You are on page 1of 9

navagraha dhyānaślokam

ādityāya ca somāya maṅgaḷāya budhāya ca |


guru śukra śanibhyaśca rāhave ketave namaḥ ||

raviḥ
japākusuma saṅkāśaṃ kāśyapeyaṃ mahādyutim |
tamoriyaṃ sarva pāpaghnaṃ praṇatosmi divākaram ||

Om̃ hrām hrīṃ hrauṃ saḥ sūryāya namaḥ ॥


Om̃ aruṇāya namaḥ ।
Om̃ akhilajñāya namaḥ
Om̃ īśāya namaḥ ।
Om̃ ūrdhvagāya namaḥ ।
Om̃ ṛṣivandyāya namaḥ ।
Om̃ luptadantāya namaḥ ।
Om̃ ārtaśaraṇyāya namaḥ ।
Om̃ śarvāya namaḥ ।
Om̃ uccasthāna samārūḍha rathasthāya namaḥ ।
Om̃ parasmai jyotiṣe namaḥ ।
Om̃ ādimadhyāntara hitāya namaḥ ।
Om̃ hrīṃ sampatkarāya namaḥ |

Om Aswadwajāya Vidhmahe
Pāsa Hasthāya Dhīmahe
Thanno Sūrya Prachōdayāth
candraḥ
dathiśaṅña tuṣārābhaṃ kṣīrārṇava samudbhavam |
namāmi śaśinaṃ somaṃ śambhor-makuṭa bhūṣaṇam ||

Om̃ śrām śrīṃ śrauṃ saḥ candrāya namaḥ ।


Om̃ śrīmate namaḥ ।
Om̃ jitendriyāya namaḥ ।
Om̃ puṣṭimate namaḥ ।
Om̃ kalādharāya namaḥ ।
Om̃ kṣayavṛddhi samanvitāya namaḥ ।
Om̃ bhuktidāya namaḥ ।
Om̃ bhaktigamyāya namaḥ ।
Om̃ bhavyāya namaḥ ।
Om̃ sitāṅgāya namaḥ ।
Om̃ ātreyagotrajāya namaḥ ।
Om̃ vivasvan maṇḍalāgneya vāsase namaḥ ।
Om̃ dyutilakāya namaḥ ।

Om Padmadwajāya Vidhmahe
Hema rūpaya Dhīmahe
Thanno Chandra Prachōdayāth
kujaḥ
dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham |
kumāraṃ śakti hastaṃ taṃ maṅgaḷaṃ praṇamāmyaham ||

Om̃ krām krīṃ krauṃ saḥ bhaumāya namaḥ ॥


Om̃ mahīsutāya namaḥ ॥
Om̃ mānanīyāya namaḥ ॥
Om̃ sukhapradāya namaḥ ॥
Om̃ nakṣatra cakra sañcāriṇe namaḥ ॥
Om̃ vītabhayāya namaḥ ॥
Om̃ kanat kanaka bhūṣaṇāya namaḥ ॥
Om̃ sādhave namaḥ ॥
Om̃ duḥsvapna hantre namaḥ ॥
Om̃ caturbhujāya namaḥ ॥
Om̃ tapasvine namaḥ ॥
Om̃ avantīdeśādhīśāya namaḥ ॥
Om̃ śucaye namaḥ ॥

Om vīradhwajāya vidmahe
vighna hastāya dhīmahi
tanno bhouma prachodayāt
budhaḥ
priyaṅgu kalikā śyāmaṃ rūpeṇā pratimaṃ budham |
saumyaṃ satva guṇopetaṃ taṃ budhaṃ praṇamāmyaham ||

Om̃ brām brīṃ brauṃ saḥ budhāya namaḥ ॥


Om̃ budhāya namaḥ ॥
Om̃ satyavacase namaḥ ॥
Om̃ vedānta jñāna bhāskarāya namaḥ ॥
Om̃ vigatajvarāya namaḥ ॥
Om̃ vāsavāya namaḥ ॥
Om̃ sadādarāya namaḥ ॥
Om̃ sthūla sūkṣmādikāraṇāya namaḥ ॥
Om̃ svaprakāśāya namaḥ ॥
Om̃ mahate namaḥ ॥
Om̃ kāryakartre namaḥ ॥
Om̃ vītabhayāya namaḥ ॥
Om̃ priyakṛte namaḥ ॥ 100

Om Gajadwajāya Vidmahe
Shuka Hasthāya Dhīmahi
Thanno Budha Prachodayāth
Guru
Devanāmcha Rishināmcha Gurum Kanchana Sannibham
Budhi Bhutam Trilokesham Tam Namāmi Brihaspatim

