You are on page 1of 10

कक्षा – द्वादशी

सं स्कृ तम् (ऐच्छिकम्) कोड् सङ्ख्या – 022


आदशशप्रश्नपत्रम् – 2023-24

समयः – होरात्रयम् पूर्ाशङ्ाः – 80

सामान्यनिदे शाः -

• कृ पया सम्यक्तया परीक्षर्ं कु र्शन्तु यत् अच्छिि् प्रश्नपत्रे 10 पृष्ठानि मुनितानि सच्छन्त।
• कृ पया सम्यक्तया परीक्षर्ं कु र्शन्तु यत् अच्छिि् प्रश्नपत्रे 19 प्रमुखाः प्रश्नाः सच्छन्त।
• उत्तरलेखिात् पूर्ं प्रश्नस्य क्रमाङ्ः अर्श्यं लेखिीयः ।
• अस्य प्रश्नपत्रस्य पठिाय 15 निमेषाः निर्ाशररताः सच्छन्त। अच्छिि् अर्र्ौ के र्लं प्रश्नपत्रं पठिीयम्
उत्तरपुच्छिकायां च नकमनप ि लेखिीयम्।

प्रश्नपत्रस्वरूपम् -
खण्डः (क) अपनठत-अर्बोर्िम् - 10 अङ्ाः
खण्डः (ख) रचिात्मक–कायशम् - 10 अङ्ाः
खण्डः (ग) अिुप्रयुक्त–व्याकरर्म् - 15 अङ्ाः
खण्डः (घ) (I) पनठत-अर्बोर्िम् - 25 अङ्ाः
(II) सं स्कृ तसानहत्येनतहासपररचयः - 10 अङ्ाः
खण्डः (ङ) छन्दोऽलङ्ारपररचयः - 10 अङ्ाः

निदे शाः –
(i) अच्छिि् प्रश्नपत्रे पञ्च खण्डाः सच्छन्त।
(ii) प्रत्येकं खण्डम् अधर्कृ त्य उत्तराधर् एकच्छिि् स्थािे क्रमेर् लेखिीयानि।
(iii) प्रश्नसङ्ख्या प्रश्नपत्रािुसारम् अर्श्यमेर् लेखिीया।
(iv) सर्ेषां प्रश्नािाम् उत्तराधर् सं स्कृ तेि लेखिीयानि।
(v) प्रश्नािां निदेशाः ध्यािेि अर्श्यं पठिीयाः ।

