You are on page 1of 2

Durga saptashati 11 chapter in sanskrit pdf

Durga saptashati chapter 11 meaning.

Durga saptashati first chapter in sanskrit. Durga saptashati chapter 1 meaning.

Durga Saptashati is a Hindu religious text describing the victory of the goddess Durga over the demon Mahishasura. Durga Saptashati is also known as the Devi Mahatmyam, Chandi Patha ( ) and contains 700 verses, arranged into 13 chapters.The eleventh chapter of Durga Saptashati is based on “Hymn to Narayani”.Durga Saptashati
Chapter 11 – Hymn to Narayani : “ ”
* * -
*
*

* * *
*
*
-
- *

Meaning – Durga Saptashati Chapter 11The Rishi said : When the great lord of asuras was slain there by the Devi, Indra and other devas led by Agni, with their object fulfilled and their cheerful faces illumining the quarters, praised her, (Katyayani).The devas said, ‘O
Devi, you who removes the sufferings of your suppliants, be gracious. Be propitious, O Mother of the whole world. Be gracious, O Mother of the universe. Protect the universe. You are, O Devi, the ruler of all that is moving and unmoving. You are the sole substratum of the world, because you subsist in the form of the earth. By you, who exists in the
shape of water, all this (universe) is gratified, O Devi of inviolable valour! You are the power of Vishnu, and have endless valour. You are the primeval maya, which is the source of the universe; by you all this (universe) has been thrown into an illusion. O Devi, if you become gracious, you become the final cause of emancipation of the world.Salutation
to you, O Devi Narayani, O you who abides as intelligence in the hearts of all creatures, and bestows enjoyment and liberation.Salutation to you, O Narayani, O you who, in the form of minutes, moments and other divisions of time, brings about change in things, and have (thus) the power to destroy the universe.Salutation to you O Narayani, O you
who are the good of all good, O auspicious Devi, who accomplish every object, the giver of refuge, O three eyed Gauri!Salutation to you, O Narayani, you who have the power of creation, sustenance and destruction and are eternal. You are the substratum and embodiment of the three gunas.Salutation to you, O Narayani, O you who intent on saving
the dejected and distressed that take refuge under you O you, Devi, who removes the sufferings of all!Salutation to you, O Narayani, O you who are good fortune, modesty, great wisdom, faith, nourishment and Svadha, O you who are immovable O you, great Night and great Illusion.Salutation to you, O Narayani, O you who are intelligence and
Sarasvati, O best one, prosperity, consort of Vishnu, dark one, the great nature, be propitious.

O Queen of all, you who exist in the form of all, and possess every might, save us from error, O Devi.Salutation to you, Devi Durga! May this benign countenance of yours adorned with three eyes, protect us from all fears.When satisfied, you destroy all illness but when wrathful you put an end to all the longed-for desires. No calamity befalls men who
have sought you. Those who have sought you become verily a refuge of others. Who is there except you in the sciences, in the scriptures, and in the Vedic sayings to light the lamp of discrimination? (Still) you cause this universe to whirl about again and again within the dense darkness of the depths of attachment. Where raksasas and snakes of
virulent poison (are), where foes and hosts of robbers (exist), where forest conflagrations (occur), there and in the mid-sea, you stand and save the world. O Queen of the universe, you protect the universe.
As the self of the universe, you support the universe. You are the (goddess) worthy to be adored by the Lord of the universe. Those who bow in devotion to you themselves become the refuge of the universe. O Devi, be pleased and protect us always from fear of foes, as you have done just now by the slaughter of asuras. And destroy quickly the sins of
all worlds and the great calamities, which have sprung from the maturing of evil portents. O Devi you who remove the afflictions of the universe, be gracious to us who have bowed to you. O you worthy of adoration by the dwellers of the three worlds, be boon-giver to the worlds.’The Devi said, ‘O Devas, I am prepared to bestow a boon. Choose
whatever boon you desire in your mind, for the welfare of the world.