Om grām grīm graum sah brihaspataye namah


Om Grām Grīm Graum Sah Guruve Namah
Om̃ guruve namaḥ ॥
Om̃ gunakarāya namaḥ ॥
Om̃ jetre namaḥ ॥
Om vāchaspathaye namaḥ ॥
Om̃ brihaspataye namaḥ ॥
Om̃ dhanyāya namaḥ ॥
Om̃ daityahantre namaḥ ॥
Om̃ hemabhūshana bhūshitāya namaḥ ॥
Om̃ punyavivardhanāya namaḥ ॥
Om̃ brahma putrāya namaḥ ॥
Om̃ brahmavidhya visharādhāya namaḥ ॥
Om̃ lokatrayaguruve namaḥ ॥
Om̃ guruve namaḥ ॥

Om Surāchārya Vidmahe,
Surasreshtāya dhīmahi,
tanno guruh prachodayāt
śukraḥ
himakunda mṛṇāḷābhaṃ daityānaṃ paramaṃ gurum |
sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham |

Om̃ drām drīṃ drauṃ saḥ śukrāya namaḥ ॥


Om̃ śukrāya namaḥ ॥
Om̃ daityagurave namaḥ ॥
Om̃ bhaktapālanāya namaḥ ॥
Om̃ nīti vidyā dhuraṃ dharāya namaḥ ॥
Om̃ mānadvya namaḥ ॥
Om̃ bali bandha vimocakāya namaḥ ॥
Om̃ caturbhuja samanvitāya namaḥ ॥
Om̃ kleśanāśakarāya namaḥ ॥
Om̃ pūjyāya namaḥ ॥
Om̃ muktidāya namaḥ ॥
Om̃ durdharāya namaḥ ॥
Om̃ jyeṣṭhā nakṣatra saṃbhūtāya namaḥ ॥

Om Ashwadwajāya Vidmahe
Dhanūr Hasthāya Dhīmahi
Thanno Shukra Prachodayāth
śaniḥ
nīlāñjana samābhāsaṃ raviputraṃ yamāgrajam |
chāyā mārtāṇḍa sambhūtaṃ taṃ namāmi śanaiścaram ||

Om̃ prām prīṃ prauṃ saḥ śanaiścarāya namaḥ ॥


Om̃ śanaiścarāya namaḥ ॥
Om̃ sukhāsanopaviṣṭāya namaḥ ॥
Om̃ mahanīyaguṇātmane namaḥ ॥
Om̃ nityāya namaḥ ॥
Om̃ vairāgyadāya namaḥ ॥
Om̃ kutsitāya namaḥ ॥
Om̃ vividhāgama vedine namaḥ ॥
Om̃ jyeṣṭhā patnī sametāya namaḥ ॥
Om̃ bhānuputrāya namaḥ ॥
Om̃ viśeśa phaladāyine namaḥ ॥
Om̃ nirguṇāya namaḥ ॥
Om̃ dainya nāśakarāya namaḥ ॥

Om Kakadwajāya Vidmahe
Khadga Hasthāya Dhīmahi
Thanno Manda Prachodayāth
rāhuḥ
arthakāyaṃ mahāvīraṃ candrāditya vimardhanam |
siṃhikā garbha sambhūtaṃ taṃ rāhuṃ praṇamāmyaham ||

Om̃ bhrām bhrīṃ bhrauṃ saḥ rāhave namaḥ ॥


Om̃ rāhave namaḥ ।
Om̃ khaḍga kheṭaka dhāriṇe namaḥ ।
Om̃ gomedābharaṇa priyāya namaḥ ।
Om̃ kaṭhināṅgakāya namaḥ ।
Om̃ śyāmātmane namaḥ ।
Om̃ śūrāya namaḥ ।
Om̃ govinda varapātrāya namaḥ ।
Om̃ dānavāya namaḥ ।
Om̃ janma kanyā rājyadātre namaḥ ।
Om̃ daśame śokadāyakāya namaḥ ।
Om̃ mahāsaukhya pradāyine namaḥ ।
Om̃ bhakta rakṣāya namaḥ ।

Om Nāgadwajāya Vidmahe
Padma Hasthāya Dhīmahi
Thanno Rahu Prachodayāth
ketuḥ
phalāsa puṣpa saṅkāśaṃ tārakāgrahamastakam |
raudraṃ raudrātmakaṃ ghoraṃ taṃ ketuṃ praṇamāmyaham ||

Om̃ srām srīṃ srauṃ saḥ ketave namaḥ ॥


Om̃ ketave namaḥ ॥
Om̃ phulla dhūmra saṃkāṣāya namaḥ ॥
Om̃ chāyā graha viśeṣakāya namaḥ ॥
Om̃ varahastāya namaḥ ॥
Om̃ gadādharāya namaḥ ॥
Om̃ ghanavarṇāya namaḥ ॥
Om̃ citraprasūtāya namaḥ ॥
Om̃ tṛtīye vairadāya namaḥ ॥
Om̃ siṃhadantāya namaḥ ॥
Om̃ anaṅgāya namaḥ ॥
Om̃ aśeṣapūjitāya namaḥ ॥
Om̃ asureśvarāya namaḥ ॥

Om Ashwadwajāya Vidmahe
Shoola Hasthāya Dheemahi
Thanno Ketu Prachodayāth

You might also like