Page 1 of 10
खण्डः - ‘क’
अपनठत-अर्बोर्िम् 10 अङ्ाः
1. * अर्ोधलधखतं गद्ांशं पनठत्वा प्रदत्ताि् प्रश्नाि् सं स्कृ तेि उत्तरत – 10
मािर्जीर्िे पररश्रमस्य नितरां महत्त्वम् अच्छि। पररश्रमेर् एर् सर्ाशधर् कायाशधर् पूर्ाशनि भर्च्छन्त।
उक्तमनप यत् "उद्मेि नह धसध्यच्छन्त कायाशधर् ि मिोरथः ।" के र्लं मिधस धचन्तिेिर् ि नकमनप
कायं भनर्तुं शक्नोनत। मिोर्ाच्छितं लक्ष्यं सार्नयतुं मिः इधियाधर् च सं यम्य निरन्तरं पररश्रमः
आर्श्यकः भर्नत। भाग्यमनप पररश्रमं नर्िा िर् फलनत। छात्रजीर्िे तु पररश्रमस्य महत्त्वं
सर्ाशधर्कं र्तशत।े यः छात्रः पररश्रमशीलः स्वाध्यायपरायर्ः च भर्नत, सः सदर् सफलतां
लभते। ये छात्राः नियमपूर्क
श ं पररश्रमेर् पाठं पठच्छन्त िरच्छन्त च ते सदा परीक्षायां सफलाः
भर्च्छन्त। जीर्िे सफलताय पररश्रमम् अनतररच्य िाच्छि कधिदन्यः नर्कल्पः । पररश्रनमर्ः जिाः
के र्लम् आत्मि एर् उन्ननतं नर्कासं च ि कु र्शच्छन्त अनपतु समाजस्य राष्ट्रस्य चानप उत्थािं कु र्शच्छन्त।
उद्मशीलाः जिाः समाजे सर्शत्र सम्मािं कीनतशञ्च लभन्ते। सत्यमेर्ोक्तं के िधचत् कनर्िा
"प्रयत्नादयोग्याः सुयोग्या भर्च्छन्त।" प्रयत्नेि एर् मूखाश अनप नर्द्वांसः भर्च्छन्त। अतः अिाधभः
आलस्यं प्रमादञ्च नर्हाय सर्शथा प्रयत्नो नर्र्ेयः । उक्तम् नह-"उद्ोनगिं पुरुषधसंहमुपनत लक्ष्ीः ।"
(अ) एकपदे ि उत्तरत- (के र्लं प्रश्नद्वयम्) 1×2=2
(क) का उद्ोनगिं पुरुषम् उपनत?
(ख) मािर्जीर्िे कस्य नितरां महत्त्वम् अच्छि?
(ग) पररश्रमस्य सर्ाशधर्कं महत्त्वं कदा र्तशते?
(आ) पूर्शर्ाक्येि उत्तरत- (के र्लं प्रश्नद्वयम्) 2×2=4
(क) मिोर्ाच्छितं लक्ष्यं सार्नयतुं नकम् आर्श्यकं भर्नत?
(ख) के छात्राः परीक्षायां सफलाः भर्च्छन्त?
(ग) पररश्रनमर्ः जिाः नकं कु र्शच्छन्त?
(इ) अस्य अिुिेदस्य कृ ते उपयुक्तं शीषशकं सं स्कृ तेि धलखत- 1

(ई) निदे शािुसारम् उधचतम् उत्तरं धचत्वा धलखत- (के र्लं प्रश्नत्रयम्) 1×3=3
(क) ‘पररश्रमेर्’ इनत पदस्य पयाशयपदं गद्ांशे नकं प्रयुक्तम्?
(i) मिोरथः (ii) उद्ोनगिम्
(iii) पररश्रमम् (iv) उद्मेि
(ख) ‘उद्मशीलाः जिाः समाजे सर्शत्र सम्मािं कीनतशञ्च लभन्ते’ अत्र ‘लभन्ते’ इनत
नक्रयापदस्य कतृप
श दं नकम्?
(i) उद्मशीलाः (ii) सम्मािम्
(iii) जिाः (iv) कीनतशम्

Page 2 of 10
(ग) ‘उद्ोनगिं पुरुषधसंहमुपनत लक्ष्ीः ’ अत्र नकं नर्शेषर्पदम् अच्छि?
(i) उद्ोनगिम् (ii) पुरुषधसंहम्
(iii) लक्ष्ीः (iv) उपनत
(घ) ‘यः छात्रः पररश्रमशीलः स्वाध्यायपरायर्ः च भर्नत, सः सदर् सफलतां लभते।’
र्ाक्येऽच्छिि् ‘सः ’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(i) पररश्रमशीलः (ii) छात्रः
(iii) स्वाध्यायपरायर्ः (iv) भर्नत

