌ ॥ ७५॥ सतुपन्याचरगतस्ताहषटासमुपस्थितो ॥ सकानयामासमनिःरिष्यवतोहरनौ ॥ ७८ ॥ ततस्तस्योप
शनवतिषटस्यमहासनः ॥ नमतप्तोमहाशेरत्रर्मास्ययगतम्‌॥ ७९॥ तत्रगलमहालानेकैषणवीतस्रगोष
रम्‌॥आदायनातान्तादेवीमहामारयानगन्मीम्‌॥ ८०॥ पैखास्यस्यटि्स्यिकटसथक्षिबासनः॥ आक्गह्मा
शव्यस्थण्डिरेमण्टरोत्तमम्‌ ॥ ८१ ॥ विधायनसरारोनपतुमेचमत्तमप्‌॥ त्रधवापिपिवन्मचंमिदमषक्षरामग

भेतपक्थासमकुव्वताम्‌ ॥ पयदोत्तसतन्वोकहलयोक्तमपजनेकृतम्‌ ॥ ८१ ॥ ततसव्वंवक्रतृसोततम्मरहायनसन्दः॥


| कामस्य्रिपुरदीनामन्यासामपिपूननम्‌॥ ८५॥ सषटक्वपीटयातराधेरतविधिव्तदा ॥ एन्पोवद्वषेकृतम्पासे |
हूरासजा॥ ८६॥ सुपरीताचानुनग्राहमहममायाथतोतदा ॥ ध्यनस्थयोस्तृनपतोय्येनतोश्वनगन्मयी॥ ८०॥ शिवरिह्‌
~~

0 |तान्ददशंतदादवीमेतरोपैखस्तदा॥८९॥ यथाध्यानगतादवहिशापितातथा ॥वामषारसव्ीपपीनोत्रत
निष्वयतदप्र्ततोहता ॥ ैस्यविंतिमंतायानुरिवरिद्न्निधापवत्‌॥ ८५ खोपसीवेतिहेएकशथतथत्रयः ॥

पयोधराम्‌ ॥ ९० ॥ वरदा्यहस्ताथसिदसत्रािषणिणीम्‌। सपत्ऋतीफाशासितपरतासनस्थिताम्‌॥ ९१॥ निमी


|
स्यतयनन्धनदवेतारपेरयो ॥आ्राहिमहामयेदुषतुस्तामहुममहुः॥ ९२॥ ततक्तयामहादैभ्यतेनपाप्यापिततु
ष =

। ॥ परपरीवहस्तस्यषागरभागेनेणवी ॥९३॥ आप्यायितो ततस्ततुसपष्टवपितथापुनः॥ भासेदतुधवदवलमतुप्य


(॥
ववि पच॥९१॥ देवभतेतदातेतमहमाया्नगन्मयीम्‌॥ सतिघरतिश्वतितदातुषटवतुःशिवाम्‌॥९५॥ वतारे |
|ाृचरु॥ नयनयरपिसुराणाितपापहुनेविशवस्युतिपाविनिशरिमरिर्टिकीिगििन॥( निर्रयनि
तिवश्वदिधहिकान्तित्रितकमरने॥ मध्यनेमनतमूो्कतरतमतिचयञ्वायकविमरने ॥ ९४॥ अन्नाचकरन्तशा|
सनकणिकोरिकरापितखयकन्तशानदशधर॥ बहुमायका योगयोगतःसारस्यपदमवसुचरे ॥ ९८ ॥परिनाहिनीतमध्य |
वद्िसिकिसहमुपपप्रसमाधारपे। विवधरतपिमोदिविश्मूतिमहोमयानवसिषधरे॥९९ ॥ आदिपोदशचकरष|
|मितचारदेहपीनतककृषाचलवराहितमिमध्यनागशकाते॥ सिदिचवरयपिान्तपातकपहूनातकमूरमणि
|
4

चतुवोहुयते॥ १००॥॥ त्ञानताटकमन््रतन्नयोगियोगनिगदसासतपङ्िनादफ़ते ॥ आमतचपरशररतहाछ


मतिसृक्तििवेकरितप्रतसते ॥ १ ॥ रतसारसमस्तपद्तरहरगवियागिमन्शन्तपूरविशेषरते ॥ योगिनीगणन |
|त्यभावननिवदनदहारकटुणमुस्यभषणपते ॥ २॥ साद्ासविनोदमोदितमृकतफशसुरेशनिददेहपटे ॥ देहिदविरोक
|शोचनवन्धमोचननपापशापशुगते ॥ ३॥ सववियलिकशुद्ामन्तयन््रमरयािवाम्‌ ॥ प्रणमामिमहामायाटी भवेद्‌ ||
| किततिताम्‌॥ ¢ ॥ परापरालिकपियांसाध्याधांछस्थिताम्‌॥ कापाहद्करीडन्तन्वात्रमामिनगन्यीम्‌॥५॥ |||
||प्रपशचपरमव्यक्तभेगदेकविवदनीम्‌॥ प्रभयेनादरकाह्दिवितुभयत्तमोस्तते ॥ ६ ॥कमास्यानिषयह्पास्यामह्‌मायास
||ससती॥ यारक््ीविषवःस्यानमापोलच्ुतगिवम्‌।भगन््राणिस्यास्तन्रागिसहन्ाणिचपोडश ॥ मन्य
सनेतभ्यत्तमास्तममपायेति ॥ ८॥ इतिस्तताततस्ताभ्याणहामायानगस्स॒ः ॥ उवाचमदिताषतिवरतर्यवम्‌ |
॥ ९॥ प्रयक्षतोमहामायप्पव्ववद्यानगोचरम्‌ ॥ ते््प्नमतनयाप्रहतुशचेदमृतमम्‌ ॥ ११०॥ ॥ वेतारैर
||ववृचतुः ॥ ॥ देव्यतेनशरीरणमवतयाःशाडूरस्यव ॥ प्राथयेशाशव्तीसेवातनिदय्यवदरविःशि ॥ ११ ॥ नान्य
||रसाधयवोमापेखततोनगन्मपि ॥ अव्यथातकोतथवस्थास्यवोगिखिन्दरे ॥ १२ ॥ एवमकततस्तभ्ामहाम
==

प्
दग
---=-=

फ" सगन्मयी ॥ एवमस्वितिषोगव्यदेवमाहुमहः ॥ १३ ॥ एवंसिदिनगदातीपरक्ापवस्याधवक्े ॥ निष्पीड्य
८३<
रथमासक्षीधारहटयंशिवा॥ १४॥ ततस्तनिःसुतङ्ीस्पाययामापौखम्‌ ॥ पेतारथमहाराजपायत्‌र्तौचततः
॥ १५॥ परीवातीचतदीरमदेववम््प्यशश्चतस्‌ ॥ अनरवामरोपृतोमहािजछिनेशुो ॥ १६ ॥ तस्यप्त

रमृतन्तपीवातीपहावरो ॥ पीयपपनात्साताततस्त प्रह्व्णपी ॥ १७ ॥ गणनान्धवतेपस्योवतश्चधिपे



7
न)
कः>
2
7
=
~

वाम्‌॥ हाःस्थोषतियमापत्रोनन्दिहयतपतो ॥ १८॥ भवरयाच॥ दयक्ताहरसमयमहामायानगनयी ॥ योगि


नीगणपरथ्येकततोवानरधीयत ॥ १९॥ अन्तहितायानसयनतदपेतारमेसो ॥ पुितोपरमप्रोतेकतकृतयोव ॐ२

त; ॥ १२०॥ अथागच्छदवगणेःपादसप्रमथोहरः ॥ सीनपितुमदयधम्पत्रवितालीखो ॥ २१॥ तवापायपहिव


स्तदनीराहयहिरिम्‌॥ सकटन्दशयामासपीएतुस्यानमेदतः॥ २२॥ कमस्यायागहानतप्रदशपिदामनोपवाम्‌॥ त
तःसीयाहमगृहाञ्छय्त्रंसमारयम्‌॥ २२॥ स्कीयम्पमसीनंसिस्थानधाप्यदधेयत्‌॥ कमहपस्यसकरम्पौ
हन्दवमयन्तथा ॥२९॥ प्रयकन्दशयामसक्रमतष्िपराम्तकः ॥परथमहुोयास्यां सलगहूपिदारिवाम्‌ ॥२५॥ पण्य
तोयमर्थशुदान्दक्षिणब्धयफामिनीम्‌॥ ततस्तुकामहपस्यवयव्यानिपरानफः ॥२६॥ अमनोरिङरमतरक्षसी


प्य
नथ
(कः
न (क


(2-9-22
0
7
7
1
>>

ास्यवयद्रयत्‌ ॥ यत्नन्दीसमारध्यमहदिवस्षगखतिम्‌ ॥ २७ ॥ अगितननशरीरेणगाणपयमवश्ुषात्‌ ॥ नन्दि |
|
्टमाहाकृष्डय्रनन्दीपुराकरोत्‌ ॥ २८ ॥ अमिपेकंटग्धवरपीतेपोयमनुत्तमम्‌ ॥ त्न्नावाचपीवाचकृतकखोनरे
मः॥२९॥ हरस्यसदन्येतिनन्दिनोपिमहाशरिषः॥ तस्वसत्रेमहदिवीधातिदृष्यवस्थिताम्‌॥ १३० ।सिदरीम्यी।
हपामहामायास्षगन्मयीम्‌ ॥ अम्वोदद्ीयामासीरयापमाक्षमने ॥ ३१ ॥ यत्रनन्दीमहामायामान्नयाशरिष|
रिणः ॥ सततिित्रतििःपुज्यगाणपयमवापुयात्‌ ॥ ३२ ॥ सुवणेमानसस्तत्रनदमुस्योमनोहरः ॥ न्दनानुप |
ानसास ्य॑सर सतुतत ्‌ ॥ १२ ॥ सागत य्ञय ाशमे ी ू्वम ेवतप स्यत ः ॥ तोदग वातन दीहि मवलक वशुत ा ||
याशुम
ास्न ावान रपुण ्यमा प्रो समम्
तिजा हवी ‌ ॥ गरीव िवाह ममये सर्म ्मात ृगणे कृतः ॥ २५॥ नराभि षेकेक ्तमं ||
| ।३४॥ यस्थ
यनदल्‌टेषयःपुरा ॥ तेस्तोयेरवयस्मानटोदास्यानदततः ॥ ३६॥ पतरेमापिसिताषटम्याल्ञावायस्यात्रोव्नेत्‌ ॥
परीयीनर्रषरिवस्यसदनस्परति ॥ ३७ ॥ द्रापारस्यतुपागङ्त्रिःखोतास्यासद्िर ॥ हिमवसरोवाशुदवन््||
॥२६॥ ||
|[|विम्बादिनिग्गेता ॥ ३८॥ यस्यास्नालामहामाध्याम्मात्रयोनौननायते ॥ चदद्रस्यरे्नालकवसयमत्रापुयात्नरः
या|
पितप्जानामनदीमहदेवावतासति ॥ हिमवसकवसापितिताद्षसमुदरगा ॥ १४० ॥ तस्यान्दशहरायन्तद्म्

शुढपक्षफे ॥ स्नालाविष्णगृहव्यतिनरवेमकपातफः ॥ १॥ नवतोयनाभनदीततपूत्य्वतापुर ॥ नव्नवपनव


मि्कववेतीपापृनातिहि ॥ ४२॥ नपतोयततःरकाहिमवसमेवपत |तस्यात्नासामहमाथत्ररोगदतिदेतम्‌
॥ ९२॥ सम्पणमधमापन्त्तावागिप्णगहमनेत्‌ ॥ तासा्ररोनानतुपतिरादोनापयेनरः ॥ १४ ॥ परटर्स्ितः||
ातरहमपादसमृदयः॥ हिमवसवःपोपिदगन्धवपवितः ॥ ११॥ ततक्नातादपीवाचनरत्रहगु रमेत्‌ ॥ क |
तिकिपफटमासय्योगदास्येमहनदे ॥ १६ ॥ क्नानहुरोगिमन्‌नसतस्वपुष्यफरंशण॥ इदरोकेवरोगःपप्रप्य ेवोत्तमं ||
रुषम्‌ ॥ १४ ।शपत्रहमृहम्प्यततेगेक्षमवुयात्‌॥ नन्दकषडेनरन्नावनङ्ष्योततदानिरि ॥ १८ ॥तःप ~

[ न्दविपेगणखेनल्योशमद्दिस्‌ | तत्रस्नावामहनय्चलीशम्प्रतिपञ्यष ॥४९॥ तस्य प्रिशिह्िष्यगोपष्यसता |


तरिशात्रयत्‌ ॥ ततोनदसेप्रतिगदछतिदेशवरीरिवाप्‌॥ १५० ॥ तम्यनयेतयाटम्यामपवासनथाचरत्‌॥ चतूर्वन |
नक
(क
-
7
~
~
~
पदिपीपीनोपरतपयोधर॥ ५१ पिन्द्सुसट्राधतेक्मधिषप्यसम्‌॥ दतिणेवामवहुभ्पाममीतिवरापिनी॥५२॥॥| °
नदमण्डिशीपपिरय्रोपरिस्ित।पश्चकषनपन्तदिमनेस्या पतितः प२।कमस्ातमेवा्या पून
चरमीपिम्‌। एवटूवानरोधीरपुत्योनानजायते। 4४ जमदस्वायाहताश्षतरिपापव
गे ॥सटचछवरन्युपाः
पक
8
८०
7
0,
यलरपीशशरणदताः॥५५। त्टेडवाचःपततमाध्यवादश्वसव्वदा ॥ जलपौशंसवेमानास्तेगोपयम्तिवतंहप्‌ ॥ ५६ ॥
सतयेवतुगणास्तस्यमहाशनमनोहराः॥ तोषयिवातथासव्वासतपीशम्पनयेत्ररः ॥ ५७ ॥ वरदाप्षयटुम्तोयनिभूजःक-
पतिभतदयषपस्यतमन््ेणप्जयेदेवमृतम्‌ ॥ ५८॥ एम्पण्यकर.पीदोनलपीशस्यमहमनः ॥ एन््नावानरोयाति,
द्रस्यपुर््रति ॥८९॥ इतिकाटिकापुराणेअशीतितमेध्यायः॥ ८०॥ ॥ म्रण्डेयरवाच॥ ॥ एतच्छवातुप|
ववीदमुत्मंदडुरस्यव॥ ग खस्यतुषेतारसहितस्यमहयसनः॥ १॥ ¶यश्वसगरोरानामनिमोववम्महामतिम्‌॥ पप्ररमो

|दसहषटपनृरेहःतमुत्तमम्‌ ॥ २॥ ॥ एगरऽयाच॥ ॥ विकिपिमिदमास्यातमागवनमनिसत्तम॥ कामरूपश्यपीएस्यसं


स्थानविणयन्तथा ॥ ३॥ भयश्चश्रोतुमिच्छामिविस्परेणमहामते ॥ वयव्यस्यायमध्यस्यपृकीगस्यनिणंयम्‌ ॥ ए ॥
।यथा्यसितिष्टितोस्तिमहदियोम्बिातथा॥ तत्सन्वैसमनिशादरफथयश्रोतमत्पर॥ ५॥ ॥ ओनरवाच॥ ॥ उको| =
वन्व

~स

वथिव्यकागस्यनिणयोनपतम। नयोतरमध्य्रेशणिदानीयिनिणयम्‌ ॥६॥ बरोकानामनदीकरतोषाप्रक्षिणे॥


उततरभावणीषास्तेतपव्महपफम्‌ ॥ ४७॥ सरमोनामनीमतःकामहपन्ततःशितः ॥ निःसृताकहुरोफेतिनदी| ------

तमसाष्रपप्रद ॥८॥ जपुप्रषुरसास्यस्यिवरि्र महषः ॥ हिधरीतरद्वीयानिण्डरहपणी ॥ ९॥स्ना।


2अ

व्ल
नन्द

|
का" ।|||वातुदहुरोकायामारदयपुरसाचरम्‌ ॥ महारपम्पुनयिवामहाद्वीमहशरीम्‌ ॥ ° ॥ पृतपापानितददधःपुनर्यानान |
नायते ॥ चत्वनोदषाहदेवरदपशूरयम्‌ ॥ ११ ॥ शुदफरिपह्शानटवान्पपहादषा ॥ अपोरस्यत्‌भमरण |
<¬प
|पजास्यपरिीपिता ॥ १२॥ फमेधग्यासहपन्तपदिय्याप्रकोितम्‌॥ पनापितद्रमास्यस्फसप्रदापिषा॥
¢,

|॥। १३॥ ततरवतिषटकणडनतुवतिषएमनिसेितम्‌॥ फथितवीपषटसतनखेणनिवात्तिः॥ १९॥ अ्राप्यगनतु्ीमत ||


[्रीरास्थपस्ततम्‌॥ सक्तानाधहुपतफएण्डेवगणार्विम्‌ ॥ १९ ॥ ततरन्नालानरोयातिनफपर्मयेढया ॥
रमस्यवपवव्यहु तिवादाहय निरि ॥१६॥ एतवतादपम्वमःत्रसयापहसप्पुर ॥ चन्द्रिक नदीयन्रतस्य्ल
वारि्मरमे्‌॥॥अबन्धििपप्रर्नावाहपयफतिवारसम्‌। पषरुषटपतध्यतुनिषरटोषेत्ररः ॥ १८॥ पणं
मादरपदमासशद्विकायाप्रोत्तमः ॥ स्ालागद्छतिभोशन्धपतिवाप्तसम्‌ ॥ ११॥ उत्ताघ्राविणीनियशन्धिकषस्या

पष्िर ॥ नातिदरवन्छिकायापूवस्वन्दििएनिरा ॥ २० ॥ सन्तञयसापसििष्ठशतनन्दावतसिति ॥ त्रहमणेदु


हितासातुगक्षपयैतसमावा ॥ २१॥ एेनिरय्नरत्रालग्रहमोयनदितेपनः ॥ फासानेपासिनखक्िवस्रणमया
रयात्‌ ॥ २२॥ ततःतिताहयपृपखितसामिनी ॥ तस्यासावाहकेया््गसनानषरमत्‌ ॥ २३ ॥ ततः
~
=^
~

प्सुमदनाथोजनदितयानरे॥ नदौननफरानेनसमारष्यटपधवनम्‌ ॥ २९ ॥ हितायखास्यस्यसुतीकष्णदयतारि ।
||ता ॥ पुत्किरिारुयस्नालासुमदनाेठ ॥ २५ ॥ पषशृहवतुध्यनुपूजपिलामहेशरम्‌॥ सम््राप्यसकरा ॥
(| ्कामन्छिरोकायगच्छति ॥ २६ ॥ एतानथःकमह्पेोकयमृतरछवाः ॥ पोठव्पूनतस्तमररिपुरायत्रप्यते।
| २० ॥ एवतेपितेशनमहपष्यदम्तमम्‌ ॥ कमह्पसवोय्शमुःसदगिका ॥ २८॥ पुलेष्महारन |
यानयोदक्षिणधवाः ॥ टिमवलभपायाताफरमगःशुणुूपते ॥ २१ ॥ अगदःयनदस्पोदरमा्रा्यातुमहानदी ॥
भ्रकणचतरयंयांसनावाविवर्मरनेत्‌ ॥ ३० ॥ ततःपृमसुीद्ास्यनदीपष्यतमासद्‌। ॥ कैरासस्यक्तीयायां
|| यस्यासाविवरनेत्‌ ॥ ३१ ॥ ततस्तुमानसानामनदीपुण्यतमानता ॥ परपोमानपरास्यातुतणकनट्वताततिा|
||| २२॥पेशाषंसकरमसन्तस्यासनालानरोततमः ॥ िष्णरोकमवप्यवततोमोक्षमवामुषात्‌ ॥ ३ ॥ दिमपिष
| |रैोविभायासमहायुतिः ॥ यरिमियसतिपृतेश पदापैरयह्पधृक्‌ ॥ ३४ ॥ तसमात्तीखीनामनरीपु्यारकाशुपा ॥
|||हमनसायाःछवतिगङ््वफररापिनी ॥ ३५॥ य्या्बेन्तसमयेसन [वागद्तिेदिवम्‌॥ य्यांप्पञ्यकामस्या || =)

|| पितामव्यात्‌॥ ३६ ॥ सम्पञयायमहामापाद्धुणम्याकटम्‌ ॥ उदनततोके ङ्कवणापाह्यापद्धिरा |


(=
रा" || १७॥ हिमसवाितयफरपामानपोपमा ॥पुमगराचास्तयपरोकतवगासान्ताःपदिरा ॥१८॥ हिषल्रागस्ता |
क्न

|ससवाएोतरयाः। पवसतमदनायासत्रहषे्स्यपतनिमे ॥ ३१॥ रकिक्षत्रदेवमादियःपतोप्थितः ॥¶स ||| र


("4

स्यहिताथोयतरसर्वे्राःसिताः॥०॥ कान्येमहपीतिदधवरुणादयः॥ तदानवह्ञयशेरेपरीपप्यपिव्यवस्थितः|||


॥ ९१ | त्रि्ठोतानामययासितिनदीपवदिशिधिता ॥ कपेतह्णम्पश्वधस्यकष्डंसितप्‌॥ १२॥ कपातङुण्ड

( विधिवरप्नालाकारणकृण्टमे॥ नलाचटपमाद्यपम्पञ्यषदिवाफस्‌ ॥ १३ ॥ सष्टरवनरोयातिारस्यगृहप्रि |||
स्यमसमहूतकापोतकरणमृत ॥ ९ ॥ पुणयतोवस्यातपपहपोतमेहर ॥ इ्यननतुमन्नेण्नायकपोतपं ||
वये ॥४५॥कणंसमपसशतततशरेरपिष्यनेत्‌॥ पिविधतरहमवीनन्तपद्रपमन्ततः ॥9६॥रपपेपिपतुथ्यनुरवोज |||
यातुचेषटतः॥ द्वीजमिदपर्ंभदियस्यातिकमदपर५पदासनःपफरःपदरागनयसमयुतिः ॥पताश्चपपतरन्‌
वन्वन

शरहवनोभाखरसद॥ए८तरमण्डटशवास्यभपत्रसमन्वतप।भदुषटग्राडुरीनथिहदादीनन्तयाचपट्‌॥१९।अ |
दमन्नेणसहितरपानेवहिसय्यतः। सर्वन्याससपणमचःसरववफरप्रः॥ ५०१ हख्िरसतुशिावमने्रस्यादणषट ||
तः॥ बहोपणयीनहयोसपारयोश्वपिविनेत्‌॥५॥नधनेचसमस्तानिक्रमासनरकषरणिव ॥कमाशचत्ततनेकतः||
| =1
पननेपरफीतितः ॥ ५२ ॥ विसर्जनन्तशन्यानियायाद्टशक्तयः ॥ निम्मास्यपुक्तवचण्डोमाहरायास्तपाश्योः दज
~

।५३।बीजमतरतस्रस्यपव्वतःप्रतिपादप्‌ ॥ अनेनविधिनातवेपजयिलानरोत्तमः॥ ५९४ ॥ सकामानयिरन््राप्ृहरो | |


केवस्कनः॥ सखीरेषतथोगच्दरारकरस्यारयस्प्रति॥५९।नािदिसास्करस्यदक्षिणास्यागहया ॥ तस्योदसानोय

(9
अते

पतिरिष्ंशाडूमत्तमम्‌ ॥ ५६ ॥ पथिय्यसदायान्तिाहाकायास्तवानराः ॥ पिर्यावि्ततेवमानाश्वश ड्रम्‌


॥ ५७॥ तिघ्नोतायात्रराःस्नालायःपश्यतशभाषटे॥ महालानम्पहदेवहूममिष्ट्र ॥ ५८ १ ततःपपरलदीना
स्नकसममारिनी। प्रीरोदास्यापरातस्मततेगतेद्षिणश्रवे ॥ ५९॥ एेभपिमाहारानपुण्यतोयेमतधरपे ॥ तयोःएलाव।
्रोयातिशद्रस्थारयम््रति ॥ ६०॥ ततोपिषुवेतद्मीरीरास्याचापए्रानदी ॥ यस्यास्नालामहानयांशिवरोकायगछति।
८5
८-८-८८

॥६१॥ ततःप्यधिवाचष्डीस्याचण्डिकास्यामहानदौ ॥ निष्यातिधवरास्यामुपमतासुमनोहूरत्‌ ॥६२॥ शिवरिद्य || |


2
(>
कक
(7
0

|मप्रनातिररव्यवसियत्‌ ॥गोरोकथाधशृहीवक्रोधमान्रानतरस्ितम्‌॥ ६३॥ पण्ठिकाथत्रःप्नालाभरुदयधवरे्र


||
>
(5

॥ ६६ ि॥
| ॥ दक्षिणंसागस्वीश्षष्रगरोकसंततफं ॥ ६१॥ ततावतोय्यचपनःशद्िणमिपीहमम्‌ ॥ शिवपजाविधानेनप्‌जय
|ामटैश्रम्‌॥ ६५ ॥ अश्मेधस्ययक्ञस्यफरंपमराप्यमानवः ॥ सवीन्कमानवाप्यदेहन्तेरिवतान्नेत्‌ पक
-
4
2
~>

र 2
|

||एतायाकथितानयःसवविःकषिणशरवः तसारी शानकाषटयाम्पयेतागयमादनः। ६५ क्श स्यसे


0४५,
0

||महस्‌॥ सखपयतरषपरकष्स्यपशे। ६८ पवाऋहरिसंदीपयिकतिगमिनी ॥ गन्यमाएनकस्याने


९१
| शहवषुस्यपदयम्‌ ॥ ६९ ॥ घ्रक्ानटथाोकुषठन्रानतरल्यम्‌ ॥ भन्तरलककृष्ठप्नादपीवापतनसम्‌ =द-प
7
ष,
>
~

|॥ ७० । पशस्यतोष्छशिरासंसयम्पदषम्‌ ॥ पूजपिवामहभह्खणपलमवश्षयात्‌॥ ५१ ॥ वमपादप्प।


तररट्पाकरम्‌।पधनपदानावपर्यानयमहादप ॥७२॥ इनेनतुमनरवन्नानद्वानराजण्रवततःधलु |||
दयप््थद्
सदर
नद~~

42

पहन्तवसिनप्‌॥ ५६॥॥ मणिक्टरयायगिरणन्यमद्नमस्यव ॥मधयस्रपतिरोहियान्रह्णप्निसमस्थितः॥५॥


---~


7क.

