You are on page 1of 3

vArAhInigrahAShTakam

वाराहीनिग्रहाष्टकम्

Document Information

Text title : vArAhInigrahAShTakam

File name : vaaraahiinigraha8.itx

Category : aShTaka, devii, otherforms, devI

Location : doc_devii

Author : Traditional

Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com, Venkata Prasad

Latest update : April 15, 2021

Send corrections to : Sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

April 15, 2021

sanskritdocuments.org
vArAhInigrahAShTakam

वाराहीनिग्रहाष्टकम्

श्रीगणेशाय नमः ।
देवि क्रोडमुखि त्वदंघ्रिकमल-द्वन्द्वानुरक्तात्मने
मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः ।
तस्याशु त्वदयोग्रनिष्ठुरहला-घात-प्रभूत-व्यथा-
पर्यस्यन्मनसो भवन्तु वपुषः प्राणाः प्रयाणोन्मुखाः ॥ १॥
देवि त्वत्पदपद्मभक्तिविभव-प्रक्षीणदुष्कर्मणि
प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि ।
यो देही भुवने तदीयहृदयान्निर्गत्वरैर्लोहितैः
सद्यः पूरयसे कराब्ज-चषकं वांछाफलैर्मामपि ॥ २॥
चण्डोत्तुण्ड-विदीर्णदुष्टहृदय-प्रोद्भिन्नरक्तच्छटा- (विदीर्णदंष्ट्र)
हालापान-मदाट्टहास-निनदाटोप-प्रतापोत्कटम्।
मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदंघ्रिद्वयं
ध्यानोद्दामरवैर्भवोदयवशात्सन्तर्पयामि क्षणात्॥ ३॥
श्यामां तामरसाननांघ्रिनयनां सोमार्धचूडां
जगत्त्राण-व्यग्र-हलायुधाग्रमुसलां सन्त्रासमुद्रावतीम्।
ये त्वां रक्तकपालिनीं हरवरारोहे वराहाननां
भावैः सन्दधते कथं क्षणमपि प्राणन्ति तेषां द्विषः ॥ ४॥
विश्वाधीश्वरवल्लभे विजयसे या त्वं नियन्त्र्यात्मिका
भूतान्ता पुरुषायुषावधिकरी पाकप्रदा कर्मणाम्। (भूतानां)
त्वां याचे भवतीं किमप्यवितथं यो मद्विरोधी
जनस्तस्यायुर्मम वांछितावधि भवेन्मातस्तवैवाज्ञया ॥ ५॥
मातः सम्यगुपासितुं जडमतिस्त्वां नैव शक्नोम्यहं
यद्यप्यन्वित-दैशिकांघ्रिकमलानुक्रोशपात्रस्य मे ।
जन्तुः कश्चन चिन्तयत्यकुशलं यस्तस्य तद्वैशसं

1
वाराहीनिग्रहाष्टकम्

भूयाद्देवि विरोधिनो मम च ते श्रेयः पदासङ्गिनः ॥ ६॥


वाराहि व्यथमान-मानसगलत्सौख्यं तदाशाबलिं
सीदन्तं यमपाकृताध्यवसितं प्राप्ताखिलोत्पादितम्।
क्रन्दद्बन्धुजनैः कलङ्कितकुलं कण्ठव्रणोद्यत्कृमिं
पश्यामि प्रतिपक्षमाशु पतितं भ्रान्तं लुठन्तं मुहुः ॥ ७॥
वाराहि त्वमशेषजन्तुषु पुनः प्राणात्मिका स्पन्दसे
शक्ति व्याप्त-चराचरा खलु यतस्त्वामेतदभ्यर्थये ।
त्वत्पादाम्बुजसङ्गिनो मम सकृत्पापं चिकीर्षन्ति ये
तेषां मा कुरु शङ्करप्रियतमे देहान्तरावस्थितिम्॥ ८॥
॥ इति श्रीवाराहीनिग्रहाष्टकं सम्पूर्णम्॥

Proofread by Ravin Bhalekar ravibhalekar@hotmail.com

vArAhInigrahAShTakam
pdf was typeset on April 15, 2021

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like