खण्डः - ‘ख’
रचिात्मक–कायशम् 10 अङ्ाः
2. * भर्तः नर्द्ालयस्य धशक्षकाः शधक्षकभ्रमर्ाय छात्राि् हररद्वारच्छस्थतं पतञ्जधलयोगपीठं िेष्यच्छन्त। 1×5=5
भर्ािनप तत्र गन्तुम् इिनत। एतदथशम् अिुमनतं र्िञ्च प्राप्ुं नपतरं प्रनत मञ्जषू ायां
प्रदत्तसङ्े तािां सहायतया पत्रमेकं धलखत।
मञ्जष
ू ा
अहम्, आदरर्ीयाः , सादरम्, मम, अध्यापकाः , हररद्वारम्, प्रर्ामाः , अत्र,
कु शली, अिुमनतम्, तः सह, शधक्षकभ्रमर्ाय,इिानम, सार्शनद्वसहस्रम्,
रूप्यकाधर्, प्रेषयन्तु, मातरम्, मागशव्ययाथशम,् भर्तः , अिुजाय, प्रर्ामाि्, स्नेहः
अथर्ा
* स्वक्षेत्रस्य िगरनिगमाधर्काररर्ं प्रनत पत्रं धलधखत्वा निर्ेदयतु यत् भर्तां क्षेत्रे मागेषु रथ्यासु
च सर्शत्र अस्विता व्याप्ा अच्छि। अिेि कारर्ेि क्षेत्रर्ाधसिः महत्कष्ट्म् अिुभर्च्छन्त।
रोगार्ाम् अनप आशङ्ा र्तशते। कृ पया अच्छिि् नर्षये नर्धशष्ट्ं ध्यािं दत्त्वा यथाशीघ्रं
स्वितायाः व्यर्स्थां कारयतु।
मञ्जष
ू ा
निगमाधर्काररमहोदयः , सेर्ायाम्, श्रीमन्तः , अिाकम्, सर्शत्र, नर्द्ते,
क्षेत्रे,अस्विता, दुगशन्धः , जीर्िम्, क्षेत्रर्ाधसिाम्, जीर्िम्, कनठिम्, अिेके,
रोगाः , जिाः , रुग्ाः ,नर्धशष्ट्म्, ध्यािम्, यथाशीघ्रम्, व्यर्स्थाम्, कारयतु,
कमशचाररर्ः , मागेषु, सञ्चरर्म्, भर्नत।

3. * प्रदत्ततथ्यािां सहातया अर्ोधलधखतं नर्षयम् अधर्कृ त्य सं स्कृ तेि अिुिेदं धलखत – 5
नर्षयः – सं सगशजा दोषगुर्ाः भर्च्छन्त।
सङ्गतेः महत्त्वम्
सङ्गतेः प्रभार्ात् गुर्दोषग्रहर्म्
सत्सङ्गतेः महत्त्वप्रनतपादिम्

Page 3 of 10
सत्सङ्गतेः लाभाः उपसं हारि
अथर्ा
* नहन्दीभाषया आङ् लभाषया र्ा धलधखतर्ाक्येषु के षाञ्चि पञ्चर्ाक्यािां सं स्कृ तेि अिुर्ादं
कु रुत -
1. सं स्कृ तभाषा का सानहत्य अत्यन्त नर्शाल ह।
The literature of Sanskrit language is very vast.
2. रामायर् की रचिा महनषश र्ाल्मीनक िे की थी।
Ramayana was written by Maharishi Valmiki.
3. सब लोग सुखी और रोगरनहत हों।
May everyone be happy and healthy.
4. अिे स्वास्थ्य के धलए सबको योगाभ्यास करिा चानहए।
Everyone should do yoga regularly for good health.
5. पयाशर्रर् की सुरक्षा सभी भारतीयों का कतशव्य ह।
Protection of the environment is the duty of all Indians.
6. हम सब सं स्कृ त का प्रचार करेंगे।
We all will promote Sanskrit.
7. कल आप लोग कहााँ गए थे?
Where did you people go yesterday?

