You are on page 1of 112

Asta-laxmi

Maha Ganapatim manasa smarami


Maha Ganapatim
Vasishta vama devadi vandita

Maha Deva sutam Guruguha nutam


Mara koti prakasham shantam
Maha kavya naatakaadi priyam
Mooshika vahana modhaka priyam

I meditate on the supreme Ganapati who is worshipped by


sages like Vasishtha, Vamadeva and others.

He, the son of Lord Mahadeva, is adored by Guruguha and


shines with the brilliance of millions of cupids. He is the tranquil
one and exults in poetry and drama.

He is fond of Modaka (a kind of sweet), and has a mouse for a mount.

A composition in Natai raga by the legendary eighteenth century composer, Muttuswami Dikshitar,
this is a prayer in Sanskrit to Ganesa, Lord of Obstacles, seeking an auspicious beginning to any
sincere and good task; any artistic performance is an offering to Him.
"Om Srim Hrim Klim Glaum Gam Ganapataye Vara Varada Sarvajanam Me Vasamanaya Swaha"
Shuklaambara Dharam Vishnum
Shashi Varnam Chatur Bhujam
Prasanna Vadanam Dhyaayet
Sarva Vighna Upashaanthaye

We meditate on Lord Ganesha - one who is clad in white, representing purity, who is all
pervading , whose complexion is gray like that of ash, who has four arms, who has bright
countenance, and who can destroy all obstacles in all the endeavours that we undertake.

Agajaanana Padmaarkam
Gajaananam Aharnisham
Anekadantham Bhaktaanaam
Ekadantam Upaasmahey

I worship day and night that elephant faced Lord Ganesha who is like sun to the lotus face of
Mother Parvati. Giver of many boons, the single tusked Ganesh, I salute you to give a boon.

Vakratunda Mahakaaya, Suryakoti Samaprabha.


Nirvighnam Kuru Me Deva, Sarva Karyeshu Sarvada.

O Lord Ganesha !
You, of the large body and curved trunk, with the luster of a million suns, please remove all
obstacles from my path.
Gayatri refers to a special three-line Vedic meter used in mantras for invoking
and focusing consciousness on the Deity. The three gayatris below are
intoned during pujas and yajnas. They may also be recited as powerful japa
-- repeated again and again, while gently regulating the breath according to
systematic rhythms given by one's guru to establish a deep inner connection
with Lord Ganesha.

||Aum ekadantayavidmahe vakratundayadhimahi tannodantih prachodayat


||

We devote our thought to the one-tusked Lord.


We meditate upon Him who has a curved trunk.
May the tusked One guide us on the right path.

Ganapati Upanishad

|| Aum tatpurushayavidmahe vakratundayadhimahi tannodanti prachodayat


||

We devote our thought to that supreme person.


We meditate upon Him who has a curved trunk.
May the tusked One guide us on the right path.

Narayana Upanishad

|| Aum tatkaratayavidmahe hastimukhayadhimahi tannodantih prachodayat


||

We devote our thoughts to the mysterious Lord.


We meditate on His elephant face.
May the tusked One guide us on the right path.

Maitrayani Samhita 2.6-9

A Special Collection of Ganesha Mantras

Ganesha mantras are siddhi mantras . Each mantra contains certain specific
powers of Lord Ganesha. When chanted with the proper pranayama
(rhythmic breathing) and sincere devotion, they will yield good results. In
general, Ganesha mantras will ward off all evil and bless the devotee with
abundance, prudence and success. Evil spirits dare not enter the home or the
mind of the devotee where Ganesha mantras are recited. Those so mystically
inclined and knowledgeable of the seven chakras below the muladhara use
these powerful incantantions under the direction of the guru to close off these
regions of the mind one by one and free consciousness from deep depression,
confusion, jealousy, rage, lingering anger and fear. Some such mantras are
given below for the spiritual benefit of the readers.

One more point to remember is that one should bathe or wash the limbs
before sitting for repetition of the mantra. Also, one should do three or more
pranayama before beginning the mantra. The minimum repetition of the
mantra should be one full mala, or 108 times. When this is done at a fixed
hour and place regularly for 48 days, it becomes an upasana, which means
intense meditation, that will yield siddhis, or spiritual powers. Another
warning to bear in mind is that one should use those powers only for healing
the sick and other such selfless actions for the benefit of mankind. These
powers should not be misused. Misuse of power may bring the curse of the
asuras.

|| Aum gam ganapataye namah ||

This is a mantra from Ganapati Upanishad. One may always use it before
beginning a journey, a new course in school, new career or job, or before
|| Aakaashaath patitam toyam yathaa gachchhati saagaram
sarvadeva namaskaaraam keshavam pratigachchhati ||

O Lord Keshava !
Like all the rivers flow into and merge with the one and the same ocean, devotion shown by
the people to any name or form of God does reach the same Divinity, you.

|| Saraswati Namastubhyam Vaarade Kaamarupini.