7शियादकषिारयष्ठीहिनामसागरः ॥ मणकृरप्यत पवहयीवेहसतः॥ ५५॥ सहवपरषहपणपिणाहवाव |||



मप्‌ ॥ निह्सहवग्ीवीदायतरसस्थतः ॥ ५६ ॥ हवाजस्तथाविपणुसततवासमधाकरात्‌ ॥ तरवा [णी

दी्यमवतिहितम्‌ ॥ ७५॥ सपहिततनुश्चदवमहप्ण ॥ स्बरोफहितावयतगद्यानमह्‌



1
(क

॥ ५८ ॥ अगदघ्नानसमातःस्चात्महसुरम्‌ ॥ तस्यलयहयोवानामकक्रेपुनभ्वम्‌ ॥ ७६ ॥ नपुगनायत | |


सातरतताघारतमः ॥ अप्यवञतसरुपरिकीतितम्‌ ॥ ८०॥ मपिफूयवरेपिणुहयप्रीववहपर्‌ ॥

शतव्यामप्माणेतपिस्तरवशोभितप्‌ ॥ ८१ ॥ तसमाधुी्कामःपैतसत्रिकोणकः ॥ पत्रररहयोनामशिव
चिहोव्यवस्थितः ॥ ८२ ॥ तस्यापतरेदक्िणस्यामपत्वकृष्ठवम्‌ ॥ अपुन्वूरस्तीरिनयतेद्रकामदे ॥ ८३॥

तोमेक्षमवाप्रयात्‌ ॥ तस्यमेवधिरायान्तुगोकंणे नामशङ्रः ॥ ८५ ॥ गाकणानिहतायेनअन्यकरप्वतखपृश ॥


गोकप॑सयतेशन्यकिदारमुरततः ॥ ८६ ॥ ततोऽ्धकसमः्रोकमरकसोगधृक्‌ ॥यत्रास्तिमुकदरः |||
||सगिरि्मदनाहयः॥ तत्रवकमरमप्रो्तःसमहयमारयप्रदः ॥ ८७॥ स्नावपुनण्ववनर्दष्ग कणयीिन। ॥ केदाखम्‌। |
9
रमिमौधवदते ॥ ८८ ॥ द्तुमाधवनध्ततःकाममिरोकयेत ॥ कामि क्यतत्रसयारितेपपुनभ ||
वम्‌॥८९॥ एड्वापीटतरामनेनकरमयोगतः॥ सततपर्वानसततपरानासानन्दशप द्वच॥ ९० ॥ पितृदुलत्रिदिव
यसपर्षोतमः॥ विणास्थानसमहतपुभ्ववहरीखर॥९१।पापहरसवमतोनिततङ्मही दषे ॥अनेनपतुमनेषला ||
यद्ीरोपनपमेत्‌॥ ९२॥ हयप्रीवसयतन्धनुपुरपरतिपादितम्‌ ॥ रूपशृणमहारानविम्तयत्तस्ययाछताम्‌ ॥ १३॥११्ॐ‌~>~>
_->_
|
रृन्दधवरःसितपदमोपरिस्थितः। चतुभवनःकुण्डरदिनानारष्सापितः।॥ ९४॥ वा पहत्तसतुवामहूसतदयनत्‌ ॥ ||| धम
कन

वणिम
.
..
.
[
शषौ
..
.
। रतपितपदथधरेस्तहयेपरे ॥ ९५॥ श्रीवसकोसतुगोरककपिकारदापतः ॥ सयंतसतन््रोककभेपरा्ः|||
२६४ |||प्रपजने | ९६॥ पिषव्सेनाह्यरेसत्‌ नमोत्यपमिप्तनने ॥ शिर हपपरतिच्छ्रपएदाहगरदधनः ॥१७॥ ओर |
मनोधगनपेधिता रोहिष ॥ हवग्ीषसयमन्नस्यतिदियेततु ॥ १८ ॥ याक पयतेरयैहैमहय ||
एरत्‌॥ एनवतुरनेन््परथरणकमण ॥ १९॥ इटपिद्िपापेहविणहोकपवाप्रयात्‌॥ मनेप्तपथवप्राणमः |
चेमृ्तपतदश्चयत्‌॥ १०१॥ पमतपुरुपादीनाहु रोनयुनकोिनः॥ कमस्तपपर्पोत्तयोयोगीधान्रकीितः ॥॥ ||
अपोरोद्यथगाफणःकफेरारावामदेवकः॥ सथोनातस्तकमरामनेपतेपते मपनयत्‌॥ २ ||पवतश्वषफदार शिवगङत |
टिका ॥ हयग्रवस्यपमस्य इध एस्यतुपश्चिमे ॥ २३॥ ठयिगाहपस्थानम्परीभागवतीतथ ॥ पोगखेमपणिकिर ॥
एयाङतुक्पुनभ्यवम्‌॥ ¢ ॥ ससमतीधयातरणफरमप्रोतिमानवः ॥ अयेमपिपितिप्पशदयमीपुच॥ ५॥||
एनावपुनभ्वपनरेयःपयहिपिवदरिप्‌ ॥पपवडुरमदूयविषणुपायुञ्वमप्रयात्‌ ॥ ६॥ ग्षटुनुप्करमासप्रिध |||
शेयोहपि ॥ हविरीनतय्योतिपपमिःसहिकरैः ॥ ४॥ एतकतयितम्यप्यंमणिकवहयम्पदम्‌ ॥ वराणसीता ||
प््विरिढपियापरवितम्‌॥ ८॥ याेचछापक्षिपकस्योप॑वप्‌ पसमैदप्रटम्पेयेकापयः॥ |
-
(

~
| ॥९॥ ॥ इतिध्रोकरिकापरणेएकाशीतितमोध्ययः॥ ८१॥ ॥४॥ ॥ ओंनऽवावि॥ =॥ ततः
महारानदप्पणोनामपलतः ॥ कृषेरोयत्रवपततिधनपरेःसमसदा ॥ १ ॥ यतित्रास्तेमध्यागेरेहिारोहिताकृतिः ।
<>
<>

यसिम्हदिकिसषटवण्णत्योतितस्षणात्‌ ॥ २ ॥ यत्रतिदूरपरवतिदप्मणोनामवैनदः ॥ हिमनििमोनिल


4

हियपरशःएरेः ॥ ३॥ समयत्रहिसोहिषंसमदिगणेहरि ॥ सव्वपीयदकःसम्यकृष्लापयामासतपुतम्‌ ॥ १ । „1


.
ए...
णीं

तस्यस्नानसषमहतःपापदप्पस्यपाटनः ॥ तेतायन्दप्पेणोनामपरादेवगणेःकृतः ॥ ५ ॥ तसिन्प्नपरानद्यये्|


ेर्णाचसे ॥ वृरेरमरतिपतिश्याहाततरेशुषप्षफे ॥ ६ ॥ सयतितरहमपदनमिहतिशतय्युतः ॥ मणि
शिूव्वस्यामप्निमाराहूयोगिरिः ॥ ७॥ सप्पकारःसपतशतव्यामदीदिविस्तः ॥तत्रतिषतिषयहिहदुमगेभिमण्ड
ठे ॥८॥ सिन्द्श्चसहृरषारदारशिरातरे ॥ तस्िप्िल्थनोहिभिल्यमदपकाशते ॥ ९ ॥ भंसस्पहि। |
प)
7
(न


(7
>
(7
4
9
पव
>


धायकमास्यापरितेवे ॥ पतमिवस्थितस्तमपाक्षद्हिगणिःसह्‌ ॥ १० ॥ ोहियपायतिलावप्निमारहूवय


हिसि ॥ आरु्यवहिपमपञ्यमोदतेपिष्णुमन्दरे ॥ 9१ ॥ परस्तादपनिमारसयकुण्डफयहगहयम्‌ ॥ तस्यतीर द

/|

पषठेनप्नाकंसकरमसतः॥ १२ ॥ वरुणस्रवसतिनिखमेवनरापिपः ॥ तसिमकंपफरेसम्यकपूनधिलप्रवेतपप्‌,


[>
-

चन्त
दन
स्ख
क| ॥ १३॥ स्नावाचवारणकृष्डवाहणहकमापुयात्‌ ॥ अवरयननमेवतरपरमपय्य॑पप्‌ ॥ १ ॥ वृमाबृहारि
२६५ ।सायु्तहुषेरमबीनमृच्यते ॥ स्मोयःपकारसयविदवदरादसयंतः ॥ १५ ॥ पहिवीजितिष्यातमोनवहिमपनये।
||त्‌॥ मकारपथमःसोमविनुनावरणसमतः ॥ १६ ॥ एमिपनरेसिन्दपियमेक्यनेत्‌ ॥ वककयेनामगिरि।
पवस्यार्थरणापरात्‌ ॥ १७॥ दिसष्टवायुधीनिनमण्डरेनसमनितः ।वायरोकस्थितशगोयसातरिःपयमाह्तः
॥१८॥ उदपाकतागमापता्यतयरेहतिभुपते॥ ततरवयंपमभ्यश्वयुरोकमयप्रात्‌ ११॥ परयमपगिमैरशच
दरकृदतिसमतः। परिोणशदसह्वद्रमण्डरम्‌॥२०॥ पितीयवमंस्थायनर दनापमरडतम्‌॥ वन्वन
मितिपरोनोनपदधपुमयेत्‌॥ २१॥ अयापपरििदतुपलतनप्िशपतिः ॥ प्रदक्षिणीफरोयेवदक्षि्रिसेकः।
॥२२॥तस्यवपव्वमागतसामर्ष्ाहूयसरः॥ त्रपनवाचपीाचनरलयपश्नते ॥ २३॥ समणदतशन््रषमा
एयात्‌ ॥ तदाङ्ततनिृताल वर्यः ॥ २६॥ तैतवेवंसवकुणडमररेददषन्योः ॥ मधे | |4 [-
"जयो

||एष्यतेर्यानेखषतऋहमधिरापरि ॥ २५॥ वन््रिपद्व्रण्डहोदपे ॥ पयंमापपमापायतथन्छरप


टरम्‌॥ पुषाप्नणमह्दवरन्ररपंह ॥ २६ ॥ इयनेनतमन्वेणयन्नावावद्रपधपि ॥ चन्धकरेपमाहद्यपमये
न~
~
~
यरततत्ररः ॥ २७ ॥ अपिदन्नापनतिसुसुकाम्तातस्यनायते ॥ परनद्रीवनमिलायातिपरमपदप्‌ ॥ २८॥
तरतुचनछूटस्यनन्दनोनामपेगिरिः ॥ तस्मिनवसतिशक्र्तुकामास्यसेवनेरतः॥ २९ ॥ परवमावंपमापायसनेर
भरोहरिः ॥ सेवितुन्नद्रीबान पततर्वतेतेनतः॥ ३०॥ चन्रकुटस्यतुगिर्दनस्यतथागिरेः ॥ प्रतिदशतथाप-
दक्षिणयतित्रिधा॥ २१॥ वन्धकृनरेस्नावासमारद्यायनन्दनम्‌ ॥ आरध्यशकरकेशंमहाफरमपा्रयात्‌॥ २२॥
नन्द्नादलकषागेतुमसमभृयमहागिरिः ॥ यःस्वयमागेहपःपदविख नमतमम्‌॥ २३॥ दधतिणेमस्मकृःस्यस्ची॥
पीयूषधारिणी ॥ उवंशीनामविस्याताशङ्रीतिकरीसदा ॥ ३९ ॥ देववयस्थापितम्पूवेममृतमननायवे ॥ कामस्या ||
यातदादायस्वयतिष्तपोबरौ ॥ २५ ॥ गिराह्पोहस्सतानुसमाटृयवतिष्ि ॥ साचेवामतराशिनुकृवाभविन

त्‌॥ कामद्यायोनिरशानोन्दशम्यतिसरवहि ॥ २९॥ भस्मकटेप्रषिशतिरन्शोमपिोगिनी ॥ आप्यायिताषामृते


ननितयदेवपमोदे ॥ ¢०॥ मोदवुक्महादेवीकमिनमेोपतेपता ॥ मसूटसपकैरन्यामिकूवेमहगिरिः ॥ ४१ |
१ सनूचकास्तेशा। २ सते।
==>

=-=
क्व

<==
मणिकणनामहसतत्रतिषिरिङ्कम्‌ ॥ससथोनतिह्पपतुमणिकणदतीसिः। १२ ॥सवोनातस्यमन्रेणपनितयः||| १०
एदारिपः॥ पनतीधनरेस्तलेा्नदेसवासवम्‌ ॥ ९३ ॥ मणिकणशरनछामुिभोसमचरङत |धेतःशताम |
रपरोदशश्वाहफापितः ॥ १? ॥ गरापरि्िबशकतेनयोवदःकी ॥ सहतेत्रोगोरहद्विनोवमहस्तगम्‌॥
॥ १५॥ वप ङ्दा्तेद्षणेनपिपणिना॥ एरवतगनस्यसतुगणतृणीखन्यनः ॥ 9६ ॥पनुशवकगृहतिकषमा
गोमेश्वरीप्‌॥ वकारनन्तरेषपशचद्रिदुसमनितः।॥ ४५॥ शक्वीनमितिपरोरक्रनोनपरपनयेत्‌॥ नदीपुमह्वानाम ||
||हिमपव्यतनिमेता॥ ८॥ पस्यांपणिकृटस्यसदास्नयतिशोमना ॥मगिकटसमासद्यपस्ताम्यछयवेनीम्‌॥ १६।
(| सगषन्नानमपुण्यमवाप्य्रिविवध्रमेत्‌। मकृयवरायुनमदयधन्कृरावरः॥ ५२ ॥ निरणेयप्रमदनोहरततर
|| परितापः श्रीरस्ापतपसासमरध्यदपध्वनम्‌ ॥५१॥ कमस्वस्वहपसतुकामदेयनसंसितअपिदयकयामृथिी ||
||मीप्षमणःसमन्ततः॥ ५२॥ नरीतृशाततीनमतत्रालेदकषिष्ठव ॥सरफामपरोनापशेेव्यस्थितप्‌ ॥ ५१॥ |
||सृ्वपयविपिवलावपीलाफमसरोम्भपि। मिकपपशूदामरिरोकमहीयो ॥५0॥ गनधमाद्नपवेस्यसषा
५५परस्थिवदक्िणस्यम्पुरक्रवापति॥अश्तपान
(ोतामपयतः।तपन्तिवपवडुषटरवासवासतपोननम्‌॥
देसतकामहूपान्तरेपपौ ॥ ५६॥ स्तालातुयासेकृष्डेसमासदयसुकान्तकम्‌ ॥ वासपस्यभरिषोभूलाशक्ररोफमवानुया
त्‌॥ ५७॥ पैस्यान्तस॒कान्तस्यर्षकयहयोगिरिः ॥ यत्रस्तिसततन्दवोनिक्रतीरक्षपश्चरः ॥ ५८ ॥ खद्रह्त।
महाकायोवामेचम्मधरस्तथा॥ नदाजुटसमायुक्तप्रशुृष्णावरोपमः॥ ५९॥ द्िनकृष्णसास्तुगडपीपरिसंस्
तः ॥ प्राोपान्तोबिनदुवद्रसदितवारिषं ॥ ६० ॥ नक्हयदूधितम्दोनन्तेनतम्परिपूजयत्‌ ॥ रककृटपमाहदयत|
तिरक्षपेदवरं ॥ ६१ ॥ पःपजयेदविधानेनपण्डिकाराकषपश्रीम्‌ ॥ नतस्यरक्षमेभ्यास्तियतरुपकदाचन ॥ ६२ ॥
रक्षसाशपशिवाश्वेतारागणनायकाः॥ तनध्पवरनन्तवदेवप्रिभ्यति॥ ६३ ॥ स्षकययुव्वदिरिपौखोना
माधवः ॥ पाण्डनाहतिस्यातेगरवहपेणसंस्थितः॥ ६९ ॥ तम्पाण्डुनाधसततमषटक्तसपोततरम्‌ ॥ तेनवपूनद 1
-
1



र~

म्पा्टुनााहूंहसिमि ॥ ६५॥ वणनरक्तगोराोगदपद्यपरःकरं ॥ दक्षिणेचक्ररणचवाहुम्यामपिविधतप्‌ ॥ ६६ ॥


वतुभानिरपद्रसंस्थितम्पकरोभ्यरम्‌ ॥ कृण्डरेषिधतशुदेश्ीवतसोरस्कमृत्तमम्‌॥ ६७॥ नमोनारायणपेतिमूरवन। |

(^
पकक

(वाहः ॥ एंसम्पनयेदरपचतुव्यगस्यसिदये ॥ पाण्डुनायस्योतरस्पाम््हकृयहूंसर॥६ब्रह्मणानिभितम्प्वना |


1

नर्धसमगवासिनाम्‌ ॥ भायमेनरतव्यामवि्तीणसेतददकम्‌ ॥ ६९ ॥ सनपापहस्पण्यन्देवरोप्समागतप्‌ ॥


१ भष्क्षरभवोद्धवम्‌ ६० पाऽ।॥
त-क
2
क न
(क

--
फ़" कगण्टपमदरततह्मकण्डामतछचवः॥ ७०॥ हुरमेसजपापानिपष्य॑स्वमब्रपाधय ॥ इयनेनतुपनरेणस्नाघातसिन्प
२६७ |जले ॥ ७१॥ पणटनधकपम्ू्विणुपायु्यमषटयत्‌ ।रहष्डतेनालापुनविवादपापतिप्‌॥ ७९ ॥
कदममारुदयपतिमिपूया्ररः॥ पण्डनाधलविरिगिरििपहरोहि ॥ सततय्॑रसतेपिणयरहशपध१।४३॥ |.
||ततस्तुतीखक्यस्यहुमास्यापिरयम्पपप्‌ ॥ व्वा गिवसतिवरहत्रह्गरिपनः॥ ७४ ॥ वऋह्मीरप्यपवह्यमो ||
|पिषठिग्यवस्थितम्‌॥ १ रन्न प््मास्यानामिपण्डटम्‌ ॥ ५५॥ तवप्र रह्पेणरमतेपमेशरी ॥ कके ||
वह्पेणपनितव्याशुभामिक ॥ ७६ ॥ तस्यस्तीमम्पवसितरततिपतितम्‌ ॥ हपशणनरेष्ेष्ययापदारि |||
व ॥ ४५॥ एणारमोरीदीपोपिररारकदिका ॥ वतभोनक्शाह्तकषिगेकतषप्परो ॥ ०८ ॥ सहनो ||
मेमिधीषचेानटापुनः॥ वामपादरपस्योोध्ियाह्तिदक्षिणम्‌ ॥ ७९॥ शयस्यहदयेयस्यसष्रापम्करवतो॥ |
नगहारीरोमराभूषिताकमदपरा॥८०॥ ककगंमषठवासहुदारमध्यवीजकः्‌॥ दशनां योगिनीनप्राा|
के
स्यास्ततन््फे ॥८१॥ जेयानिनरशाहसयसेकवेम्यगाचरे॥ र्वयविपिषस्राघासपष्पण्डशिरामथा॥ ८२॥ ती |
रङटेसमा्यपुनयनाननाये। प्दसरयतेवरणस्यातरपिके॥ ८२॥ सुथापहोपे पेषेपापहमगोमरि॥ |
ि्ण ीवि पीस ुधो धपर िपर िणि ॥ ८॥ अमत नमृ तमे येह िषि ममो वरि ॥ पर ्द फे वि वा रप ्य ःप दर षि
अमत्रा योम ौ नर े| ८६॥ घवपापवि|
॥ॐ ॥८५॥ रोह िद् दपह ीर् णपा पंह ममो यपि । ये भि ः तति मिम नेः ालप ुष्
पि षण लो के िष े ॥ उन ॑श ीद िष ुन ्र रा सण यद पष रण ि ॥ ८०। सोव ्ण॑ पा् ममृ तस् नाव णाय विी िव॥
िम॑ो सनतु मन्र मस्य ाश्रगीति |
शह्घवागोखणाप ीनो त्त तपय ोधर ॥८८ ॥ पव् वाह ुनद रीद ्ाप यभि रणम षित ा। एतत् नामा यक्ष
रेत गदि तिम सरम ्या शरी तम् ‌॥ गोर पवव रयः कमा स्य ापय ेतस ्यत ु॥९ १॥ तरे व्र िेतारः
तम्‌।८९॥उमतन राज शुष ुषव मे ॥ $नमदत्फमू
स्थितोमसिनोहरः॥ तवो रूप थम् रश् चयो शमम ुना पुर ॥९९ ।तद हस् रति वध् यमि मह
तम् ‌॥९ २॥ मन् रसि दरस ्यद ारस ्यस ्वप ्रफ ीति तप् ‌॥ हपन तस् प्् याम िगन वक् ्नि सचन म्‌ |
ायेतिमरबीनादिसड दक्ष िणित ुकेरदण्डमुय
ुव् थार यज् ञपर ्ीत िनप ्‌। मव् यणे मबु हष् डमे कदष ्ृद रम् ‌ ॥ ९१ ॥
(9
८)
(2

॥ ९३॥ रम्बोदरशतुबह नम् ‌ ॥ पु कि
र्वतथापरे ॥ रडक म्प रवव ामत ःपर िकी पित प ॥ ९५ । दला धिप ्गग नमो नस् कयद ्वि पणि
न्व ितम ्‌ ॥ ९६ तस तु या शर ोः पथ रस ्य पु ने ॥ पएव तनर ग्र ा्स तुत ाहग ्डधिनिष
ृवदिम्यामस्तानमलिभ ॥ वक रठ
ीतव दनो रने त्ो भय डः ॥ ूरि किन दकष ेपप ेवा मेर यिप त्र कप् ‌ ॥ ९८
धतम्‌ ॥ ९७ ॥ दिुजःप २ सुशोमनमितिवापाः।
जज
सव्र


[क
१ पमिमौनव्यसुतयस्तासिन्नातरेसर्थः। व्च
कवक

॥॥ |वदन्रोपमनिसन्ततः॥ जवदीपामर्दिवभहोरपवयतस्तथा ॥६९ ॥ पुयपरिीनिनषषसरमिषितः॥ अ
२६८ |परिताखीनेोयंसर्वतषयनारृक्ः ॥ १०५ ॥ पएयेदप्रिताटरवत्मयकारम्‌ ॥ यपनयेतस्वपुनभतादिभयो ||| घ
मयत्रहि ॥ १॥ अषनामथमन्ाणयोगिनीनाडम्प ॥ ररपतीपसस्यानानान्रणक्षरणितु ॥ २ ॥ वेणवी
तन्रससानिपकक्षनितानित्‌ ॥ रैयषत्यास्तथावदमसरमकू्तिपस्त्‌ ॥ ३॥ हपनुनसरोगिनी|
|ना्विपतः।परयकषरवनिनदमो त्रेणवाविपाः ॥ ¢ ॥ नेवीजनवपुजायोगिनयोगूपसत्तम ॥ क ायनीम्पा॥
दगीनुमोतनेणपूतयेत्‌॥५तदेवजनरपनतसूवैरतिपापतप्‌ ॥ काररयासतुमनरेणकालातिूजवत्‌॥ ६॥|
कारर्याहपमन्रोपेप्रति्ति ॥ महमायातनमतरे पेदूकेशरीम्‌॥ ४।९ताःपमो तयोगि्यःकपसपा ॥
वरप्रदाः पिरेपयोयरोपेकेपेतनयेषपनमे॥ ८॥ एणतिस्रमनततरपजा तपाचसत॥ प्रये गिनीपसतुपू |
नेतररपतमः ॥९॥ससव्न्नस्यफपरप्ातिनरसत्तम ॥ नीररस्यपवसिन्तहपप्मतिपारितप्‌॥१०।तामिप्ड |||६८
ध्न

रप्मस्यामासदृटस्यदपषनिप्स्यादुप्परोनामपव्यतोयमहपधुर्‌॥ १3 ॥ तत्रयाम्बिरकृणानीसाज्ञनमप्र
पा ॥आपिलकायौरतेदयापप्सिस्का॥ १२॥ एमतरमनमपण दष्ठपदेवयः ॥१३॥ पतेतुपणिनािये (क
(1
क”

9
[
|
|
्ाणिद््डस्यसाधतम्‌। कृषणवधनोमिनह्ियमकरोऽरम्‌ ॥ दवतपिपत्री्वामेपाणौ सदैवहि ॥ १४॥ एष |
||वधुस्थरपद्म्बषितिःसतदन्तकफप्‌॥ मयामयग्रएतनिपयत्तणपहिषवाहनम्‌ ॥ १५॥ पजयपरयाभक्तयायाम्यीननसा|||

धकः॥ उपान्तवगोस्यारि््योवर्णोविदिनदुपय्यतः॥ १६ ॥ यमवीनमितिस्यातरयमस्यप्रीतिरायकम्‌ ॥ अनेनवतुमन्न


शकन

एशमनम्पनयेतयः॥१७॥ कपदस्येऽरवसनापमूप्यमवाप्रयात्‌॥ पवस्य ङपपयस्यनुयक्रिहतिस्मृतः॥१८॥ ||


यपवमागप्रानेभहिशाप्रथ्यामवस्थितः ॥ पौटसव्रहावसतपप्रक्पनेतरच्यते॥१९॥ तस्मिन्वसंतिसततद्रहानवयधे ||
या ॥ तत्रतन्यनयेस्तसनाप्नोधादकवित्‌ ॥ १२०॥ रुपमन्त्रथसधयस्यवन्रसयप्रतिपादितम्‌ ॥ सपतानामितः
(| पन्तमन्ररूपशृणष्यमे ॥२१॥ स्ताम्वखरःशरीशकतिमोश्वगदाधरः॥ चतुम्बुनोमेपरयोवरमहसेमतः॥ २२॥ पीता
न्द
व्य प्बरधरशटीपीतमास्यानखेपनः।षहूचमगदापाणिःसहयावरदोवुधः ॥२६॥ प्वणगेरःपीववासाःस्णपय्यडुमस्थि
तः। माराहूमण्डलुनदण्डवेमिनवरदायकम्‌ ॥२९॥ चतुभ्वुनश्चसयन्तिन्तयदेवतीयकम्‌ ॥ सर्वदवगमानयनतप्य
|!

मानम्मनेोहूरम्‌॥ २५॥ शष्यशष्टवणशह्ूनागोपरिस्थितम्‌ ॥ चतुनम्पारमालपुस्तकाचवरकयं ॥ २६॥ माद |


पषिणवामान्यानयतेरेवयगःसदा॥ हननीरनिःशरीवरदोगृरवाहनः॥२७॥ पाशबाणासनधरोष्यातव्याक्मुतःसरा॥ |
॥ ||
काण |||कामरयवोननतमनम्मोमसयकीतितम्‌ ॥ २८॥ दृर्ायानेवीनस्ययतमधयक्षसुमप्‌ ॥ तमन्करापिपत्रस््‌ | |ए०
२६९ ||नकरामफादप्‌॥ २६॥ नकसथमदिुकतुधटृषरसवयतम ॥गोवीना्तमिदङोमननर पितम्‌ ३०॥
िदधनुपर्यव्ापिपनवणयम्युनः ॥ सतमस्वसर्थकोमकरस्वारि्तस्‌ ॥ ३१ ॥ प्रमायक्तनतुषिदि|
दभ्यापमनितम्‌ ॥ पविचकरसयपोननुसर्वफामसमिदम्‌ ॥२ ।प्व वृ्सतुवनविदुतमयितम्‌ ॥ भा |
||यमसरस्रोपेतनदेपेयादिपप्यम्‌ ॥ ३३॥ शगचरसयमन्रोयततपदोपविनाशनः॥ विनुवन्पमायुक्ामद ||
||सेववा ॥ २१ ॥ तेपंपवप्रहणवररतमहमकीपित्‌ ॥ रनितपधिकियेरीमंने्रहनिमान्‌ ॥ ३५॥ पत
> ~>9.6 >)2= %<=
~¬म-33.+ =>|ए+ =› |८~~>> 51 ~|~
< 4
41 ~
0 ह^21 2 (|1-21८9|
-२12
<,
2 ॥|

=.
, ।
92
.-&
उपा ददे
.६.-9
~


<=

तशर सतः
=
9
िके
[>
नअ

ये ॥ परव
^~

णे किार ापतः पच्छ हपीव तभ्व नः

>
॥ ३०॥ सहू वर् माद ाबा
~~
णपण ॐ3

चन््रपूमरनयरमनर हे तोविठमः |
न्वणसहितःपनः | ३८ ॥ उष्‌ ृश्रपेनेन्दिन्दिभय महित पम्‌ ॥

॥ २१ ॥ आदक्रपेदधामतयृक्तमतयोः॥ एथिक्रोरवेपूनपिवनवरहान्‌ ॥ १० ॥ अगिष्तेकामात्र |


एशासितधतमाप्‌॥ पित्रकदतुपवस्यंफनरापररमः॥0१॥ सवविपरयसुपर्यसिनदवयोनयः ॥ तम्प |
=-=
===
===
===
तसमारुचप्रणम्यसकरान्सुरात्‌॥ ५२॥ स्वगौच्यनििनरशरेषहवाप्यतुरंशरिषम्‌ ॥ कलराठरैरतुपूसनयु |
पपव्व॑तः॥ ९३॥ शच्यासादमपुररमयत्रयक्रःपुरवरः॥ तूर्बस्यामहदिवीनदी किङ्ग ॥ ‰९॥ तस्वालाला
|| नरोगदवासनाननम्फटमुयात्‌॥ कामास्यनिरयासूल्िणस्ान्तवादिि॥ ९५॥ वियतेमहदावतमूरहमवर
से

9गिण
वति

पिनि
गि
नि
दोधि
मकि

म्महत्‌॥पथंशतिमानेनयाजनाना्र्र।४ ६(तसमादायातिसुनदीतिताभ्योपमतीयमाक्‌्रहमाकाितसिन्यतमा |


तस्पविरासुता॥५।गङेवफटदायस्मातस्माकतपिरगह्िका॥ सनावाकपिटगङ्गवां सनमचन्तरासुव ॥ ४८॥ तवः


सवमममवाप्यदेतरहमणेकनततेतरमेत्‌॥ अतीलतातनदीपुेभागेदमनिकाहूषा ४९॥ नदीमहाृष्यतोयापापसयदमनीत
उन्न्यः

ात
| धा॥ ततेटद्राहयाचभरदपरासरिदुत्तम॥५० ्ययाभूगजञवविीकाषन्वमतल
यप
| पवाष्वयात्‌॥५१॥ तथादमानिकयाश्चपिव्वाणमाुयात्‌। ततपूव्परदवीना्नासासरिुतम ॥५२ ॥ महतीदिन्
=
||
|
॥ मनायमनकसप्रदादिणद्रिसमृहूतादक्षिणोदपिणामिनी ॥५२॥ तप्वानुकतिकमसंरनाचामूकिमवूषत्‌ ॥
||
इह्योतमसोगानागपेवास्रिष्ठितान्‌॥५९। तम्यसदिवोपमोतमीगसमोष ;एन॑ासयेदरगिरवसयुप
५(यो पोशर मह्प ्यमध ्यसण ्डोत ितखः ॥ सएवम ेखास ्योय मपशच वक्र स्यम न्रक ेः॥५ ६॥ सम्प ु्यततरमति द
=

| कमिः॥५
1

रच
क्ववव
~क
का" || |मन्सयतिशिवरोकताम्‌॥ कमवहस्ययपनाकयितानीरतिणेये।९५।पगधपरभेषुलयेचाचरोतमे। तै |
९५४५ (४

२७ |वह्मस्िसरवमणाहयम्‌॥५८।तय)क्नाघानरोयातिरिवराकसनातप्‌ ॥ दनंवस्थस्पपनस्पामुखामवरपनं ||
|॥५९।तःक्षिणिमहरकोपफनामनामतपतिपिनिरशिरापररदवीवयिता ॥१६१पब्‌फणीनाप्राप्रय || `
॥|नि्पिणी॥ एतरपतरीरुायोनिमिःपककरकम्‌॥६१॥ धितासपितुनत्रगिलमेवहिमदविना ॥ तच्येरपममा|
्‌
7तुकनानाममहातदी ॥ ६२ ॥ दक्षिणंसागरप्यतिपरथमधोत्तप्रवा ॥ दि्यडुण्डमहाकृष्डनतच्ंरोपलफक्षो
॥ ६३ ॥ संथिततरस्नावातुपान्दीम्पसिनयेत्‌॥ दिव्यकष्डनरःस्नावपपदचपुफरणीशिवाम्‌॥ ६१॥ यपृयेगरहम
|मगःसयाननहिनायते ॥ पथयानिःुफणिौपवेपसिथिता ॥ ६५॥ पतस्ततःपवहपपशुफणिणीपता ॥य |
|पकरपणणितेताःपश्चयेनयः॥ ६६ ॥पशपफणिवयःप्च्डा्मकामदाः ॥ गरिुरयासुतसरणताःएूा
|| धफोतमेः॥ ६७॥ कमेशरीतसमनेए्यवपनयच्िाम्‌॥ वराय्विपरयपतमन्रमसाःपकीतितम्‌॥ ६८॥ का ||| २७
|प्यसवापसरम्पजनेखाप्कीपितम्‌ ॥दप्रष्ठपरवष्टायवष््ादण्ठपिकि ॥ ६९ ॥ चण्डरवः ||
| भर्यापकीतिताः ॥ रिपरिङ्थतत्रपिगिरायरिसकहयम्‌ ॥ १७ ॥ देवीपक्षिणपवस्यत्तायकनतनुपुनयत्‌॥ |
नवाण
तिनि
|
|
||मेखस्यतमन्रणपनयिादिव््नैमेत्‌ ॥ ७१॥ निमरयधरिणदेवीषण्डगोरोतिकोतिता ॥ एतस्यानसाहूटपरा
">

