You are on page 1of 5

संस्कृतपदानि एर्ं र्र्गीकततुं शक्यन्ते -

संस्कृतपदानि

िामपदानि सर्विामपदानि क्रियापदानि अव्ययपदानि


िामपदािाम् उदाहरणानि -

रामः हररः नर्षणत ः नपता दाता


सीता श्रतनतः िदी धेनः र्धः
माता फलम् अक्षि जान मिः
भर्गर्ाि् आयतः नभषक् ज्ञािी पेक्रिका
पतस्कतकम् ले खिी प्रकोष्ठः श्लोकः भाषा
प्रत्येकं िामपदे एते पञ्च अंशाः भर्न्न्त ।

प्रानतपक्रदकम्

नर्भक्षतः अन्तम्

र्चिम् नलङ्गम्
प्रानतपक्रदकम्
शब्दस्कय मलं रूपं प्रानतपक्रदकम् इनत उच्यते – यथा –

 रामः इनत शब्दस्कय प्रानतपक्रदकं भर्नत राम इनत ।


 र्गतरः इनत शब्दस्कय प्रानतपक्रदकं भर्नत र्गतर इनत ।
 नपता इनत शब्दस्कय प्रानतपक्रदकं भर्नत नपतृ इनत ।
 िदी इनत शब्दस्कय प्रानतपक्रदकं भर्नत िदी इनत ।
 कुशली इनत शब्दस्कय प्रानतपक्रदकं भर्नत कुशनलि् इनत ।
 मिः इनत शब्दस्कय प्रानतपक्रदकं भर्नत मिस् इनत ।
अन्यानि उदाहरणानि -

रामः (राम) हररः (हरर) नर्षणत ः (नर्षणत ) नपता (नपतृ) दाता (दातृ)
सीता (सीता) श्रतनतः (श्रतनत) िदी (िदी) धेनः (धेन) र्धः (र्ध)
माता (मातृ) फलम् (फल) अक्षि (अक्षि) जान (जान) मिः (मिस्)
भर्गर्ाि् पेक्रिका
आयतः (आयतष्) नभषक् (नभषज्) ज्ञािी (ज्ञानिि्)
(भर्गर्त्) (पेक्रिका)
पतस्कतकम्
ले खिी (ले खिी) प्रकोष्ठः (प्रकोष्ठ) श्लोकः (श्लोक) भाषा (भाषा)
(पतस्कतक)

You might also like