खण्डः - ‘ग’
अिुप्रयुक्त–व्याकरर्म् 15 अङ्ाः

4. * अर्ोधलधखतर्ाक्येषु रेखानङ्तपदािां सच्छन्धं सच्छन्धिे दं र्ा कृ त्वा धलखत। (के र्लं प्रश्नत्रयम्) 1×3=3
(क) सुखि
े राज्यम्+कत्तुशम् अनहशष्यामः ।
(ख) पश्यत एधभिीतः अच्छि।
(ग) ि नह कधित्क्षर्मनप जातु नतष्ठत्यकमशकृत्।
(घ) शताधर्काः अिाथधशशर्ः लाधलताः पाधलताः +च।

5. रेखानङ्तपदािां प्रकृ नतप्रत्ययौ सं योज्य नर्भज्य र्ा उधचतम् उत्तरं धचत्वा धलखत। 1×3=3
(के र्लं प्रश्नत्रयम्)
(क) र्िनर्षये सञ्चयो ि कतशव्यः ।
(i) कृ +अिीयर् (ii) कृ +शािच्
(iii) कृ +तव्यत् (iv) कृ +क्तर्तु

Page 4 of 10
(ख) नगरौ कलाप+धर्नि गगिे पयोदः ।
(i) कलानपिी (ii) कलापी
(iii) कलापेि (iv) कलानपि्
(ग) भो भोः तधत्कम् अक्षनत्रया पृथ्वी।
(i) अक्षनत्रय + टाप् (ii) अक्षनत्रय + क्त
(iii) अक्षनत्रय + ङीप् (iv) अक्षनत्रय + अच्
(घ) मािर्ः कमाशधर् कृ + शतृ शतं समाः जीर्ेत्।
(i) कु र्शन्तः (ii) कु र्शतः
(iii) कु र्शि् (iv) कु र्शत्

6. मञ्जष
ू ायां प्रदत्तः समुधचतः अव्ययपदः ररक्तस्थािानि पूरनयत्वा र्ाक्यानि धलखत। 1×3=3
(के र्लं प्रश्नत्रयम्)
(क) यनद ते सच्छन्त सन्त्येर् के यम् ............ नर्भीनषका?
(ख) जगाद .......... जगदेकिाथः ।
(ग) ......... आश्वमेधर्कोऽयमश्वः ।
(घ) सनिकः ............ उद्घोषयनत।
मञ्जष
ू ा

िूिम्, अद्, उच्ः , भूयः

7. कोष्ठके प्रदत्तशब्देषु समुधचतां नर्भनक्तं प्रयुज्य र्ाक्येषु ररक्तस्थािानि पूरयत। (के र्लं प्रश्नत्रयम्) 1×3=3
(क) धशर्र्ीरचरः .......... ि नर्रमनत। (निजकायश)
(ख) नर्त्तं ............. नर्िा सफलं ि भर्नत। (दािभोग)
(ग) एतेषां रत्नािां मध्ये यत् ............. रोचते तद् गृहार्। (युष्मत्)
(घ) भर्न्तः नर्द्ालयं .......... पूर्ं मातरं नपतरञ्च प्रर्मन्तु। (गमि)

8. * अर्ोधलधखतर्ाक्येषु रेखानङ्तपदािां समुधचतं नर्ग्रहं समासं र्ा धचत्वा धलखन्तु। 1×3=3


(के र्लं प्रश्नत्रयम्)
(क) र्रतन्तोः धशष्यः गुरुदक्षार्ाथी कौत्सः धक्षतीशं प्राप्र्ाि्।
(i) र्रतन्तोधशष्यः (ii) र्रतन्तुधशष्यः
(iii) र्रतन्तुधशष्याः (iv) धशष्यर्रतन्तुः

Page 5 of 10
(ख) नर्धर्ज्ञः मािर्िाग्रयायी िृपः तपोर्िं कौत्सधशष्यम् उर्ाच।
(i) तपः एर् र्िं यस्य तम् (ii) तपः एर् र्िं यस्य तस्य
(iii) तपः एर् र्िं यस्य सः (iv) तपः एर् र्िं यस्य तेि
(ग) लर्ः नर्ियेि सनहतम् जिकं प्रर्मनत।
(i) नर्ियसनहतम् (ii) सनर्ियः
(iii) सनर्ियेि (iv) सनर्ियम्
(घ) बुनियुक्तो जहातीह उभे सुकृतदुष्कृते।
(i) सुकृतं च दुष्कृतं (ii) सुकृते च दुष्कृते च
(iii) सुकृतं च दुष्कृतं च (iv) सुकृतः च दुष्कृतः च

