You are on page 1of 3

॥अथ श्री दे व्याः कवचम्॥

ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋष िः, अनुष्टु प् छन्दिः, चामुण्डा दे वता, अङ्गन्यासोक्तमातरो बीजम्,
षदग्बन्धदे वतास्तत्त्वम्, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे षवषनयोगिः। ॐ नमश्‍चण्डण्डकायै॥

मयककण्डे य उवयच

ॐ यद् ‍गुह्यं परमं लोके सववरक्षाकरं नृणाम्। यन्न कस्यषचदाख्यातं तन्मे ब्रूषि षपतामि॥१॥

ब्रह्मोवयच
अण्डस्त गुह्यतमं षवप्र सववभूतोपकारकम्। दे व्यास्तु कवचं पुण्यं तच्छृ णुष्व मिामुने॥२॥

प्रर्थमं शैलपुत्री च षितीयं ब्रह्मचाररणी। तृतीयं चन्द्रघण्टे षत कूष्माण्डे षत चतुर्थवकम् ॥३॥

पञ्चमं स्कन्दमातेषत ष्ठं कात्यायनीषत च। सप्तमं कालरात्रीषत मिागौरीषत चाष्टमम्॥४॥

नवमं षसण्डिदात्री च नवदु गाव िः प्रकीषतवतािः। उक्तान्येताषन नामाषन ब्रह्मणैव मिात्मना॥५॥

अषिना दह्यमानस्तु शत्रुमध्ये गतो रणे। षव मे दु गवमे चैव भयाताव िः शरणं गतािः॥६॥

न ते ां जायते षकंषचदशुभं रणसंकटे । नापदं तस्य पश्याषम शोकदु िःखभयं न षि॥७॥

यैस्तु भक्त्या स्मृता नूनं ते ां वृण्डििः प्रजायते। ये त्वां स्मरण्डि दे वेषश रक्षसे तान्न संशयिः॥८॥

प्रेतसंस्र्था तु चामुण्डा वारािी मषि ासना। ऐन्द्री गजसमारुढा वैष्णवी गरुडासना॥९॥

मािे श्‍वरी वृ ारुढा कौमारी षशण्डखवािना। लक्ष्ीिः पद्मासना दे वी पद्मिस्ता िररषप्रया॥१०॥

श्‍वेतरुपधरा दे वी ईश्‍वरी वृ वािना। ब्राह्मी िं ससमारुढा सवाव भरणभूष ता॥११॥

इत्येता मातरिः सवाव िः सववयोगसमण्डितािः। नानाभरणशोभाढ्या नानारत्नोपशोषभतािः॥१२॥

दृश्यिे रर्थमारुढा दे व्यिः क्रोधसमाकुलािः। शङ्खं चक्रं गदां शण्डक्तं िलं च मुसलायु धम्॥१३॥

खेटकं तोमरं चैव परशुं पाशमेव च। कुिायुधं षत्रशूलं च शाङ्गवमायुधमुत्तमम्॥१४॥

दै त्यानां दे िनाशाय भक्तानामभयाय च। धारयन्त्यायुधानीत्थं दे वानां च षिताय वै॥१५॥

नमस्तेऽस्तु मिारौद्रे मिाघोरपराक्रमे। मिाबले मिोत्सािे मिाभयषवनाषशषन॥१६॥

त्राषि मां दे षव दु ष्प्रेक्ष्ये शत्रूणां भयवषधवषन। प्राच्ां रक्षतु मामैन्द्री आिेय्यामषिदे वता॥१७॥
दषक्षणेऽवतु वारािी नैऋवत्यां खड् गधाररणी। प्रतीच्ां वारुणी रक्षेद् वायव्यां मृगवाषिनी॥१८॥

उदीच्ां पातु कौमारी ऐशान्यां शूलधाररणी। ऊर्ध्वं ब्रह्माषण मे रक्षेदधस्ताद् वैष्णवी तर्था॥१९॥

एवं दश षदशो रक्षेच्चामुण्डा शववािना। जया मे चाग्रतिः पातु षवजया पातु पृष्ठतिः॥२०॥

अषजता वामपार्श्वे तु दषक्षणे चापराषजता। षशखामुद्योषतषन रक्षेदुमा मूषनव व्यवण्डस्र्थता॥२१॥

मालाधरी ललाटे च भ्रुवौ रक्षेद् यशण्डिनी। षत्रनेत्रा च भ्रुवोमवध्ये यमघण्टा च नाषसके॥२२॥


शङ्ण्डखनी चक्षु ोमवध्ये श्रोत्रयोिाव रवाषसनी। कपोलौ काषलका रक्षेत्कणवमूले तु शां करी॥२३॥
नाषसकायां सुगन्धा च उत्तरोष्ठे च चषचवका। अधरे चामृतकला षजह्वायां च सरिती॥२४॥
दिान् रक्षतु कौमारी कण्ठदे शे तु चण्डण्डका। घण्डण्टकां षचत्रघण्टा च मिामाया च तालुके ॥२५॥

कामाक्षी षचबुकं रक्षेद् वाचं मे सववमङ्गला। ग्रीवायां भद्रकाली च पृष्ठवंशे धनुधवरी॥२६॥

नीलग्रीवा बषििःकण्ठे नषलकां नलकूबरी। स्कन्धयोिः खषङ्‍गनी रक्षेद् बाहू मे वज्रधाररणी॥२७॥

