You are on page 1of 7

|| �ीरामरक्षास्तो�म् ||

ॐ �ी गणेशाय नम:
ॐ अस्य �ीरामरक्षा स्तो� मं�स्य । बुधकौिशक ऋिषः ।
�ी सीतारामचं�ो देवता ।
अनु��प छं दः। सीता शि�ः ।
�ीमान हनुमान क�लकम ।
�ी सीतारामचं� �ीत्यथ� रामरक्षा स्तो� जपे िविनयोगः ।

|| अथ ध्यानम ||
ध्यायेदा जानु बाह�ं धृतशर धनुषं ब� प�ासनस्थं, पीतं वासो वसानं नव कमल दल स्पिधर् ने�ं �स�म् ।
वामांका �ढ़ सीता मुख कमल िमल�ोचनं नीरदाभं नाना लंकार दी�ं दधत मु�जटा मण्डलं रामचन्�म् ।

|| स्तो�म ||
च�रतं रघुनाथस्य शत कोिट �िवस्तरम् ।
एकै क मक्षरं पुंसां महा पातक नाशनम् ।।1।।

ध्यात्वा नीलो त्पल श्याम रामं राजीव लोचनम ।


जानक� ल�मणो पेतं जटा मुकुट मिण्डतम ।।2।।
सािसतूण – धनुबार्ण पािणं न�ं चरान्त कम ।
स्वलीलया जगत्�ा तुमा िवभूतर् मजं िवभुम ।।3।।

रामरक्षां पठे त �ाज्ञ: पापघ्न� सवर्कामदाम ।


िशरो में राघवं पातु भालं दशरथात्मज: ।।4।।

कौसल्ये यो �शौ पातु िव�ािम� ि�य: �ुती ।


�ाणं पातु मख �ाता मुखं सौिमि� वत्सल: ।।5।।

िजव्हां िव�ा िनिध पातु कण्ठं भरत विन्दत: ।


स्कन्धौ िदव्या युध: पातु भुजौ भ�ेश कामुर्क: ।।6।।
करौ सीता पित: पातु �दयं जाम दग्न्यिजत ।
मध्यं पातु खरध्वंसी नािभं जाम्ब वदा�य: ।।7।।

सु�ीवेश: कटी पातु सिक्थनी हनुमत् �भु: ।


ऊ� रघू�म: पातु रक्ष:कु ल िवनाश कृ त ।।8।।

जानुनी सेत कृ त्पातु जंघे दश मुखान्तक: ।


पादौ िवभीषण �ीद: पातु रामोsिखलं वपु: ।।9।।

एतां राम बलोपेतां रक्षां य: सुकृती पठे त ।


स िचरायु: सुखी पु�ी िवजयी िवनयी भवेत ।।10।।
पाताल भूत लव्योम चा�रण श्छ� चा�रण: ।
न ��� मिप श�ास्ते रिक्षतं राम नामिभ: ।।11।।

रामेित राम भ�ेित राम चन्�ेित वा स्मरन ।


नरो न िलप्यते पापैर भुि� मु�� च िवन्दित ।।12।।

जग�ै �ैक मन्�ेण राम नाम्ना िभर िक्षतम् ।


य: कण्ठे धारये �स्य करस्था: सवर् िस�य: ।।13।।

व� पंजर नामेदं यो राम कवचं स्मरे त ।


अव्या हताज्ञ: सवर्� लभते जयमंगलम् ।।14।।
आिद� वान्यथा स्वप्ने रामरक्षा िममां हर: ।
तथा िलिखत वान्�ात: �बु�ो बुध कौिशक: ।।15।।

आराम: कल्प वृक्षाणां िवराम: सकला पदाम ।


अिभ राम ि� लोकानां राम: �ीमान्स न: �भु: ।।16।।
त�णौ �प सम्प�ौ सु कु मारौ महाबलौ ।
पुण्डरीक िवशा लाक्षौ चीर कृ ष्णा िजनाम्बरौ ।।17।।

फल मूला िशनौ दान्तौ तापसौ ��चा�रणौ ।


पु�ौ दशरथस्यैतौ �ातरौ राम ल�मणौ ।।18।।
शरण्यौ सवर् स�वानां �े�ौ सवर् धनुष्मताम ।
रक्ष: कु ल िनहन्तारौ �ायेतां नो रघू�मौ ।।19।।