खण्डः - (घ)
(I) पनठतार्बोर्िम् 25 अङ्ाः

9. अर्ोधलधखतं गद्ांशं पनठत्वा तदार्ाररताि् प्रश्नाि् सं स्कृ तेि उत्तरत – 5


ततो ब्राह्मर्िानि रत्नानि गृहीत्वा उज्जनयिीं यार्दागतिार्द्ज्ञसमानप्जाशता। राजार्भृथस्नािं
कृ त्वा सर्ाशिधथशजिाि् पररपूर्शमिोरथािकरोत्। ब्राह्मर्ो राजािं दृष्ट्वा रत्नान्यपशनयत्वा प्रत्येकं तेषां
गुर्कथिमकथयत्। ततो राजार्दत्, “भो ब्राह्मर्! भर्ाि् यज्ञदधक्षर्ाकालं व्यनतक्रम्य समागतः ।
मया सर्ोऽनप ब्राह्मर्समूहो दधक्षर्या तोनषतः । तनहश त्वमेतष
े ां रत्नािां मध्ये यत्तुभ्यं रोचते
तद्गृहार्ेनत। ब्राह्मर्ेिोक्तम्, 'गृहं गत्वा गृनहर्ीं, पुत्रं, स्नुषां च पृष्ट्वा सर्ेभ्यो यिोचते
तद्ग्रहीष्यामीनत। 'राज्ञोक्तं 'तथा कु रु।' ब्राह्मर्ोऽनप स्वगृहमागत्य सर्ं र्ृत्तान्तं तेषामग्रेऽकथयत्।
पुत्रेर्ोक्तं 'यित्नं चतुरङ्गबलं ददानत तद्ग्रहीष्यामः यतः सुखि
े राज्यं कत्तुशमनहशष्यामः ।'
(अ) एकपदे ि उत्तरत - (के र्लं प्रश्नद्वयम्) ½×2=1
(i) ब्राह्मर्ः रत्नानि गृहीत्वा कु त्र आगतः ?
(ii) कः स्वगृहमागत्य सर्ं र्ृत्तान्तम् अकथयत्?
(iii) ब्राह्मर्ः कं व्यनतक्रम्य समागतः ?
(आ) पूर्शर्ाक्येि उत्तरत – (के र्लं प्रश्नद्वयम् ) 1×2=2
(i) ब्राह्मर्स्य पुत्रेर् नकम् उक्तम्?
(ii) राजा अर्भृथस्नािं कृ त्वा नकमकरोत्?
(iii) राजा यदा ब्राह्मर्ं यथेिं रत्नमेकं ग्रहीतुमकथयत् तदा ब्राह्मर्ेि नकमुक्तम्?
* (इ) निदे शािुसारम् उत्तरत – (के र्लं प्रश्नद्वयम्) 1×2=2
(i) ‘अकरोत्’ इनत नक्रयापदस्य कतृशपदं गद्ांशे नकं प्रयुक्तम्?
(ii) ‘सर्ाशिधथशजिाि्’ इत्यियोः पदयोः नर्शेष्यपदं नकम्?

