You are on page 1of 6

|| Budha Beeja mantra ||

Om bram breem broum sah Budhaya namah


................................................................................
....

|| Budha Gayatri Mantra ||


Om Gajadhwajaaya Vidmahae
Sukha Hastaaya Dheemahi
Tanno Budha Prachodayaat
...............................................................................
.....

|| Budha Navagraha Mantra ||


Priyam gukalikaashyaamam Rupenaam prathimam
Budham
Saumyam Saumya gunorpetham tham Budham
pranamaamyaham
...............................................................................
.....

|| Budha Dev ||

VARIOUS GAYATRI MANTRAS OF BUDHA DEV

OM Gajadhvajaya vidmahe sukhahastaya


dhimahi tanno budhah prachodayath
...............................................................
OM Chandraputraya Vidmahe rohini priyayai
dhimahi tanno budhah prachodayath
"Asya Budha kavacha stotra,
maha manthrasya,Kasyapa Rishi,
Anushtup Chanda, Budho Devatha,
Budha Preethyarthe Jape Viniyoga"
For the chant called Armour for Budha (mercury) The sage is Sage Kasyapa
Meter is Anushtup God is Budha (mercury) This chant is being done to please
God Budha.

|| Kavacham ||
Budhasthu pusthakadhara
kumkumasya samadhyuthi,
Peethambardhara pathu,
peethamalyanu lepana.
Let us be protected by Budha, Who holds a book in his hand, Who shines with
Kumkuma, Who wears yellow silk, And who wears yellow garland.

Katim cha pathu may soumya,


siro desam budhasthadha,
Nethra jnanamaya pathu,
srothre pathu nisa priya.
Let him who is peaceful protect my hip, Let my head and surroundings be
protected by Budha, Let my eyes be protected by the one who is engulfed in
knowledge, Let my ears be protected by him who loves night.

Granam gandha priya pathu,


jihwam vidhyapriyo mama,
Kantam pathu vidho,
puthro bhujow pusthaka bhooshana.
Let my sense of smell be protected he who likes scents, Let my toungue be
protected by he who likes knowledge, Let my neck be protected by the
knowledgable one, Let my arms be protected by he who is decorated by books.

Vaksha pathu varangascha,


hrudhayam rohini sutha,
Nabhim pathu suraradhyo,
madhyam pathu khageswara.
Let my breast be protected by the blessed one, Let my heart be protected by
son of Rohini, Let my belly be protected by first among devas, Let my middle
be protected by God of the birds.

Januni rohinoyascha pathu


jange akhila pradha,
Pathou may bhodhana pathu,
Pathu sowmyam akhilo vapu.
Let my knee be protected by he who belongs to Rohini, Let my calf be
protected by he who knows everything, Let my feet be protected by he who
is expert teacher, And let all the rest of me be protected by he who is peaceful.

Yethadwi kavacham divyam,


sarva papa pranasanam,
Sarva roga prasamanam,
sarva dukha nivaranam.
This Armour which is holy, Destroys all sins committed, Cures all types of
diseases, And is the panacea for all sorrow.

Ayur aroghya subhadham,


puthra pouthra prabhardhanam,
Ya padeth srunuyath vapi
sarvathra vijayee bhaveth.
It blesses one with long healthy life, Increases sons and grand sons, And those
who read or hear it, Would be victorious everywhere.

Ithi Sri Brahma Vaivartha Purane


Budha Kavacham Sampoornam
Thus ends the armour of Mercury which occurs in Brahma Vaivartha purana.

Budh-astottara-shata-nama-vali (108 names of Budh) :

Aum bhudhaya namah


Aum budharcitaya namah
Aum saumyaya namah
Aum saumyachittaya namah
Aum shubha-pradaya namah
Aum drida-brataya namah
Aum hadaphalaya namah
Aum shruti-jala-prabodhakaya namah
Aum satya ' vasaya namah
Aum satya-vacase namah
Aum shreyasam pataye namah
Aum abyayaya namah
Aum sauma-jaya namah
Aum sukhadaya namah
Aum shrimate namah
Aum sAuma-vamsha-pradipa-kaya namah
Aum vedavide namah
Aum veda-tattvashaya namah
Aum vedanta-jnana-bhaskaraya namah
Aum vidya-vicaksanaya namah
Aum vidushe namah
Aum vidvat-pritikaraya namah
Aum krajave namah
Aum vishva-anukula-sancaraya namah
Aum vishesha-vinayanvitaya namah
Aum vividhagamasarajnaya namah
Aum viryavate namah
Aum vigatajvaraya namah
Aum trivarga-phaladaya namah
Aum anantaya namah
Aum tridasha-dhipa-pujitaya namah
Aum buddhimate namah
Aum bahu-shastra-jnaya namah
Aum baline namah
Aum bandha-vimocakaya namah
Aum vakativakagamanaya namah
Aum vasavaya namah
Aum vasudhadhipaya namah
Aum prasannavadanaya namah
Aum vandhyaya namah
Aum varenyaya namah
Aum vagvilaksanaya namah
Aum shrimate namah
Aum satya-vate namah
Aum satya-samkalpaya namah
Aum satya-bamdhave namah
Aum sadadaraya namah
Aum sarva-roga-prashamanaya namah
Aum sarva-mrityu-nivarakaya namah
Aum vanijyanipunaya namah
Aum vashyaya namah
Aum vatan-gaya namah
Aum vata-roga-hrite' namah
Aum sthulaya namah
Aum sthairya-guna-adhyaksaya namah
Aum sthula-suksma-adi-karanaya namah
Aum aprakashaya namah
Aum prakash-atmane' namah
Aum ghanaya namah
Aum gagana-bhushanaya namah
Aum vidhi-stutyaya namah
Aum visha-laksaya namah
Aum vidvajjana-manoharaya namah
Aum caru-shilaya namah
Aum svaprakashaya namah
Aum capalaya namah
Aum jitendriyaya namah
Aum udan-mukhaya namah
Aum bukhamakkaya namah
Aum magadha-adhi-pataye namah
Aum haraye namah
Aum saumya-vatsara-samjataya namah
Aum sAuma-priya-karaya namah
Aum mahate namah
Aum sihma-adhirudhaya namah
Aum sarva-jnaya namah
Aum shikhivarnaya namah
Aum shivam-karaya namah
Aum pitambaraya namah
Aum pitavapushe' namah
Aum pitacchatradhvajankitaya
Aum khanga-carma-dharaya namah
Aum karya-kartre' namah Aum kalushaharakaya namah
Aum atreya-gotra-jaya namah
Aum atyanta-vinayaya namah
Aum vishva-pavanaya namah
Aum campeya-puspa-samkashaya namah
Aum caranaya namah
Aum caru-bhushanaya namah
Aum vita-ragaya namah
Aum vita-bhayaya namah
Aum vidushe namah
Aum vishuddha-kanaka-prabhaya
Aum bandhu-priyaya namah
Aum bandhu-yuktaya namah
Aum bana-mandala--samshritaya namah
Aum arkesana-nivasasthaya tarka-shastra-visharadmaya namah
Aum prashantaya namah
Aum priti-samyuktaya namah
Aum priya-krite' namah
Aum priya-bhushanaya namah
Aum medhavine' namah
Aum madhava-saktaya namah
Aum mithuna-adhi-pataye' namah
Aum sudhiye namah
Aum kanya-rashi-priyaya namah
Aum kama-pradaya namah
Aum ghana-phala-ashrayaya namah

You might also like