Vidyaarambham Karishyaami Siddhir Bhavatu Me Sada.
Padmapathra Visaalakshi Padmakesara Varnini
Nithyam Padmalayaam devi saamaampathu saraswati ||

O Saraswati!
Salutations to you, grantor of bleesings and embodiment of all wishes, I am getting inducted
to studies, may there be fulfillment for me forever.

|| Gurur Brahmaa, Gurur Vishnu, Guru Devo Maheshvaraha.


Gurur Sakshaat Parabrahma, Tasmai Shree Gurave Namaha ||

The Guru, the teacher, is like Lord Brahma, Vishnu and Maheshvara. Guru is the visible
incarnation of supreme divinity, therefore I bend my knees to that Guru.

|| Anjana Nandanam, Veeram, Janaki Shoka Naashanam.


Kapeesham, Aksha hantaaram, Vande Lanka Bhayankaram ||

Lord Hanuman!
The son of Anjana, the brave hero, the destroyer of the grief of Janaki, the chief of monkeys,
the slayer of Aksha kumara, the terror of Lanka, I salute to you.

|| Manojavam marutatulya-vegam,
jitendriyam buddhimatam varishtham,
Vatatmajam vanarayutha-mukhyam,
Shri Rama-dutam sharanam prapadye ||

We take refuge with Hanuman, who is as fast as the mind and wind; who has full control over
his senses, who is excellent in geniuses, who is the son of the wind and the leader of all the
vanaras and represents Lord Shri Rama.

Lord Shiva!
|| Vande Shambhum Uma pathim Suragurum Vande Jagat Kaaranam
Vande Pannaga Bhushanam Mrugadharam Vande Pashunaam Pathim
Vande Surya Sashanka Vahni Nayanam Vande Mukunda Priyam
Vande Bhakta Janaashrayam cha Varadam Vande Shivam Shankaram ||

Praise to Shambhu, Husband of Uma (Parvathi), Guru of the divine devas, hail the cause of
Universe, Praise the one whose ornaments are the gemstone bearing cobras, one who bears
the animals, Praise the protector of living beings, Praise the one whose eyes are the sun,
moon, and fire (of knowledge), Praise the one dear to Vishnu, Praise the one who provides
refuge to devotees, to the giver of boons, Praise to the auspicious Shankara!
|| Shantakaaram Bhujaga Shayanam Padmanaabham Suresham
Vishaawadharam Gagana Sadrusham Meghavarnam Subhaangam.
Laxmikaantam Kamalanayanam Yogibhir-Dhyaanagamyam,
Vande Vishnum Bhavabhaya Haram Sarvalokaika Naatham ||

Oh, Lord Vishnu!


Lord, of peaceful appearance, resting on the serpent, with a lotus from a navel, you are the
lord of lords.
You are the basis on the whole universe, vast like the sky, colored as the cloud, every limb of
you is auspicious,
Beloved of Laxmi, lotus eyed, capable of being reached through meditation by yogis.
We bow to you, the lord of all worlds, Vishnu.

|| Vasudeva sutam Devam Kamsa Chanoora mardhanam


Devaki paramanandam
Krishnam Vande Jagadgurum ||

I salute to Lord Krishna, who is the Son of Vasudeva, Who killed Kamsa and Chanoora, Who
is the source of Bliss to His mother Devaki and who is the Teacher of the Universe.

|| Kasturi Tilakam Lalaatapalake Vakshasthale Koustubham


Nasaagre Navamouktikam Karatale Venum Kare Kankanam.
Sarvaange Harichandanam cha kalayam Kanthe cha Muktaavali
Gopastree Pariveshtite Vijayate Gopaala-Chudamanih ||

He who wears Tilaka made of Kasturi in his broad forehead, Wearer of Koustubha, the rarest
of gems, in his majestic chest. He who wears the rarest of pearls in the bridge of his nose,
carries a flute in his hand, and beautiful bangles of gold. He who wears soulful sandal all over
his body, and the rarest of all gems in this world around his neck, and plays with the Gopika
damsels. Victory to you, Oh, Lord Krishna !

|| Lakshmim Ksheera Samudra Raaja Tanayam


Sree Ranga Dhaameshvarim
Daasi Bhootha Samasata Deva Vanithaam
Lokaika Deepankuram
Sreeman Manda Kataaksha Labdha Vibhavat
Brahmendra Gangaadharam
Tvaam Trailokya Kudumbineem
Sarasijaam Vande Mukunda Priyaam ||