Page 6 of 10
(iii) ‘पुत्रर्र्ूम’् इनत अथे गद्ांशे नकं प्रयुक्तम्।

10. अर्ोधलधखतं पद्ं पनठत्वा तदार्ाररताि् प्रश्नाि् सं स्कृ तेि उत्तरत - 5


गुर्शथशमथी श्रुतपारदृश्वा रघो सकाशादिर्ाप्य कामम्।
गतो र्दान्यान्तरनमत्ययं मे मा भूत् परीर्ादिर्ार्तारः ।।
(अ) एकपदे ि उत्तरत - (के र्लं प्रश्नद्वयम्) ½×2=1
(i) कीदृशः अथी रघोः सकाशाद् गन्तुं शक्नोनत?
(ii) कौत्सः नकयदथं प्राप्ुनमिनत?
(iii) कस्य िर्ार्तारः मा अभूत?्
(आ) पूर्शर्ाक्येि उत्तरत – ( के र्लं प्रश्नद्वयम् ) 1×2=2
(i) कौत्सः रघोः सकाशात् कु त्र गन्तुं शक्नोनत?
(ii) परीर्ादः कस्य भनर्तुं शक्नोनत?
(iii) अथी यनद रघोः सकाशात् कामम् अिर्ाप्य गनमष्यनत तदा नकं भनर्ष्यनत?
* (इ) निदे शािुसारम् उत्तरत – (के र्लं प्रश्नद्वयम्) 1×2=2
(i) ‘अथी’ इनत पदस्य नर्शेषर्पदं श्लोके नकं प्रयुक्तम्?
(ii) ‘गतः ’ इनत नक्रयापदस्य कतृशपदं श्लोके नकं प्रयुक्तम्?
(iii) ‘अन्यदातारम्’ इनत अथे श्लोके नकं पदं प्रयुक्तम्?

11. अर्ोधलधखतं िाट्ांशं पनठत्वा तदार्ाररताि् प्रश्नाि् सं स्कृ तेि उत्तरत – 5


कौशल्या – जात! अच्छि ते माता? िरधस र्ा तातम्?
लर्ः – िनह।
कौशल्या – ततः कस्य त्वम् ?
लर्ः – भगर्तः सुगहृ ीतिामर्ेयस्य र्ाल्मीके ः ।
कौशल्या – अनय जात! कथनयतव्यं कथय।
लर्ः – एतार्देर् जािानम।
( प्रनर्श्य सम्भ्रान्ताः )
बटर्ः – कु मार ! कु मार ! अश्वोऽश्व इनत कोऽनप भूतनर्शेषो जिपदेष्विुश्रूयते,
सोऽयमर्ुिाऽिाधभः स्वयं प्रत्यक्षीकृ तः ।
लर्ः – ‘अश्वोऽश्व’ इनत िाम पशुसमाम्नाये साङ्ग्रानमके च पठ्यते,तद्ब्रतू -कीदृशः ?
(अ) एकपदे ि उत्तरत - (के र्लं प्रश्नद्वयम्) ½×2=1
(i) के सम्भ्रान्ताः प्रनर्शच्छन्त?
(ii) नकं लर्ः तातं िरनत?
(iii) अश्वः स्वयं कः प्रत्यक्षीकृ तः ?

Page 7 of 10
(आ) पूर्शर्ाक्येि उत्तरत – (के र्लं प्रश्नद्वयम्) 1×2=2
(i) लर्ः आत्मािं कस्य पुत्रं जािानत?
(ii) पशुसमाम्नाये नकं पठ्यते?
(iii) बटुधभः भूतनर्शेषः कु त्र अिुश्रूयते?
* (इ) निदे शािुसारम् उत्तरत – (के र्लं प्रश्नद्वयम्) 1×2=2
(i) ‘निष्क्रम्य’ इनत पदस्य नर्लोमपदं िाट्ांशे नकं प्रयुक्तम्?
(ii) ‘अनय जात! कथनयतव्यं कथय’ र्ाक्येऽच्छिि् नकं नक्रयापदं प्रयुक्तम्?
(iii) ‘भगर्तः सुगृहीतिामर्ेयस्य र्ाल्मीके ः ’ अत्र नर्शेष्यपदं नकमच्छि?

