You are on page 1of 4

श्रीभगवानुवाच

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।


ज्ञानं ववज्ञानसवितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥९- १॥
राजववद्या राजगुह्यं पववत्रवमदमुत्तमम् ।
प्रत्यक्षावगमं धम्यं सुसुखं कतुुमव्ययम् ॥९- २॥
अश्रद्दधानााः पुरुषा धमुस्यास्य परन्तप ।
अप्राप्य मां वनवतुन्ते मृत्युसंसारवर्त्ुवन ॥९- ३॥
मया ततवमदं सवं जगदव्यक्तमूवतुना ।
मत्स्थावन सवुभूतावन न चािं तेष्ववस्थथताः ॥९- ४॥
न च मत्स्थावन भूतावन पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतथथो ममार्त्ा भूतभावनाः ॥९- ५॥
यथाकाशस्थथतो वनत्यं वायुाः सवुत्रगो मिान् ।
तथा सवाु वि भूतावन मत्स्थानीत्युपधारय ॥९- ६॥
सवुभूतावन कौन्तेय प्रकृवतं यास्न्त मावमकाम् ।
कल्पक्षये पुनस्तावन कल्पादौ ववसृजाम्यिम् ॥९- ७॥
प्रकृवतं स्वामवष्टभ्य ववसृजावम पुनाः पु नाः ।
भूतग्रामवममं कृत्स्नमवशं प्रकृतेवुशात् ॥९- ८॥
न च मां तावन कमाु वि वनबध्नस्न्त धनं जय ।
उदासीनवदासीनमसक्तं तेषु कमुसु ॥९- ९॥
मयाध्यक्षेि प्रकृवताः सूयते सचराचरम् ।
िे तुनानेन कौन्तेय जगविपररवतुते ॥९- १०॥
अवजानस्न्त मां मू ढा मानुषीं तनुमावश्रतम् ।
परं भावमजानन्तो मम भूतमिे श्वरम् ॥९- ११॥
मोघाशा मोघकमाु िो मोघज्ञाना ववचे तसाः ।
राक्षसीमासुरीं चैव प्रकृवतं मोविनीं वश्रतााः ॥९- १२॥
मिार्त्ानस्तु मां पाथु दै वीं प्रकृवतमावश्रतााः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतावदमव्ययम् ॥९- १३॥
सततं कीतुयन्तो मां यतन्तश्च दृढव्रतााः ।
नमस्यन्तश्च मां भक्त्या वनत्ययुक्ता उपासते ॥९- १४॥
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा ववश्वतोमुखम् ॥९- १५॥
अिं क्रतुरिं यज्ञाः स्वधािमिमौषधम् ।
मन्त्रोऽिमिमेवाज्यमिमविरिं हुतम् ॥९- १६॥
वपतािमस्य जगतो माता धाता वपतामिाः ।
वेद्यं पववत्रमोंकार ऋक्साम यजुरेव च ॥९- १७॥
गवतभुताु प्रभुाः साक्षी वनवासाः शरिं सु हृत् ।
प्रभवाः प्रलयाः थथानं वनधानं बीजमव्ययम् ॥९- १८॥
तपाम्यिमिं वषं वनगृह्णाम्युत्सृजावम च ।
अमृतं चैव मृत्युश्च सदसच्चािमजुुन ॥९- १९॥
त्रैववद्या मां सोमपााः पूतपापा यज्ञैररष्ट्वा स्वगुवतं प्राथुयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नस्न्त वदव्यास्िवव दे वभोगान् ॥९- २०॥
ते तं भुक्त्वा स्वगुलोकं ववशालं क्षीिे पु ण्ये मत्युलोकं ववशस्न्त ।
एवं त्रयीधमुमनुप्रपन्ना गतागतं कामकामा लभन्ते ॥९- २१॥
अनन्यावश्चन्तयन्तो मां ये जनााः पयुुपासते ।
तेषां वनत्यावभयुक्तानां योगक्षेमं विाम्यिम् ॥९- २२॥
येऽप्यन्यदे वताभक्ता यजन्ते श्रद्धयास्ितााः ।
तेऽवप मामेव कौन्ते य यजन्त्यवववधपूवुकम् ॥९- २३॥
अिं वि सवुयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामवभजानस्न्त तत्त्वेनातश्च्यवस्न्त ते ॥९- २४॥
यास्न्त दे वव्रता दे वास्ितॄन् यास्न्त वपतृ व्रतााः ।
भूतावन यास्न्त भूतेज्या यास्न्त मद्यावजनोऽवप माम् ॥९- २५॥
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छवत ।
तदिं भक्त्युपहृतमश्नावम प्रयतार्त्नाः ॥९- २६॥
यत्करोवष यदश्नावस यज्जुिोवष ददावस यत् ।
यत्तपस्यवस कौन्तेय तत्कुरुष्व मदपुिम् ॥९- २७॥
शुभाशुभफलैरेवं मोक्ष्यसे कमुबन्धनै ाः ।
संन्यासयोगयुक्तार्त्ा ववमुक्तो मामुपैष्यवस ॥९- २८॥
समोऽिं सवुभूतेषु न मे िे ष्योऽस्स्त न वप्रयाः ।
ये भजस्न्त तु मां भक्त्या मवय ते तेषु चाप्यिम् ॥९- २९॥
अवप चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्याः सम्यग्व्व्यववसतो वि साः ॥९- ३०॥
वक्षप्रं भववत धमाु र्त्ा शश्वच्छास्न्तं वनगच्छवत ।
कौन्तेय प्रवत जानीवि न मे भक्ताः प्रिश्यवत ॥९- ३१॥
मां वि पाथु व्यपावश्रत्य येऽवप स्युाः पापयोनयाः ।
स्ियो वैश्यास्तथा शूद्रास्तेऽवप यास्न्त परां गवतम् ॥९- ३२॥
वकं पुनर्ब्ाु ह्मिााः पु ण्या भक्ता राजषुयस्तथा ।
अवनत्यमसुखं लोकवममं प्राप्य भजस्व माम् ॥९- ३३॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यवस युक्त्वैवमार्त्ानं मत्परायिाः ॥९- ३४॥

ॐ तत्सवदवत श्रीमद्भगवद्गीतासूपवनषत्सु र्ब्ह्मववद्यायां योगशािे


श्रीकृष्णाजुुनसंवादे राजववद्याराजगुह्ययोगो नाम नवमोऽध्यायाः ॥९॥

You might also like