I shall grant it.The devas said, ‘O Queen of all, in this same manner, you must destroy all our enemies and all the afflictions of three worlds.’The Devi said ‘When the twenty-eighth age has arrived during the period of Avaisvsvata Manu, two other great asuras, Shumbha and Nishumbha will be born. Then born from the womb of Yashoda, in the home
of cowherd Nanda, and dwelling on the Vindhya mountains, I will destroy them both. Thus whenever trouble arises due to the advent of the danavas, I shall incarnate and destroy the foes.’Here ends the eleventh chapter called ‘Hymn to Narayani’ of Devi- Mahatmya in Markandeya-Purana, during the period of Savarni, the Manu. Devi Mahatmyam
Durga Saptasati Chapter 11 nārāyaṇīstutirnāma ēkādaśō'dhyāyaḥ dhyānaṃ ōṃ bālārkavidyutiṃ indukirīṭāṃ tuṅgakuchāṃ nayanatrayayuktām smēramukhīṃ varadāṅkuśapāśabhītikarāṃ prabhajē bhuvanēśīm ṛṣiruvācha 1 dēvyā hatē tatra mahāsurēndrē sēndrāḥ surā vahnipurōgamāstām kātyāyanīṃ tuṣṭuvuriṣṭalābhā- dvikāsivaktrābja
vikāsitāśāḥ 2 dēvi prapannārtiharē prasīda prasīda mātarjagatō'bhilasya prasīdaviśvēśvari pāhiviśvaṃ tvamīśvarī dēvi charācharasya 3 ādhāra bhūtā jagatastvamēkā mahīsvarūpēṇa yataḥ sthitāsi apāṃ svarūpa sthitayā tvayaita dāpyāyatē kṛtsnamalaṅghya vīryē 4 tvaṃ vaiṣṇavīśaktiranantavīryā viśvasya bījaṃ paramāsi māyā sammōhitaṃ
dēvisamasta mētat- ttvaṃ vai prasannā bhuvi muktihētuḥ 5 vidyāḥ samastāstava dēvi bhēdāḥ striyaḥ samastāḥ sakalā jagatsu tvayaikayā pūritamambayaitat kātē stutiḥ stavyaparāparōktiḥ 6 sarva bhūtā yadā dēvī bhukti muktipradāyinī tvaṃ stutā stutayē kā vā bhavantu paramōktayaḥ 7 sarvasya buddhirūpēṇa janasya hṛdi saṃsthitē
svargāpavargadē dēvi nārāyaṇi namō'stutē 8 kalākāṣṭhādirūpēṇa pariṇāma pradāyini viśvasyōparatau śaktē nārāyaṇi namōstutē 9 sarva maṅgaḻa māṅgaḻyē śivē sarvārtha sādhikē śaraṇyē trayambakē gaurī nārāyaṇi namō'stutē 10 sṛṣṭisthitivināśānāṃ śaktibhūtē sanātani guṇāśrayē guṇamayē nārāyaṇi namō'stutē 11 śaraṇāgata dīnārta
paritrāṇaparāyaṇē sarvasyārtiharē dēvi nārāyaṇi namō'stutē 12 haṃsayukta vimānasthē brahmāṇī rūpadhāriṇī kauśāmbhaḥ kṣarikē dēvi nārāyaṇi namō'stutē 13 triśūlachandrāhidharē mahāvṛṣabhavāhini māhēśvarī svarūpēṇa nārāyaṇi namō'stutē 14 mayūra kukkuṭavṛtē mahāśaktidharē'naghē kaumārīrūpasaṃsthānē nārāyaṇi namōstutē
15 śaṅkhachakragadāśārṅgagṛhītaparamāyudhē prasīda vaiṣṇavīrūpēnārāyaṇi namō'stutē 16 gṛhītōgramahāchakrē daṃṣtrōddhṛtavasundharē varāharūpiṇi śivē nārāyaṇi namōstutē 17 nṛsiṃharūpēṇōgrēṇa hantuṃ daityān kṛtōdyamē trailōkyatrāṇasahitē nārāyaṇi namō'stutē 18 kirīṭini mahāvajrē sahasranayanōjjvalē vṛtraprāṇahārē
chaindri nārāyaṇi namō'stutē 19 śivadūtīsvarūpēṇa hatadaitya mahābalē ghōrarūpē mahārāvē nārāyaṇi namō'stutē 20 daṃṣtrākarāḻa vadanē śirōmālāvibhūṣaṇē chāmuṇḍē muṇḍamathanē nārāyaṇi namō'stutē 21 lakṣmī lajjē mahāvidhyē śraddhē puṣṭi svadhē dhruvē mahārātri mahāmāyē nārāyaṇi namō'stutē 22 mēdhē sarasvati varē bhūti
bābhravi tāmasi niyatē tvaṃ prasīdēśē nārāyaṇi namō'stutē 23 sarvasvarūpē sarvēśē sarvaśaktisamanvitē bhayēbhyastrāhi nō dēvi durgē dēvi namō'stutē 24 ētattē vadanaṃ saumyaṃ lōchanatrayabhūṣitam pātu naḥ sarvabhūtēbhyaḥ kātyāyini namō'stutē 25 jvālākarāḻamatyugramaśēṣāsurasūdanam triśūlaṃ pātu nō bhītirbhadrakāli