Goddess Lakshmi, who is the daughter of the king of the ocean of milk, whose abode is
Srirangam, who is served by all the divine ladies in heaven, who is the guiding light of the
world, who has obtained the everlasting glance from Brahma, Indra and Shiva, who lives in
the three worlds (Bhu, Bhuva, Suvaha), one who is dear to Mukunda (Krishna) - I offer my
salutations to you.

|| Mrutyunjayaaya Rudraaya
Neelakantaaya Shambhave
Amriteshaaya Sarvaaya
Mahadevaaya Te Namaha ||
I pray to Lord Shiva who has conquered death, who is the destroyer of the universe, the one
with blue neck and who gives happiness to all.

|| Raamaya Raama Bhadraaya, Raamachandraaya Vedhase.


Raghunaathaya Nathaya, Sitayaha Pataye Namaha ||

Salutaions to Lord Sri Rama, Ramabhadra, RamaChandra, Brahma-swarupa, Raagunatha,


Sitapathi.

|| Sri Rama Rama Rameti Rame Rama manorame


Sahasranama tat tulyam Rama nama varanane ||

The meaning of this shloka is that chanting the name of Sri Rama even once is equivalent to
saying the Vishnu Sahasranama a thousand times (As stated by Lord Siva to Parvati).
Therefore, the advice is to chant at least this one line if one cannot find time to chant the
whole of the Vishnu Sahasranama.

|| Sree Raaghavam Dasharathaatmajamaprameyam


Seethaapatim Raghukulaanvaya Ratnadeepam
Aajaanubahum Aravinda-dalaayataaksham
Raamam Nishaachara-vinaashakaram Namaami ||

I salute to Lord Raaghava (Sri Rama), Dasharatha's son, Sithadevi's husband, and the shining
light of RaghuVamsa. Oh Lord, the broad shouldered, and lotus eyed Rama, Please alleviate
my fears, and drive away all the evils.

|| Sugreeva Mithram Paramam Pavithram


Sitha Kalatram Navamegha Gaatram
Kaarunya Paathram Sathapathra Nethram
Sri Rama Chandram Satatam Namaami ||

|| Kaayena Vacha Manasendriyar Va


Buddhyatmanava Prakriteh swabhaavat
Karomi Yadyat sakalam Parasmai
Narayanayeti Samarpayami ||

Whatever actions I may perform, Impelled by the forces of nature, intellect, soul, by body,
word, mind, and senses, I offer to the feet of Narayana

|| Om! Asato ma Sad gamaya


Tamaso ma jyothir gamaya
Mrytyorma amrutham gamaya ||

Oh Lord, From the unreal, lead me to the Real; From darkness lead me to Light; From death,
lead me to immortality.
|| Om sahanaa vavatu sahanau bhunaktu sahaveeryam karavaavahai
tejaswinaa vadheetamastu maa vid vishaa vahai
om shaanthih, shaanthih, shaanthihi ||

The peace Poem


May he protect all, may he nurture all, may we all perform together the most heroic and
divine actions; may our learning be prosperous to all; may we never quarrel on the different
beliefs we may have; may we illuminate together, may we live in harmony. May there be
peace for all and for ever.

|| Twameva Mata Cha Pita Twameva


Twameva Bandhuscha Sakha Twameva.
Twameva Vidya Dravinam Twameva
Twameva Sarvam Mama Deva Deva ||

Oh God!
You are my mother, You are my father, You are my relative, You are my friend, You are my
knowledge, You are my wealth, You are everything to me.

|| Aum Purnamadaha Purnamidam Purnat Purna Mudachyate.


Purnasya purnam adaya purna mevavshishyate ||

The Lord is perfect, Perfect also is the Universe. If any portion is subtracted from the Perfect,
that which is taken and that which remains is yet Perfect.

|| Karaagre vasate lakshmih karamadhye saraswati


karamuule tu govindah prabhaate karadarshanam ||

The front part of the hands (the finger tips) are ascribed to Goddess Lakshmi, the Goddess of
wealth. The middle part (the palm) is ascribed to Goddess Saraswati - the Goddess of
learning. The root (the part of of hand near the wrist) is ascribed to Govinda. Therefore, every
morning, one should have a respectful look at one's hand which symbolizes honest labor.

|| Samudravasane devi parvata sthanamandale


vishhnupatni namastubhyam paadasparsham kshamasvame ||

O! Mother Earth, who has the ocean as clothes and mountains and forests on her body, who is
the wife of Lord Vishnu, I bow to you. Please forgive me for touching you with my feet.