आ� स� धनुषा िवषुस्पृशा वक्षया शुग िनषंग संिगनौ ।


रक्षणाय मम राम ल�मणा व�त: पिथ सदैव गच्छताम ।।20।।

संन�: कवची खड़्गी चाप बाण धरो युवा ।


गच्छन् मनोरथा�� राम: पातु स ल�मण: ।।21।।

रामो दाशरिथ: शूरो ल�मणा नुचरो बली ।


काकु त्स्थ: पु�ष: पूणर्: कौस�े यो रघू�म: ।।22।।
वेदान्त वे�ो यज्ञेश: पुराण पु�षो�म: ।
जानक� वल्ल्भ: �ीमान �मेय परा�म: ।।23।।

इत्येतािन जपन् िनत्यं मन्��: �� यािन्वत: ।


अ� मेधा िधकं पुण्यं सम्�ा प्नोित न संशय: ।।24।।

रामं दवू ार् दल श्यामं प�ाक्षं पीत वाससम ।


स्तुविन्त नाम िभिदर् व्यैनर् ते संसा�रणो नरा: ।।25।।

रामं ल�मण पूवर्जं रघुवरं सीता पितं सुंदरं


काकु त्स्थं क�णाणर्वं गुण िनिधं िव� ि�यं धािमर्कम ।
राजेन्�ं सत्य सन्धं दशरथ तनयं श्यामलं शान्त मूितर्
वन्दे लोका िभरामं रघुकुल ितलकं राघवं रावणा�रम ।।26।।
रामाय राम भ�ाय राम चन्�ाय वेधसे ।
रघुनाथय नाथाय सीताया: पतये नम: ।।27।।

�ीराम राम रघुनन्दन राम राम �ीराम राम भरता �ज राम राम ।
�ीराम राम रण ककर् श राम राम �ीराम राम शरणं भव राम राम ।।28।।

�ीरामचन्� चरणौ मनसा स्मरािम �ीरामचन्� चरणौ वचसा गृणािम ।


�ीरामचन्� चरणौ िशरसा नमािम �ीरामचन्� चरणौ शरणं �प�े ।।29।।
माता रामो मित्पता रामचन्�: स्वामी रामो मत्सखा रामचन्�: ।
सवर्स्वं मे रामचन्�ो दयालु नार ् न्यं जाने नैव जाने न जाने ।।30।।

दिक्षणे ल�मणो यस्य वामे च जनकात्मजा ।


पुरतो मा�ित यर्स्य तं वन्दे रघुनंदनम् ।।31।।

लोकािभ रामं रण रंग धीरं राजीव ने� रघुवंश नाथम ।


का�ण्य �पं क�णा करं तं �ीरामचन्�ं शरणं �प�े ।।32।।

मनोजवं मा�त तुल्य वेगं िजतेिन्�यं बुि�मतां व�र�म ।


वातात्मजं वानर यूथ मुख्यं �ीरामदतू ं शरणं �प�े ।।33।।
कू जन्तं राम रामेित मधुरं मधुराक्षरम ।
आ�� किवता शाखां वन्दे वाल्मीिक कोिकलम ।।34।।

आपदा मप हतार्रं दातारं सवर् सम्पदाम ।


लोका िभरामं �ीरामं भूयो भूयो नमा म्यहम ।।35।।

भजर्नं भव बीजा नामजर्नं सुख सम्पदाम ।


तजर्नं यमदतू ानां राम रामेित गजर्नम ।।36।।

रामो राजमिण: सदा िवजयते रामं रमेशं भजे,


रामेणा िभहता िनशा चरचमू, रामाय तस्मै नम: ।
रामा�ािस्त परायणं परतरं रामस्य दासो स्म्यहं,
रामे िच� लय: सदा भवतु मे भो राम मामु�र ।।37।।
राम रामेित रामेित रमे रामे मनोरमे ।
सह� नाम त�ुल्यं राम नाम वरा नने ।।38।।

इित �ी बुध कौिशक िवरिचतं �ीरामरक्षास्तो�ं संपूणर्म् ॥॥

|| �ी सीतारामचं�ापर्णमस्तु ||

You might also like