्ापिता॥ ५२॥ कन्तायाःसरिटेन्नालावसम्तेमानपोतमः ॥ हपवायाणवानवाशिवरोकायगच्छति॥ ०३ ॥ क



कस्यानमहटादेशन्यम्पव्यतोततमः ॥ तहसध्याचरोनाप्वपिषटेयत्रशप्तवान्‌ ॥ ५? ॥ निमिनान्नस्तुराजपःशापह
ह्मसतःप्रा ॥ वसिष्े्यशरीरोपतच्छपानिमिस्तथा ॥ ७५ ॥ ततव्रहमोपदेशेननिनेेकामरूफे ॥ सन्ध्यात
४.
-नः

क)

पेतस्यप्िष्णसात्तद ॥०६ ॥ ्रथक्षसतस्यरेवस्यवश्दानामहामनिः॥ अपता्यवता््यशुकुष्ड वागिरेस्तटे ॥०७॥


ततरस्नालाचपीलावशरीरम््रापपस्िम्‌॥ तस्मादमतकण्डव्रसध्यानामनदीवश ॥ ५८॥ निःसृततत्रषषुयपिरापृरा
दोषवत्‌ ॥ तस्मासवन्तररितारलितास्यसष्डिरा॥ ५९॥ सागरदक्षिणपचमहादेववतासता ॥ व॑शावशुह्पक्ष
स्यत्तीयायात्नरस्तयः ॥ १८० ॥ कष्यदिररितास्ननंसशमापदन्नित्‌ ॥ ररितायापथतीसिगवात्रमपवत
॥ ८१ ॥ खय्यप्रिणष्ट्रूपीततरास्तेगवन्हरिः॥ उदितायत्ररःसनावादरदसयशहपक्षफे ॥ ८२॥ पगवन्तसषमाह
द्ययोजयेरमेश्वरम्‌॥ सयातिषिष्णसदनंशरीरणविरजता॥ ८३ ॥ एतापृव्यादितानयःसव्वाश्ववात्सथवाः ॥ कमात्‌
प्िण्यमितसागराहवीसमा ॥ ८१॥ कमास्यम्प्यमन्छास्नावाकवीगशनीनरे॥ परएतापवरदनानतुपमकिम

(य
मः
(व
अः
(द
>
(क
ह)
7

2
(हो

पक
4
2-7-77
टो)
~व
7
72

2
। भ
0 |्रयात्‌ ॥ ८५॥ ॥इतिश्नरिकषपुरणेद्यशीतितमध्यायः॥८२॥ ॥ ४॥ ॥ओववेदयाव ॥ ॥शाश्वती
कथितायतनदीमत्यधजापिता॥ वस्याप्मेसमल्यातनदीदीपवतीमता ॥ १ ॥ एषापटिमवनातच्छिन्दनीदीप 71

९७१
तमः। तेनरवमनप्यपनदीदीपवतीसमता ॥ रदीपतयापवतस्तराहयनामपयतः ॥ तत्देवस्यागस्यरिद्रमेकम्म
तषटित॥॥ससिपिदग्रि्रोतरक्षिणेरपिगामिनी ॥ 0 ङ खसयसततंघ्वनतोपतुपदतः॥ दक्षिणं पगदयो ति (2

||गोप्ियकारिगी॥ ५॥ परिरेयोनरलावाग्रिःघ्ोतायानरोतेमः ॥ शहठसमारयपनयषिङ्हुरम्‌॥ ६॥ सदी


|पकायाशुद्रामाप्राप्यकमानिहातुरात्‌ ॥ अनेपमोगृहव्यातिततेमोकषमव्ुयात्‌ ॥ ४॥ हरतुकषनसमिनसर
पोषाह्नः ॥ उमयासतेपाद्वोमदेवह्यमस्ैः ॥ ८ ॥ तसेशपलयममामन्रेणवष्डिकाम्‌ ॥ तयव्तोनिप्नग
|तताप्रतदृदेपिक्षा॥ १॥ तसयालाघाफरमयदिपिकसनाननङ्धीत्‌॥ ततोमद्मकिनामहिमरेरपमदगा ॥ १० ॥
पहातदीरिवगणेष्यीसदोपास्पतपतम्‌ ॥ तय कषतेएतानंयगादिपवतुपपि॥ ११॥ सयातिपरमंस्थनन्तदिषणोः
परमम्पदप्‌ ॥असिकसेतुसारोमानपपत्रिम्‌॥१२॥ फसाशरपुयानरक्रिशंपगहरः॥ कुसतनरशाहूरस || न्व

--
~
~----
1त~
[न

एहूनोपिते ॥ १३॥ तस्प्रानध्यपृमणम्यसुसस्तिम्‌ ॥ अकतीणमरयलवदकषिंसागरमि॥ १९॥ |


|
क्ट

|तस्यर्पश्चमकागेतुनदीदिकरिकिहया॥ दिगनक्षतसश्चाततिनङ्किरिकाहृया ॥ १५॥ मध्यागासमतायातुरङ्रेणावता


॥|सिता॥ टदगङ्हूयासातुगङ्वफरदापिनी ॥१६॥ यानिःपृतापुवयमागात्तसमाहिखिराप्रदी ॥ सुवणेघपिणीस्यतापा
[[गहासदशीफरे ॥ १७॥ कृव्ययाःसरसिल्लानम्पाय॑याघ्ठशरीरः। निःस॒तासखणंकणिकास्तावहम्तिनशेसि॥
|॥ १८॥ क्रोडाथशमुनागक्रेकणिकातिःपमाचिताः॥ स्यानात्तरपरदपरा्ततश्चन्दनविन्दवाः ॥१९॥ ताउमायाः,
शरीरानु॑स्रयनतिनरःसह॥ ततःस्वणेवहानामस्ण्रीःसमैतोऽधिका॥२०॥ एतासवैत्रमासनस्नावामयोनरः॥ |||
कृष्पकषचतुरयान्िकाटय्यतरमानवः ॥ २१॥ पिरगिवगेरिथवरेेत्रहगवनेत्‌ ॥ भमाकगतःपश्रस्ा्भो ||
मोनृपोपेत्‌ ॥ २२॥ ट्ङ्गानरस्यानस्तीखलयपुतस्यये ॥ विश्वनाथाहयोदेवःशिवरिहसमनितः॥ २३॥ विधे |
|वीमहादेवीयोनीमण्डररपिणी ॥ हयमरवेणयुयुपेत्रवीनगयतिः ॥ २९ ॥ हयग्रोवस्व्॑हलामणिकूटम्पुशगमत्‌ ॥
||क्रयःपूनयेहुगारिरदतिरमन्नफः ॥ २५॥ हययरीवस्यमन्रेणतन््ेणगरुडध्वनप्‌ ॥ कमेशवरस्यतस्रेणमन्रेणश्िश |
|रम्‌ ॥ २६॥ यायनेतरयाभयदादश्यांसमुपोषितः ॥ षटम्याश्तुदैान्तस्यपण्यफरंशण॥ २५॥ कलपकोलियं |
स्थिवाधिकोहेगृहेहे ॥ तवन्तंसस्थिताःकारन्तवन्तशगिवागहे ॥ २८ ॥ रेेपंपमासायवेदद्िहमगे भेत्‌ ॥
क ०, म, म

|
अगिक

कि
|!|

का" |नयःसणधियः्दीकमहवाशुमा ॥२१॥ कमाणवतुनदीपोमापनाहया ॥गोासनायाूवयत्ी |


२० |||ताप्राटपोदका ॥३०१॥ तत.पमफमह्पम्पोहनेनगताम्परः॥ जन्मयीमहमायदिवीर्किखपिनी॥ ३१। एतायाः||
||कपितानयःपकराद्षिणधवाः। तपन्तावापपीवादल्गरोकमप्नयात्‌ ॥ २२॥ ्रादिक्षखतिन्यासदवहति |
|छणदी।पितगहुहयरपिपााङ्गफसपदा। २र।सभूपिपीठपसयाचदवीङ्किवापिनी॥भनज्नरेषवयन्तीयतिप्र
||यकषतांपरः॥ २१॥ सितगह्ञनरेन्रावा्शमीहरिविधिम्‌ ॥ इष्रतितकान्तस्यपत्यानाननायते॥३५९िह्‌ ||
||सष्पीगवाद्छमाप्ततर्यस्िता॥वषणःिराघष्यण्र्रिदषपध्‌ञ॥२६॥ प्दिक्िषापिचयद्िहणए ||
|रिषा ॥ वी्णफानाहुयावेकपेप्रतारप्रणोतिता ॥ १५ ॥ पाटरितशनताप्यय्रीमहृस्वण्डिकि ॥ तस्‌
सततंहपततीह्यकनतहप॥ ३८॥ कृषणारम्बोदरीपतुसास्यदिकजटािवा ॥ ेनहपेगतादेसततम्परिपुनपेत्‌ ||
|॥ २९॥ अद्रमनेहपध्तस्यााकरिपापितप्‌ ॥ परिणेणंमण्डरथास्याकतव्यमननपुवंक१्‌॥५०॥ भादरिखेतत
पश्वासरतेतिपदनततः॥ तथापद्चाधिगम्यतिष्ठन्वितिप्ततः ॥ १ ॥ मष्टस्यातमन्रोषन्तीध्णायािीति |
तः॥ न्रपरढेवारियमयेतारददरः॥४ापप्रमेयन्क्नाहायाराश्रकिततिता॥ एते सपजयेसम्यगण्डर्या मू


दिपै ॥ १३॥ भदीप्बोधनंकलवलपुषम्ततःपरम्‌ ॥ वहिनायाततःपतरन्मनपाम्कोपितम्‌ ॥ ‰ ॥ | 6

|| प्रोपकरणादीनास्यानस्यान्यस्यसमयेतः॥ सयैमृत्तसतन्रोरुड यशपयेपिच॥ ५॥ वुष्डवकणरचमुगी |


तनस
न्य

||पणङ्नगा ॥ विदेतिचयोगिन्यरोकायस्यास्तवेवपट्‌॥ £६॥ हेमगवयेकनदेविद्महेपदमन्ततः ॥ पिकटदधोमशित्र


~
ण)
-

|| स्तरोदयात्‌। ए५।एषतुतीकषणगायत्रीपोटदेव्याःरकीपिता। िम्माधारिणोषास्यदिोगिकस्वण्डिफा॥ १८॥ |


माटातुटसयीपरोक्ताह्रक्षसम्भवापिवा ॥ गिषरपेव्यसतपूजनंपौपितः ४ ४९ ॥ उपचारद्किहयम्बरिपनन्न |||
~+
[

पङ्किम्‌ ॥ सर्वनुप््रयङ्मास्यापूजेयधा॥ ५०॥ पेषुमदिरकर्तानरेवरिषुाथिव॥ मोदकोन खिर ||


मासवयञननमे्वम्‌॥५१॥ नेवेयषगरियकरतीणायाःपरिीतिता॥ यषारटितकान्तायदवीमद्ट्चण्डका ॥ ५२॥ |
| वरदामयह्तासाशुनगेेहिका ॥ रक्तपद्मासनस्थाचमुकृयेज्वटमटिता ॥ ५ ॥ सतकतेयसनासितवक्ाु
| ्षानना ॥ नवौवनसम्प्राचाव्क्ीरहितपा ॥ ५४ ॥ उमाया्नासितम्मसर्ययुव्वन्सेकनक्षर्‌ ॥ मन्नमस्वा | |
| सततश्नेयमतनदेवीम्पजयेत्‌ ॥ ५५ ॥ नारयम्यत्हरवावषडिकायतुषीमहि ॥ तपनोरल्तिकानेतिततःपशाखचे |
पितः॥ ५५॥
(दयात्‌ ॥ ५६ ॥ एषाररितगायत्रदवया्यपकरतिता ॥ रोहिताहस्यदिवसःप्योस्यापखिौ
[विथ
~+
----~-~----------+~
द2
#


[~
चि

॥ निमा सपणि ीचाह य


¢

|वीरर रशरलएवरापि
वतनकिक॥
कालोितवण् तपनम ः
ूरःसमवुक्ष ॥ अस्ा
तमरीत यपमय
िदमपस त्रप
म्‌ ताकय विुष े ॥ ५८ | पु0

॥ ९६ ॥ अयमस्यागििपसतपुमेपसितितः॥
पेषी | |१,८१
3
।|
=,
य+

||स्त्मचरसयतनङ्ग्नुपूने ॥ ६० ॥ उपवारोवरिश्सयिहितोयक्मःुर ॥ महमवापहदेस्राय||


त म्रः ५, 9 _(न ५९

सनते ॥ ६१ ॥ स्गत्रहिरदयादासनशचहितायवे ॥ पट्रिमषायाधेमहरचण्डकाम्‌॥६२॥ यपृजये| |


५ (ू भ ^ 6 ी * =^ ५ ||
ह्मदि ङरशिवम्‌। सततपाधकोसोपिकामगिषटवा्रयत्‌॥६ ३॥एनकरखसियाकथितपजनक्रमः॥ |
य्वानधुहविदभोिभरणे :॥ ६९॥ किएवरगकलथागमुध ॥ तपि्तधयुपितदवीतप्मा |
दििखापिनी॥ ६१ ॥ मगत्पियस्ासुप्ीकपितुरी ॥ नायत्तिटरिततेनद्र रितम ॥ ६६ ॥||
दर्यपुरपोकप्रा्योवपननफमः ॥ शृणुरानवहितोतरहमणःूतनक्रमम्‌ ॥ ६६ ॥ तऋषीनमपरपेकतननप|||
बश्‌ ॥ तनवतनुपम्य्परतिवामुयात्‌ ॥ ६८ ॥ एस्यवाहूमनसुयधामोफापिप्‌ ॥ तारम ।
[|यनुरपृुमिप ॥ ॥६६॥ वततीयश्रदिवरोपवरसमधितः ॥ ववनदुमावतेवरहममनमीपि ||
मू ॥ ८५ ॥ अननकतुमनेणत्रह्ा््यपूनयेत्‌ ॥ पकममिटप्रपक्मसोकपमोदते ॥ ७१ ॥ ऋ्यफष्ट |||
ॐ ॐ
| -
ब्य ॥॥
धर्रतुव्तशरत्भनः ॥ कदापिद्र्कमरेहैसाषहटःकदाचनं ॥ ५९ ॥ वणनरगोरेढरागुसतहाह तः | 5 ।
||'ए्बामकुह्तेवद्षिे ॥ ७२ ॥ दक्षिणधस्तथामावामाधशचतयाश्रव्‌ ॥ च
||| स्वरतःस्थिताः ॥ ७ ॥ सावित्ोवामपाशस्यदक्षिणस्थासरखती॥ स्मकरपयोदयग्रेषु्यदिपविषिनत नम्‌ ॥ |||
||| ७५॥ चतुप्कोणशचतुररमष्त्रसमन्वितम्‌ ॥ पुष्कः ॥ ७६॥ समानि |
|| वश्वानयाशरतिपतयः ॥ अष्ा्ोचसतननोक्तयोगपीिङ्िकादिकाः॥५०॥ भाधासातिभरमुीस्तथासर्वसुपजयेत्‌॥ ||||
| ट

||अषटफषुपदस्यदिग्पारं श्प्रपजयेत्‌ ॥०८॥ पवरासनापविद्यहैसाहटायधीमही ॥ त्रेत्रहमपितिपदन्ततःपधासषो |


दथात्‌॥५९॥ एातुत्रहगायत्रीपनयेदनवाविधिम्‌ ॥ निमास्यधारीचैतस्यसनछुमारच्यते ॥ ८०॥ उपचारा
ेतराज्चनपिवलिताः॥ रकारेयवघन्तुवरह्मपरीतिकरम्परम्‌ ॥८१॥ अत्रसपायसंसपिस्तिरयुक्तशणाननप्‌॥ पितरकतास |
मयुकअन्दम्परकीतितम्‌॥८२॥ परशचयोः शदुरविष्णुपूजनेपुनयेदुरः॥ षादीनकरेस्यसतमण्डलेपरििनयेत।८१॥
परसवतीचतािर्हिसम्पद्न्तयेवच ॥ अयव्वरेपःकधितश्णमन्ासयदण्डवत्‌॥ ८ ॥ पदममीनमवामारानपकम्‌।|
पिकीतिता ॥ पणादशतििग्र्यो पनाकर्मणिसमेदा ॥ ८५ ॥ तीरिण्य्रदयातुपर्त्रह्मणेनृप ॥ अयने
१ अस्यद्धानेतिशेषः । २ मरार |
==

9



फा" ||धितेपूपययामगणमापितः॥ ८६ ॥ दरयताछूत्र भवाहुमह्पहवशम्‌ ॥ फातपरविधिगैवपाधपरििनयेत
२५४ ||| ८०॥ पीटिसम्यकृपूनपितापरतिवाणम्यात्‌॥ कथितत्रह्णःप्जापमनपरेष्णदम्‌ ॥ ८८॥ बोनन्तवासुदेवस्य
पुथप्रतपदितम्‌। तद्मनररलेनद्भादशक्षमव्यते ॥८९॥ अनमेभगपोपवपुतवायेप्‌॥ जहमन्रपिदथैष
गदेवस्यकीततेम्‌॥ १० ॥ अस्यप्रलहृहपन्तदपियामनसन्फम्‌॥ तस्यमसप्रेषुशमोतक्नापितंश्ण ॥ ९१।
अनमाप्रिणवेपुमम्दन्तस्यप्रकीपितप्‌॥ पदश्चपपतयेवतध्यतमहावरम्‌॥ १२ ॥ वाहन्तहदयापित््ह्तेण
वमतम्‌॥ मलत्रयन्तुयेवेदधौनम्यहुसन्फमप्‌ ॥९३॥ स्पमान्देक्रायस्तनसपथोतनिनायते ॥ सरतसतनो
फकमग्राद्यश्पूमने॥ ९४॥ प्रषुमन्ेपुवसदविपशृणुगुपते॥ रपन्तुवीनमनर्यप्रथमेशुणुभुपते ॥ ९५॥ पणव


(कक
कर

द्रोपमशृषःप्षिरनोपरिर्थतः ॥ वतमानःपीतवपेषिभिःसंयोतदेक्षत्‌ ॥ ९६ ॥ दधिणोद्ारान्धतेतदपोपिक


चामबुनम्‌॥ वमादकक्रमयप्र्तेऽधगष्मेक्व ॥ १७॥ प्रीवसकक्षासततहा्तुहरिषांशुमत्‌ ॥ धततककेयपोवा
|मतृणीपवाणपृसिप्‌ ॥ ६८॥ दक्षिणिफषाहटनदकपशरशनम्‌ ॥ गोपकिरीपयोतहणयो कणम्‌ ॥ ९९॥
9

0\

आजनुरविनीधितरवनमारा्रेर्थिताम्‌ ॥ दधानन्दक्षिदर्वधरियम्पशचतविधरतम्‌ ॥ १०० ॥ सरखतीमों


| १ भो तमोविणवेसुरप्तयमहाषायनमश्वाह ।
+
-<~----
त्ख
स्

तश

मपाशचितयेदररसिम्‌ ॥ बीनमन्तर्यशूपश्कयितन्तवपाथिव ॥ १ ॥ दादशाक्षसन्वस्यहपमतच्छुष्मं ॥ न |


पटःठर्यामनोयेवचचतर्भनम्‌॥ २॥ द्िणे्दस्थित्पदंगदाथाधश्रयोलयेत्‌॥ पमेधशचकरमतुरमू्ड़थविभर

तम्‌॥ २॥ चिन्तयरदनदधसयमन्यचपरववत्‌॥ अघ्रदशक्षरस्यास्यपरल्स्यचविन्तनम्‌॥ ? ॥ शृणुरात्नवहितोदा।


र्यनाशरनम्‌॥ पणनुसदङ्ा्यशुष्यणंर्विचिन्तयेत्‌॥५॥ फरविचनतयेदमेपीयुषपृतिङ्कटम्‌॥ दध्यत्रखण्डस
यद्षणस्वणंाजनम्‌ ॥६॥ पृद्ासनगतनदेवयेद्रमण्डठमध्यगम्‌॥ शुख्हठपरदेवस्रमाणादामनपदा ॥७॥ ३
पद्वाससमायक्तन्तिरोपेशन्निवि्िमम्‌॥ चिन्तयेदररन्देवंसरवकामफरप्रदम्‌॥ ८॥ दहन्यनादोषपूचन््रोदितापथा॥
तथमस््ापस्िद्यास्तथायोत्तसन्वगाः ॥ ९ ॥ सण्डरस्य्रमन्तस्यशणुमोपकापितम्‌ ॥ रेखयानियपुजासुरनो
पिःपश्चनिःस्तथा॥११०॥ ैमित्तिकियथकययम्मेदभिदेनसाम्मतम्‌ ॥ हस्तमापरधतुैतेखम्बूनसतिम्‌॥ ११॥
चतुप्कोगचतधिसतह्यकतमनोहम ॥ बददारन्दकयतीनामायुपेःकरोेस्तथा ॥ १२॥ अषटसुदिकुनिहित सह| १

षट्कम्‌ ॥ एम्यंपारनोभिसतक्यनतच्छगुपाधिष ॥ १२॥ पितपीतेस्तथारतेःयभिवहरत कमात्‌ ॥ रजोमि।


प्रड््यादन्यथानतमाचर्‌॥ १४॥ चतहसन्विहसतथदिरसहसतमात्रकम्‌॥ समित्रपण्डदुम्पयिवक्ि धिक
(क
~
2

-------

नि
+
चम
का" प्यनः॥ १५॥ रजपवयाश्चोधदौपतहताधिकपतम्‌ ॥कयानतिकिमाहरपयथाययत्रपत्रव ॥ १६॥ दवििरयु |
|धपद्ानात्वषिषनक्रमः ॥ पितैरजोमिःकतेव्यमध्येपवरसुवररम्‌ ॥ १०॥ कथिकपीतवणस्यकेशरप्र्तथाहण ||| अः
१ सोपीपयेतहिपव्प्यपयः॥ १८॥विण्डतपशाङदा ॥ शूरपषटदिगीशानषयुषा |||
||7क्रमापनः॥ १९॥ सृमा्गोरीतत्रह्मरमःकृणसतयेव॥ रसतुपततम्ूजयाःसंत्वतापथेवताः॥१२०॥ नक|||
दरिदधक्यमगेयािोजनम्‌॥ विपागतुकतापनानिफरातस्यनाया ॥ २१। पिच्छिम्ूतनुपृमितं | |
रक्तमेव न्यातेतमण्डरस्यारयरनोदो पनित ॥२२॥ स्त््डर्यंवेसुेवसयपूनने॥ एवरपश्रएनि |||
|परश्वान्ययेतरम्‌॥२३॥ बमदधकमश्वभनिषदपतद्षः ॥ नारयणस्तया्र्विषणुपषए कोति २४॥ नर |||
|ति्वरहशयोगिनेषटप्रशीर्िताः। पर्वायरेभेताह्पतोमन्तरतःएथर्‌॥ २५॥पूनयकणकाध्यवसुद्वनतुताप |||
कम्‌॥ पिमरातापिकातस्यवासदवस्यकीतिता॥२६॥ वलारमखनानुषोगिनीःशणुपाधव ॥ भादषकापणतियक्न |
श्गियापर॥२५॥ योगप्रतातयरानोभनग्रही तथाम ॥सवाश्रतवनाप्ाकाशह्षक्रादपराः॥२८॥ य्‌ |||
िय धिम ृते तय ॥ विप िह् पनत पवय रहू रश् वपर रम् मटः ॥२९ शु रकर थधत पागद्‌ पश्चस्थितांपि|॥
गिनोदरमद्तुकामम
[॥कामस्तुपुष्पकादण्डन्धत्तेवामनपाणिना॥ ३०॥गदचक्रधेपप्पञ्चधतेऽन्येपणिभिःपनः।पशवपद्न्तथायतेमयमन्य |
(द
1

वपुवषत्‌ ॥ ३१ ॥ चक्ष्टोवराहसयदक्षिणिपसिरतितो ॥ नधिस्यपनश्क्रश्वोदक्षिणवामयोः ॥ ३२ ॥ शहपद |