|| Gange cha Yamune chaiva Godavari Saraswati,


Narmade Sindhu Kaveri jalesmin sannidhim kuru ||

In this water, I invoke the presence of holy waters from the rivers Ganga, Yamuna, Godavari,
Saraswati, Narmada, Sindhu and Kaveri. This sloka can be recited while taking a bath.

|| Brahmaarpanam brahma havih brahmaagnau brahmanaa hutam


brahmaiva tena gantavyam brahma-karma-samaadhinaa

He who thinks that the act of offering as Brahman, the sacrificer as Brahman, the fire into
which the sacrifice is made as Brahman and is thus fully engrossed in Consciousness obtains
Brahman Itself This sloka is recited as a daily prayer prior to eating as an offering to God
(Naivedyam) that sanctifies the food.

|| Shubham karoti Kalyaanam Aarogyam dhana sampada


Shatrubudhi vinaashaya Deepajyothi namostuthe ||

|| Krishnaya Vasudevaya Haraye paramaatmane


Pranathah klesha naashaaya Govindaaya namonamaha ||

Mrityunjaya manthram
|| Trayambakam Yajamahe Sugandhim Pushtivardhanam
Vurvaaruka miva bandhanaath, mrutyormushtiyamaamrutaath ||

Annapurna
|| Annapurne sadaapurne Shankara praana vallabhe
Gnaana Vairaagya sidhyardham Bikshaamdehi cha Parvati ||

Lord Ganesha!
|| Om gananam tva ganapatigm havamahe,
kavim kavinamupamashtravastamam
jyestarajam brahmanam brahmanaspata,
a nah shrunvannutibhih sida sadanam.
Maha Ganapataye namaha ||

May we worship Ganapati, the Protector of Noble People, the Best Poet, the Most Honorable,
the Greatest Ruler and the Treasure of all Knowledge. O Ganapati! Please listen to us and
take Your seat in our heart.

|| Sumukhascha Yekadanthascha Kapilo Gajakarnakah


Lambodarascha Vikato Vighnaraajo Ganaadhipaa
Dhoomaketur Ganaadhyashah Phaalachandro Gajaanana
Vakratundo Shoorpakarno Heyrambho Skandapoorvajaha ||

The various names and associated forms of God Ganesha are enumerated here - the one with
an auspicious face (Sumukhascha), the single tusked Lord (Yeka danthascha), the one who
is of red color (Kapila), the one with the ears of an elephant (Gajakarnakah), the one with a
big stomach (Lambodarascha), the one with a jovial disposition (Vikata), the controller of
obstacles (Vighnaraaja), the Lord of the Ganas (Gana adhipaa). The one of smoke gray
color (Dhoomaketur), the leader of the ganas (Gana adhyashah), the one who has moon in
the front of his forehead (Phaalachandra), the elephant faced one (Gajaanana), the one
with a curved trunk or broken tusk (Vakratunda), the one with big, basket like ears
(Shoorpakarna), the one who is heroic like a buffalo Heyrambha), the elder brother of
Skanda (Skandapoorvajaha). Skanda is another name for Lord Subrahmanya. Whoever
recites or hears these twelve names at the beginning of education, marriage, journey, or war
or at the time of crises, never faces any obstacle in any of his works.
Navagraha Stotram
[with Navagraha Gayathri]

1. || Japaa Kusuma Sankaasam - Kaasyapeyam Mahaath' Yuthim


Thamo'urim Sarva Paapa Ganam - Pranathosmi Dhiwaakaram ||

Aswa Dhwajaaya Vidhmahe - Padhma Hasthaaya Dheemahi


Thannas Soorya Pracho Dhayaath. - [ Sun - Soorya]

2. || Dhadhi Sanka Thushaaraabham - Ksheero Dhaarnawa Sambhavam


Namaami Sasinam Somam - Sambhor Makuta Bhooshanam ||

Padhma Dhwajaaya Vidhmahe' - Hem Roopaaya Dheemahi


Thanno Soma Pracho Dhayaath. - [Moon - Chandran]

3. || Dharanee Garbha Sambhootham - Vidhyuth Kaanthi Samaprabham


Kumaaram Sakthi Hasthancha - Mangalam Pranamaam Yaham ||

Veera Dhwajaaya Vidhmahe - Vigna Hasthaaya Dheemahi


Thanno Bhowma Pracho Dhayaath - [Mars - Sevvai - Kujan]

4. || Piryangu Kali Kaasyaamam - Roope'naa Prathimam Budham


Sowmyam Sowmya Gunopetham - Tham Bhudham Pranamaam
Yaham||

Gaja Dhwajaya Vidhmahe' - Suka Hasthaaya Dheemahi


Thanno Bhuda Pracho Dhayaath - [ Mercury - Bhuthan]