िस्तयोदव ण्डण्डनी रक्षेदण्डम्बका चाङ्गुली ु च। नखाञ्छूलेश्व


‍ री रक्षेत्कुक्षौ रक्षेत्कुलेश्‍वरी॥२८॥

स्तनौ रक्षेन्मिादे वी मनिः शोकषवनाषशनी। हृदये लषलता दे वी उदरे शूलधाररणी॥२९॥

नाभौ च काषमनी रक्षेद् गुह्यं गुह्येश्‍वरी तर्था। पूतना काषमका मेढरं गुदे मषि वाषिनी ॥३०॥

कट्ां भगवती रक्षेज्जानुनी षवन्ध्यवाषसनी। जङ्घे मिाबला रक्षेत्सववकामप्रदाषयनी ॥३१॥

गुल्फयोनाव रषसंिी च पादपृष्ठे तु तैजसी। पादाङ्गुली ु श्री रक्षेत्पादाधस्तलवाषसनी॥३२॥

नखान् दं ष्टराकराली च केशां श्‍चैवोर्ध्ववकेषशनी। रोमकूपे ु कौबेरी त्वचं वागीश्‍वरी तर्था॥३३॥

रक्तमज्जावसामां सान्यण्डस्र्थमेदां षस पाववती। अन्त्राषण कालराषत्रश्‍च षपत्तं च मुकुटे श्‍वरी॥३४॥

पद्मावती पद्मकोशे कफे चूडामषणस्तर्था। ज्वालामुखी नखज्वालामभेद्या सववसंषध ु॥३५॥


शुक्रं ब्रह्माषण मे रक्षेच्छायां छत्रेश्‍वरी तर्था। अिं कारं मनो बुण्डिं रक्षेन्मे धमवधाररणी॥३६॥

प्राणापानौ तर्था व्यानमुदानं च समानकम्। वज्रिस्ता च मे रक्षेत्प्राणं कल्याणशोभना॥३७॥

रसे रुपे च गन्धे च शब्दे स्पशे च योषगनी। सत्त्वं रजस्तमश्‍चैव रक्षेन्नारायणी सदा॥३८॥

आयू रक्षतु वारािी धमं रक्षतु वैष्णवी। यशिः कीषतं च लक्ष्ीं च धनं षवद्यां च चषक्रणी॥३९॥

गोत्रषमन्द्राषण मे रक्षेत्पशून्मे रक्ष चण्डण्डके। पुत्रान् रक्षेन्मिालक्ष्ीभाव यां रक्षतु भैरवी॥४०॥

पन्थानं सुपर्था रक्षेन्मागं क्षेमकरी तर्था। राजिारे मिालक्ष्ीषववजया सववतिः ण्डस्र्थता॥४१॥

रक्षािीनं तु यत्स्र्थानं वषजवतं कवचेन तु। तत्सवं रक्ष मे दे षव जयिी पापनाषशनी॥४२॥

पदमेकं न गच्छे त्तु यदीच्छे च्छु भमात्मनिः। कवचेनावृतो षनत्यं यत्र यत्रैव गच्छषत॥४३॥

तत्र तत्रार्थवलाभश्‍च षवजयिः साववकाषमकिः। यं यं षचियते कामं तं तं प्राप्नोषत षनण्डश्‍चतम्।


परमैश्‍वयवमतुलं प्राप्स्स्यते भूतले पुमान्॥४४॥

षनभवयो जायते मत्यविः संग्रामेष्वपराषजतिः। त्रैलोक्ये तु भवेत्पूज्यिः कवचेनावृतिः पुमान्॥४५॥


इदं तु दे व्यािः कवचं दे वानामषप दु लवभम् । यिः पठे त्प्रयतो षनत्यं षत्रसन्ध्यं श्रियाण्डितिः॥४६॥

दै वी कला भवेत्तस्य त्रैलोक्येष्वपराषजतिः। जीवेद् व वशतं साग्रमपमृत्युषववषजवतिः। ४७॥

नश्यण्डि व्याधयिः सवे लूताषवस्फोटकादयिः। स्र्थावरं जङ्गमं चैव कृषत्रमं चाषप यषि म्॥४८॥

अषभचाराषण सवाव षण मन्त्रयन्त्राषण भूतले। भूचरािः खेचराश्‍चैव जलजाश्‍चोपदे षशकािः॥४९॥

सिजा कुलजा माला डाषकनी शाषकनी तर्था। अिररक्षचरा घोरा डाषकन्यश्‍च मिाबलािः॥५०॥
ग्रिभूतषपशाचाश्‍च यक्षगन्धववराक्षसािः। ब्रह्मराक्षसवेतालािः कूष्माण्डा भैरवादयिः ॥५१॥
नश्यण्डि दशवनात्तस्य कवचे हृषद संण्डस्र्थते। मानोन्नषतभववेद् राज्ञस्तेजोवृण्डिकरं परम्॥५२॥
यशसा वधवते सोऽषप कीषतवमण्डण्डतभूतले। जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा॥५३॥

यावद् भूमण्डलं धत्ते सशै लवनकाननम्। तावषत्तष्ठषत मेषदन्यां संतषतिः पुत्रपौषत्रकी॥५४॥

दे िािे परमं स्र्थानं यत्सुरैरषप दु लवभम्। प्राप्नोषत पुरु ो षनत्यं मिामायाप्रसादतिः॥५५॥

लभते परमं रुपं षशवेन सि मोदते॥ॐ॥५६॥

इषत दे व्यािः कवचं सम्पूणवम्।

You might also like