नतथाविष्णोपाण्योदक्षिणयोःस्थितम्‌ ॥ शष्टोगदावामतस्तनारयणक्षरस्थितो ॥ १ ॥ दक्षिणाधागदानयत्तदयनिरुढो
नरोत्तमः ॥ सितरस्तथापीतोमित्ा्चननिभस्तथा ॥ ३ ॥ नीरोषरदरश्वामस्तथारकपनप्राः ॥ भमस्ामरः| =)
~~~
---~--~-
--~
---~------------------~~------
--

पिःस्णेगारकरमादिमं ॥ ३५॥ वणतोयोगिनःप्रक्तावापुदेवस्यपा्थिव ॥ यष्खणंशध्यानथरयस्यवस्यवयोगिनः |


॥ ३६॥ तादशीयागिनीस्तस्यपिन्तयेतसमीपगाः॥ आघारातिप्रमलाःपनोआपनदेवताः ॥ ३५॥ ग्रहार्वसने |


~
=
न~

1
वक

दिक्पाराध्यानतोमन््तस्तथा ॥ पजनीयायथोदेशंमण्डरस्यक्रमाघ्नप ॥ ३८ ॥ देवस्यपिनततर्ययस्छरमराि


|| कम्‌ ॥ धृतास्न््नशक्तयादिगरुडादीश्चपनये

त्‌ ॥ ३९॥ वणमारांशमामतामासादक्रमयोगतः ॥ आदयदरितीयक्रम
||तेगदादीनानतुमन्करम्‌ ॥ ० ॥ पदकरात्रोदितेभागेनाखनयथोदिताः ॥ मन्ा्क्रगदादीनाङ्गा्याःसवरपुनन॥ ||
| ॥ ४१ ॥ गरुमान्सुष्यसद्शगदङृष्णायसीपनः ॥ सरस्वतीशुह्धवणारक्मीहमप्रप्रासदा ॥ ४२॥ मध्याहृमूष्य |
/|अतिमभकरनुपरिकीपितम्‌॥ तम्पूतिमःशहङ्तुपरिकीतितः॥ ४२॥ गेसतुगोदयणमोहश्रीवतोयण ||
\ 0कि

[निवि
| ।

11 |
||तिः॥भर्तकसतुमतेयोमारमितिपरोतिता। 9५॥ वियुक्त ॥ सू श
९७६
तुवम्‌ बलपु्यपीराेकृषेधपोगते॥ सृष्वयतदरोयी २ ए्पकीपितप्‌॥ १६।
ात्यपत्तेपुपयेन्यिविषुह्यधुर्‌ ॥ साधकोहिपिपरियंलमोतप्दयकम्‌ ॥५॥ चतिनुतङ्नन ||
दारः ॥ वसस्यवीनेनवीनेवायेगिनाम्‌ ॥ १८॥ तनोनयतेनदामन्रोतधदपृक्षः ॥ तपतु ||
दीनापविमनधयापनः॥ १९॥ एवधतधि्यतिस्तपनाषंपमापरत्‌॥भयमनदिणङ्पयतेदयक्तपमुषः ॥||
॥ १५० ॥ दाद्शाषसमन्रस्यरेषवीजानितुक्रमात्‌ ॥ तजेन्यरादक्षिणस्यवामाद्षनतमवच ॥ ५१ ॥रृप्षयम् ||

््यतपागितरय हिपिरितायाशंनेविषविष्डयोः॥ १२॥ एतुपजोपष्योनहो पादयो कमात्‌॥ ||


्ादशक्षमन्स्यवीनानिवततेम्यसेत्‌॥ ५२॥ अद्षयोसप्थमर्मेुरेवस्यतवकम्‌ ॥ तज्यादूथोगिनानुविना
नय्योनयपेत्‌॥ ५४॥ शिरोदगस्यकष्ठपेनािगदयेषजानुनोः॥ परद्पोबासुदेव्ययोगिबौनानिषिनयसत्‌॥५५॥
एवकारस्य

मनाियारीन्यनयकनिपरनप ॥ तनिनयरयदषमवयडुरीनयेये ॥ ५६ ॥ बमरक्िणपाण्य


पनततरयोन्वसेत ॥ हृदयायंपव॑म्यनस्तािक्रमान्यसेत्‌ ॥ ५७ ॥ अष्टदश्र्यलनिकणायपदुः ।
१ सदेहोद्ठिरकतत्वात्‌। र ्रयोस्तयोस्लिथः। २ दिभरितिपाटः। ५-८3-7
">
2
<->
॥भ

<


न्य
क का
धिसेत्रादिपयेक्तिनववीनस्यगोषरे ॥ ५८ ॥ रेषाग्वणनसंकणेपाश्वस्थिषुरफसि ॥ कयास्वोजहयोशनयसे|
पपादाद्टीपुच॥ ५९॥ पस्थम मरस्ययापजातन्नस्तुयत्रचाद्ता ॥ तस्यतन्तस्यततरवन्यासमन्त्ीप्तमाचरत्‌ ॥६० ॥ अ
धयैकत्रसव्ेपान्यासङ्प्यादविवक्षणः॥ चतुविधेःकृतेन्यासेपूतालाधूतकरमपः ॥ ६१ ॥ साक्षदिष्णुणविन्मन््रीसम्य
क्पनाफररैठमेत्‌॥ विनापिपजनर्सतुन्यासङुय्याचतुविधम्‌॥६ २।सथीरोपिष्णुसायुज्यमरोतिपरमम्पदम्‌॥ योगप |
हन्ततोध्यायागरुइश्चकशषटुो ॥६२॥ गदारक्षमीखक्रपदोक्रमादेतेषुविन्यसेत्‌॥ पववदक्षिणकेविसश्चाकणेपुपेकमात्‌
॥ ६9॥ दक्षिेषोत्तेवापिषिन्यसेनम््िहुपः ॥ बनमारामपद्ममधयेशरीवसहु सतुममणिम्‌ ६९॥ विन्धस्पदिणेतस्य|
यतेछाईरसतम्‌॥ तुणीसुगर्यमेङन्दक्षिणतोन्यसेत्‌ ॥ ६६॥ वमचर्मनिायाशुतत्रुषयातसरसवती ॥ पूज | रसः
सव
(वसथ

पिवाचसव्वाणिततेोमूद्राम्रदशयेत्‌॥ ६७॥ मद्राःपदद्यायाश्रोकविष्णोप्याश्रापियोगिनाम्‌ ॥ ग्रहमणंदकिपतीनाञ्चम्‌ |||


=

्र्तादयेसधक्‌ ॥६८॥ ेपमन््रारपरत भच््यावधारोे ॥ तन्मन्न्सम्पहिलवसुव्यायाधेतिवेदयेत्‌ ॥ ६९॥


निमस्वधारीपिष्णोस्तविष्वम्येनश्चतमानः ॥ शङ्वक्रगदापाणिदधश्रुनयपरः॥१५७०॥ रपिह्रवणस्तसितप
द्ोपरिस्थितः॥ यततीयल्वरननसम्यंरोषिनदुनन्दना॥ ५१ ॥ कीतितिसतस्यमन््ायन्तेनतम्पपिपिनपेत्‌ ॥ विसजेनन्त|
| |
षा" |धापिणोरिशान्याम्पसिीर्पितम्‌॥ ५२॥ अयेषामनसाक्यादरादीनानिसननम्‌ ॥ एष्धकृसतेपनविष्णोःशमो । पुण
२७७ |||बिधेकपित्‌ ॥ ४२ ॥ पठिदिक्ससिन्यासयतिपसम्पम्‌ ॥ यतरयदिपणो पजाघ्पसत्तम ॥ ७१ ॥ तमत |||अ८६
|्रवतस्रोयङ्दयकणकेवेः ॥ सहपेणेवतमवपजनयेहपिवामतम्‌ ॥ ७५॥ हदयायहपनातनकतन्यास्यपनने ||
|सङ्खपविरतस।पवासदेवममपनयेत्‌॥ ५६ ॥र्ङुशेयय्रवपोतशुहनयेवष ॥ पीिदवापुदवस्यवषठमेतघकीतितम्‌॥
पे

॥ ७०॥ पृतप्रदीपोपिपषुगन्येपुमरयोद्वः ॥ पनाष्यौीग्यपप्रेपामरपतिकरम्मतम्‌ ॥ ५८ ॥ श्िीरण्टठहये |


कण
थ८

षणंविणातषदप्‌ ॥ शहूस्नानीयपनषुपेपगरुयष ॥ ७१ ॥ प्रोिदाबपतपस्यसततमखिीपितः ॥ कदम |||



~
~

वननातीमहिकमारतीतथा ॥ १८०॥ पहुनधरतिपष्पाणितदिणोश्रीतिदान्यत॥ निनैरंस्यण्डिरंस्यनमन्तीषम्ा |


||पमधापिवा ॥८१॥ तदिणोरितिममरसुसुिःुषपसुक्ति॥ पत्रभीवादवामारा्शस्तविषणुपुनने ॥ ८२ ॥ ति|||
||िशवहरपरकयसन्त कारस्तमः ॥ शस्योद्नहविप्यत्ययकमपयतंधुतम्‌ ॥ ८३ ॥ कृशरत्रसधतनपपेष | | ९“
।पीमिष्यो॥ दरपतुरपीपत्रमेखमामरमेवष ॥ ८ ॥ ह प्रीतकिरणिस्यसतानिनपसतम ॥ सवणिपरोयानि ||
नितािषषरनेयेत्‌ ॥ ८५ ॥ एध्यपूनयदिणपततपरपसत ॥ करकोतिममहपस्वयंसयान्तानः ॥ ८६ ॥|||
~
नेकथिमपवासदेवस्यतन्नकम्‌ ॥ पीटस्यकामरूपस्यसङ्पा तिणैयन्तथा॥ ८७॥ इतिसव्ेहमरूपपीठरमखः
यत्‌॥ पुत्राभ्यांसपनस्तभ्याहुखासम्प्रययोगिरिम्‌॥८८॥ तत्रगदायथायोगत्निपायतनयोसो ॥ विमक्तशापास्तेनाता
शभ्ममिरिसुतातथा ॥८९॥ वेतारोैरशवेतिनपर्तमनिन राः ॥ इदथ्यीमहदास्यानेशूणोयेकग्रमानपः ॥१९०॥ शा
पीतित्रितस्यासिव्याधवस्तस्यनाधयः॥ पएत्रपोत्रधनेश्व्ययुक्तःसव्व्रबहछः॥ ९१ ॥ सव्वेकस्याणसर््युक दीष ॥| द
|)

(|ठंसनीपति॥ कमरूपमहापीहध्थोजानातिनरेततमः॥९ २।सदिवयन्नानसपत्ःपप्निमं णमापरयात्‌॥ यःकामहपेसकरे)


( पाटयात्रामापस्‌॥ १२॥ भप्तायप्तकरान्पीान्पनपेत्न्वदेवताः॥ दशप ववन्द्शपरानासानशकविशतम्‌॥९४॥ |




#।

दिवे्तानेनिधायाशुसवम्मक्िमिषान्सह॥९५॥ ॥ इतिभ्रौकटिकापुरणेश्यशीतितमोध्यायः॥ ८३॥ ॥४॥ |


ओमनैरवाच ॥ ॥ कामरूपेमहापठिघ्नाापीवापदेवताः ॥ पूजयिलचविपरालोकाःसवमापुराययः ॥ १॥ कथि
धनिव्योणहचिद्यतिसमशम्भुताम ॥ नयमस्तान्वारयितु्रतु्निनमन्दिरप्‌ ॥ २ ॥ क्षमोभू्ररशहूरशिवायानातपता
||ध्वसाः॥ यमदृतन्त्रयान्त्न्धतेशदरागणाः ॥ ३॥ नतद्वियाततरयान्तिपमदृताःप्रचोदिताः ॥ तादथरमनःस्वकर
यापसिनितः॥ ¢ ॥ विधातारंसमासायवचनयेदमत्रपीत्‌ ॥ पिपात.कमस्पेसिन्सालापीलाचमानवाः॥५॥ कमा | |
| |

1॥ ह्यागणतय्यौतितथाशसषगणेशताम्‌॥ तमेनाधिकारोरितनतानवारपितङ्मः॥ ६ ॥ विधछप्रोपितानीतिरथ्ययतेय |


२७८
|याक्नापितम्‌॥ पथवसयैरेकरसःसवतहम्यमग्रहीत्‌॥ ८॥ सह्रह्मयमाभ्यानुपिष्णदमष्यम।ततः॥ सकतसतन |

रषे ॥ तस्यतकतध्रयात्रह्मारोकपितामहः॥ ७ जगमपिप्णुयनंसहैवसमवतिना ॥ तमासादतथप्राहमिणा||

ृष्परहिद्यमापितम्‌॥ ९॥ ।श्रीभगवानवव ॥ ॥ सवेदवरवतीयःसवकषतरसतयेवच ॥ एतवाङ्मस्प |


त्रताग्परियतेपरम्‌॥ १० ॥ इदम्पीःपमासायद्ववष्प। न्तिमानवाः॥ अद्तवद्मलश्चतत्रशकायरम नहि ॥ ११॥ त

)
धाकृर्महदेवयधास्याद्षमोयमः॥ यमोनिरसतोयप्रासतिमप्यादनप्रहयते ॥१२॥ ॥ ओव्यैउवाच ॥ ॥ एतद्वचः
रवाविधिनापहितस्यत्‌ ॥ अहीचफारहदयेतवःपध्यपाधे ॥ १३ ॥ विसुम्यतान््रहमविणुयमान्टपाप्राहनः ॥ आ
| दायस्वगणान्सवान्कामह्पान्तर्यैपौ ॥ १९ ॥ उग्रतारनतोवीगणशचप्रहशद्रः ॥ उस्तारयन्तसफलनिमच ||
जि
ना

| कनाणद्रतम्‌॥ १५॥ उग्रतसहदपिवधप्यसाखटूतम्‌॥ ततोगणाःफामहपदपीचाप्यपरानिता ॥१६॥ रोका


नसारमापुपीटदपहरसयकम्‌॥ ।रसय्यमणिरोकेतुपतुषव५हिनातिषु ॥ १७॥ सन्धादरातोकिषतिषट| |
नो
+
सः

जक

«ॐ

पितोमनिः ॥ पेप्यप्रताणदिव्यार्ारपितमीकया ॥ १८॥ गगेह्तश्रहशापडम॑न्सुदणम्‌॥ यसाद्‌६|


प:

धृतोवमेखयोःादपिन्तम्मनिः ॥ १९ ॥ तस्मायव्बम्यमवेनपञ्याभवसमन्तिका ॥ धमनिम्रेच्छवद्यस्मा्रणान।
ममन्ददरयः ॥ २०॥ भवन्तम्च्छास्तस्माभवन्तःकामरूपके ॥ महादेवोपियस्मान्मापनिःसारयतुमुयतः ॥ २१॥
तपोधनम्मनिन्दान्तम्रेखकेदपारणम्‌ ॥ तस्मान्म्टप्रियोभयाददुरास्यभस्मधृक्‌ ॥ २२ ॥ एततकामरूपारः
मटेच्छेगृप्तमदलरम्‌ ॥ स्वयविंषा्ैवाधातियावदस्थानमिदृम्यनः ॥ २३ ॥ गिराश्चागमाःसनतुयएतसघ्रतिषाद्‌ |
काः॥ परिरप्यसतजानातिकमहपागमम्बधः ॥ २९ ॥ सफप्रातकठेपि्मपणम्फरमाप्स्यति ॥ एवमुक्कायतिष ||| (क
5
(ऊ
(क
क)


2
~न

सततपरवान्तीयत॥२५॥ तेगणम्टेढताय्योताःकामरूपेसुराटये ॥ वामशदु्रतारापिशम्मुम्रछरतोभवत्‌॥ २६॥||


आगमाविर्ाश्चासन्येमसतिपादकाः। वेदमन्विहीननतुचतुव्धणेषिवनितम्‌ ॥ २७॥ कामरपङ्गाजनत्पयमे ||
नानपासिप्‌ ॥ आगतेपिहरोमृक्तेथापालयदेफरप्रदे ॥ २८ ॥ यथानपम्यक्सयास्यनितसीटदेवमानपाः॥ गुप्पेष |||
यैकष्डनाम्रह्लोपायन्तथाकरोत्‌॥ २९॥ अपुन्ववकृ्डस्यसेमकष्डस्यचोयोः ॥ बरह्मोलवशीकृष्ठयोसतुनदीनाम |
(क
~
>>"

पिपिस्थिः॥ ३० ॥ नदीनाम्वक्तानामनकानाश्चगक्तये ॥ सवस्येकफरक्तेत्रह्ोपायन्तथाकरेत्‌ ॥ ३१ ॥ भमो


पायशान्पनोस्ताप्यायान्तनयंस्वकम्‌ ॥ जरह्पसमसायनामदययेनपीमता ॥ ३२॥ अवतारदवयप्रम्डावयनका


4-1-11
1
2- >
(वा-क)
(7
-9-.

( ।

का" |||मरपकम्‌ ॥ सतुब्रह्मसुताधीरःछवयन्कण्डसश्चयोन्‌ ॥ ३३ ॥ अच्छायसव्वेतीधानिभुषिगप्तानिचाकरोत्‌ ॥ हि|


यमात्र्पकेषिनानम्तितत्रवेनरः॥ ३४॥ तेरोहियस्नानफरमरप्रवम्तिपनिशयतम्‌॥ नजाननििचकष्डािनापिती |||
निषान्यतः॥ ३५॥ वसिष्शापादेततप्रदतन्तीधगापनम्‌ ॥ यःकथितत्रनानातितीयानशचविरोषताम्‌॥ ३६॥ ||| `
८2«<>

पवाप्रोतित्लानफठंपम्पद्रोततम॥ सवानदीःसमाइव्यसनवतीधागिसवतः॥२७॥ रहिय्रह्णःपत्रोषातिदपि ||


सागरम्‌ ॥ एवनोकथितरानम्काप्रहपस्यकीतनम्‌ ॥ ३८॥ यदन्यद्रोचतेतभ्यनपृमिगदामिते॥ ३१ ॥ इतिप्र।
कारिकाप्राणवत्राशीतितमेोध्यायः।॥८१॥ ॥४॥ ॥ मक्टेयउवाव ॥ ॥ ओंजस्यवचनधलासगरस्तम्म
तिम्पुनः॥ परयदििश्ष्हयसम्ुमानसः॥ १॥ ॥ पगरसथाष ॥॥ अमोधायाङुयमपततेराहियेत्रहमणःसुतः।
कषंशान्तनजायायांसःसकमरासनः ॥ २॥ प्ररतणेयपुत्रोवाफयतजज्ञपितामहात्‌ ॥ तत्र्वधरोतुमि्छमिकथयस ए
>

्िमोत्तम ॥ १॥ ।॥ओैऽवाच॥ । शलराजशाटकथयामिमहतरम्‌ ॥ आस्यनम्नदयपत्रस्मरे


हिव|॥
प्यक

स्यमहासनः॥ ?॥ हसिमहावपरान्तप्रीमनामतः ॥ मुनिरासीन्महाभगेज्ञानवन्सतपोसः॥ ५॥ तस्याप्य ||


महाप्ागाअमोधास्यामहासती ॥ हिरण्याभवस्यमोस्तणविन्रमोदवा ॥ ६ ॥ तयसा्दपफरसंमय्यारापयते ||


।|
१ सवैतीथतेनजनानमतीयैः। (
वि






। सन्‌ ॥ रोहितस्यस्यसर्सस्तीसेगन्धमादने ॥ ७॥ एदासतपानिष्ठोनिजपष्पादिगोचरे ॥ जगामवनमध्यन्तुषिन्व


ष ।

||नबहुफरानिचे ॥ ८ ॥ तपित्रवस्रह्मासवेरोकपितामहः ॥ तत्राजगामयत्रा्तिभमोघाशान्तनोःप्रिया॥ ९ ॥


||तान्ष्देवगभ्थयवतीमतिसन्दरीम्‌ ॥ मो्ििमदननाशुतदाभहपितेन्धियः ॥१०॥ उदीसिद्ियोूलनिधुभुस्त
|महासतीम्‌॥ अथाधावततोत्रह्मासम्मखोमदनादितः॥१ १।धवमानविधातार्द्रमोहामहासती ॥ ेवनेवमितिप्राक्त
||पणेशारन्व्यरीयत ॥ १२ ॥ इद््ोवाचधातारममोधाकृपितातदा ॥ पणंशठान्तरङ्वाह्ासमाद्र्यतश्षणात्‌॥ १२॥
||अका्य्नमयाकाययम्मनिपल्याविगहितम्‌॥ बरासरमाध्याचाहशरेवयालाअचशपाम्यह््‌ ॥ १९॥ अमोधयाचेवमुक्तपि
|धातुश्चतदारेप ॥ रतश्वस्कन्दततरवआश्रमेशन्तनोम्मनेः ॥ १५ ॥ च्युतेरेतमिधातापिहसयानंसमषितः ॥ रन
धातिपरीतात्मद्रतव्स्वाश्रम्येयो ॥ गतेवेधसिशन्तनश्चनिजमाश्रममागतः॥ १६॥ आगव्य्याहुसानाम्पदक्षोनत
|दाुबि। तेनश्रपतितमापोपिधातु्य॑रनोपमम्‌॥१५।अोघाम्परिपरच्छपरणशासन्तरस्थितम्‌ ॥ मितद्रु |
|प्रतनदश्येतयत्‌॥ १८॥ पक्षिणत्रपदकषोभमेनशेदधकीहशम्‌॥ सातस्यवचनेभ्रुवश्नान्तुममूनिपत्तमम्‌ ॥ १९ ॥ ||
~र
~
~र


1-1

|अमितेवन्यगददाफृटापिकडानना ॥ हसयुकस्यन्दनेनरोप्यागत्यचम्मसः॥ २०॥ कमण्डटुकरातीवरतिमासिमया


१,


(न ॥दु

का, |||चत ॥ततोमयातनितःसरदटजनतरटीनया ॥ २१ प्रचयन्यतेनःपथ्यतिमतशापपयात्तः॥ कुहततरप्रतीकारयदिशे ||
इृशिच्छक्षोतिनीवत्‌॥ समस्यावधनधुवास्वयम्र्मासमागतः॥९६॥ इति||
|क्ेषिगान्तनो॥ २२॥ तहिमापपणां सोद
| निश्नियमनपातदाध्यनपरभवत्‌ ||रिव्यत्ततनपन्तावादवकभ्यम्‌ [स्थितम्‌ ॥ १५ ॥ तीथावतरणाश्चपिहितायनग |
|ताममनिः ॥ ज्ञावोद्शचितपिवास्ाय्यमिदगत्रवीत्‌॥ २५॥ इदनेोत्ह्मणास्तम्पिामोधेममाज्तया॥ हिप
वैनगतन्दवकाप्यपिपिदयये ॥ २६॥ वप्यानिकरम््ह्मास्वयमवसपरागतः ॥ वामप्राप्महूक्‌ यमावपाःससमप्य |
जनि
च॥२७। गतोनिजास्पदन्तचहतृमहपित वः ॥ तच्छवाशान्तनोवौ्यममोषातीषरम्नित॥ २८॥ सन्विन्ती|
|| वतमराहतित्रलामहासती ॥ नान्यप्योनोधास्यामिनचेतषरिमनस्कता ॥ २९॥ अवशर्दिकौव्यम्पोवावमपिचो |
द=
कः
अनकक
5"
किरं

(*-

सा

| सना॥ ततस्तस्ववचश्रवायकन्त्यशशान्ततः ॥ ३० ॥ सयम्पीलातुततेजस्व्ययान्यतेषयत्‌॥ समते


॥| शान्तनत तेनोमित्रह्मण पती ॥ ३१॥ ग्मीन्द्धारमाधषस्य हितायनगतान्तत ॥ तस्याकसेतपपरत्रनाप्तातानस्प् ||| २८१
श्ण
>भ

(|चयः॥ २२॥ तमध्येतनयशापिनीखवासाःकिरीरधर्‌ ॥ रलमाटासमायुकतोस्तग।रथत्रहमवत्‌॥ ३३ ॥ चमन. ||


विदाध्वनशक्तिपरस्तथा ॥शिशमाररिसयश्तुरयकयोनरोकरेः॥ ३१॥ तजातश्चायतरानूस्य्नन्‌ः |||
(|चतौम्पवयतानाश्वमष्यरशेन्यवीगिदत्‌ ॥२५॥ फेठासश्चोततपा्ेदक्िणिगन्धमादनः ॥ नासुपिःपश्िमेशेरःपुववर््
| |काहयः॥ २६॥ तेषामधयेखयङु्डपर्वतानारपेःसुतः॥ कृलवातिवडधेनिसयशरदीवनिशाकरः ॥ ३४॥ तन्तायमध्वग ||
|| पत्रमासाददहिणःसतम्‌॥ क्रमतस्तस्वसंसकारनकरदेहशुदये॥२८।अथक खवहतिषैव्यतीतवरह्णः सुतः तोवरधि|
|| स्वहूपेणवृधपश्चयोननान्‌ ॥ ३९ ॥ तस्मन्देापपुससनुष्ितीयहयसागर ॥ स परनरेहयेदेव्येशवाप्सरसाहग;,
॥१०॥ तस्म्रवसरेरमोनामदर्यःप्रतापवान्‌ ॥ चक्रेमत्वधङ्मयकम्पितुरा्तया ॥४२॥ तस्यपापस्यमोक्षायस्वपि
तशचोपेशतः॥ सनगममहकुण्हमास्यं्नातुमिढया॥ ४३॥ तत्रसनावाचपीलाचमातह्यामपानयत्‌ ॥ वाथीम्परश्‌
| नाृदातमद्यामवतारयत्‌॥४४॥ सगरउवाच॥ नमदप्ःसतोरामःिम्थत्रिजमातरम्‌॥ जथानतस्यमाताचकिनाम्नीक
स्यचासना॥ ५।मनेःपत्र.कयश्नातप्तथाफ़्रो महावर; ॥ योवुदकशरोवीरोराजन्यान्समपोययत्‌॥ए६।तदहभोतुभिड

7
व्क

7
7
3
1
2५2
0-८-०५
~>

| मतचतोमनिसतम ॥ फथयस्वमहक्ागयदिगद्न्तथापिमे॥ १७॥ ॥ ओवेऽवाद॥ ॥ शणरनन्यवहितानमदप्ः |||


||सतस्य ॥ परितंसवथानपरेभसङ्परधसः ॥ ४८॥ ्हमत्रभुगुत्रीम्वीक्तसुतेभकत्‌ ॥ समाथयोरिवर्मुमो |
कान्यकृनद
¢ ृतःएर॥ ४१॥ ददचास्यगतनहोखशसमरवम्‌ ॥ करिकसयपुतद्ाधिनतपसयनृपसतम ॥ ९० ॥ भर्‌
||| +=

! वरतधरदतिपादन्तसम्‌।
=-=
~~=
॥ ॥
का ||ष्सतपयषकामवापरकाता व्यसुतानङ्दकन्यातमागमे॥५१। वोरेगस्तमायर्यसमदा |||(१०
३८१ |||स॥ गाधित्पतिशदेरंपवोयाचनपोमनि्‌॥५२ दतयीग्यासतामेयवदिधायाहमे। वेक करपम्मिषियो॥ | भ
|धु ॥५२॥ एकनकृणपणानमश्वानायनछव्माम्‌॥ सहप्मेयोदयातसपप्रपरतीयते ॥९॥ ऋचीक ख ।
||१॥ दा्यम्थपहत्रथतवरानेत्तथामिधम्‌ ॥्िविकारमस्रदी्षस्वयावतदहमानये॥५९॥ए्मस्वितितङ्ापिहाच ||
गुने ॥ गङ्गतारदून्फजंसोगददयपाधने ॥ त्रारध्यगेपतरेयहणष्यंदसामपतिम्‌॥ १६ ॥ तेनव ||| नकि

रेेदघ्नव(मिनाम्मूनिः॥ तेनफतद्‌ठन्धाअशतपतिपतम॥ ५७॥ तद्तीर्धनिस्यतमहपटकरम्पस्‌॥|/


नरदटूवितनुदपमयेतसा ॥ ५८॥ जदवस्हत्रनुपूनिमापिमोषयवत्‌॥ तानघ्रागाकरिदाषष || ||
मसयवर्तसुताम्‌ ॥ ५९ ॥ कऋवीकयद्रीरकमहिशवयेवमागरः ॥ ऋवीकोगपितनय्दैन्धक्ा्यामिदिता |||
२८१
||्‌॥६०। मृितःपतयारमेयथकापंसक्रमे॥ एतदारसतप्रवष्मप्रपतपामागः॥ ६३॥ अथानगाममतिमान्स |॥|
पनन ॥ दयतीतंपमातीनमुेगणामितम्‌ ॥ ६२ ॥ पजपिवायषाथायनसतोकता्री ॥|
|तेपृगुःसुषाषापदवमतरीत॥ ६२॥वण्टाीपराताम्विभिवसपिति ॥ अवनुकखे पितते |
# ५
वि्तेसषहा ॥ ६९॥ ततःसत्यवतीपत्रन्तपम्रायपाणम्‌ ॥ मातुश्वषीसतुरमपुत्रन्ससमयाचत ॥६५॥ सचैवमस्वि||
=

| पय्ेववाध्यानपरस्तरा॥ विसमाद्रयमनपायलाष्ठसंपपजसः॥ ६६ ॥ तस्यनिःश्वापवातातनिःसुतम्ववर्ढय


म्‌ ॥ तस्येतहितयन्दवाणगस्तामिदमत्रवीत्‌ ॥ ६७ ॥ चरदढयहृदणेद॑सनपेसलवतिखयम्‌ ॥ स्लादक्रतोक्रुतीमाता ||||

=)
~
"क~~

|स्तपेवश्चकरिष्यधः॥६८॥ भारिद्याछचयदप्नतेमातापुंसवनायव । च्रमारककथेमंपापोक्षयतिसतस्ततः। ६९॥॥|


|
य~~
~

घञचोडम्बरप्तन्तसमाणिङ्सितत्नरम्‌ ॥ भोकषसेतवपत्रस्तुपविप्यतिसनातनः॥ ७० ॥ एवमुकाुगुष्यतिवधेच्छसा ||


पिसम्मदम्‌ ॥ अवापमातापटहिताभर्जापितरिचभाविनी ॥ ७१॥ अथघ्नानदिनेऽ्व्यमारिङ्वारककेथरम्‌ ॥ भदा |||
||सत्यवतीतस्यामाताफलगंपितश्रम्‌ ॥ ७२॥ पथितेन्ततञ्तावादिवयक्ञानोभगम्मनिः॥ अथागयस्नुपानतान्तुष|
~स.

||चनशचेमत्रपीत्‌ ॥ ४२ ॥ विपय्ययस्वया्िदप्ारिहनकमंणि ॥ तथापरप्ाधनेतुतत्रेदन्तविष्यति ॥ ७४ ॥ त्रा


|हमणक्षत्रिाचारस्तवपुतरोषिप्यति॥ ्षत्रियोतराह्मणाचाेमतस्तेभषितासतः ॥५९॥ इत्युक्ताभुगुणासाध्वीतदासय |
||वतीमगम्‌॥ पनःपरसादयामासपौतोमेर्खितिताध्शः॥ ७६॥ एमस्वितिसप्रोचयततरवान्तदषेभुगुः ॥ भथकाटेसुतनदी |
|पषमद्प्ि्गाधिना॥ ७७॥ सुषुेनननीतस्याविष्वामितरनतपोनिषिप्‌॥ नमद्निस्ततेविदश्चतुर्रापमापिरम्‌॥५८।॥
|

का" |रादरासीदयतबैःखयनतसिमहातनि॥ विघ्मित्रोपिसकराचेदानायतथापिरत्‌॥ ७९॥ धनु्ततथकृल्रानि||


्धक्तपोवरात्‌ ॥ नाभलयमानसतेजछ्लीनमदप्रिमहातपाः ॥ ेदतपािःसमुनीननयक्रमथेसुषयवत्‌ ॥ ८० ॥|||अ.
| एतिप्रीफलिकापरोपश्चीतितमेष्यायः॥८५ ॥ ओ्वाच॥ ॥अधकारवयतीततुनमदप्निमहातपाः॥ वि
||भवानस्यपुतास्रयलेननितांछयम्‌॥ १॥ मा्यम्रतिजग्राहरकहपषणविताम्‌ ॥ सतसमसुुचपरशतृरवः ||
||समितात्‌॥ २॥ महवनंपपेशसविंधावसुन्तया ॥ पशयांसवततेवानमपुसुदनः॥ {॥ रतवीषय||
|धायाशुपकरवेःसकरेःपरः ॥ यरितपवमःपोपुतेषमाहवसतृतः॥9॥ पारवतरणाययनातःपरुनास ॥ सः |||
||तम्पुन्त्यननहातिकदाकन॥ १ अवप्निनपितपाश्रहपिषिष्ययत्‌ ॥्र्मणकरिपाारोरमभकृष
मत्‌॥६॥ पेदातिरास्तावधनवेधसवरः॥ सततः कृवोि्ाविशाखः॥ ५॥ एदातस्वनननं |
|्नाकागता। मह्तेयेयपापशतामनकतखतप्‌। कायति सदी नरक द्रतशुम्‌॥ पुमासिन
||वषसन्तरणथनमाटिनम्‌॥ ९।तथगििृपन्पज्ञतमदनपृम्‌॥ एुगसहवमापतपमरेपुव। ११||
सृहायतया्तस्यतुरःसमजायत॥ विचेतनाम्मरधतितसपासाश्रमर्थवो ॥ 9१॥ अवोषिनमदपित
+ ~~

एकव्वितान्तथा॥ पिगिक्षरसेलेवतिनिन्दयपमन्ततः॥ १२॥ ततःसतनयान्रह्वतुरप्रयमम्मुनिः ॥ मरुवलनु


वान्सवनिकेकडमतोहृतम्‌ ॥१३२॥ दिन्धौमाम्पापनिरतरिणुकव्टयिचारिणीम्‌॥ केदवानवचकुम्ृकाश्रासमिडा |
||इव ॥ १९॥ कृपितोनमदग्निस्ाज्छशपेतिगिषितसः ॥ भवधर््ुयमविरजडगोवुदिितः ॥ १५॥ यथाजगमिवर्‌
[~ग

मोनामदग्योतिवीय्यवान्‌॥ त्चरमम्पिप्राहपापिष्न्छिन्धिमातरम्‌ ॥ १६ ॥ सथतृशचैतथाभृतान््तनििम|


तात्‌॥ पिव्राशपतान्महतेनासुम्पशुनाच्छिनत॥१५रमेणोणुकग्ध्विन्रूविक्रोधनामवत्‌ ॥ जमदप्निश्रसतपति |€|
<
(द
~~
<=

~

१८॥ प्रत ोसिम पत्र ाद्र नेयय ामहव कृतम ्‌ ॥ तस्म ादिष ्टन् रान् कामस ्विन ्ववर यसाम ्प्र तम्‌ ॥ १९ ॥
तिवाचमवाचह॥
सत्रामोवरन्धत्रेमातुरथानमादितः ॥ वधस्यास्मरणन्तस्या्रातृणाशापमाचनम्‌॥ २० ॥ मातहत्याव्यपनयप्यु कन ॥
(र
नन

>
च)

अवैनयम्‌॥ आयःकलपाम्तप्यनडुमदिनपसत॥२१।परवाचरान्सपरदरोनमद महातपाि ः ॥ सुोधितेवनननी ||


7
2
>
2

रकाचतदापतयत्‌॥ २२॥ वधत्रवापिसस्मारसहनाप्क़तिप्थिताः॥ युदेनयञ्चिरायप्यहोरामस्तपवहि ॥२३॥ माद |||


7

(क
7
2
स्ाव्यपरहयपितात्व्यमतव्रवीत्‌॥ नपत्रवरदानेनमातह्यापगखति ॥ २४॥ तसमावम््रहमकुण्डायगच्छस्नतुतर
ठे॥ तत्रस्नालामक्तपापोनविरादुनरेष्यपि ॥२५॥ नगदितायपुत्रवम््रुष्डनुत्‌ त् ॥ सतस्यचनशरुवारमःपर
|र ल
7
(2
(छ
2.
क“
का ||रपृद॥ २६॥ उपदापितपयौतेतैोतम्‌॥ततनषवकवाधरपरपः। २५॥ श्रतिः ॥||
ह |पृतमतूह्व यग्यरोकयत् ‌ ॥ जाखयःसोधत ीवमासापम् ‌। २८ वीीमरगुनषवाऋहपए्मब |

||मायमहवरः॥ १० ॥ृषणदििमपू्ामनणडरमणःपतम्‌ ॥ ततोपसरपिगििमूििवषे॥ २१॥ कमह |
य्‌॥ ऋफण्टासत ःपोधकापारणेहिहये ॥ २९ ॥ फेरासोपययानुपतहमणःसतः ॥ तस्यपि ||| `

पम्तर्पीमबाहयदमंहि ॥पस्यनामसवककरविधि्संहिताष्कम्‌॥ २२॥ रोहितसरोन्तीसहितास्यस्तता ||


0

॥त्‌॥ सकामहपमसिटमीठमा््यवारिणा॥२२॥ गोपयसर्वतीधानिदकषिणययेतितागरम्‌ ॥ परणिवदिययमुना |


सलकत्ह्णसतः ॥ २४ ॥ एनःपतीरेहियेगवद्ररयोननम्‌ ॥ करेमपिपिताषट्यन्यीनेनियतेन्िः ॥
दे्नुपफरमापिशुविश्रयतमानसः॥ ३५॥ स्नतिरोहियतोषेषुतयात्व्रहमणःदम्‌ ॥ ३६ ॥ साह्वताययःना |
तिसकेवस्यमवाप्रयात्‌॥ इतिेकथितरानन्यद्यम्मातप्रा॥ ३०॥ भाह्वीरोजापदमनयसमदकृछम्‌॥ इदनुम |
हदाह्यान्॑शणोतितििपिि॥ ३८ ।पदीपयुशपुितोवसवानगिजायते ॥ इतितेक?०॥धितरनन ्छरीरदपद्िन |
शमो हसे तास ो घो व् यध ो यस ्य वा तय ोन ती

ययच
यत ेग णे शत ामकिम्यसवयेतु्नत ||
्‌ ॥
१९॥
|. |

द्वनपोत्तम ॥ ॥ मऱ्ट्ेयरवाच॥ ॥ इयोयेर्यचसनैदःसगरेणमहासना॥ ‰१ ॥ योसोकायादैहरणःशमोगिरि


|
नयाृतः॥ सवोयकथितोविपरपष्ट्यबान्यदु्मम्‌ ॥ ४२ ॥ सिदस्यौखास्यस्यपीहानाशषिनि॑वम्‌॥ भहिणश्च ||
सर
~
कक

||यथोपपत्िमहाकारस्यथेवहि॥ ४२ रचितर्वःकिमन्यतपृन्तद्विनसतमाः॥ ३ तेसफरसतन्नन्तन्नमनरवरानम्बहूत || |


||फरकासिञविशरामकप उपतिषदमवेवयन्ञानमागेकृतानेस्रपतिसदहनियंयःपेतन््रभेतत्‌॥ ९४ ॥ उतिप्रीर |||