5.|| Dhe'vaanaancha Risheenaancha - Gurum Kaanchan Sannibham


Bhudhdhi Bhootham Thrilokesam - Thannamaami Bhruhaspathim ||

Vrusha Dhwajaaya Vidhmahe' - Gruni Hasthaaya Dheemahi


Thanno Guru Pracho Dhayaath - [Jupitar - Guru]

5. || Hima Kundha M'runaalaabam - Dhaithyaanam Paramam Gurum


Sarva Saasthra Pravruththaaram - Bhaargavam Pranamaam Yaham||
Aswa Dhwajaaya Vidhmahe' - Dhanur Hasthaaya Dheemahi
Thanno Sukra Pracho Dhayaath - [ Venus - Sukran]

7.|| Neelaanchana Samaabaasam - Raviputhram Yamaagrajam


Chaayaa Maarthaanda Sambhootham - Thannamaami Sanaicharam ||
Kaaka Dhwajaaya Vidhmahe' - Kadga Hasthaaya Dheemahi
Thanno Mandha Pracho Dhayaath - [ Saturn - Sani]

8. || Ardha Kaayam Mahaaveeryam - Chandhraadhithya Vimardhanam


Simhikaagarba Sambhootham - Tham Raahum Prnamaamyaham ||
Naka Dhwajaaya Vidhmahe' - Padhma Hasthaaya Dheemahi
Thanno Rahu Pracho Dhayaath - [ Rahu ]

9. || Palaasa Pushpa Sankaasam - Thaarakagraha Masthakam


Rowdhram Rowdhraathmakam Go'ram - Tham Kethum PranamaamYaham ||
Aswa Dhwajaaya Vidhmahe' - Soola Hasthaaya Dheemahi
Thanno Kethu Pracho Dhayaath - [ Kethu ]

Navagraha Sthothram

1. Japaa kusuma Sankaasam - Kaasyapeyam Mahaath' yuthim


Thamo'urim sarva Paapa ganam - Pranathosmi Dhiwaakaram.

One who looks like the Hibiscus flower, Son of Kashyapa, full of radiance,
Foe of darkness and the one who dispells all sins, I prostrate that Soorya.

2. Dhadhi sanka Thushaaraabham - Ksheero Dhaarnava Sambhavam


Namaami sasinam Somam - Sambhor makuta Bhooshanam.

The one who has the hue of curd and icebergs, one who emerges from the
milky ocean, Chandra who adorns Shiva, I prostrate. that Chandra.

3. Dharanee garbha Sambhootham - Vidhyuth kaanthi Samaprabham


Kumaaram Sakthi Hasthancha - Mangalam Pranamaam Yaham.

The one who is the son of Bhooma Devi, One who has the lustre of lightning,
One who has Shakthi in his hand, and the auspoicious one, I prostrate that
Angaraka.

4. Piryangu kali Kaasyaamam - Roope'naa Prathimam Budham


Sowmyam sowmya Gunopetham - Tham Bhudham Pranamaam Yaham.

The one who is dark like the bud of Priyangu flower, One who is unequalled in
beauty and is intelligent, And the son of Chandra, One who is peaceful, I
prostrate that Budha.

5. Dhe'vaanaancha Risheenaancha - Gurum Kaanchan sannibham


Bhudhdhi bhootham Thrilokesam - Thannamaami Bhruhaspathim.

The one who is the Guru of the Devas and Rishis, the one who is radiant and
intelligent, The Lord of all the three worlds, I prostrate that Brihaspathi.

6. Hima kundha M'runaalaabam - Dhaithyaanam Paramam Gurum


Sarva saasthra Pravruththaaram - Bhaargavam Pranamaam Yaham.
The one who has the lustre of the dew, Lotus stem and Thumba flower, High
priest of Asuras
and the one who preaches the Shatras, I prostrate that
( Bhargava )Sukracharya.

7. Neelaanchana Samaabaasam - Raviputhram Yamaagrajam


Chaayaa Maarthaanda Sambhootham - Thannamaami Sanaicharam.
The one who is blue, one who is like charcoal, one who is the son of Surya and
the brother of Yama, one who is born to Chaya and Surya, I prostrate that
Saneeswara.

8. Ardha kaayam mahaaveeyram - Chandhraadhithya vimardhanam


Simhikaagarba Sambhootham - Tham Raahum Pranamaam Yaham.
The one who has half a body and is full of valour, One who opposes Chandra
and Surya without fear, One who was born from Simhika's womb, I prostrate
that Rahu.

9. Palaasa pushpa sankaasam - Thaarakagraha masthakam


Rowdhram rowdhraathmakam go'ram - Tham Kethum Pranamaam Yaham.
The one who looks like Palasa flower, One who is the king of the stars and
One who has a fierce form and is scary and angry, I prostrate that Kethu.

