You are on page 1of 4

ABBREVIATIONS

AA Aitareya Aranyaka

AB Aitareya Brahmana

ABORI Annals of Bhandarkar Oriental Research


Institute

ADS Apastamba Dharma Sutra

AGS A^valayana. Grhya Sutra

AP Agni Purina

APGS Apastamba Grhya Sutra

A&S Apastamba £rauta Sutra

AU Aitareya Upanisad

AV Atharvaveda

BDS Baudhayana Dharma Sutra

BhaG Srimad Bhaqavatam

BP Brahma Purana

BrP Brahmanda Purana


• • •

BrU Brhadaranyaka
w t
Upanisad

BS Brahma Sutra

B&S Baudhayana Srauta Sutra

BY Brahma Yamala

chu Chandoqya Upanisad

DB Devi Bhaqavata

DM Devi Mahatmya or Durqa Sapta&ati


xi

ERE Encyclopaedia of Religion and Ethics

GL Garland of Letters

GS Grhya Samqraha
' •

HP Hathayoqapradipika

IBI The Indian Buddhist Iconography

IP Isvara Pratyabhi/jha

IU l£a Upanisad

JRAS Journal of Royal Asiatic Society

JS Jaina Sutra

JY Jayadratha Yamala

KaP Kalika Purana

KaSS Kashmir Sanskrit Series

KS Kathaka Samhit-a

k|s Katyayana £rauta Sutra

KT Kub-jika T antra

KtU Katha Upanisad

KU Kena Upanisad

KuP Kurina Pur an a

KUT Kularnava Tantra

LP Linqa Purana

LSN Lalitasahasranama

h&S Latyana ferauta Sutxa

MaP Markandeya Purana


n • ■ * •

MaU Mandukya Upanisad


MBh Mahabharata
MMK Manju&reemulakalpa
MNT Mahanirvana Tantra

MP Matsva Purana

MS Manusmrti
MU Mundaka Upanisad
NP Naradiva Purina
NS Nityasoda&ikarnava
* • •

NU Narayana Upanisad
• •

PA Pancaratra Agaxna
PiXl Patanjala Mahabhasya

PN Pur afec aryam ava

PS Pariurainakaipasutra

PST Prapancasaratantra

PT Pranatosinltantra
• • •

pu Pra£na Upanisad

RV Rqveda

RY Rudrayamala

6b £atapatha Brahmana

SCN Satcakranirupana
• • •

SDS Sarvadar&ana Samqraha

SK Samkhya Karika

SKD Siddhanta KauxnudI


Sht Saktanandataranaini
«

Sp Sakta Pramoda

Sr Syamarahasva

sSs Samkhyayana Srauta Sutra


SST Saktisanqama tantra
SSu SvetaSvetara Upanisad

St Saradatilaka

STY Science and Tantra Yoqa

SV Saraaveda

SVB Samavidhana Brahmana

TA Taittirlva Aranyaka

TB Taittirlya Brahmana

TBS Tarabhaktisudharaava

TRT Tantraraitantra

TSP The Serpent Powers

TU Taittirlya Upanisad

VAS Vaiasaneyi Samhita

VDP Visnudharmottara Purana


• « •

VP Vedanta Paribhasa

VS Vikrama Samvat

YH YoqinI Hrdaya

YT Yoqini tantra

YV Yajurveda

You might also like