रिकापुरणेषदशीतितमोध्यायः॥८६॥ ॥ ऋपयडुपः॥ ॥कथितोभवतासःसंशयाश्चपिशतिताः॥ घ्रा
||दान्महाभागकृतकृतयवयद्रो ॥ १ भयश्श्रोतुमिखामावयमेतदविनात्तम॥ कोन्योभङ्षमहाकाठोनातेवितासखो
कनि
क)
कन

ौ ॥ षि
||तारश्चमहाकाटमोखृह्गणन्तथा॥ २॥ शुणमोदिनशहलकथमेषाचतण्यम्‌ ॥ ॥मृणेपऽवाच ॥ । धुह्तमह्यफा|
||उमानुप्यस्थचभंगिणी ॥२ ॥ वेतासौखाल्येषतयोभ्वतदिनोत्तमाः॥ वरटव्येचेतारेमेयेतेन
पङ ॥9॥ भन्धकन्तप|
नः

सायुक्तमृह्ण्चाकरोढरः॥ अन्धकस्त्हरम्प्विहष्यापदमागतः॥ ५॥ पश्वादरंसमाराध्यपपरोत्तस्यपोपरः॥ ¶ |||


८)

्िसनेहाद्भणन्तंसं्ञयाचफरोदरः ॥६ ॥ सनहेनतुमहाकारेबाणस्बटितंहरः ॥ विष्णनाि्रवहुमतुमहाकारमथा


फरोत्‌॥७॥ एवमुनिवरासतेषांसयतञ्चचतष्यम्‌॥ पेतासौखेगह्विमहाकरोदयनक्मत्‌॥ ८॥ ॥ कऋषपउचः॥ ॥ प] |

सपरिणेवमनिमो्महपियम्‌ ॥ नी्ययोस्याययीयसितभालाधवगरो ॥ ९ ॥ रजनीतो पतत्रीतदाचरे |||११
८ चपेसििताः॥ दिरेषस्तेनयपरतभीवेण पमहासना ॥ १०॥ पिरपणदिनश्रषधातपम्यक्तपोधत ॥ इामप्तानहा | भ.
=

| मागरधय्रनगहुरो॥११॥ ॥ मर्दडेयऽयाद॥ ॥येेकििषाकपिताभोवणसमृह्मना ॥तःसवेमपर्यामिगृष |


| सुमनिसतमाः॥१२ शवेवसगरोरानामनकसपङ्किमुनविरेषन्यरिप्ढनीयादौनामहपुनिम्‌॥ ३। गर | |

च्‌

5541

1२॥ ।पयनीयप्रयोतयःुतभालप्ियतथा। तेपानिषःसहितसदाचासदत्तम॥१९॥ भन्वदवच करय ||


("अः

मप
>
5

एरेद्ययानीयानियोनिता।भालासुतेवकायवतदिरेपीगुपयमे।१५।जनपरियातपे्ाचपोषान्सुदतति |
(ज्वी,

म॥ पेेतधमनिपरासयापलिनितान्‌॥१६तिभश्रशयतिखिदना्विनिशवयम्‌।पटृचततवतकाथ्यमान्नश| |
वरेपणवेत्‌॥१अशेद्धियणिपथाशाशरीरयरच्यते॥ आलसारथीकरन्ानंसारपिमनरच्यते॥१५।अधन्सुरा तान्‌|||
[|वीतपारथक्रामनोवशम्‌॥ कशाषठासदफय्याशरीरस्थिसातथा ॥१९।अदनसुपमाषद्यपन्यवानखन्दनीयथा ॥||
| भरशवानामिरयागख्यधस््तिप्यते ॥ २०॥ तत्रावशःसारपिसतसपच्यपरयन्ह्यान्‌ ॥ नयेयखवरीपम्यप्रथितमीस
[|णुत।२१। तथद्वियाणितृपतिविपयणाम्पसिर॥ सवानिप्फर्वतिमनोज्ञानन्दटन्तथा ॥ २२॥ त्ने
| शटदायतरपसतम ॥ सारथिःखवशेोदन्तानीरी पररयितृहयान्‌ ॥ २३ ॥ अतागपःसद्धियाणिवेकृलामनस्तथा ॥
ज्ञानमागोमपिषठयप्रक्वीतासनोहितम्‌ ॥ २४॥ मोकयसेखयपोनक््याह्िपमापवे॥ ऋषपमितिदरषनय् |
||एव्यश्चस्ेखया

॥ २५॥ भ्रोतव्यमितिशरोतव्क्ाधिकंशरवणेचीत्‌॥ शसत्वमृतेधोरशुतिष्योविन्रि ॥२६॥ एव
||छणन्वचशापिवशीकृषद्छयारपः ॥ खेच्छयानोपु्ीतनाहामर्विंषपव्बनेत्‌॥ २७॥ ए्यदििवेदरानातदापस्या|
#नितन्दियः॥ नितेन्दिपवेरेतुश्वशाघटदोपसेवनम्‌ ॥ २८॥ अददसेव्यशसन्नागपःशत्रषशोमवेत्‌ ॥ तस्माख्ाह्षमपि|
।एायमवेद्राजानितेन्धियः॥ २९॥ धतिप्रागरयमत्साहवाक्पटलविमेवनम्‌॥ दक्षन्धारपिष्णवन्दानमेत्रीकृतक्ञता॥
| ददशसनतासवंशोचमतिमिनिश्चयम्‌ ॥ ३० ॥ परािपरयवेदिलश्चपििनध्यमापदि ॥ हेशधारणशकति्गुरदव|
|िना्ैनम्‌ ॥ २१ ॥ अनसुयाद्योपिखद्णनेतातरपोभ्यसेत्‌ ॥ काय्याकाप्यविगञ्चधमांकानएवच ॥ ३२ ॥ (|
<

सततम्परतिद्यतकय्यादवसरेपितत्‌॥ सामदानश्वमेदश्चदष्डश्वेतिचतष्टयप्‌ ॥ ३३ ॥ ज्ञावापापस्तुतक्रसेतदुपाया|


| प्रपाजयेत्‌ ॥ साप्नस्तुविषयमदामध्यमःपरिकी्ितः। २९ ॥ दानस्यविषयंसामयोग्यमेवोपरक््यते ॥ दानस्यविषये। |
दष्टोद्यधमःपरिीतितः॥ २५ददस्यविषयेदाननतद्प्यधममच्यते॥ साक्नस्तुगोचरण्डाद्यधमादधमःस्मतः॥२६॥
१ युमुक्षाभविऽसेष्छयानभोस्तव्यमितितापवंम्‌ । ==

|
रभ.

+ न
। |
षा" ||सोनव॑पताेयमापतपेदरण्योः ॥ साप्नोदनघयरतयातौनन्व्योतिोपर ॥ ३७॥ कमेधग्ररोशह |
2८९ |||पमानोमद्तथा ॥ एतानतिशयानानाशमूनिपविशातपेत्‌॥ २८॥ सं्याकरिपुयुयतिरो मामे विवपत्‌॥ तेनए
पनपाणामतीप्रसथ्यस्यवेयया ॥ ३९॥ ततरगमरणयतंकाय्तुपन्यन्‌॥ अषेतकाक्षष्ठोसेवापानशचवधदष (
=

क~
म्‌ ॥१०॥ वगषटयो्परप्यसपततानिषििनेत्‌ ॥ परीपिरकसुपेवमेकनततस्यनेत्‌ ॥४१॥ सतीपुनिजनार
"क्रर्म
कारको)

ए्यक्तकष्यापरविशनप्‌ ॥ रीपएव्रफटादारासास्तुफान्ततरयनेत्‌॥ १२॥ तयो सिद्धधियःसेव्यावज्नयिवातिसक््‌ ||


प्‌॥ सृगयानुप्रमादानांखानव्रियविनपेत्‌ ॥ ३ ॥ अक्षस्तथानकर्वतसकय्यासक्तिनाहतान्‌ ॥ भन्ये
हदापितसेवेतनामनापरत्‌ ॥ ४१॥ अकग्यकणेवीनङल नाचने \अकारमन््रोरिवकरहसकतिकषपे ||।
॥ ?५॥ वनेयेसंततम्पानशापमद्भलयनाशनम्‌॥ भधपतयकनियतयनववामद्पणम्‌॥१६॥ भिसेपषोरेषपत|॥
फेषाततायिष्‌ ॥ सततम्पथिवीपरोद्ष्डपाह्यमाकरत्‌॥ ५॥ नान्य्ष्पारषयङयतरपति पतमः॥ वाक्पाय
्रपव्रनवकव्याकदायन॥१८॥ सगीयंसदापयंसयमेकम्परायणम्‌ ॥ प्षमानेनप्वितश्चप्रस्तवप्तपभाकः
(~
यक
~

त्‌॥ ९ ॥ यानासनश्रफधसन्धयावि्हस्तथा ॥ अभ्यसेसहुणानेतन्ततपासयानयेगशश्चतम्‌ ॥ ५०॥ यश्रमाण



सनानातिस्थानेेदोतथक्षय ॥ केपेननपदेदण्डेनसराभ्येवतिषते॥५ 9 रोपेननपोेदण्डेयेकेकप्रयन्मयम्‌पस्तावि
नियुक्लीतरभेकान्ततस्सिमान्‌॥९२।मितरत्रवुदासीनेपरपावन्तिप्पीरयेत्‌॥ उत्ाहोषिनिगीषावान्धमंकृले्णं
के ॥५२॥ररीरयात्रानिवयाहिक्रियतसततघपः ॥ मन्वनिश्वयसम्मतामस्बद्धिसनप्रयोनयेत्‌॥५४॥अमप्येशत्रयेराज्यपपर
पवन्तःपुरषुच ॥ कृषिनदुगभाणिज्यहूुनाहूरसाधनप्‌ ॥ ५९4 ॥ आदनेसन्यकरयावन्धनङ्कनवानिनीः ॥ शृन्े
रेति ॥ एदष्टासवणंपवारन्त्सम्पक्प्रपाज |||
सद्ममछानाश्चयोगनंसततस्तनेः॥५६॥ प्रयाण सारसेतनाम्बन्धनशवामम्‌
येत्‌॥ ५५॥ काय्याकायविक्नागायचाष्वमाधिकारिणाम्‌॥ अष्टवारात्नियस्ोयादष्यरेषुपाथिवः॥ ५८ ॥ द्शशम्पेष |
युजजीतक्रमतःशुणुतानिमे॥ खामीसविवराटणिमित्ङ्ोशवरन्तथा ॥५९ ॥ दगगनतुपपतमञेर््यागद्ुरभापितम्‌ ॥ |
गंयुकतचा्टमोचारन्नासनियोजयेत्‌ ॥६०॥ तर्मादिमानिरेषाणिपञ्चचारपदानिष॥ शुदान्तषुषपतरेषुसयुधादा
}.4
५ महान |||

१ ॥ शत्रदासीनयोश्वापिविलावरविनिश्ये ॥ अष्टादशपुचेतेषुवारामाजाप्रयोनयेत्‌॥६२॥ नयसकाररजञानीयात|
॥नि रप् यतस तीक ारम वश् य्र तशव स्‌ ॥ ६२॥ यथा निय ोगम तेष ाय् पीय ायत ्ान त्र॥रप
्यथत्ताचरावतत्‌
पये त्‌
= ^

रिन िरू
कीः
८२1„

रण्डये दाव िषो नये त्‌ ॥६४ ॥ वार ोसत ुमन निण ासा दरह स्े संस ्थि तोद पः ॥ प्द ोपस तमय ेुख ेतद ानी मेव साध येत ्‌ ॥६ ५॥
[न
1
||सपरेवादनतयेुवारमहनपे ॥ तियकापतांम्रपपेऽसेपिवमन्िणि ॥ ६६ एते्ारार्छयमेत॥।(#
२८६ ||त्मन्रिपाविन ॥अ्योलुमनिपसा्वरहपप्रिरेकरम्‌॥ ६७॥ मकेशपाेौगोनेसाहनितः ॥स॑ || १.८६
तोनहिस्मनातरीपोनमतः॥ ६८॥ सतततदिायारीनरोगो नाप्यम्‌ ।नवित नयापस |
1: ॥६९॥ र््॑ररूपतिनतच्गुवविगिणेये ॥ अप गरहयतममायं सुतम्‌ ४॥ केशवो (८

|||सपरापिप्रापेदकप्‌॥ एम मक्ीतिचरसक्तमसाधसम्‌॥०१॥ भितिप्रषदयरानफ़षिमासपमेप्तथा॥ वणिश्च |


|
|(|पैतुदमादतिषशक्तवियोजपेत्‌ ॥ ५२ ॥ अनतपप्रपितस्तयानीरन्डदापियोनयेत्‌॥ ष्डानपण्डा स्तया |
॥ पवद्ितपराः॥ ५३॥शृदन्तदादि्ीपस्ियोददपनीषिणीः ॥ गेकःसपेकदापितनकेभसीतपाधिवः॥ ७१॥ ने
~

|अिनीमुरमहिीखनेनमेतायोककः॥ भमायानुपुदानाप्योःत्ररतथवे ॥७५॥ रकृ््यासततमपःपप्रसार


(| समापरन्‌॥ पमर्धिकाममेश्रपयेकम्पस्सधनेः॥७६॥ उपेधीयतेयस्मादपधापप्रकीतिता॥ अरथकामोपधाभ्या ु९८६
[|तपताप्यापत्रौधधोधयेत्‌॥ ७०॥ पर्मोपधािविप्रं सिसवा सथिवायतः। एकिष्यस्तथादनैरिवनपभोत्‌ |
॥०८॥ समद्र पतरसयारथपिमिवंसमाचस्‌॥ अनेवािवाणकक्नेव्वापाथिवोदययम्‌॥ ७९॥ प्राणे प्वध्यतिर |
०५१

~
(+

तमोपिष्यतिनसंशयः॥ इतिधम्मोनिपर्येवअश्वमेधादिकशवयः॥ ८०॥ सयतकरतेपपस्तस्मातङ्रपततम ॥ ए |||


।|मन््ेममन्रिलानपःकाय्यानितकािनात्‌॥८१॥ तैरज्ततान्तछयञ्तावगृहीयातस्योप्मनः॥ परिर्यामिटापरणस
||पिपोधमंमाचरेत्‌॥ ८२॥ ुपतोवापिकड ुयय ‌॥ अपिवाखिम्यधडोणन्ुविधातयेत्‌॥ ८३ ।
ममनंहीनतप्रेत्
| प्वासयेद्राह्मणनतुपाथिवधागिचकिम्‌ ॥ एषाधम्मापधत्तेयातेरमत्यन्तताधयेत्‌॥ ८४॥ एताररीन्तथेवान्यामुपधा
| धम्मतश्चस्‌॥ फोषष्यक्षन्मामन्यराजामात्यान्प्रतारयेत्‌॥ ८५॥ पए्ानन्यासतितथामन््सर्ववरणाक्षमान्‌॥ अवं |
िपरचरःकोषामद्यत्तोनरोत्तम ॥८६॥ अनियेतवसममत्यातयदिलम्प्रतीच्छति ॥ तवाधरप्रादस्माक्चोवनंचतिष्यति || 2
6

72


7

42
7

॥८७॥ चधपिवृरेफोपैःिहटिोनकरिष्यति॥ एवमन्यः कोषगतेहपायनृपसत्मः ॥८५॥ पत्रामातयादिकानवव |


नसततम्परिोधयेत्‌॥ कोषदोषरान्‌हन्याकततमिच्छबिवासयेत्‌ ॥ ८१॥ देपवित्तानिमन्यत्कुष्याधकोवरक्षणम्‌ ॥ |
दासीश्वशिस्पिनीग्डदयमेधाधतिमतीषियः।॥ १० अन्तमरिश्चयायानििपिदिताःपथिवारितिः॥ तारानारसिखिता ||
्यािगिररितः॥९१॥ अमिमन्पाथसम्मन्यप्रपपेरसिषासरति ॥वगलाहदधवहुवरिगोषिज्ञाततपराः ॥१२॥
महिषीप्मलारक्तस्वायकामयतेशुभाः॥ तत्राहथ्यीनपिष्यमिषत्िषियतेरपृरा॥९ ॥पथिस्सा गमयते
वि


2

(क
(7
7

क) |
= ।६९।इत्यननप्रकारेणनानापायस्तथाततरः॥ भाय्यापत्रदहिोशस्नप |
धपरसुपातथा।१८शधयसविवनपत्रायेत्रादीन्सेकस्तथा॥ कामापधाविशुदांसपातयेदविचायन्‌ ॥ श्रियः
पन्याहष्टनव्राहरणरप्रवासयेत्‌॥ ९६॥ ेक्षमामािशकनतरिसन्यवनितप्‌॥ कषेकतासपतिपपिवमपसिं
पत्‌॥ {७॥ मा्षमामविकसतदष्डनपिनद्ण्डयेत्‌॥ समवृसतपवतरतसमतिम्पखियेत्‌॥ ९८॥ इतिसुपरधोपधा|
नपुपधादहुधपुनः। पिवेपितावोशनपातछष्ेतोधपेत्‌ ॥१९॥ पिेसततंरजापेत्सम्यगापरे्‌॥ भवित्मि ||
च्च
दन्द
दन्तस्य
~

#पुनधितेपवविग्रहाः॥१०।स्पप्साद््रसदकय्योनपोतमैः॥ केपरयपथभसं पततपस्यगाचेत्‌॥१॥ ||


मननिणसुरपत्यातपरनूविधाविशाणत्‌। विषकतनीने धमा ृठारनन्‌॥२। मनने समज्ाननाल । ~

पवहुिशवर्‌॥ एकनेवकरन्यमनस्यवगरिनिशवयम्‌॥ २॥ वयततसमसेधायस्यगपतेसमसतः। सपदधैतम्‌ |


नगृस्यरनर््मन्तयत्‌ ॥ १ ॥ सर्येिःशलाफेवानामिन्यह्दाचन ॥रिशृन्छन्मगानण्डज्छकन्येपासि ||
स्तथा ॥ ५॥ वनवन्मनरगेहूुमनुष्यान्दृतिस्तथा ॥दूषणमनरमोषनपणा्तनायते ॥ नतच्छक्यंपमाधत्‌न |
शरि ॥ ६ द्सुरण्येह्डेदण्डयाष्डेत्रहि॥ अरषडपतपोदष्डन्दष्डयध्रपिदष्पत्‌ ॥४॥ |||
परिर्वाच्यतामपराप्यचोरफिलिपमप्रयात्‌॥ दृगोस्तुसमताङव्याव्माकरद्रसतोरणेः॥ ८॥ भृतित्रगरादरानादृरदणां |
||श्रपरत्‌। दगम्बर्नपणानतुनिदन्द्गाम्प्रशस्यते ॥ ९॥ श्तमेकोयोध्रतदगस्थोयोधनदंरः ॥ शतन्दशपहल्ना||

(|

||गितसम दमगेम्प्रस्यते॥ १०॥ जरदृगमोमिदुर्दुन्तय॑वप ॥ अरप्पदरदुगश् 0रजम्परिषोद्रपम्‌ ॥११॥


||इगङ्कुम्यतुपतिनायथाद्गौसदरेतः॥ दमङ्वनपरङुपयत्रिकोणन्धनुरढ़ति ॥ १२॥ वततंरथवतुष्फोणतनान्यानग |||
नकल

||रथस्‌ मृएटुतिद्मान्तुसततङ्रनाशरनम्‌ ॥ १३॥ यथाराक्षसराञ्यस्यरहुदुग्गौवितापुरा ॥ बरेःपुरशोणिताल्यनते


;नोदुमारतिष्टितम्‌॥१५४॥ वयस्माद्यननाकारमनोषष्टरिवटिः॥ सौमाग्धसातुराज्यस्यनगरमपश्कोणकम्‌॥१५॥|॥
|दिषियततेराजेस्तवमषपिप्यि ॥यदयेष्याहयमापपरमिष्ठाकताप्‌॥१६॥ पनरातितश्नपितपोभिनप्रः ||
|म्‌॥ दुमाूमानयेहृगान्दक्पारववद्ारतः ॥ १५७॥ पजयिलाविधानेननयमीपःसमप्रुयात्‌ ॥ भतीदुमत्रुपःकृष्या||
सततक्षयरृदये॥ १८॥ तराह्मणान्सदारानकिनाप्यवमनीकतान्‌॥ अवामन्धनुपोप्रामयेह्दुःसपामापेत्‌ ॥१९॥ ||
¦ िरेधस्ततकाप्यःस्वानितेप्नादपेत्‌ ॥ कृलकरेषुसततम्तानेवपसिि मेत्‌॥ २०॥ गेष्रिनासरकववतनाभ्ू |
|
||पनथात्‌॥ एवतृपोहृहिसतकण्डलयुतः ॥ ९१ ॥ अप्रनदिवासुमुणवान्तुभरिरवदः॥ परेहि |
||
$

पातेए्रातपियोनयेत्‌ ॥ नपस्यचस्यान््वपततंसकिं
ष] |(||| तिपखपोगवान्‌ ॥ ९२ ॥ पेमणेधंनितश्वास |

(शत्‌ ॥ ९३ ॥ स्तस्रोपुपतनयोिकार्वतिनिशित्‌ ॥ निविकरायसततद्परियोनयेत्‌ ॥ २४।


| जनेशयेयतिपषाणाीकषो ॥ प्रियोनयेसदादारनपःकामविचेष्े ॥ २५ ॥अखतसापिपःका्यंःसततमपा
||धवनतु ॥ ताःसतन््राियोनिंहनेयपतमोवन्िहि ॥ २६॥ तसमकमारमहिषीपपधािभनेषेः ॥ शेोधपिता
| तुक्षीतयोवराञयावरोधयोः ॥ २४॥ अनगररेरेतस्नरल्निपधयेत्‌ ॥ भपपत्र्पार्यापयहिःसरियिवष |
|

॥ २८ ॥ अयव्वरेपःसङुपाृपधम्मोमयोदितः ॥ पत्राणदङणविन्याता्यणमापिपते ॥ २९॥ उशनारने|॥|


|नीतीनानेन्णिुकहपति ॥पकारा्यन्वरेषसततयोस्त्ेोधयेत्‌ ॥ २० ॥ एवशजामहामगोराननीतो पिरपता
||म्‌॥ कृवत्रसीरतिपदापयसीध्रियपश्नते ॥ ३१ ॥ इतिश्रीकरिकापरणेपप्ताशीतितमोध्यायः ॥ ८५॥ ||
॥ ॥अन्विरवाप॥ ॥ सदावासुराविरोषच्छणसम््रति ॥ यनवशत्रपःकयातामत्तःपकरान्रण ॥ साधवः|॥|
| तीणदपाशसच्छन्दःसापुवाचकः॥ तेषमाराण्यतपदावारः पच्यते ॥ २॥ भगमेपपरणेपुहितापपधोितात्‌॥
|पाारनाहंयतानहमत।। कौपमेव पतये भदित |
नस्तथा ॥९॥ मेतर्प्रपवनस्नानन्दन्तधावनम्नम्‌॥ सेवयदुदस्थवक्स्यासिपकायव्विषिन्तथा॥ ५॥ पटकम्मसु
नियुशजीतरानाविपरान्समन्ततः॥ तथेव्प्रियादीश्खेसेकर्मणियोनयेत्‌॥ ६॥ याखधम्मम्परितवस्यपरषर्मतमाच |
रत्‌॥ तंशतेननपेोदण्डमपनस्तसिित्नियोजयेत्‌॥ ७॥ सार्वसरेषकयेपुविरिप्यतान्समाचरेत्‌ ॥ अवश्वम्पाथवारान |
नान्रिपाचपयमे॥ ८॥ शरकारेमहाषटम्या्याःपरिपजनम्‌ ॥ नीरजनम््शमयानुुशिरददये ॥९॥ प
+

पमासिततीयायाडयापुष्यीपिवनम्‌॥ पूनपिवाधियनरीीपतम्यतरु्स्‌ ॥ १०॥ शरीपन्न्धनधान्यस्यटद |


नपसत्तम॥ ग्दशहरयानुविष्णोरिषिन्तथापरे्‌॥ ११॥ खाहरिसदाद्रयशिकरपुजान्तथाचरत्‌॥ विरिप्यतास्तुनुप
तिःव्यायन्ान्हूष्ययेः ॥१२। एकि फृतन्बररज्यडोपश्चापिविवदहते॥ अकतष्पुयक्ुद्‌ चक्षम्मरणन्ता ॥१३॥ |
१ ॥ 9

नायनोचेतयःपवं विशिषेतांलतशवरेत्‌ ॥ शरकारेमहाटम्यानदमायाःपूजनेषिधिः॥ १४॥ परपीकसतुबिधिनतेन |


काययनतुपननम्‌ ॥ पिधत्नीराजनस्यतंशुणुपा्िवसतम॥ १५॥ कतेनयेनचाशवानाद्नानामपिवेधनम्‌॥ मािनरूह
||
पपतेतततीयाल्वातियोगिनी ॥ १६ ॥ रेशन्यांस्परस्यवगहीयास्थानपततमप्‌ ॥ नीराजनन्ततःकुष्यस्सत्रास (|
-------


प्न

रिसे्ने॥१७॥ तीराजनस्यकारस्तपलमरोमयातव ॥ विधानमरप्रृणोकृतफ़योमविष्यि ॥ १८॥ एवंहयमहाप |



~=
= >
[क
॥ ससुमनोहरमेवष ॥ १९॥ पूनपेसपतदिवसानाधपुष्पशुक्षदभिः। दतीयादौपूनपिवानयोप्य॑मष्डरम्‌ ॥२८
९८९ धरतिहपर्वसस्यनानीयातुशुागुमम्‌ ॥ परषद्सयादश्वीयदिपरायते ॥ २१॥ धिवतेरानपत्रसतयदिष
॥|

|
|
किः
कः

्तमाव्सत्‌ | र५ ॥ ् पपत्ररश्यावं तप्रमकि |


| तत्रार मतङ्प्पाहसत्यानर पतन्तम्‌ ॥ त वरतवद्मदवान्तस्वामवत

||पाथिव॥ एा्यंसपुएोवेदसतमानेनपोडर॥२६।एसनुपिपरड्प्यकितरतोराम्‌॥
.3||१||


रिशदसतमात्रनहपत।
||पोडरिसवम्‌॥२७। यनञथमण्ठडुववीनधेदीनिं नित्‌ ॥ वेयशोतसधाेदङुषयनु्म्‌॥२०॥ य |||
| [रससथप्यवाधधपनितव्यःुरेहितः॥ स्निप्शाषानमस्नुमसयावनुप। २९।मस्वषद्ह्िष्कषकध्रा
||व्वमिपये्‌॥ तोरणङ्करलनस्तथानानविपपतेः॥ ३०॥हतकगमिविदा्तेवसय्‌ ण्न |
||पप्ान्यधमेवव ॥ ३१॥ वणरगण्डरुवाद्पिर चनवगरहन्‌॥ विगदवंसमन्रेणविष्णमस्थासपनपेत्‌
॥ २२॥ भञ्यस्तिरशपप्चमश्क़यपुरोहितः ॥ सेसतुहणस्यापरनेशस्यतथ॑वच॥ १३॥ पूतपयविणोध्ो ||||
१ पेणशबुणारपराभिमरयथं ।
मसताहमाचरत्‌॥ एवंकस्यसह्रवोअषटत्रशतश्चया॥ २४ब्यतुप्रयहुहोमशतव्यगोस्यतिद्ये॥ पमिधश्चापिहो
यापराशवादगस्तया ॥ २५॥ भेद्स्पकश्पग्यौअस्चयाशपरोधमा ॥ सौवरणारानतानापिमातिफानाय व
च्छया ॥ ६ ॥ दृष्याुकसदानष्टफलाचानरपीनितान्‌ ॥ क्षितेषुषरेषेवपमङ्दसिाटकम्‌ ॥ ३७॥ वन्दन
||ाकुपरयद््मनःशिरम्‌ ॥ भञ्जनवेहछिथशेतानदन्तीन्तथेवच ॥ ३८॥ भहटातम्पण॑गोनद॑सहरयीशिताव
प्‌.॥ वचासनकृणसुमांसोमराजापुगप्तिाम्‌ ॥ २९ ॥ तस्यंवकशीरवतरपीदरमेकव ॥ एतानिनिःधिपेमः
(|करशानम्परोहतः ॥ ९० ॥ कनकेरम्वनेय्यन्नदारमिःशरुक्सुषोतथा ॥ कर्व्येशान्तिकमेननीराजनविधौनप॥ ९१ ।
न-क्व-च

एवेसपताहपप्यनतस्पूनाभिहवनस्तथा ॥ पएवयेक्ान्यनयिलातुनपःसकाहमाचरेत्‌ ॥ १२॥ यविननीराननड्ग्यात्ताक्ा


नावसरं ॥ रप्रोनयज्नभुमातुनिवसेखाम्िमिच्छेकः ॥ ४२ ॥ नरोहयत्रमतहनंबाततरपार्थवः ॥ यावतसप्त
पयनतनतस्यानान्येनपप्रनेत्‌ ॥ ९ ॥ ्त्नानाविधशरैवमधुपायसयायकेः ॥ मोेरवाबिकृसयदघव्य्चनसमा|| ~” ~~
=>
~
5५
~=
वैः ॥ ४५॥ पृष्वक्तानान्तुदेवानापिपराहष्यविहुतमम्‌ ॥ सप्तमहतुरमन्म्पजयेतोरणामस्तरे ॥ ४६ ॥ सुषपुत्रमहा
बाहुन्धभुनदुवचाजटम्‌॥ जरन्तशूख्वपणकेशातुदरथ्यवाससा॥ ५०॥ कगावोमकरेविभदतिणनतस्पनः ॥ सस |||

भक


प)

(09

का" ||नयस्ववारायपिततेनयशसित्‌॥ १८ ॥'एनिषुमनत्रिमय्ेिवा ॥ सुवपुनारिधनेनूनयेते
>
यी

२९. ||ान्रे ॥ १९ ॥ एविवातुसनद्विरदमुएन्तया ॥ हतर्वसर्वित्रकदसमन्तम्‌ ॥ ५०॥ पुव


|पिदरषनिशरविरितरकयवापिमिः ॥ प्नुेमकृष्ठस्यपलानयामेरिकम्‌ ॥ ५१ ॥ पूवदुतातरथदशगनप
चो
(~

धक्‌ ॥ नीयमानेगतेवेप्वो्मनिमिततकप्‌ ॥ ५२ ॥ यलाेतनृपतिफरशरवावधाययेत्‌ ॥ हीमक्णडस्वं


तरस्यायैयप्रदमीिलितः ॥ ९२ ॥ देवपिदाषश्चविदसहितोवीध्यसेनयवम्‌ ॥ गीतायतसायषुकतपिण्डसु
वथम्‌ ॥ ५४ ॥ वादरेितसप्रसपस्यशनिमन्र$ः ॥ मप्षणायदिनिप्रतदनीयदाहयः पव ॥ ५६ ॥ तदा|
|स्यासनयहलयापविपरीतमतोन्यथ ॥ शसमोदसपरीमारमासशाश्रयवेदफे ॥ ५६ ॥ आहव्याहन्यतुणानानान्‌ ||
|पशतेनिफात्‌॥ थौधसस्पेमनेः पनि पेश्षिस्या॥ ५५ सेचधतसहितेनशतुपरोहिताः ॥ दि्पारान
हहाणश्मनेशेष्णवैःतया ॥ ५८ ॥ कटूधाचाीपिवच्यधततःतोवणंप्यणप्‌ ॥ ीकषयिवानुपवेचिक्ततोमनि |||
णमेव ॥ १९ ॥ रानपुत्रन्तथामातयतन्यानपिवपनिकन्‌ ॥ कम्पयनिनाहुटःसवनवतुद्धपत्‌ ॥ ६०॥ कुष्‌
|एयसस्यिियेवशानिेपि। मष्मयशत्ूवापाणिवखिमने॥इतिगुरेनविधातंनिर तदेन प१॥६१॥ | |
| |
|
:
भाचायःवि९.१कामपघ्रादशिमन्यहवायवे१ ।॥ >न७प्ारनेयद्
(०९ ९
चेखयमयनः ॥ ६२ ॥ तमनेनुमनरेणसमा
= म
1 §

||स्यनृपरतदा ॥ गण्दुत्सपव्वानुदिशसवयवहेःपुनः ॥ ६३ ॥ ऋषिक्पुरोहिाचा्ययापववंखनपन्तया ॥ अनगे


||प्यालनमतानपिराक्यन्‌॥६४॥ वदिवरोपतुुररतपैृतस्तया॥ गख्ीरननेरनादारयत्निमेदिनी्‌ ।
(, मिनिमि ति
पि १ न | १ £ ष म ध

||॥ ६५॥ मणिदममुहदिसेरलेरलूतः। कोशमत्र्ततोगवापवरेणपायिवः॥६६॥ सपरित


|पापरहितः ॥ तत्रगवाद्षिणानुहिरष्ङ्म्तथातिरम्‌ ॥ ६५॥ द्लापश्ाद्िनभ्यसतुदयदानानिशकतितः॥ एवन

>
5
7
(क
2
1

||रजनहवावलानाचमहापतितः॥ ६८ पयहसुस्थिरीवृपत ुयातथा


ि ॥लमघामृतससातसागरोद्से्प ।
॥ ६९॥ येनसयनवहेशक्ननेहमा्ह॥ पेनपवयेनमनब्येैसयेनका खरम्‌॥ ४० ॥ वहसोनसलेनविनयायः
= ० ५. स = ५५ ० =

समाम्‌॥ आभ्यानुपूपमनतरा्यामद्मयिहणमारेत्‌ ॥9१॥ आरुदयपरमहिपयसतशुदानतेरम्बेत्तः ॥ महिपीषततो ||


।¶पम्पयहोपरिसस्थितप्‌॥ ७ द्वतैःपसिदयैीगि सहतम्येत्‌॥ कृतेतुभमिग्रहणेतुतीयायांनिराजने॥५३॥ |||
0 च,
(त

पतक्यदिनपितमदुप्यिकेवदम्‌॥सूतकीमूतकोवपिपविवतुपधातथा ॥ ४ ॥ वदनोरनाय
रतः ॥ ७५तयःशावमोद्रज्ञवयवहारविलोकने ॥ तथापिवसिनेवज्ञेपरषटमिमदैने ॥ ७६ ॥ भयनकयितो |
१ गाप (विप्रसदः ।
=
(

| गन्नीराजनक्रम ोमय ॥पष्यघ्नानविधारनतुपाधिकगुषासतम्‌ ॥ ५॥ इतिधरकरिरपुरणेअशीतिमतेध्वा|


पः॥८८॥॥ ॥ भवडवाच॥ । पृयुरानसवहयनिपुपलननविि्रमम्‌ ॥ यवि्नमनरपयि्ानशन्तपन्त ||| ८
९१|| १॥१॥ पोप्पपक्षावन्धपष्यन्नाप्रपश्चरत्‌॥ सोमाणकलणकस्दनिवक्षमरणापएूम्‌॥ २ ॥ प्याय |
|तीपतेचेधतो ॥ वजेशरेद्यणादोयापेतुयदिरभ्यत ॥३॥ दतीयायक्तुष्यकषरविरो खिनेहनि॥ तदा पएमस्तरोषणान ||
9

| एनानंहिकखम्‌॥ ४॥ ग्रहदोपाश्चनायनेयदिव जेषचेतयः।॥ तदपुपक्षमचतुकष्यनापान्तरपिष ॥५॥ इवनत्र


। हणाशानिररिषटगसेपरा ॥शृकास्यप्तचदवानाशस्यथथनगसिः ॥६॥ तुषःपशापियवलमोकरीटरश दविगिते ॥
| पकरङीङम टम्बकृ्विवनिते॥ ७॥ कगोठकफकडधककोठगप्रणिनकः ॥ वर्ितेकषटङिनविमोतकविवनि |
|॥|त॥५॥ रिगश्टेपातकाभ्यानुनरोफवेर्धिवमिते ॥ सल्थनेचम्पकराफवफरटिरिनिते ॥ १ ॥ हपकारण्डयकौ
५ क

|ंपरस्तीरयवाशुरौ ॥पष्यन्नानायनपतिगंहोवाहथानमुत्मम्‌॥ १०॥ ततःुरोहितोशजानानाव दिरनिःवनेः ॥ प्र


| रोपसपयेगेतसानम्पवयासरे ॥ ११ ॥ तस्यस्यनस्यकष्यन्दिरिधितापरोहितः ॥ सुगन्यवन्दनैःपानेःकपृरद

|पिवपितेः॥ १२॥ गरोचनातिःपिवधरतेपफठपिमिः। गन््ास्यादििसतुपनेःपयपितिकतरः॥ १३॥ अधि |


ध ०
| बस्य सथानम्पनयेतत्रदेताः॥गणेशहुशशक्रम््रह्माणवापिरादूरम्‌॥१४॥ उमयासदितनदवसवश्चगणदेवतामा| |

ज््-

तृ्रपनयेत्नृपतिःसपुरोहितः॥ १५॥ मङ्राकरशाकृलानानानेवेयसथेयान्‌।॥द्यायायवादुफटमा दकया


॥ १७॥ अपिवास्वचतसस्यानदू्वासिदायकाकषतेः॥ तस्थानाचापिभूतानिपासेनमन््मीयन्‌ ॥ १७ ॥ अपस्य
न्ततेभतयेपताभ्रमिपारकाः।॥ भमिनामविरोधेनपनाकम्मकरेम्यहम्‌ ॥ १८ ॥ ततःकरपएटीफृयमन््ेणनेनपथिवः ॥
अवाहयदिमान्देवानञ्वान्प्पामिपेकतः॥ १९॥ जगदनतुस॒राःसय्वयेत्रपनािरापिणः॥ दिशोहिपारकाःसनवयेषा
्येपयंशक्नागिनः॥२०॥ ततपुष्पा्रिम्दवापनम्भनम्पटेदिमम्‌॥ भयतिदृनतुविधुधाःस्थानमासायमामकप्‌॥ २१॥
स्वपनाम्प्राप्यपतरदवशनिमहीगने॥ तस्ता्पतीरवित्रयतुपपरहितः॥ २२ स्वपेशुपाशुमव्वियाप्रपस्तुस |
रोहितः॥ कृतापमानतरेवानारातरस्थनिनपःस्पेत्‌ ॥ २३॥ शुाशुभफरंसपनतनेयन्ोपन्नसम्मते॥ दुःस्वप्ने
स्यातदापष्पतिषेचते ॥ २९॥ होमञ्चतगणडुप्यदिवाचापिवंरतम्‌ ॥ गो्ानिदु्रणन्ुप्राादस्यगिरस्तरो
#
~

।२५॥अरिहशुमारराजशरीटदिकारम्‌ ॥दधिदेवसुवणानासह्मणसयप्रदशनप्‌॥ २६॥ वीणादुवा्षःप्टपु


परप्रविरेपनम्‌।शीताशुक्रशतरूनाप्पदमस्यसुषटन्तया॥२५रपा ्षयकराशतरोरलकासस्यमृभृतः। द्शननीपरा |
=

प~
नन
न~

~+