MANTRA MEANING & USES:

GANESH: "AUM GUM GANAPATEYE NAMAH"


"AUM AND SALUTATIONS TO THE REMOVER OF OBSTACLES
FOR WHICH GUM IS THE SEED." SEEN OR UNSEEN OBSTACLES
WHICH SEEM TO BE STANDING IN THE WAY OF YOUR
PROGRESS OR ACHIEVEMENT.

THE GANESH GAYATRI MANTRA:


AUM EKADANTAYA VIDMAHE
VAKRATUNDAYA DHEEMAHI
TANNO DANTI PRACHODAYAT.

SHIVA: "AUM NAMAH SHIVAYA". THIS RELATES TO THE FIRST SIX


CHAKRAS ON THE SPINE….. EARTH, WATER, FIRE, AIR AND
ETHER. THIS WILL LEAD YOU TO SIDDHA YOGA OR THE YOGA
OF PERFECTION OF THE DIVINE VEHICLE.

THE GAYATRI MANTRA OF SHIVA:


AUM TATPUSHAYA VIDMAHE
SAHASRAKSHAYA MAHADEVAYA DEHEEMAHI
TANNO RUDRAH PRACHODAYAT

LORD RAMA: THE GAYATRI MANTRA OF LORD RAMA:


AUM DASARATHAYE VIDMAHE
SITAVALLABHAYA DEHEEMAHI
TANNO RAMAH PRACHODAYAT.

NARSINGHA: THE INCARNATION OF VISHNU:


"AUM NRING NRING NRING NARSINGHAYE (NRISIMAHYE)
GOOD FOR NAMAH AUM"
KETU REPEAT THE ABOVE MANTRA 17,000 TIMES WITH IN THE
ASCENDING CYCLE OF THE MOON

HANUMAN: "AUM SHRI HANUMATE NAMAH"�


THE OTHER BEING "AUM NAMO HANUMATE HUNG AUM"
WHILE THE GAYATRI IS "AUM ANJANEYAYE VIDMAHE
MAHABALAYE DHIMAHI TANNO HANUMAN PRACHODAYAT AUM"
THERE IS NO FAVOR WHICH HE CANNOT BESTOW. HENCE HE
IS FAVORITE OF MANY AS HE IS EASILY APPROACHABLE. HE IS
AN EMBODIMENT OF LORD SHIVA AND VISHNU.

GURU'S AUM GURU DEVAYA VIDMAHE


GAYATRI PARABRAHMANE DHEEMAHI
MANTRA TANNO GURUH PRACHODAYAT.

COSMIC THE GAYATRI MANTRA OF COSMIC SHAKTI:


SHAKTI: AUM SARVASAMMOHINYI VIDMAHE
VISVAJANANYAI DHEEMAHI
TANNAH SHAKTIH PRACHODAYAT

DEVI MANASA AUM HRIM SRIM KLIM AIM MANSA DEVYAI SVAHA
POISON BECOMES NECTAR AND BECOMES FAMOUS LIKE
DHANVANTARI

CHANDI: AUM HRIM SHRIM CHANDIKAYAI NAMAH

DURGA: "AUM SHRI DUM DURGAYAI NAMAH"


FOR THE SALUTATION OF GODDESS DURGA ANOTHER FORM
OF PARVATI WIFE OF LORD SHIVA.

THE GAYATRI MANTRA OF DURGA:


AUM KATYAYANYAI VIDMAHE
KANYAKUMARYAI DHEEMAHI
TANNO DURGA PARCHODAYAT.

SARASWATI: "AUM EIM SARASVATYAI NAMAH"


FOR THE SALUTATION OF SARASVATI (GODDESS OF
EDUCATION).

THE GAYATRI OF SARASWATI:


AUM VAGDEVYAI CHA VEDMAHE
KAMARAJAYA DHEEMAHI
TANNO DEVI PRACHODAYAT.

NARAYANA "AUM NAMO NARAYANAYA"


THIS MANTRA IS ALSO CALLED ASHTAKSHARA MANTRA - FOR
THE SALUTATION OF LORD VISHNU IN THE FORM OF LORD
NARAYANA.

THE GAYATRI MANTRA OF VISHNU:


AUM NARAYANANYA VIDMAHE
VASUDEVAYA DHEEMAHI
TANNO VISHNUH PRACHODAYAT

LORD THE GAYATRI MANTRA:


KRISHNA: AUM DEVAKINANDANAYA VIDMAHE
VASUDEVAYA DHEEMAHI
TANNAH KRISHNAH PRACHODAYAT

LORD HARI: "HARI AUM"


FOR THE SALUTATION OF LORD HARI.
HARI RAMA; HARI RAMA; RAMA; RAMA; HARI; HARI;
HARI KRISHNA; HARI KRISHNA; KRISHNA; KRISHNA; HARI;
HARI.