12. * अर्ोधलधखतर्ाक्येषु रेखानङ्तपदानि आर्ृत्य प्रश्ननिमाशर्ं कु रुत – (के र्लं प्रश्नचतुष्ट्यम्) 1×4=4
(क) प्रीतहृदयििापीडः स्वभर्िम् आजगाम।
(ख) राजािः प्रायः नहतोपदेशदानयिः गुरूि् खेदयच्छन्त।
(ग) दृढसङ्ल्पोऽयं सादी स्वकायाशत् ि नर्रमनत।
(घ) र्िानि प्रनतक्षर्मधर्काधर्कां श्यामतां कलयच्छन्त।
(ङ) योगाचायशः योगाङ्गािां िामानि लक्षर्ानि च अर्बोर्यनत।

13. अर्ोधलधखतस्य श्लोकस्य अन्वयं धलखत। 3


कु र्शन्नेर्ेह कमाशधर् धजजीनर्षेितं समाः ।
एर्ं त्वनय िान्यथेतोऽच्छि ि कमश धलप्यते िरे ॥

14. अर्ोधलधखतस्य श्लोकस्य भार्ाथं सं स्कृ तभाषया धलखत। 3


नियतं कु रु कमश त्वं कमशज्यायो ह्यकमशर्ः ।
शरीरयात्रानप च ते ि प्रधसद्ध्येदकमशर्ः ॥
अथर्ा
‘कायं र्ा सार्येयम्, दे हं र्ा पातयेयम्’ इनत पाठम् आर्ृत्य धशर्र्ीरचरस्य चररत्रधचत्रर्ं सङ्क्षेपेर्
सं स्कृ तभाषया धलखत।

खण्डः - (घ)
(II) सं स्कृ त–सानहत्येनतहासस्य सामान्यः पररचयः 10 अङ्ाः

15. अर्ोधलधखतप्रश्नािाम् उत्तराधर् नर्कल्पेभ्यः धचत्वा धलखत। (के र्लं प्रश्नत्रयम्) 1×3=3
(क) महाकाव्ये न्यूिानतन्यूिं कनत सगाश: भर्च्छन्त ?
(i) सप् (ii) अष्ट्
(iii) दश (iv) दश

Page 8 of 10
(ख) बुिचररतम् इनत महाकाव्यस्य रचनयता क: नर्द्ते?
(i) काधलदास: (ii) भारनर्:
(iii) अश्वघोषः (iv) भनि
(ग) महाकर्े: कल्हर्स्य प्रधसिं महाकाव्यं नकम् ?
(i) राजतरंनगर्ी (ii) गउडर्हो:
(iii) पृथ्वीराजनर्जयम् (iv) हषशचररतम्
(घ) नर्क्रमाङ्देर्चररतम् इनत महाकाव्ये कस्य राज्ञ: यशोगािं नर्द्ते?
(i) हषशर्र्शिस्य (ii) कु मारपालस्य
(iii) गोिन्दस्य (iv) नर्क्रमानदत्यस्य

16. प्रश्नािाम् उत्तराधर् नर्कल्पेभ्यः धचत्वा धलखत। (के र्लं प्रश्नत्रयम्) 1×3=3
(क) ------------ कर्ीिां निकषं र्दच्छन्त।
(i) पद्म् (ii) िाटकम्
(iii) गद्म् (iv) चम्पूकाव्यम्
(ख) अर्ोधलधखतेषु कस्य काव्यस्य िायक: चिापीड: र्तशते ? :
(i) दशकु मारचररतस्य (ii) कादम्बयाशः
(iii) धशर्राजनर्जयस्य (iv) र्ासर्दत्ताया:
(ग) कीदृशं काव्यं चम्पूकाव्यं कथ्यते?
(i) गद्ात्मकम् (ii) पद्ात्मकम्
(iii) गद्-पद्ात्मकम् (iv) िाट्-पद्ात्मकम्
(घ) भारतचम्पू: इनतकाव्यं के ि नर्रधचतम्?
(i) अिन्तभिे ि (ii) िीलकण्ठदीधक्षतेि
(iii) लक्ष्र्भिे ि (iv) सोड्ढलेि