~~~

एयनिगहनचबन्धनम्‌॥ २८॥ मांसस्योननथेवपवतस्यतनम्‌।॥ नातिमध्यतहयतिशमयनरोःनम्‌। २९


आम्यामनहूपहववितीणता। पवोप्यतयनयाश्नातपरल्तय। सपु्मरववपानहपिसययो॥२०१॥ |
|
#ननम्पायसयपिपाष्यरेहणनथ। ३३ ॥कस्यणपतपोमारयशप्यततया ॥ एकानन |

~
ग~

प्यनृपसत्तम ॥ १२॥ दरोप्रहिपणाश्नभरोहारस्यनरनः। नृयङोत्तधहास्वपएथप्यप्रदः॥ २३॥


तवपरीपानैतमालनरेपनप्‌ ॥ रताहणहियधेकपमयमयमप्रयत्‌॥ ३१ ॥ कृषनसशःसयह्षणशा करत

गप्तवा। पडनमनहननमायापत्रमि्‌ ॥ ३५॥ सातस्वापसकोनह्यतितपस्य॥ भवफाभ |


नादीनपटेयिएम्दम्‌॥ ६॥ सतरज्यासरमरपयमहकलयणमप्रषा ॥ दीव्वितिहस्तनतुहसतपोदशवि
ततप्‌॥ २७॥ कयातरकतणोपेर्येमष्डरमृतमप्‌॥ ततोपरहिुवहिमातृणम्पजनधेत्‌ ॥ ३८ ॥ कृबरप्रथं ||
पोधारमदिभादनयेयव ॥ कदागरकस्रीपूफमयप्वकेः ॥ ३९॥ पमु हीशंमवेनमः॥|| ^९
|
| ||

।अष्ठापुमफदियविक्मनदम्ं | ५०॥ पनपिण्टरत्श्पतरे कम्बरसम्भः ॥ कथियवा्वतिगस्यम्र


||ह ॥ ११॥सूहस्तामाणनुमणरविसितितः। हसपमणसप्मनुगलसयरौपिप्‌ ॥१२॥ |
राणिसाद्धस्तानिकणिककेशरो्रम्‌ ॥ सितैरश्चपीतशकृणंहसििमेवये ॥ २ ॥ शारिचणश्वगोशुमभेहंशह
¢


~=3,
्तथा श्वणरानामण्डटवुद्वय ॥ ४४ ॥ प्ब्रान्तत पमारभ्यतारम्पश्चिपगामिनम्‌ ॥ पश्चिम
दि ॥ कथ्यातस्न
पेवचतहसतमिनिरिरेत्‌ ॥ ४५ ॥ प्रयकन्ारमध्येतुपदयषवाष्पत्रकम्‌॥ कृच्यानण्डरमनाग्तृणसपृथक्पृथक्‌ ॥
ईक

। ‰६.॥ चस्तिमण्डलइलासूप्रपयुसारयेत्ततः ॥ उत्य्यसूत्रथममष्डरम्पूनयेततः॥ ४७॥ भवनायनमहृतिततो |


स्तव्धियोनयेत्‌ ॥ सव्यावरम्बहस्तन्तरजःपातंसमाचरेत्‌ ॥ ८ ॥ मध्यमानामिकाडुधरपरिायधेच्छया ॥ अधो |
मलाद्रीटुलापातयेचमिचक्षणः ॥ ४९ ॥ समरिखातुकतंव्यगिभ्तिपुष्परकिता ॥ अद्ृपववतपुण्यात्माक्या
विनानता ॥ ५०॥ संराकविंपमंसथर्िरित्हसरकृतम्‌ ॥ प््यन्तमप्पतहस्वमारिसे्कदाचन ॥ ५१॥ संश |
तेकरहनियादरैरसेतपिगरहम्‌॥ अतिस्थरेमवेद्यधित्निवम्पीडाविभिधिते॥ ५२॥ विन्दुभिभोयमप्रोतिधतपकषप्तस
शयः ॥ दृशाय्राधंरानिःस्यादिन्नयमरणन्ध्रयम्‌ ॥ ५३॥ िोगोवापवेत्स्यट्रम्यसुतस्यवा ॥ भविदिलारि|







ते्स्तमण्डलन्तयपे्छया ॥ ५४ ॥ स्वंदोपनवाप्रोतिपेदोषाःपयमीरिताः ॥ सितसपपद्वय्परिखाःका्ाविजान|


ता ॥ ५५॥ विमरविंनयमविमानरुम्रिवम्‌ ॥ कहमानथेदेवयदतपषहमतायकरम्‌॥ ५६॥ रषिकंसस्तिक
'



निवी | ~र
दथ
पद्व
प्य
-
[कि
| कारीतुपण्डलाः॥ यथास्थानथायततयीजनीयहिकषगे॥ ५७॥ सागसथ्यमनेतुपोयुषपेकोः ॥१¶|॥|
९५९ |||युपधारणधायनिमितापिदमणा ॥ १८ ॥ कराडरन्देवानमसिवतिपकषथक्‌ ॥ पतःफताकरशासतः
||पिकीतिताः॥ ५१॥ नवकसापरोकानामतस्तातनिवधत॥ गो ्योपोदयोमतोमयवश्पपरः॥ ६०॥ =.मनो8|||
यदशविनयस्तनदपफः ॥ ददिप्रोथिनयोनवमःपकिीतितः ॥ ६1 ॥ तेपमेक्रमद्पतवनामानिपामि
|एएता्यपशष्येवशनिदनिपपयरि॥ ६२॥ पिदीदधप्थमरोोधितीयाननपमेः॥ पएवनग्रोतेषतयनमत्‌ ||
पः ॥ ६१ ॥ फोपसम्मयनम्यतुषषटपपरकपितः ॥ सोमस्तुपपतम्रोकभादिचसततथाष्मः ॥ ६५ ॥
||विनयेनामकररोयोपतपमरच्यते ॥ सतुपधेमवपरोरोमहदिवषपपु्‌ ॥ ६५ ॥ पटस्यपचचक्रपपभक्र||

1~
नादय= १
[ऋ

न्वद्य

=
कनः
~६4

| स्तथा ॥ वयकष्टणितः्म्यथापदेवापिनिमतः ॥ ६६ ॥ मण्डरस्यतुपद्रातपश्करहठयसेत्‌॥ क्षी ||


|मपयतोन्यस्यपधिमेनरसम्मम्‌ ॥ ६७ ॥ पयतयेवायवयसयभप्रदयप्रिम्मपप्‌ ॥ तेशरयेयनमानम्तरे
|श्योपससमेवम्‌ ॥ ६८ ॥ सोममृत्सोयायंपादक्िणतोन्यपेत्‌ ॥ न्यसयवहूरशिोपकानिविभपे|य
|त्‌॥ ६९॥ कटशनम्रह्मग्रपाया हितिः ॥पसेतसस्थिताविपणपधयमातमणा छिताः ॥ ५० ॥ दपा
५५ ५ ५
|||रदेवताःसवविष्यनतििशेोदत्र ॥ कृतुसागराःपततपपीपाश्वसंस्थिताः ॥ ४१ ॥ नक्षत्रािग्रहार्वेतयैवकर
|पयेताः॥ गङ्गायाःसरितःसव्यवेदाधवारखव ॥ ७२॥ कर्रोसंस्थिताःसतेषुतानिषिषिन्तयेत्‌ ॥रतानिसमयबोना |
(निपष्पाणिचफठानिष॥ ४३॥ वलमोक्तिकवेदय्येमहापग्रेद्रसफाकिकिः॥ सवपाममयम्बिखन्तागरोदम्बरन्तथा ॥ ५४ ॥
|||वीनपफनम्बौरकाश्मीरासरतदाहिमान्‌॥ यवदारिथनीगारङ्पमंतितसपपम्‌ ॥ ७५ ॥कृडमागरुकप्परमदनरोषन|
|||तथा ॥ चन्दनथतथामांसीमेराषनतथवच ॥ ४६ ॥ कस्लरित्रचुणेधनरनिय्यासकाम्बुदम्‌ ॥ शेरेयम्बद्ररातीप।
|| अरपुष्पतथेवच॥ ७० कारशकन्तयापएकदिवीपणेकमेवप ॥ वचान्धा््रपमश्चि्ठनतुरष्कमद्रा्टकम्‌ ॥ ४८॥ टूवामाो |
(हनिकाम्मद्रशतमूर्खीशतावरीमवर्णानां पररापरेदु जाहयाम ॥७९॥ पणंकाषंसिताम्पीदाड़श्शिरसिकनरी
॥ ८०॥ व्यामकहुनदन्तथरतपुष्णम्पनन्ेवाम्‌॥ बरह्मदिवीशिवादरांसनवसन्धानिकान्तथा ॥ ८१॥ समाहतयशुानेता
॥| फररेषुनिधापयेत्‌॥ करशस्ययथदेदानिधिाम्ददापरम्‌॥८२ यथाक्मम्ूनमिलाशममस्यतयायनेत्‌ ॥ प्रसा|
| |देनतुमन्रेणशमतनत्ेणशङधरम्‌ ॥ ८३॥ प्रथमम्पनयेनमध्येनानानेवेधेदनः॥ दिक्पारानाद्रेषवेवदिक्पाखानपिपुज |||
येत्‌॥ ८१ ॥ पर्यवहिःखापितषग्रहणङ्रषुच ॥ नवगरहायुजयेनुमतमात्षटेषुष ॥ ८८॥ सन्बिवापदज्याध ||
१ पत्रचन््र्च ह०पा०। २ पृक्षाह्राकषिरोषः। |
=
न्य

दहतेषायथरपथे। पवत्य पतगस्यतयन१।८६। शदो िशेयपष्राविे परे | पकं
एरयोरैवययासम्मवयो गतैः८७॥ पथन्नानयतृपति एजयेसकटान्सरन्‌॥ दकषिेष्डरस्यधकुण्डरिमं ।
यरैः॥ ८८॥ समिदिभारिपिदयधोव्षेरतथ ॥ वरे्तधेवासःपनितान्सकरान्सुरान्‌॥८९॥ हमत।प
दयेनूपचदपरोहितः। हेमानेमण्टरेदीच्विवकयांपफकप्‌॥ ९१ रोवनस्यमरषुरोततयातमापिोन।
त्‌ ॥ वदण्डूरमदुलयपहिशादुरिकषवपि ॥ ९१॥ दतमापतुरम दरनिकोणपभ्तम्‌। सतेशारद्मध्यत्‌
---ज
न्यक्त
>क>

गोपछिवितायेः॥ ९२॥ ्ीधीवपषवररोहापमदिुपाविता्‌॥ रतै पमटडुरिपषन्हसकप्‌॥ ९६॥


|

हस्ासछाणरकर्तनदराङरम्‌ ॥ परानार्थसदहसवाहगानितम्‌॥ १॥ र्यतुगुण दीपन


| सीननपीम्‌। गनपि्ठपवेपेमतमिमिम्‌॥ १५॥ पिह्यसादेविसारहापनमयापि ॥ मप्र
५ न
(क

कफैमारपधानीकणेत्‌ ॥ ९६॥ अनयेनिमितेधमदखमृतित ॥ शादीवदििसतीणाुहतापुरप |


ए॥ ९७ ॥ तिर्यपिकगिद्मिलपरयगविवय ॥ अविवमरसाडुयरिपनश्चरस्१॥ ९८ ॥ दपधाननिश
अकरि

[किरि
प्यायाकणरिमसोदतः। पेरवत्रकष्याणिवणंकितरयतानिच॥ ९९॥ यान सिह पनम्पय पकरणादिकम्‌॥ २
|्ोततनयोगयदवेया उत्तसतोन्यसेत ॥ १०० ॥ तेषानुपरिवमेशवेरलोपलिितेयर ॥ पर््यत्दावयोधनिर्मितिम |||

हदास्तरे ॥ १ ॥ उर्दाख्ादनपपक्तषम्मोदतचतुष्ये ॥ दषौस्यतयोणायाःसिहशदूटयोरपि ॥ २ ॥ पादप


[िरलयुतेपादवारेष्यपाथिवः ॥ तस्मिन्पय॑हुपीठसयषरसद्चतुये॥ १॥ ननारुङुसपा्नूपर्तितशरिनम्‌॥|
||्ापदेरा्मणःसा्दरानानंुलसंह्तम्‌ ॥ ¢ ॥ सवीतकम्रृषां्हूयधशचशोितम्‌ ॥ करशनरिपष्पधःशा|
|रिकरौस्नापयेत्‌ ॥ ५ ॥ अषोडशविशा्टशतम्रपिकथवा ॥ कटयानांतमास्याताभपिकस्पातिरोचपम्‌ ॥
॥॥६॥ जयकत्याणदेममेमेदृरोयेश्रशमवेः॥ वप्णवथद्क्पारगरहमन्् ्रमतः ॥७॥ अयिन्तन पमषष ॥|


"कक

॥|माग्यम्पापहरपरम्‌ ॥ आग्यंसराणमाहासाञ्येरोकाप्रतिषटिताः॥ ८॥ परमा्तरदिव्यव्यायततेकरमपमागतम्‌ ॥|


[|स्मतदायसंस्पालिणारमपगच्छत्‌॥ ९ ॥तोपनीयगात्रातङरे्मेवष ॥ कृररेःसापयेद्रूपपष्य्तानायप्रि|
॥त:॥ ११०॥ एिमनेर्तसषएुतनतवाधसापकेः॥ स्रस्वामपिषिश्नेविदापुरातनाः ॥ १३॥ ब्हमव्िुश्रर
| |धसाध्याश्चसमस्णाः॥ आदिलावसवेसरअधिेयोिप्वरो ॥ १२॥ अदितिदयमातावस्वाहारक्षौःसरसती ॥|
नमन

तिस्टमीपतिः्रीश्वसिनीवरीकस्तथा ॥ ३ पितिशवसुरसायेवविनताकदूच॥ दवपलयश्चयानर कादेभातर


१ संस्थितमिदिवापादः। २ हृषभितिपदहः। '
॥ -

अ+
~=
-~----~--~-^~
कक
"व

[
`पष॥ ११॥ सबष्वामपिषिनसिदाश्ाप्परसाहृणाः। नक्ष्ाणमतपषाहरतरपययः ॥ १५॥ सर्थस |
रतिमेषाधकताःक्षणटया॥ पवेवमीपिशचनफारप्यवयव्तया॥१६॥ वमन्किसुणणामनयः सागर ||
परिश्रमहनागारगािपर्पास्तथा ॥ १७॥वेखानसामहामगारिनारयपाशचपे ॥ सततपयःपदरशष्र | |
[[पसानानिवानितु॥ १८॥ सरवि पूरहुरस्यमतरहराः। पु पनलुम्यसनकसननयनः॥ १९॥ पनात ॥1
शरस्ेगीप्योमिननदाः॥ एतशमिपेप्रितोनाधरिकाथपो॥ २०॥ एवपूविनीतफषःाघायत यन||| ||
र, ||९||
पतथा।तक््ोदीधतपामुतःीपोपिटूषः॥ २२॥ भो वः सववतेकथेव्यनातिःपराधरः ॥ यनोयवीपेदेव ||
९ | |

(|रतसहामनः।॥२ ३ एेवायेचहयवेप्रापरयणाः। सीिषयासतीपिधनुसद्रश्तपोधनाः॥२१॥ पवत


|पेनवपष्यान्ययतनानिष॥ पनी तिरेव वोविस्यमातरः ॥२५॥ हनानिषदिवयानिप्तवरश्एकरः | |
| अयःतरसारीपुताःतनिगेजरम्‌॥ २६॥ एेषागेवह्वषयतङीतनःुताः ॥तेषवामीपिविनुप
नघाततिकणिः॥२५६येषशुसोरिमिमनेरतयापे रये ््करपम्‌4:॥२८॥ १६४ हि||
धेतिसमपेतसरमनसते्तिनरेणगन्छरिवोन। रन्दो ापरह्मोगिनि इवत ||
नमासायगात्रपार्लकफम्बरेः ॥२९॥ सर्वमङरमच्रण्वघङ्प्पाप्कनियात्‌ ॥ आचम्यचततेदिवानरहप्रं्पन | -+----“~-*------------~-^~
-------

येत्‌॥ २० ॥ ध्वजञ्छत्रधामखपण्यश्चश्वानानांस्तथा ॥ मचरश्चछ्ठापारयेतततोगच्छेदताशनम्‌ ॥ ३१ ॥ तत्रम


तवह्िमध्यदहेश्रीर्वी्ष्यपायिवः ॥ सनिमिततानिमित्तानिरकषयेत्त्रविन्ुमिः ॥ ३२ ॥ देषन्तश्चक्यापायषन्ि ||क
|
वग्ना

पोरनतेटेतः ॥ वादितरघोपैस्तुमररतथातेय्यत्रिके शुः ॥ २३॥ कृखाशेपेपुनानितमशोरवाच्यपवेदिनान्‌॥ पण {क

|ट धायविपिवदक्षिणाहूनक न्विताम्‌ ॥ २५ ॥ पन्यानिचाधवापापिदाफप्यदहिसिजनम्‌ ॥ वतरेषनरेःसमं ||


नमाघयादीयुरोहितः॥ ६५ ॥ सचयवतुरहुश्चवर्रापिरटफम्‌ ॥ एहूवाद्पःपश्ात्रिरप्र॑सप्यतागपेत्‌ ॥ ३६॥ |||
मासमथनहानश्चकष्यन्परुल्यसेवनम्‌॥ पष्पनकषप्रयक्ततुततीयायरिरभ्यते॥ ३७॥ तस्याम्पज्यापदद्पीषण्डिका | नि
8

रारेणह ॥ पथाटिकाविहारायःशिशनाडतुकस्तथा ॥ ३८ ॥ वेवाहिफेनविधिनामोहयेचण्डिकां शिवाम्‌ ॥ चतुप्पये| =


+

प्वेपुदेवदेवोगहूषष ॥३६॥ पताकाभिररड्ग्यादरवकृवत्रसीदति॥ खडुलाशान्िियागन्तथापुष्पातिप्वनम्‌॥ ४०|| द.