LAKSHMI: "AUM SHRI MAHALAKSHMAYE NAMAH"


FOR THE SALUTATION OF LAKSHMI (GODDESS OF DHANA OR
WEALTH AND WIFE OF LORD MAHA VISHNU).
LAKSHMI GAYATRI:
"AUM MAHALAKSHMAYE VIDMAHE
VISHNU PRIYAYE DHI MAHI
TANNO LAKSHMI PRACHODAYAT"

SUBRAMANYA "AUM SARAVANA BAVAYA NAMAH"


OM AND SALUTATIONS TO THE SON OF SHIVA, WHO BRINGS
AUSPICIOUS NESS AND WHO IS CHIEF OF THE CELESTIAL
ARMY.

KAM "Aum Kamdevaye Vidmahe


GAYATARI Pushpvanaye Dheemahi
Tanno Kamah Prachodayat "
Recite this mantra to increase sensuality, sexual satisfaction,
vitality, vigour and stamina.

SURYA /SUN " AUM HREEM HREEM SURYAAYA NAMAH."


THESE MANTRAS SHOULD BE REPEATED AT LEAST 108 TIMES
A WEEK, PREFERABLY ON A SUNDAY, DURING THE DAY (AT
DAWN, NOON OR SUNSET).

Surya Gayatri Mantra: Aum Asva dhvajaya vidmahe


pasa hastaya dhimahi
tanno suryah prachodayat.

THE OTHER MANTRA: AUM BHASKARAYA VIDMAHE


MAHADYUTIKARAYA DHEEMAHI
TANNA ADITYAH PRACHODAYAT.

NOTE: RECITE THE ABOVE MANTRA FOR 7000 TIMES WITHIN 30


DAYS. ONCE RECITATION IS STARTED THERE SHOULD NOT BE
ANY BREAK TILL THE RECITATION ARE COMPLETE. DO SURYA
NAMASKAR EVERYDAY EARLY IN THE MORNING.

DEITIES: THE SUN RELATES TO THE DIVINE FATHER. IN THE HINDU


RELIGION, THIS IS SHIVA, MAHA DEVA, THE GREAT GOD. THE
SECOND GREAT HINDU FORM OF THE DIVINE, VISHNU, IS
ALSO WORSHIPPED AS THE SUN, REPRESENTING MORE OF
BENEFIC SIDE OF SOLAR ENERGY.

"AUM SOM SOMAYA NAMAH AUM".


THE OTHER BEING "AUM SHRIM KRIM CHAM CHANDRAYE
NAMAH AUM"
THESE MANTRAS SHOULD BE REPEATED ON MONDAYS, OR IN
THE EVENING, SPECIALLY AROUND THE TIME OF THE FULL
MOON.
MOON/
CHANDRA
Gayatri Mantra: >AUM Nisakaraaya vidmahe
kalanaathaya dhimahi
tanno Somah prachodayat.

AUM ATRI PUTRAYAI SAGRONDARYA DEHIMAHI, TANNO


CHANDRA PRACHODAYAT

MARS/ " AUM KUM KUJAAYA NAMAH." MANTRA FOR MARS TO BE


MANGAL CHANTED 11000 TIMES WITHIN 20 DAYS. PUJA PERFORMED
WITH RED FLOWERS AND RED CHANDAN. THE SEED MANTRA
IS KUM.

Gayatri Mantra: AUM Angarkaya vidmahe


bhoomipalaya dhimahi
tanno gujah prachodayat.
AUM CHITRI PUTRAYAI VIDMAHE, LOYHE TANGAI DEHIMAHE
TANNO BHOOMA PRACHODAYAT

MERCURY/ "AUM BUDHAAYA NAMAH". THIS MANTRA MAY BE RECITED


BUDHA 9000 TIMES WITHIN 21 DAYS AND PUJA PERFORMED WITH
VARIOUS FLOWERS.

Gayatri Mantra:�AUM Budhagrahaya vidmahe, Indu putraya


dhimahi, tanno somya prachodayat

AUM CHANDRA PUTRAYAI VIDMAHE ROHINI PRIYA DHIMAHI,


TANNO BHUDA PRACHODAYAT

JUPITER/ "AUM GURUVE NAMAH". THE OTHER BEING " AUM� HREEM
GURU KLEEM HOOM BRAHASPATAYE NAMAH� THIS MANTRA MAY BE
RECITED FOR 19000 TIMES AND PUJA PERFORMED� WITH
YELLOW FLOWERS.