namō'stutē 26 hinasti daityatējāṃsi svanēnāpūrya yā jagat sā ghaṇṭā pātu nō dēvi pāpēbhyō naḥ sutāniva 27 asurāsṛgvasāpaṅkacharchitastē karōjvalaḥ śubhāya khaḍgō bhavatu chaṇḍikē tvāṃ natā vayam 28 rōgānaśēṣānapahaṃsi tuṣṭā ruṣṭā tu kāmā sakalānabhīṣṭān tvāmāśritānāṃ na vipannarāṇāṃ tvāmāśritā śrayatāṃ prayānti 29
ētatkṛtaṃ yatkadanaṃ tvayādya darmadviṣāṃ dēvi mahāsurāṇām rūpairanēkairbhahudhātmamūrtiṃ kṛtvāmbhikē tatprakarōti kānyā 30 vidyāsu śāstrēṣu vivēka dīpē ṣvādyēṣu vākyēṣu cha kā tvadanyā mamatvagartē'ti mahāndhakārē vibhrāmayatyētadatīva viśvam 31 rakṣāṃsi yatrō graviṣāścha nāgā yatrārayō dasyubalāni yatra davānalō yatra
tathābdhimadhyē tatra sthitā tvaṃ paripāsi viśvam 32 viśvēśvari tvaṃ paripāsi viśvaṃ viśvātmikā dhārayasīti viśvam viśvēśavandhyā bhavatī bhavanti viśvāśrayā yētvayi bhaktinamrāḥ 33 dēvi prasīda paripālaya nō'ri bhītērnityaṃ yathāsuravadādadhunaiva sadyaḥ pāpāni sarva jagatāṃ praśamaṃ nayāśu utpātapākajanitāṃścha mahōpasargān
34 praṇatānāṃ prasīda tvaṃ dēvi viśvārti hāriṇi trailōkyavāsināmīḍyē lōkānāṃ varadā bhava 35 dēvyuvācha 36 varadāhaṃ suragaṇā paraṃ yanmanasēchchatha taṃ vṛṇudhvaṃ prayachChāmi jagatāmupakārakam 37 dēvā ūchuḥ 38 sarvabādhā praśamanaṃ trailōkyasyākhilēśvari ēvamēva tvayākārya masmadvairi vināśanam 39
dēvyuvācha 40 vaivasvatē'ntarē prāptē aṣṭāviṃśatimē yugē śumbhō niśumbhaśchaivānyāvutpatsyētē mahāsurau 41 nandagōpagṛhē jātā yaśōdāgarbha sambhavā tatastaunāśayiṣyāmi vindhyāchalanivāsinī 42 punarapyatiraudrēṇa rūpēṇa pṛthivītalē avatīrya haviṣyāmi vaiprachittāṃstu dānavān 43 bhakṣya yantyāścha tānugrān vaiprachittān
mahāsurān raktadantā bhaviṣyanti dāḍimīkusumōpamāḥ 44 tatō māṃ dēvatāḥ svargē martyalōkē cha mānavāḥ stuvantō vyāhariṣyanti satataṃ raktadantikām 45 bhūyaścha śatavārṣikyāṃ anāvṛṣṭyāmanambhasi munibhiḥ saṃstutā bhūmau sambhaviṣyāmyayōnijā 46 tataḥ śatēna nētrāṇāṃ nirīkṣiṣyāmyahaṃ munīn kīrtiyiṣyanti manujāḥ
śatākṣīmiti māṃ tataḥ 47 tatō' hamakhilaṃ lōkamātmadēhasamudbhavaiḥ bhariṣyāmi surāḥ śākairāvṛṣṭēḥ prāṇa dhārakaiḥ 48 śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi tatraiva cha vadhiṣyāmi durgamākhyaṃ mahāsuram 49 durgādēvīti vikhyātaṃ tanmē nāma bhaviṣyati punaśchāhaṃ yadābhīmaṃ rūpaṃ kṛtvā himāchalē 50
rakṣāṃsi kṣayayiṣyāmi munīnāṃ trāṇa kāraṇāt tadā māṃ munayaḥ sarvē stōṣyantyāna mramūrtayaḥ 51 bhīmādēvīti vikhyātaṃ tanmē nāma bhaviṣyati yadāruṇākhyastrailokyē mahābādhāṃ kariṣyati 52 tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsajkhyēyaṣaṭpadam trailōkyasya hitārthāya vadhiṣyāmi mahāsuram 53 bhrāmarīticha māṃ lōkā
stadāstōṣyanti sarvataḥ itthaṃ yadā yadā bādhā dānavōtthā bhaviṣyati 54 tadā tadāvatīryāhaṃ kariṣyāmyarisaṅkṣayam 55 svasti śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē nārāyaṇīstutirnāma ēkādaśō'dhyāyaḥ samāptam āhuti ōṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai lakṣmībījādhiṣtāyai
garuḍavāhanyai nārayaṇī dēvyai-mahāhutiṃ samarpayāmi namaḥ svāhā

You might also like