करिष्य

||| चतुरहुःसमंराजामाय्यानिस्तनयेस्सह ॥ रग्यमण्डरसथ्यु्तपरतरहनसीदति ॥ १ ॥ नातःपरतरोयत्तेनातःपस |


५ भ
==
~~~
(
~

|गोत्व ॥ न्ति परतराशनिप्रोतःपरतरणिपम्‌ ॥४९॥ अनेनेशपिि निनदृपतेरमिषेवनम्‌ ॥ युवराज्यामिषफशचकय ॥


2
कि
१ ब्दिभिरितिपाठः। २ अत्तपुरक्षक)कश्चको । । 2 फयापुतरप्रसिद्धा ।

_। (प
(>
| [भ
नपरोहितः॥ १३॥ नुपतिपेककणमपो यमात्‌ ॥ अननविधतेनासयरम्वपरतस्तदा ॥ ४॥ भय |।
२९६ धत्समहिषशक्राष्रह्णःर॥ एथक्पपतषापसरहनपीपति ॥ ९५॥ इतिधरीकलिकिप्रणेएकोननवतितमो 4
||्यायः॥८१। ओवउथाच॥ अथातशणरनेन्मफोयातधनोसवप्‌॥ य्लन्‌पौष्यौतिनकदापियरमपम्‌॥१॥॥|
परोहरसिदरासयाभवणेनिदोनसप्‌।भरधयेतरपःपम्यक्सवविप्ोपशाम्ये॥ २॥ रेपलिविरोनापपमुनामापरसु

पः ॥ कपसतनायमतुरोय्भरवपितःपुरा ॥ २ ॥ प्रप्ररेतपपिदध्यमपिततर ॥ एरहितोषुिधनत्‌ ||


फ पमम्वितः ॥ ? ॥ प्थमकरकेवयरमकषमामस्यवदयेत्‌ ॥ परवैसरोवदेकिधकृतमहृखफोतुरः ॥ ९॥ उवानः ||
वतागरेमनेमम्तः। पेनतप्तसप्तीसवनापयधमे॥ ६ दष्ेवतुणम्बूकण्छप्ुतम्‌॥ १ ||
जमै्षदनीयताणतसन यत्‌॥ ७॥ पिवपमा्ीहेही ्म्‌ ॥ पवनानरविधस्नथ्न ||
|
वेयेत्‌॥ ८॥ नारीसन्ताश्येदक्षभतिहस्वाभतिकिशाः। तान्सदयनपेव्ीरःसवरारक्पमनं ॥ ९॥ अनुनोप्यश्फः ॥
|
परियकोपएप। ओदपरथपरेतकेवधयुतमाःफ्नाः॥ १०॥ भयेचदेवदर्वयप्रारयस्तसस्तया॥ ||
शस्तासपद्यानप्रशस्तादाक ॥ १3 ॥ पवद्षनतेरमरसपमनमिमम्पेत्‌ ॥ तिकेषातितितेषयः||| |
१गणकः। र साठभेद्‌ः। द ाप्रीतिदमपा ४ तशरितिपोषा।
स्वस्तिनमोस्तवः॥१२॥ उपहाहीलेमह्ितावीसवध्वनम्‌॥ पाथवस्वा्वरयतेखस्ततेस्तुनगा्तम ॥१३॥ धना|
धन्देवरन॑स्यपनेयम्रतगृदयताम्‌ ॥ ततोपरह्तच्छिवामूरम्टदटम्युनः ॥ १४ ॥ नरेकषिपेतथागरस्यधकच।
दरस्तमा |
| तुरङ्गखप्‌ ॥ ततानीवापुरररत्िममायत नेव ॥ १५॥१.४ एम्यामोद्रेपदेफेतवदीम्प्रपेशयेत्‌ ॥ दापिश

ततोपिकःसमास्यतोहापशाशत्तथो।
स्तअपमःकतरुच्यतं ॥ १६ ॥ व्ात्रदातुततास्यायच्छविवास्रद्वच ॥
तमः ॥ १७॥ क्मा्यपञ्चकतव्याशाक्रस्यनपसत्तम ॥ शारमय्यस्तताःसनवाभपराःशक्रमात्काः ॥ १८ ॥ कं
तोपारप्रमणिनकाप्याशक्रकृमाछिः ॥ मात्फादप्रमणन्तयन्तहुसतदयन्तथा ॥ १९ ॥ एडुलाकृमारीश्चमात्‌
रदिमन्मेः ॥ हाद |
काितमेवच ॥ एकादश्यापितेपक्षेयष्ितामधिवासयेत्‌ ॥ २०॥ अपिवास्यततोय्िन्फ
सयाममण्डटडावापपन्पतृतालकम्‌ ॥ २१ ॥ अच्युतम्पूनयिवतुर्कम्पश्वासपृनयेत्‌ ॥ शक्रस्यप्रतिमाङय्य
काथनीन्दाखीथवा॥ २२॥ अम्यतनससमौतांसयाभिपितुशृमयोम्‌॥ ताम्पण्डरयमध्येतुपूनपिवािरिषपः॥२२॥
ततःशुभमृहततुकतुमृ्यापयत्रुपः॥ वजहृस्तप॒राखिषहूेतरपुरन्र ॥ २९॥ क्ेमाथसयंरोकानास्पनेयस्भरतिग्र्यताम्‌॥
|एयेहिसवमरपिदप्रीषटतोवनधरमस ॥ सपतिथतस्वंतरवणादपदिगृहाणपूनामोगवत्रमस्ते ॥ २५॥ एवम
#।

~
च््द््य
(-2
छ(क
-~~
दा" ||तरे दहनयनादिकिः।॥ २६॥इतिमन्रेणतननेणनानातपेवेदतेः॥ अपप पायसेःपनेमि्नाी
सव ॥ २५॥
०५ ० ष्य

९ |||पमोयिश्िगिनयेचीग्दिदये ।पपदशस्वपरानयहधपरिमये्‌॥२५॥ साध्यादीनसकरान्धवामतस||| अ,


||मोभनक्रमात्‌॥ तमत्त २९॥ केतूयापनिनुक्येयासतपधमे॥ विपरि
|सा्च्ानएहरः॥ २० ॥ सनकषिःएवीमदयनशिषटतमातकप्‌॥ कारीरिसुपर्षन्दिपारानविष
॥|फे:॥ २१। ददिरिकानेध्ननाद्रयेःुपसििः ॥ यथापणय्यधदेशयोितवशिते ॥२२॥ यकीन |
|रेनदप्योयपामेः । पितुमा येवहवियसतथा ॥ २३। कपे ुगनेधपूषिततमाटया॥ पिमा व

||सयामबेेववतनिरितेरणेः॥ ३१॥ उ्यपयेमहकेतुरानकौयःशनेनः॥ पूथायमहाकतुमपमितमण्डरान्तर |||


4,

|| परतिमानत्रयेनरतोशकरविविनतयन्‌॥ यनेतमपववततरश्वीमातरिमेव॥३६॥ नयनतन्तनयनतस्पन ||


||रवतन्तथा॥ रहोाप्यधदि्पासन्सवीश्वगणदेवताः॥ १७ अपप ःपूमयेतुवटिमिःपयपादििप५पूनिताना्र
|| *५,

|? पिथद्ोमंसमाच्‌॥ २५ हेमानेतवटिन्दयहासवायमहामने॥ तिरद््षाशपुषन्ूवन्तथपच॥ २९॥ ||


[1

|
एप्रहुयलिान्से सवेस्म ॥ ततोहेमवसततुजकाह्मगानपि ॥ १५॥ पएवसमनयद्ियसप्
५ „१ चम्‌
नदिनिदिमे॥ ब्राह्णेःसहितोरानवेदयदाङ्पासोः ॥४१॥ सन्ररक्पूनासुयकतेषुपरिकीतितः॥ आतारमितिमन््ोयनं ||
सवस्यप्रयःपरः ॥५२॥ एटलादिवाभागेरकरोापनमादितः॥ श्रवणकषयुतायानुदरादर्वाम्पाथिवःस्वयम्‌ ॥ ४३ ॥
अन्तपदेभरण्यन्तनिरिषक्रविंनेयेत्‌॥ सतेषसवरकेषयथाराजानपश्ति ॥४४॥ पण्मासानमतयुमाप्रोतिराना्
विसजेनम्‌॥ शक्रस्यरपाहैठतसन्नतेततवरुपः॥४५।विसजनस्यमन्वोयम्पुरनिदवरदीसिः॥ सादुरापुरगणे पुर
दरशतक्रतो॥५६॥रपहारद्दीषेममहनद्ध्वनगम्यताप्‌॥ सूतकेतुसपूएपरवारममस्यवाशने॥ १५।मिकम्पादिका 31..८-

सतेवासवननविसर्नयेत्‌॥ उयतिप्तरामन्तुतथोपडव दने ॥४८॥ व्यतीयदानिमेोमोचययन्र्षपिविसजंयेत्‌॥ सूते |


वथसम््ाप्तव्यतीतेसतफेपनः॥१९॥यसिसतस्मिग्दिनेषेवसूतक नेविसषञजयेत्‌॥ तथारेतु्पेरकषेत्पतनि्नाकूनायधा
॥५०॥नकेतोनपराहरुयावत्नहिविससनम्‌॥ शनेःशनेःपातयेततयथतथापनमादितः॥ ५१ ॥ कृतन्तथान्यथामपरकेता्‌ |||
युमवा्यात्‌ ॥ पिसषक्रकेतुनतुपारहार तथानिरि॥५२। क्षिपेदनेनमन््ेणलगाधेसरिरेदरप।तिष्फेतोमहामागयाव
0
--


4
सर्मैत्सर्ररे॥५२॥ भवायसव्वरोकनामम्तरायविनाशक॥रत्थापयेतव्यखेःसवटोकस्यपपुरः ॥ ५४ ॥ रहीविसनं |
येकेत्विरेषोयम्भपूजने॥ एवर््ःकुसपपूनान्वपिवस्यमहसनः॥ ५५॥ सविरम्पधिषोमाक्तावासवरंरोकमाप्रयात्‌॥
19

फ़ नतस्वरायेदभि्षत्ायोव्याधयकपित्‌॥५६॥ स्यस्वतिमृयु्फरिननानान्त्रजायते | ततु ोपिना्ोति ||| (९


| परिभक्ररयपाधिपः ॥ तसयपूनासवताकेशवायशतगाः॥ ५०॥ सक्खटुपहस्िषिदुभिकषनाधसक्साव ||| अ
निेशसनसोतागयफारि॥ सपग्हगाीवोवगक्रफतो पिदमनकेःूजयच्यीविददय ॥५८॥ ॥इिप्रीका
[
ओ,

|रिकापुरणेनपतितमेष्याय॥॥९०॥ ॥ अवउाच॥ ॥भदहाानुिपोरणपशरषु ॥ पेनववि||


|पिनक्पयािषििषणोनपःसदा॥।॥्यब्दमा्िव कृष्य सतिमाङ्धीहर॥अन्योनोमथीरवेपिखीवधिरा |||

(|मवीम्‌॥२। ताम्िपयविषिनामानेमनिसूरिसिपगिः ।प्रीपरविषिपतसयाःुयपिपरोहिते॥ तापि


(पपरगदिसयनपलतःते॥ वुदवरयपीननप क्तपिधिनाता॥ १॥ स्वपवारनापियतुषासरेकपूनयेत्‌ ॥ |

॥|५१नोपंसतेकक्ष्पमधयेप्यितोहिनः॥॥भगःसटप्रमहयदहूतीनह्िरिये ॥समप्यापुदवनुहमहूवात

नि
(थ


४ तिक

1

वे
अ>

हिनः॥ ६॥ रपसयानुमततामुप्रतिमामण्डरत्रेत्‌ ॥ परतिमायकारदरस्पदक्षिपाणिना ॥ ५ प्रपप्रतष्||


श्न

षिन:
~~

कदम

|रवतते कतायनुपतिषया्रणान पपतम त पिणुत्रणस्तरतिमामायतिगवतघयप्‌ ।


नि

सप


+>
=

||प्रपधागतेपस्य्वलपियतममेत्‌ ॥ १॥अकतायसतिप्ाम्रणानामतिमासुच॥ यथपनतयकषावःघ्वणौ|


ह ¡|||

तः


वा
पज
#
(2

(>

4
जगन


कम.
प्क

|दीना्नविष्णता ॥ १०॥अन्येषामप्दिवानाम्रतिमाखपिपाथिव ॥ प्राणप्रतष्ठकतव्यातस्यदेवचसिदे ॥ ११।६्‌


|वण्णन्ुसुवणस्यादिरादारतथारिरा॥ अन्यवसवसहपस्यासाणस्थानमृतेसदा॥१२॥ वासुदवस्यवीनेनतदिप्णो
||यनेनच तथव्गा्गिन्ाभ्वारिष्ठामाचरढः ॥१ २ तथवहदयन्दवाशसक्रमन्वित्‌॥ एर प्रति
8 हदयेपिसमाचरत्‌॥१॥ अस्यपाणाश्तिष्टनुभस्यप्राणाक्षरनतुयत्‌॥असं देवचसहूययेस्ाहेतियनुरबरन्‌॥१५॥ अ
रहिमन्रमदिकेरियेनच ॥ प्राणपरतिष्ठसव्प्रतिमासुसमापरेत्‌॥ १६॥ प्रतिमापुजनेक्यादालम्यपिचमन्
०५, ७)

चित्‌॥ प्राणप्रतिषटम्प्रथमम्पनाप्तागविशुदये॥ १७ ॥ अस्मिराणप्रतिषटनतप्रतिमापृजनाहते ॥ नकथितवधःक


।कृवामपयमव्नयात्‌॥ १८॥ विष्णोरिषमिमाहवादशम्यास्पार्थवोततमः ॥ तस्यामेवतपणौयाम्प्रिमेस्थापयेत्तः
॥ १९॥ एवन्द्शहुरायान्तकृलषम्पाथिवोहरः ॥ सववान्कामानवप्रोतिनिविघ्रोपिसजायते ॥ २० ॥ श्रीप्चम्याभ्ियन्दे
न अ

|वीङमदेःसम्पनयेसदा ॥ वासवङ्नरानस्यमुपहारसयेततमेः॥२१। रक्ष्यासन्रमहामनर्ेसवस्पपुरोरितम्‌॥ अ


त्ापिपननेग्रा्यम्मण्डरादियधाक्रमम्‌॥ २२॥ एडुतेपूजनेतुश्रीपश्म्यान्परोपतः॥ श्रीयतोनपतिभोयात्र्रीहानिमव।|
्रयात्‌॥ २२॥ सदाचारपिरेषोयङितस्तवपा्िव ॥ निपेतुषिेषांशरशृणयेनधरिषेष्यते॥ २४ ॥ असम्पूजयतथग्ि |
(~
॥ ॥ि

॥हेकीहेमनुनिखेु हि॥लाि
षा |शिपमगिुरसम्‌॥ अद्वापतधादानुीनृष कपित्‌९५
#

ीत्‌ ५ |
२९५ |||बनुपुे्कम्ुपा्‌॥२६। नारिग्रनारदीपिवनित॥ सवपतयष्ियपादकापनस्निर २
|तपर ीपरत राया तयापपररटंप। हिषयकदयतामापभापवरतिकाः २८ निखाल्हषचूतश्चहिददिफरमताःव ||
दिपतयकरनिवन्यनद्रानायमोनते ॥२९।गकषपेदवहुद्िदतुम्रपोतमः (नपर्यापीहीनुप्ररहैदासनतूपः २०||

छ 1
ी ||
नपान्ानशमरहदीनमापन।नकतुिषेानाकदपिदीििैन २१मदेत्त्रीपकदापिदपिनन
(|करापित्रापितेवेतयघ्यामयनंं ॥२२॥ त्रारि ।ीवतकोगष्यङ्व
||षमा्यात्‌॥ २६॥ त्े्नादीस्तियत्रेरनाीिपेवयेत्‌॥ पिताशुदनिय 9 रतये । २९॥अरपः|||
9

त्रपदततरिमण ॥ गेपत्रोपिदछागह सतनयाहमे ॥ ३५॥ कीन्हो पनवथ ॥


{९
(॥

|स्वय न्दत शदास शवपु तरपं ुरः ॥ ३६॥ आपि पू् पपा मरर ममि पषे त ॥ पनमप िस्व यन्त न्दा मर
||ेतयोनयेत्‌॥ १४॥ दतायाश्वापितनयानिनगेप्रणपंपताः । आपतिपएततपम्यान्यीनतपृ्ाः ॥३८॥||

¦
|तिगिणय ः पत थः ॥ भदृ हतु तपु ायप िवा यतः ॥ २९। द्म ताय दिप ारत ि |||
नगरणसंस्थताः॥ दतायासततयासेस्यस्यधारापरच्यते॥ ४० ॥उदनुपथमहपादतायांधसुता्रुप ॥ हौव3ा
अवपीधम्पषि्रथमशस्‌ ॥ १॥ पोनभौवन्तततय्ातमात्र॑समानयेत्‌ ॥ कृापोनमीवष्ोमनचतमातरसयतस्य
॥ ९२॥ सीसतकुयासस्काराज्ातकमादिकातररः ॥ कृतेपोनमव्टमुतपनन्भवःस्छतः ॥ ४९॥ एकोखः=
त॒कृया्रधरादमपानमणारिकि्‌ ॥ क्रीतायावनितामसयेःसादासीतिनिगयते ॥ ¢? ॥ तस्या्योनायतेपत्रादृसपुतर
|| ससस्मतः॥ नरन्नोरज्यमाक्सस्यान्पिणप्रपिभाद्छत्‌ ॥ ४५ ॥ अधमःसवपतरेभ्यस्तनतसायणिपत्‌ १
| रणयमशा्नाणिसंहिताश्चमनीसिः ॥ ४६॥ नाध्यापयेृपःूरनिहितानियहखया॥ यरयराञ्यसदापू्ापुराणत |
| तान्या ॥ ‰७॥ पहन्तस्यासदहनायःनारप्रेणप्तावयः ॥ मोह्कामतश्रपराणंसंहितास्ृतिम्‌ ॥ ४८ ॥
पत्रखमप्रोतिपिदभिःसहपापकत्‌॥ शरभो विहितय्यतयश्रमन्रउदाहतः॥ ५९ ॥ तप्रचन यंदयशृःसदेव ||

८-1-
णा

हि॥ नयोनये्रपदरैयवहारस्यदरीने ॥ ५० ॥ नियोज्यतत्रतसापतामि्ेतनपच्यते ॥हीनायुश्वौविहाक जावा


पिसहाधनः ॥५१॥ कणन्यैमपत्रमैौनमिज्ञमनितिन्दरयम्‌॥ कहछ्व्मपापितमेपिनुपक्य्यदुराहतम्‌॥ ५९॥ £

पणस्यधनंरनानण््ीपकदादन ॥ नद्िनानानतधाद्यादनानिगुरान्यपि ॥ ५२॥ नाहकामुकमित्तगनरजक

सक

का” |||रादत ॥ आषयफामकमतपसहविषीदति ॥ ५५ ॥ अनायष्यतकयातकमपपक्ररापन ॥ पतत्रायगेर्े
9

२०० |||येतसकरेदनेः ॥ ५५ ॥ कपारनष्म्यत्रपषएवपसतपः ॥ अक्चनाभ्यक्षनकर्यातापटप्यापिमोजनप्‌ ॥


| ९६ ॥ अतिसृक्षतथापषदरहणवन्सष्ययोः ॥ तारोफयेतपंरजासतपरणतपेवय ॥ ५५॥ उवातकराय |
|तेयतदिव्यमोमश्चनातपम्‌ ॥ नभेतयतातरुपतिश्नाय्हनः ॥ ५८ | सर्मपनद्रंलयापेसहदयं |
~

|||या ॥ अवषाखदितहन्िपिभयश्रदशयेत्‌ ॥ ५९ ॥ततयपुममपथ्राद्यामापानिपर्वसु ॥ नरोहयख्ो ||


भन
दध

|(||घप्‌ मपिगुविणी । ६० ॥ एव्रयुतार नापतुरुविवदयन्‌ ॥ भालानंपततरन्सद्ीग्यिदयेत्‌ ॥|


1
1

। ६३ ॥ बीनकषवकरकनवमा्वभीजनपाकम्‌ ॥ वनपकषासाकयानहुमटनहुतितक्‌ ॥ ६९॥कर|
हः1 |

श्र {शु

||रनतपप्रयनायनयाश्पहनम्‌ ॥ म्यिकयीययप्तयफापिविवनपत्‌ ॥६३॥ तरायसणशीशानाग्पत्रश्यफरव ||


निशि
$

|परगोः। शुकरदिकएतोषनदपापीतयततः॥ ६? ॥ सवमेपवेपतरावसिनिषितः ॥ पतेहिविणासोगनि |



गी
शः

मं

॥ समनवतपद्वसपुतिप्ल्वः ॥ ¶ प्रचेव्बणिप||
निक

$ ०
द्रस्यानन्रनतर॥ ४५॥ ॥ पक्कण्ड्पजवाच॥
क धृतप्रगरापनः। ६५ | ननौ ।




द्ध)
व्द्
छ०
<
हष रश्वगर्यकन्‌ | ६६|प्टुःकेथयाम्‌ पपणरादत्रहतन। ततराश्िपपः
=-=
(०




-स~
ादो |
तिःसतातरीतिषयंबान्यद्ा्षपमावम्‌॥ संहितासप्रणेषुयचागमदयेस्थितप्‌ ॥ ६८॥ सर्वशुभ्रावसगरेमुववस्व
मितः॥ तेषान्तकथितह्चि तयद्िनसत्तमाः ॥६९॥ विष्णुपर्व मयारहपिपतापितम्‌॥ राजनीतिसदाचास्वं
देदाहसषतम्‌॥ ७०॥ रहस्य॑सततविंणोर्मक्षवद्धिनसतमाः॥ यत्वानदितमन्यत्रारितमेपिसंशयप्‌॥ ७१ ॥
०५
+~
~~~
५५9०~#
0
--~------~---=--

शयच्रेदननेपयुप्पम्यङ्धितन्दिनाः ॥ अनुक्तसंदयद्ेदिपरणडरिकाहृयम्‌॥ योभ्यसप्सततमिप्रःसवदनाम्फर|


मैत्‌॥ ५२॥ ॥ इतिश्रीकारिकाप्राणेएकनवतितमोध्यायः॥९१॥ ॥४॥ ॥ कऋषयडचुः॥ ॥ सडपतःसदाचा|
एवविशेप॑राजनीतिषु ॥ श्रतवह वनादोव्वःगरायययथोक्तवान्‌ ॥ १ ॥ पिष्णुधमत्तसतन्तरबहूस्यसमयतःुनः ॥ रट
व्यस्तसराचारद्रष्यासेपरसादतः।॥ २॥ ¶थोनःसंशयोयो्तितदनुकन्लयापुरा॥ एिन्िविरपामःपरहुतृहरहि
नः॥२॥ अपत्रस्यगतित्रस्तिभयतेवेदरोकयोः ॥ वेतारभेखोयातोपरवेतपेगिरिम्‌॥ ?॥ पृवन्वङृतदारो तयोप
रत्ानचश्रुताननाताप्यथवाजातायदिनानाद्िनोत्तम ॥५॥ तेपानुसम्यगिच्छापिशरोतुसस्थानमृत्तमम्‌॥ ॥मक्रण्ड्यर
वाच ॥ ॥ अपत्रस्यगतितनस्तिनिधितश्चतिसतमाः॥ ६॥ घ्पुतरधतपुतरापु्रवन्तोहिछगंताः ॥ जाताप्याच |
तोिप्रधीरपेतसौसो ॥ ४॥ तयेर्मशानप्रकषामिशृणवन्तुचमहूषयः ॥ सम्पगसदिमवाप्यवयदपितासौख।
रः

॥ क
~<
~
--
ऊव्च
नय
ठ्यः
स््््
ण्न

=-=
~~~
व्‌
#धक
न्ब
~
[१
० _\थ + |
॥ ८॥ हरस्यमन्दिरपरपोकेरसम्िहभि ॥.तदाह्स्यवचतप्रन्दीतांदपिदिनाः॥ १॥ प्रहेद्यैषननथयपा ||
५, ५
फ"
२० (न्लयत्निवोधक़ृत्‌॥ ननयुवाच॥ अपुत्रोपतरनननयतश हासन ॥ १०॥ यतताज्ञतपत्रप्यसन्प्रमुठागतिः॥
-


|
प्रामनखपप्रविरीनपसिपशयति॥ १३१। ततपोत्पमंपतमोषयतमीषरः ॥ फेवटय्रननतातसान्षःप्रना|
<~

यते॥ १२ तदुषादयतापपत्रमावनदिवयोनिपू॥ भमसयततुयययो ्ीएपानादजायुत ॥ १३॥ कययनयाप्तपु


प्रानमदयःखसमायतः।तसायथातथपतरानययसरयोनिष्‌॥११। प्रियवनाणियमपतप्रपिरिति। पक्क

~

उवाच ।तस्येतियवनंधवानस्दित्ोतमनपे॥॥ ५एवमेकषिवनिन्दिन्चेयमपताम्‌। तस पततहू


किन्न
हि
[र
4
7

(८
>
2
~

तोववनंह।१६॥ भवेषतापत्राथरनमतामिसततः।अथक्दौ सो उमपीमप्परोकम्‌॥१भहिपवयमतप|


सेदकरौसमनेोहरप्‌।अधताटमकोवाधपवेत्तो सवम्‌ ॥१८५ वेहयवसुप्रीतसायध्पुवाचतप्‌॥ ततस्त

॥ सयामोखस्त्वमारससोसवम्‌॥१६। परतायमर्वधीियापपरतिपकिटिमिःसपरीतयामयेरवधानेने निस



व)

मः

पयत्‌ ॥ २०॥ सोनतेककपरोवरमुषयेसमप्रो ॥ तनुपत्रपरिविसयपयोसर्याममुमी२१॥ भदपतनपम |


शरदरेतखपदथ्ययेो। संछृखतनयनन्तोखमोरप्यतः ॥ ९२ ॥ सुरामितितताम्रावकरसगणापिपः ॥ अवत
न~
क नच्यव

यवव
|
घतव्यतशक्रसमयसमप्रोम्‌॥ २२॥ पिाधरापिपयतपरेदमम्यवेवयत्‌ ॥ सपुविवाधरध्यक्तस्तनयामतिपुन्दरी || न
॥ ॥ २९॥ यमेगन्धमेराजस्यपतराष्हयस्य्व ॥ तस्यान्तस्यसुताजन्नहरत् मामनाहिरः ॥ ९१५ ॥ सुपस्तुतन ११६ |
=
=

| क्याभ्यनायत॥ वहोसतपत्राश्चवारस्तपनोदददेखरः ॥ २६ ॥ कमदोभूषकनीयस्तुचावधयानुमनाहरः ॥ कृमृद


। स्यसतोज्नदेसेनोमहावरः॥ २७॥ सदेवसेनःपथिवीमवतीय्य॑मनोहरः ॥ मान्धतु्योवनाश्वस्यतनयादुशिनीममूह
॥२८॥वयामासमग्यिमृहङ्गीमप्परःसमाम्‌ ॥योवनाशवोपिमन्धातारकस्यवचनाहद्‌।॥२९॥ केशिनीन्तनसवीा

ज्र
~र
~र

दपसेनायवाञ्छया ॥ कैशिनीमुपयम्यायदेवसनस्तयासह ॥ ३०॥ वराणत्यम्‌पुय ह्माराधयच्छिम्‌॥ भारपि ||


तोहरशरीस्तसयेषददवरम्‌॥ ३१॥ सप्यद्दहरात्मारि्टमववस्यम्‌॥ य वत्रसथ्याभिषितातावरसथास्यतिसन्त
इव्या राथवरसोपि
ति;॥ ३२॥ अस्यामव्नगस्प मेमशस्यापरिरनता॥ प्रत॒त्तोममवेदतिसयमेवभविष्यपि ॥ ३३॥
रिवसेनोम हफतो ॥ शदरस् यप्रस ादेनप िर्ता म्बुभ ुनपरी म्‌॥ ३९॥ देवसे नोयके रिन्य ञ्चनय ामासप ुत्रक ान्‌॥ यू्शृ णुत |
---
(=

--
रर
न्द

र विपेणोयतेेपव ेशा्रश्िशाः॥ १६॥ |


पैताघ्नामतःकीततास्तथा॥ ३भापमनावपदानश्वद्भतुधग्थवन कृतोती

पत् राद ्वस नस् यसत ्तम ाः॥ भ क स पेरे वपनो पिकन ाप्प या॥ ३५॥ पप्रेषराज्यत्रिःषिप्ययाताविदयाधर॥
सवरवशक राः
जखन
कनकः
कनन
27
2
|
क| ्षयम्‌॥ ततस्तेतरयतयाकृवासमनपत्पप्‌॥ ३८ वरानाद्यास्वोनश्रोतमाधियम्‌ ॥ नतासुमनपःपत्ा्
|यशरमहवराः॥ ३१॥ समश्रविहपश्चपयशाष्ठाधपणाः। समोरमवकतयासतःपयस्यरिण्डिमः॥)०॥ |
.
1)
हपस्याकरपिगर्धोमितरेक्ततः। तेपाटसोका जाकलयानुविनपेकवत्‌ ॥ ४१ ॥ योपिनियकिीं पवनपा
वासुसिनसः॥ शकरसयाुमतेकक्रहा्डशतयाननम्‌ ॥ १२॥ पसव्यसाचीदयदहयष्डुपत्र त्रतपवान्‌, ॥ अद ||
सी

||ामोतिश्चरनस्यमहासनः॥ ¢२॥ ॥ ऋपयरतः॥ ॥कसलाण्डयचरविनयतयोनन्‌।॥ तवश्रतुषिखा |||


|

॥|दोणाम्‌। प्रिर परिवगि समद्‌ ॥ १८॥ अपृषवमेीानाजनपमदतम्‌॥ दीम (३५२


#िोपवोनहीशवप्परोगणेः॥ १९॥ अक्षीणंक्तथारमेरतमेरपिमानवः॥ तोसवाःपततर्य्जनाकव दिविस
||
तन्‌॥ ५० ॥सयत्ेपमृदयुकतभायीगसमन्ताः॥ सवैसुदधैनोरनाब्वपुमि्िदणयव॥ ५१ ॥ गङगा
~=
नन्द्य
=
||नघराम्दीवोहयामासखाण्डवीम्‌॥ सम्डव्यवाण्डयीमध्यनेनखतिश्चवलगिः॥ ५२॥ वकरानुपक्रगाभूवायातिप्ती
|||त्ररीम्प्रति ॥ सनिवापएकरसापाग्विचान्याहवयभसिरः॥ ५३ ॥ राशोवकारखाण्डम्यामध्येरलेसेकशः ॥ अन्येषा
|्गरेभ्यस्तुननानानीयभूपतिः ॥ ५४ ॥ खण्डन्यन्वसयामासहठ दपिसुद््नः ॥ देवदानवगन्धवयभिवानिलायुधा,
कृतीः॥ ५५॥ देवदपन्देवर्लन्देवीभापितथोपधीम्‌॥ खाण्डम्यारेपयामाससगरूषटःसुद्धैनः॥ ५६ ॥ भपहिष्णुसततो
निणा्पतिनंसदरनम्‌॥ कृतापचारहयदिवानाश्चतथानणाम्‌॥५अाराणसीपतिवीरविनयधरयशरिनम्‌॥ सन्धा
|| यकृतसाविष्यन्तैरेसमयोजयेत्‌ ॥ ५८ ॥ विजयोविषरस्राप्यमहाबरटपरक्रमः ॥ सुदशनस्यगपतरस्वन्दमथाकर।
||त्‌॥ ५९॥ नासहतोयवस्कन्दिंनयस्यपुदरनः ॥ पतुरबरेनाधुयदरायनिमूषेवत्‌ ॥६०॥ विनयो |
(क

9

||रद्यनिषोभ्यचतुरहणीम्‌ ॥ सनासुदनय्येदिसम्मुलेपवदचपा ॥ ६१ ॥ तदामहायुदमाीहिजयनमहासना ॥ सु


(| दशनस्यनपतेववतरबसवपे्यथा॥६ २ सुशैनस्यतेनानीरामात्रामवीय्यवान्‌ ॥ कथनरयमास््यविजयंसम्मस्य |
||यात्‌॥ ६२॥ अकषोरिण्यस्तुपपास्पपिाययसमन्ततः ॥ व्ययमततातरसेनाययौवतीमृयतायुः ॥ ६४॥ विजपत्य
ग्राहमन्वनंसतेनिफम्‌ ॥ ६५ ॥ तयोमहुचदसेनान्पान सो मह
तेनानीःसक्चयःससििक्षयः ॥ नागानकिनअश्नोहैण्य भासन्‌ तीमः परिवायं त्यथ


{९
(2
(क

क)
१ अवसखन्दः विजिगीषूणां निवेशस्थानम्‌ ।२ भस्यसप्त पप
कन