17. प्रदत्तनर्कल्पेभ्यः समुधचतम् उत्तरं धचत्वा धलखत। (के र्लं प्रश्नचतुष्ट्यम्) 1×4=4
(क) िाट्र्ेद-सं रचिायां ब्रह्मा सामर्ेदात् नकं स्वीकृ तर्ाि्?
(i) पाठ्यम् (ii) गीतम्
(iii) अधभियम् (iv) रस:
(ख) एतेषु िानयकारनहतं िाटकं नकम्?
(i) मृिकनटकम् (ii) शाररपुत्रप्रकरर्म्
(iii) िागािन्दम् (iv) मुिाराक्षसम्
(ग) ‘रत्नार्ली’ इनत िानटकाया: रचनयता क:?
(i) हषश: (ii) भर्भूनत:
(iii) नर्शाखदत्त: (iv) शूिक:

Page 9 of 10
(घ) ----------- भर्भूनत: नर्धशष्यते।
(i) अधभज्ञािशाकु न्तले (ii) र्ेर्ीसं हारे
(iii) उत्तररामचररते (iv) मालतीमार्र्े
(ङ) ‘मालनर्कानिनमत्रम्’ इनत िाटकस्य िायक: क:?
(i) दुष्यन्त: (ii) चारुदत्त:
(iii) अनिनमत्र: (iv) पुरुरर्ा

खण्डः -‘ङ’
छन्दोऽलङ्ारपररचयः - 10 अङ्ाः

18. (अ) * अर्ोधलधखतप्रश्नािाम् उत्तराधर् धलखत। (के र्लं प्रश्नत्रयम्) 1×3=3


(क) माधलिी छन्दस: उदाहरर्मेकं धलखत।
(ख) 'जतौ तु ----------- उदीररतं जरौ।' इनत कस्य छन्दस: लक्षर्म् अच्छि।
(ग) 'िगर्' इत्यस्य धचह्नं धलखत।
(घ) 'उपजानत' छन्दस: लक्षर्ं धलखत।
(आ) (आ) *अर्ोधलखतासु श्लोकपनिषु प्रयुक्तं छन्दं पररचीय तस्य िाम धलखत। (के र्लं प्रश्नद्वयम्) 1×2=2
(क) सच्छित्रलक्षर्नमदं प्रर्दच्छन्त सन्तः ।
(ख) निजहृनद नर्कसन्तः सच्छन्त सन्तः नकयन्तः ।
(ग) यतस्त्वया ज्ञािमशेषमाप्ं लोके ि चतन्यनमर्ोष्णरश्ेः ।

19. (अ) *अर्ोधलधखतप्रश्नािाम् उत्तराधर् धलखत। (के र्लं प्रश्नत्रयम्) 1×3=3


(क) उत्प्रेक्षालङ्ारस्य लक्षर्ं धलखत।
(ख) र्र्शसाम्यम् --------------। ररक्तस्थािं पूरनयत्वा लक्षर्ं पूर्ं कु रुत।
(ग) उपमालङ्ारस्य एकम् उदाहरर्म् धलखत।
(घ) रूपकालङ्ारस्य लक्षर्ं नकम् ?

(आ) * अर्ोधलखतासु श्लोकपनिषु प्रयुक्तालङ्ारस्य िाम धलखत। (के र्लं प्रश्नद्वयम्) 1×2=2
(क) शरीरमात्रेर् िरेि नतष्ठि् आभाधस तीथशप्रनतपानदतनिश ः ।
आरण्यकोपात्तफलप्रसूनतः िम्बेि िीर्ार इर्ार्धशष्ट्ः ।।
(ख) आर्ेनदतो र्ेदनर्दां र्रेर्।
(ग) पश्यानम ते मुखपुण्डरीकम्।

**********************************

Page 10 of 10

You might also like