You are on page 1of 2

ततो यद्

ु धपरिश्रान्तं समरे चिन्तया स्थितम ्। व्योम नाथस्तमोभेदी ऋग्य जस् ु सामपारगः।


रावणं चाग्रतो दृष्ट्वा यद्
ु धाय समप
ु स्थितम ्॥ 01 धनवष्टि
ृ रपाम मित्रो विं
ध् यवीथिप्लवं गम:॥ 13

दै वतैश्च समागम्य द्रष्टुमभ्यागतो रणम ्। आतपी मंडली मत्ृ यःु पिंगलः सर्वतापनः।
उपागम्या ब्रवीद्राम मगस्त्यो भगवान ् ऋषिः॥ 02 कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भव:॥ 14

राम राम महाबाहो शण ृ ु गह्


ु यं सनातनम ्। नक्षत्रग्रहताराणा-मधिपो विश्वभावनः।
येन सर्वानरीन ् वत्स समरे विजयिष्यसि॥ 03 तेजसामपि तेजस्वी द्वादशात्मन्नमोस्ततु ॥
े 15

आदित्यहृदयं पण्
ु यं सर्वशत्रवि
ु नाशनम ्। नमः पर्वा
ू य गिरये पश्चिमायाद्रए नमः ।
जयावहं जपेन्नित्यम ् अक्षय्यं परमं शिवम ्॥ 04 ज्योतिर्गणानां पतये दिनाधिपतये नमः ।। 16

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम ्। जयाय जयभद्राय हर्यश्वाए नमो नमः ।


चिन्ताशोक प्रशमनम ् आयर्वु र्धन मत्त
ु मम ्॥ 05 नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ 17

रश्मिमंतं समद्
ु यन्तं दे वासरु नमस्कृतम ्। नम उग्राय वीराय सारं गाय नमो नमः ।
पज
ू यस्व विवस्वन्तं भास्करं भवु नेश्वरम ्॥ 06 नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः ॥ 18

सर्वदे वात्मको ह्येष तेजस्वी रश्मि भावनः। ब्रह्मेशानाच्यत


ु ष
े ाय सर्या
ू यादित्यवर्चसे ।
एष दे वासरु गणाँल्लोकान ् पाति गभस्तिभिः॥ 07 भास्वते सर्वभक्षाय रौद्राय वपष
ु े नमः ॥ 19

एष ब्रह्मा च विष्णश्ु च शिवः स्कन्दः प्रजापतिः। तमोघ्नाय हिमघ्नाय शत्रघ्ु नायामितात्मने ।


महे न्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥ 08 कृतघ्नघ्नाय दे वाय ज्योतिषाम ् पतये नमः ॥ 20

पितरो वसवः साध्या ह्यश्विनौ मरुतो मनःु । तप्तचामिकराभाय वह्नये विश्वकर्मणे ।


वायर्व
ु ह्निः प्रजाप्राण ऋतक
ु र्ता प्रभाकरः॥ 09 नमस्तमोsभिनिघ्नाये रुचये लोकसाक्षिणे ॥ 21

आदित्यः सविता सर्य ू ः खगः पष ू ा गभस्तिमान ्। नाशयत्येष वै भतू म तदे व सज ृ ति प्रभःु ।


सव
ु र्णसदृशो भान र्हि
ु रण्यरे त ा दिवाकरः॥ 10 पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 22

हरिदश्वः सहस्रार्चि: सप्तसप्ति-मरीचिमान। एष सप्ु तेषु जागर्ति भत


ू ष
े ु परिनिष्ठितः ।
तिमिरोन्मन्थन: शम्भस् ु त्वष्टा मार्ताण्ड एष एवाग्निहोत्रम ् च फलं चैवाग्निहोत्रिणाम ॥ 23
अंशम
ु ान॥ 11

हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः। वेदाश्च क्रतवश्चैव क्रतन


ु ाम फलमेव च ।
अग्निगर्भोsदिते: पत्र
ु ः शंखः शिशिरनाशान:॥ 12 यानि कृत्यानि लोकेषु सर्व एष रविः प्रभःु ॥ 24
एन मापत्सु कृच्छ्रे षु कान्तारे षु भयेषु च । आदित्यं प्रेक्ष्य जप्त्वा तु परम हर्षमवाप्तवान ् ।
कीर्तयन परु
ु ष: कश्चिन्नावसीदति राघव ॥ 25 त्रिराचम्य शचि ु र्भूत्वा धनरु ादाय वीर्यवान ॥ 29

पज्
ू यस्वैन-मेकाग्रे दे वदे वम जगत्पतिम । रावणम प्रेक्ष्य हृष्टात्मा यद्
ु धाय समपु ागमत ।
एतत त्रिगुणितम ् जप्त्वा यद् ु धेषु विजयिष्यसि ॥ सर्वयत्नेन महता वधे तस्य धत ृ ोsभवत ् ॥ 30
26

अस्मिन क्षणे महाबाहो रावणम ् तवं वधिष्यसि । अथ रविरवदन्निरीक्ष्य रामं मदि


ु तमनाः परमं
एवमक्
ु त्वा तदाsगस्त्यो जगाम च यथागतम ् ॥ प्रहृष्यमाणः।
27 निशिचरपतिसंक्षयं विदित्वा सरु गणमध्यगतो
वचस्त्वरे ति॥ ३१

एतच्छ्रुत्वा महातेजा नष्टशोकोsभवत्तदा ।


धारयामास सप्रि ु तो राघवः प्रयतात्मवान ॥ 28

You might also like