~~~
0 त्‌॥ पपषखरमन्यानसप्यम्‌ ॥ ६६ ॥ कर्व्रापिमहानाददनन्वकररी ॥ समन्वातयिश्यवणविहु|
ध प्रयम् ‌ ॥ ६४॥ पपेणन प्तस् यरिखे ःकतहस तवत्‌ ॥ सोपकषममुकमादायादाम्यससय्नििः॥ ६८॥ व|
२०९
रिव्यपालिधनधिेतसषणात ॥ शतानय्ेवनागाना पप्ाणिचपशषट्‌ ॥ ६६॥ पएतीनायंनिनान्रोणिपह्र।
णिसमन्तः॥ सक्योनिनधनाशुणकपःसुदरणेः॥ ४० ॥ अथान्यदनुरदायहमवानकुितापुरम्‌ ॥ एनपा
रेरस्यरिरकयादपाह्‌॥५१॥ हयाश्स्यचतनिस्तवितियेयमशतयम्‌॥ चतुरपञ्चतनिमरविध्यक्ापिस्षयम्‌
॥७२॥ सक्योप्यतिमोनदामादयतस्षणत्‌॥ अवतीय्यरयोपस्याटुमचनतमपावत॥५३॥ सथवसकचयनतर्मना|
्तह्सतवत्‌॥ शखपणसग्छयवासयामाससस्तयम्‌॥७ गदयप्रमणेनासविय्यशखपणम्‌ौभापसाद्मनन्त | |
||इशरीवमहागनप्‌॥५८५॥ आसावताहुपङ्वपिषिद्यतिवपन्लयःएषनप्रहरणसरथनन्नपथयत्‌॥४६॥पपपा ||
||तमहवीरप्थिव्यह्दयाहतवसाहूतेयधाशरः्एु्ोवनमध्यगः॥७५। समचनततिपतितनषटरानासुदशनः॥¶ |
(|ककोपसमाविषटसधमहवपायक ॥५८॥ नमराक्कसदेहोपकपेतातीषसर्युतः ।भरुयपयनेर्सेष्ुवय्रहतिना
|५९।एङ्‌अनकितरहपिहधनकरिपितम्‌।अमुेषनुरदायविाग्वदपुनःपुनः॥८१। सपय वर जास
{दमत्षन्तम्‌
वेगवान्‌॥ अथास्यनिरितेशृप तन यरगताममुशम्‌॥८१। न्यहन्यत्सकरात्रानामृगान

िवमगापिपः ॥कामक्षौहिणी |
मग्रगामिनीरिुखोनसाम्‌। ८२।कोशब्येनन्यहनतमां सीय फर;॥ ह्वावाक्षाहि
"~~~
~

णमेकामासायसभरयत्रपः॥८ | |
वागिःष्यातुिवधधवनेकेनमिच्छिे ॥ सथयोप्यधक्वयाहरिविहससतनम्‌॥ ८ £ ॥ ठरुटिेकवागेनप्राविधव ||
कृतहस्तवत्‌॥ क्षस्रणास्यकोरण्डञ्ठिचारात्न प्रतापवान्‌ ॥८१॥ सारथिन्दशक्निर््बाणे पृना
वनव्यापत्तज्जयः॥ कादण्ड ||
मन्यमदयतरारानासुदशनः ॥ ८६ ॥ शसपेणतीतरेणववर्षातीवसक्षयम्‌ ॥ तयाम्महदय
ुदम्मनिविस्मयकखम्‌|
८०॥ रसरतैमशन्तीह्णेव्वेटिवासवयाखि ॥ ततःसदं रानभि्नास्यद्टन्धनुः॥ ८८॥
चिच्छेदास्य |
नधाननिरितेःशर॥ स्वयंसम्यैम्यवाहान्ससञ्चयः पसारहा॥ ८९ ॥धनुर्यत्समादायपदिव
ा््यसदशंनम्‌॥ विव्याधदं
रकिन्बाणेदेनरप्यच्छिनदूढप्‌॥ ९०॥ शरसनान्तररानासमारायसदशंनः ॥ सभेयस्यवतुव्
(2
~~~
नतः
वाहान्छरपिन्येयाक्षपम्‌ |
॥ {१॥ मृष्टधनुश्वविच्छेदतथिव्याधपश्मिः॥ विरथश्ि्रवाहश्चसञ्जय सयद्रचम्मणी ॥ ९२ ॥ आदा
यप्तम॑रा |||
्भ्यद्मकृपितोभृशम्‌ ॥ तस्वचापन्तवःसहमेणसुदशनः॥१ ३।१िधापिच्छेकाष्नवम्मवाप्यसि- तदा॥ अधद्रृत
|
दपितवसज्ञयः स्यद्नात्तमम्‌॥९ पसुदशनस्व सूत्तकरभ्यास्पातयक्षितो॥थाभ्य शगतस्यास्यसक्ञपस्यसुद्शनः|||
१ आ्ैतयादडभाष
~

कक

(क
|
१14

|
|
क़ ॥१५ शिरमिचेदहेतततोोनयपतदवि ॥सपपततदतद्यणन्यगेमहवरः ॥ ९६ ॥ कृतःरुनस्पेपुषि ||
२०९ ||त.शारदपवत्‌ ॥ स्यप्पतितनप्रविजयश्ोपमचतः ॥ ९७॥ महतदूनरिननादसतनपःसयरम्‌ ॥रथेनस्वण |||
| पिरव्याप्रवमविरानता | १८॥ तुतदृपौणधवोनादं च्छित ॥ नावन ःसवासपपवि्ति। ११||
||पिमथ्छखषणिसससादसदशनम्‌। भासायत्नपफापोषिमेयःपखीरहा॥ ५ १००॥ हदिविदत्रििजभसिषएति | ॥|
|तवती सुनोत पम्‌ ॥ १॥ दरमिधिरितधमदुवितदनः। भयैनखि ||
_ (५५ ^ | ॥

(|धानशपरेोत्िभिःशरे ॥ २॥ निभिथाधमहनदैनादपपद्रनः ॥ सोचयदतःपमादायकङ्परष्िगि र|


॥ ३ ॥ दिव्यधहदयेवीरोविजनयोपिसद्शेनम्‌ ॥ ततत्तत्रपमहशयमहशाकेसदीपिताप ॥ ¢ ॥ नगकरनाहप ||
गो
~
क)
~

[|रिरिहानामिवतुराम्‌ ॥ स्दष्डामुतीध्ग्रातरयतापनिमटाप्‌ ॥ ५ ॥ पूदम्यधवकषपविनवतर


(|वसमति॥ सदरनस्यह्दपेसाशकि वयह ॥ ६ ॥ स्हिरोरोपेदयपोयकररपित्‌ ॥ तपि हमापत (| ३०४
न)
च~

=

हिपतोरसदशमे ॥ ७ ॥ तस्यग्रतस्तथपशर्ोदियतासत्रसनिकाः ॥ तन्सवनहनदरानक्षणमात्राहुनातिमा


॥८॥ रथादसहसराणितावन्येवपदनिनाम्‌ ॥ पञ्चविशपहस्ावनिनाश्वतरविनाम्‌॥ ९ ॥सपपमुपतोन
,

नन
विनयमवप॑तमुदैनः ॥ निवाभ्यधख
इणमात्रादपोषयत्‌॥ सतुरभ्वाततःन्ता्यनुरादायेददप्‌॥ 99१॥ शखरपणसाखस्
||पंणविनयन्तसुदशनः॥ १॥ मरछेनकामपृफंसयन्स्यविष्ेदतक्षणात्‌॥


(1
तिरःकयादहेनापाहततः॥१२॥
|ह्थश्चचतुसास्यप्रेषयामासमव्ये ॥ अथेनव्वसथमोपन्द्शमिःकडुपत्रिमिः॥ १ ३॥ विव्याधहदयेभूयोननादपमुदथे

4

| नः॥ पद्ि्नधन्वापिरथेगेदामादेगवात्‌॥ १९॥ विनेयोविनयाकाङ्खोसुदेशनमधायत्‌॥ भाप्तम्तमहवीरम्बाणव


| ंनः॥१ पववषवपीसयथवारिदःृथिीधरप्‌ वि्यःशण्षिनताम््ाख्ायसवशरेणये॥ १6 दवाताह्ठमा
पैःसदश
||ससादततस्षणात्‌॥ आसायतमहषीयेविनयोधपुदशनम्‌॥ १५ शपतरह्यगद्यापरतथामापमतरे॥ गिरेशृहधय|
धातूहयजाशनिषिदसििम्‌॥ १८॥ तथासुदशनोरानारासतिगदयापतत्‌ ॥ तस्मिविपतितेवीरेेनामिस्तस्यसनिगाः
4
॥ १९॥ शयासम््रद्स्तस्माहिशश्चपररिशस्तथा॥ नषटपतस्यसंन्यपुविनयःषण्डवीम्ुरीम्‌ ॥ १२० ॥ भविशयदहे|
ततररारीभतानिरीनिव ॥ सुदणानाश्चरतानांसथयानहूशयुनः ॥ २१॥ श्सरसिततषप्रफस्टफमरानिच॥
कारण्डयानदि्नौदितानिसमम्ततः॥ २२॥ रशीन्सवणरलानाम्पव्वतानिवविस्ततान्‌ ॥ पुष्पितान्देवदे्तशवभमद्मर
| पपितान्‌॥२२॥ प्रपादनिपरन्छान्केराससहशागनान्‌॥ परसुट्सुगन्यायान्रतिगहव्यस्थितान्‌॥२४॥ उस्‌

(1सि

दक

=

=<




(०
+~
-----------~--
| |

का |रटायमोरजावितयपसीरहा ॥ मनेमरपती मपरीह्िगतामिष॥ २५॥ तीषत्रपतित्गरीनतिरथरः ॥|||१०


२५६॥ मेयविनयम्पराहसन्वियन्धरकणयागिरा॥२६॥ ॥ इन््ररवाप॥ ॥ रानसहावनमिद्मासीदेकाणातूतम्‌।तच |||कौ
||पवयप्ताणासनीनाश्चमनोहुसप्‌॥ २७॥ सननुप्तप्यवादीममचप्यप्रियेतः॥ पक्तवनमिदद््यमसायकत |
|पथनम्‌॥ २८॥ सा्डवीतगरीरहप्राजासुखनः ॥तदिदुगिवलर्यैन्रनरोतम ॥ २१ ॥ तत्राहनिहरिया|
|मितक्षकेणसमंरः॥ मृनीनाथतपःस्यानमतुरन्तपसारतः॥॥ २ ०॥मगिप्यतियकषाणा्त्रणश्चपारिव ॥ मक्कष्डय
मि)

||उवाच।एतच्छवावचस्तस्वशक्रयपिनयसतदा ॥ ३१॥ वनमेवाकरोतुताण्डवीक्रगोखात्‌।गर्छुपीयथास्नमर


द.

||ताःप्वायेद्य। द९॥वपव्वन्छास्तरकनामद्वास्यगमनपनः॥ पीन्तगद्नतुमयदप्रतिपदिताम्‌२२॥त। द~य


1-1-1

||सस्यववश्रवाननाकेरितरिनासदपरानमर्वीर पीहपिरिजयेनागिपरिताः॥ 0 ततोधनानन्तात्रशीत्रलाना


|देवानाधदातीतहढपुरा२६॥एलरवीपकिषयौतपिनयन्तससायव ॥तस्तिच्चवाण्व्यःसलयानम््रिहषित|
्रपथवप्धक।पणीनाककानश्छप्यानारयिनयस्तया॥ २५ पिव खमासपरीधौरणसीम्प्रतिन्धमी गणाश्च ^ = |

॥२५बिृयोननविसतीीशतयोननमायतम्‌।तातरविनयशकरेपिरद्वकनम्‌॥ ३८॥ तसिज्ऋस्यसमय


भ भ
सहितोगणेः ॥ उवासषुविरनत्रततेभत्िर्जनवनम्‌॥ ३९॥ तपरदेवाःसगन्धनोकरोडनतेप्सरसाद्गणाः॥ आशंस
न्तश्चविनयंणेषपिनययहप्‌ ॥ १४० ॥ अष्टयिशतिमेपरप्ेयगदापरोपतः ॥ वह््रह्मणरूपेणगिकष्निष्णुमयावत |
न्क

॥ ९१ ॥ दातुमह़ीकतेिकषान्तरापाण्डुतेनवे॥ वहिःखरूपमास्यायनिषुर्यैवनमत्रवीत्‌ ॥ १२॥ भहमिःप्डुषु


त्रयन्नमागामिपनोजनात्‌॥ व्याधितोहनततोम्याधिपरमलतराशयायुना ॥ ए२॥ ाण्डवतनामवरिपिनंसपकषिमगराक्षसय्‌॥|
[| यरिलमाम्भोनपितंशक्तोपिशवेतवाहन ॥ ४॥ तदाममद्यपोव्यापिरपयास्यतिनोषिरात्‌ ॥ पुरातुविनयोरानाखाण्ड|
वतरामताम्प्रीम्‌॥४५॥ क्ावनय्य॑तशकरेतेनतप्वाण्डवर्नम्‌॥ मदथे्देवविहितर्मैन्ु्छेतपाहन ॥ ४६ ॥ विरा |
ततशक्रस्यनस्ययमोक्तमस ॥ तसात्रहिमहाभागवनेतसिप्नियोनय ॥ ७ ॥ यथाहं्करमीतृशप्नोमिलस |
पादतः ॥ तस्यत्वनश्रखासव्यसाचीमहावरः ॥ ८॥ दाहयामासपरिपिनन्ततसन्व्राणिस्युतम्‌ ॥ दैवकीतनयं
नासोवासरेवेनपाटितः॥ ‰१॥ साण्डकन्दाह्यामासञ्वरनस्यितेरतः॥ सुप्रीतश्रददोतस्मादजुनायमहासमम॥१५०॥
वहिर्दनश्वगाण्डीवयहणम्दवनिभितम्‌ ॥ अक्षथ्येेषुषौदिव्यरप्यभधतुरोहयान्‌ ॥ ५१॥ हुनूमताधिष्िवनतुमहा |
तवीनरथनम्‌॥ सहभत्रििन्तषयन्दहनःसव्यसापिते ॥ ५२॥ नीरोगश्वा्कदि्तदनिष्णुमादतः॥ तेवा

} ----
र1र
1

तेपुनः केतुना॥ ९२॥ तदथ््यदटननापिविनिगयेफलमोयिन्‌॥ एमौखवैीषपक्ततोिनयोनपः
॥५४ताष्डवत्नामिपिचरकारुमहफ़ती ॥ पिजनयस्युतानातत्रपोदशमहवराः॥५५॥ व॒तिमान्सोम्यर्धी कारि |
बुर ।कतुुष्ोविहयोगिकरासोयधनशयः॥१६॥ ह॑ पवरमेतषतोपिरेपरः॥ एषा नार | +
८४
ॐ र 13 डं

पोपरिवरसुपः॥५०५ वरणस्यत्राप्यय्यायत्तरप्मपुराकरोत्‌॥ रक्षपत्तकरःगोपिनासीत्रपि पिप्य ॥५८॥ रना |


षितामहामागोयधापरिवरस्तथा॥ एषापतिप्रसत्व्यपसर्यमिदक्षणत्‌॥५९॥ पिरणतानकःपदटयातेशकनोतिमपिमा
तषः॥ कमाहसवगनवया्तसोक्यन्विदप्‌ ॥१६०॥ एत कपितविःपन्तानमौखस्यत्‌ ॥ येषा्रवाकथमत्र |
्पत्रानायतेनरः॥६१। दद्युश्च सविंनपस्यतु।पतत्विनयरतस्यनापतेनपरकषयः ६२॥ एकाग्रमनसा |||
|यत्तशृणुयादिदमतमम्‌॥ तस्वदृशस्यगिचछेद नकटा विद्रविप्यति ॥६२॥ इतिद्ारिकपुराणेहिततितपोध्याय ॥९२॥
॥ ॥ मक्कष्डयरवाप्‌॥ ॥वतारस्यचसन्तानशृणनुनिपरतमाः॥ पच्छवाहवैपपेभ्यस्तस्षणयहीयते॥१॥ द|

नटन
जनिविदे

्षयततयचसूरिनामनामतः। गवाम्मातमहागासवंसोकोपकरारिी॥२। तस्यानुतनयन्ेकयपातप्नाप |


त॥नाप्तसरोदिणीशुरास्म्दुधाराप्‌ ॥र।तस्याज्ेुतःरयन्मुेरितितपाधनात्‌॥ कमधनुतिष्यतात |||
४स
(क
(श

~अ

4 4
लगा
थत
मनन
सोत

व्वरक्षणसय्यता॥ ४ ॥ सापिताभप्रतीकाशाचतवेदचतष्पदा ॥ स्तनश्चतमिदिमा्थफामप्रसवकणिी ॥ ५॥ सायुष |
|
~
गकि
णररीरातकारेनमहूतासती॥ निम्मरय्ोवनम्प्रापकामधनम्मेनोहरम्‌ ॥ ६॥ तभस्तोमेहषैचरुहपांसखक्षणम्‌|
॥ द्दशसतुपेतारःकमृकश्चभ्यपयत॥ ५॥ तदुमुशचवेतारर्विदिवाकामधेनुफा॥ पधम्मद्तियमोनेतम्पतरक्र |
दरतः॥ ८ ॥ सोवापतछ्याम्परमपमे दंशहूरसनः॥ साचापिपरमान्तस्मिन्मदमापातिहषिता ॥ ९ ॥ तयेोश्रतेपर | ~~

तस्यागमौिवततदा ॥ उतप्राततेतहुषवेकामधेनर्महखम्‌॥१०॥ सापिरणिवफदेनपुमहावषभ भिवत्‌॥ महाकफर


पयुधाहशुहसमन्ितः ११ ॥रकिप्यवििरकणेयगरोदीववरधिः ॥ ककुदेनपश्भ्याहणभ्यांसपिताभ्रषत्‌
॥१२॥ विचरन्द्रदिवैशदखिसितावरः॥ वेतार्वकराचस्यनामशृहृहतिदिनाः॥ १३॥ सतशङ्ाततानशारीसमा |
रधयदीश्वरम्‌॥ सोपितेवरन्तसेददाविष्हमः॥१॥ तमेववाहनश्चरेकृखादेवतनब्डपम्‌ ॥ सथिरायुश्चवटवान्प
धिवीधारेक्षमः॥१५॥ शहोनाममदतिनापतुःसाप्यमवत्पीः ।शहभूलामतायस्माखदुरस्यमहासनः॥ १६॥
अतोभह्दतिस्यातिमयप्राह्महेथरः। सतुशङ्ोमहादेवेध्यानासरेकपिकवित्‌॥ १५॥ वरणस्यगृहदवासुरमे्तनया |
स्तया॥हपयावनसम्प्रेनेरससेनताः॥१८॥ वरणस्यगह्मावःपव्वरक्षणसप्यताः ॥ पिष्न्तिसततविप्रास्तास
५,
१ श्गद्यान्वित
(~
इतिवापाहः।
1
~~
~~ क

कड
वि
वि
[न
| ||
ह |||तसुपतापनः॥1९॥ हयसतसमयतातेषापकिपतिगिः॥ स्व्षगदिव्योततेो पतप ॥२१ अयेन ||
९०७ |(|बलुप्पतिकञभग्िषत।यधमिदंपन्षगस्थयसङगमम २ तदवयनुगवाधीनतन विधि |||
तम्‌॥ तदिर॑सकरनिह्याधीनदधिमोतमाः॥ २२॥ पतारषठवतगवोवशासपरियःसदा ॥ फदशुयरियवे |||
तारघ्महामन॥ २राना्मगि्ःसुसोवरवामेवित्‌॥ नग वोनापिविभवा्तप्यननतषकपि्‌॥ २९॥ ||
नचपृतपिाचाया्तश्चनकदावनापितादःपततततयस्षामाचरतिखयम्‌। इतिप थिन यधवितसौच | |
॥२५।जनयामासतुःुतरयििक्नाःसंगयश्ः॥ यथाच्कदिकलिषीगोहयामासशङ्प्‌॥९६॥ यथोदतराशीरर्कतं |||
एमोष्यधातथा। किफयेनमसुभ्यमितियोमापेखयम्‌॥ २५ तस्सेस्थितमृतिदिवगसतुवशानुगः ॥इतिः |
वथितम्पुगयमयरणट्रिकाहम्‌॥२८।मसवनममवंुदन्ानःमदम्प्‌॥ इिगु्तमलसवेषुचतयािनः |
।२९देवायन॑पिदरये्यहणीयदंसद ॥ सधीतत्धुतमरोविरेनमहामना ॥१५ इदमुरपममतक्ासकह ||
तमम्‌ तनगतमिद॑सनहपशपेषुरठये।२९।तदिदानीपमास्यातन्को यमय; । प्तमिरपिेदिरपप |||
सरीकिपपव्वद॥२२॥ पूढयदरपितयनासिकयनिताके॥ मरिथदिरीनायनदतयहूवावन॥ रदष |
न--
च-
-

--न

-क
देयसतुपराणड्रिकाषयम्‌ ॥ सकामानरिखा्राप्यरपेऽमृतमवप्तुयात्‌ ॥ ३९ ॥ ग्दिरिटिसित््यस्यपुरणमिदम्‌ |
तमम्‌॥ सरातिष्टतिनोतस्यीप्र सघायतेदिनाः॥ २५ ॥ योऽपिह्यहनयेहुनतन्नमिरम्पप्‌॥ अपीताःस्खपे |||
दास्तोहिनपतमाः ॥ ३६ ॥ तसमतनिवधिगेत्योितृतकृतयिवकषणः ॥ ससुषीवखवारंशेकेदीपपुरिनायत ||
॥ २७॥ योरोकमौसततम्कतिवपाटययन्तकरतथा ॥ हद॑समस्तम्धमभममोयदीयहपतनमोसतुतस ||
॥ ३८॥ प्रधापुरुषोयस्यप्रपशरोपोगिनाहदि ॥ यपुराणपिपोिषुशरषीदतु्वस्थितः ॥ ३९ ॥ याहत ष
एराणःपनातनःशाश्वतईरपरः ॥ परणेदपरणेयश्र्ोमितोिपुरणरोपे ॥ १० ॥ इतिपकरनगरिि
पासामधुरषुमोकरीमास्हषा॥ यतिचहररिवाखहपपिसुोवििुािमापा ॥ ४२॥ ॥ इतिक ||
काप्राणेत्रिनवतितमोध्यायः॥ ९३। ॥४॥ संपणमेतकाटिकपरणम्‌। ॥४५॥ ॥४॥
१ समरस्रममक्रर्बे इतिवापठः।

----~
~
~
~-
-
1-
-क
कन
--~
-्
मनलङखनिषित श्षटुिहवसगृनिधिसपिनः।
|
पि

्रमप्ततोजनिगण्पिहनामयोधम्मनिष्मणपादातीरः॥१।
को
जमाव

धनयपिनषटणंकारपुषणंपिदिपिदधापियःत्‌।

ितमयेनथाभ्वषरह्वापचकादिदसयपुदनि॥२।
अनिर)
कद
>+

नतरन्वपुशरीतपम्मितेराकषःपर।
युममारपदेमापिपकवितीतगौ ॥ ३।
=
2

(न
की
त4
धर त

फाय श्रविष्ुटनप्रिगुद्रहये।पम्पप्याप्‌।
+#

षके १८१३ पवत्‌ १९१८

शिरि
विद
पि
विति
निरिति
थण
षि र
८ (न) (र,ध


~ ४


~~ "भ 0 ए
9९
१ निवि

६५
, -
सरदो} ५
५ ०~> ल ५
[1 ~ क्म +
र~ र नि ५
} < ५९ क्र र

#
£९८,6 >,
"4 ॥
५] ५ ध ॥
[च
=] ~ [र

।१५ ५६ प ९,
#॥

€ न -----+-- ‡ #। |

(६
1
ध ४८ ८.४५ द ध त1 ~ ~न)
॥॥ भ,

\ (क यीः |
प ४६ ५ ॥ #

) ५ 1४ १

ष ॥

६) | ($)
9 ५
|1 |ध ॥ ६।
> ॥८}} (|“१ | 5हि=
॥ 4 ॥
॥ ४ 1 छै
१, 9.3. 4
प ॥
क्न

41 १
+~
स््\ ५ ५ ४.६ मः

( १ (8 {|1 ५ |


1 ए
॥ 1 ५ ~

नि
£
( कश

(८ र म८
श --) न
प न
1 |
मि

श)
2)

>) ः
॥ ] प % ॥५ { 6 १
| ५,५६} १४
र! ५ १ ~+9(र
१५

1
४ ॥
#1

प)
{3
ण 4५
क, 4
¢[=

"~
| १
23

१ ६५ | हिक षि ५१

ध ५। = ॥ न>

५~}2.१.4 {प 1
+ १५८
ए 0
॥। ८
८ ~ “~

+ ५(ए॥ ¦ ४ १८॥ ८ (1॥।


१ ट ४ १ (द
&५-
1 ॥
4 १


५ 4
19

ति
[न
-"----------+
~

"५ +

न र (>,

0
1 1लिय
र~
1 {\ स
~ ~

९८८ (य)1£
+".
+ ~न

ध ५।
4| 7 १६
वि

ष, ) ६भ
~

५५ ^ ५
1

7)
(-[न(
षठ |~(0| © , @&)1 8
~~~ ~+

|1
(ने
ने

हि

श, र

| (९
(५
॥प

1 ४४। र क
| ॥
} ६। ।4 ५

[
का, ह! १ कै
0 । ‰ ~

+ ` | य

पव न ट ननध्ः > न्न्‌

ध < २ # 9 @ £ ॥ ॥ द
€ & = 04८ €~ & 9 £^ © £ क 0 कनै रं ६ ई € £

५५ <. ‡]
[ष वध्र स स = ७ ९ [का ४ ~ & ~ ५, 9 प दद # 11. 4
॥ मि १. ५ <स न जक ५ % + प 1 ‡ स [
ॐ द १ ॥1
#
~ =# 9
(स, + पवन , ष्ठ षध. ल्‌९, शि द
क ५ ‡ ¬ | 1 १
१८.५९ द च „


0
+; गी
६ ~1

~

५.

६६०८
1
न ६ स 5}
पु
= ॥ न #,
५ भ च । ^ ५
द। द £ र

॥। भ (न ६

् " १.
# + ( > न भ तिच
६ ~ (+
‰ ष. = ए
€~ ह। +
<~ ~ ५, १ #॥ र # य
च =+ = ध (1

You might also like