Gayatri Mantra: AUM Suraachaarya Vidmahe, Surasreshtaya


dhimahi, tanno guruh prachodayat.

VENUS/ "AUM SHUKRAYA NAMAH". THIS MANTRA MAY BE RECITED


SHUKRA 16000 TIMES AND PUJA PERFORMED WITH WHITE CHANDAN
AND WHITE FLOWERS. Gayatri Mantra: AUM Rajadabaaya
vidmahe, Brigusuthaya dhimahi, tanno sukrah prachodayat

SATURN/ "AUM SHANAISCHARAYA NAMAH". THE OTHER TWO BEING


"AUM SHANNO DEVI RABHISHTHAYE APO BHAVANTU PITAYE
SHANI SHAN YO RABHISRA VANTU NAH: AUM"����

THIS MANTRA MAY BE RECITED FOR 24000 TIMES WITHIN 40


DAYS AND PUJA PERFORMED WITH BLUE FLOWERS AND
CHANDAN. "AUM AING HRING SHRING SHUNG
SHANAISHCHARAYE NAMAH: AUM"

Gayatri Mantra: Aum Sanaischaraya vidhamhe, Sooryaputraya


dhimahi, tanno manda prachodayat.

RAHU "AUM RAHAVE NAMAH". THE OTHER BEING "AUM RANG


RAHUVE NAMAH AUM" THIS MANTRA MAY BE RECITED FOR
18000 TIMES WITHIN 40 DAYS DURING NIGHT AND PUJA
PERFORMED WITH BLUE FLOWERS AND CHANDAN.

Gayatri Mantra: AUM Sookdantaya vidmahe, Ugraroopaya


dhimahi, tanno Rahu Prachodayat.

KETU "AUM KETAVE NAMAH". THIS MANTRA MAY BE RECITED FOR


18000 TIMES AND PUJA PERFORMED WITH MIXED FLOWERS
AND CHANDAN.

NARSHI AVATAR: THE INCARNATION OF VISHNU: "AUM NRING


NRING NRING NARSINGHAYE (NRISIMAHYE) NAMAH AUM"
REPEAT THE ABOVE MANTRA 17,000 TIMES WITH IN THE
ASCENDING CYCLE OF THE MOON

Gayatri Mantra: AUM Chitravarnaya vidhmahe, sarparoopaya


dhimahi, tanno ketu Prachodayat
YANTRAS FOR PLANETS

RULING
PLANETS OVER RULER GRAINS YANTRAS
DEITY

SURYA YANTRA,
AGNI, GOD
SUN SHIVA WHEAT GAYATRI YANTRA,
OF FIRE
VISHNU YANTRA

APAS,
SRI YANTRA, LAXMI
MOON WATER PARVATI WHITE RICE
YANTRA
GODDESS

BHUMI,
MARS EARTH SKANDA RED DHAL MANGALA YANTRA
GODDESS

VISHNU, THE MUNG


MERCURY NARAYANA VISHNU YANTRA
MAINTAINER BEANS

INDRA, KING
JUPITER BRAHMA CHICK PEAS GANESH YANTRA
OF GODS

INDRANI,
SRI YANTRA, LAXMI
VENUS QUEEN OF INDRA LIMA BEANS
YANTRA
GODS

YAMA, GOD SESAME


SATURN PRAJAPATI SRI SHANI YANTRA
OF DEATH SEEDS

DURGA,
KALI AND DURGA
RAHU GODDESS OF SARPA BLACK GRAM
YANTRA
POWER

CHITRA HORSE
MAHAMRITYUNJAYA
KETU GUPTA, GOD BRAHMA GRAM
YANTRA
OF KARMA (KULATTHA)
Saraswati Namastubhyam Vaarade Kaamarupini.
Vidyaarambham Karishyaami Siddhir Bhavatu Me Sada.
Padmapathra Visaalakshi Padmakesara Varnini
Nithyam Padmalayaam devi saamaampathu saraswati

O Saraswati!
Salutations to you, grantor of bleesings and embodiment of all wishes, I am getting inducted
to studies, may there be fulfillment for me forever.

Moola Mantra<</b>

Om Eim Saraswatyai Swaha !

sarasvati namastubhyaM varade kaamaruupiNi


vidyaarambhaM karishhyaami siddhirbhavatu me sadaa !

[Oh Goddess Saraswati, my humble prostrations unto you,


who are the fulfiller of all my wishes. I am beginning
my study, let me attain perfection in that, always.]

Prayer Slokas on Sri Saraswathi

Saraswathee dhviyam dhrushtaa Veenaa pusthaka dhaarinee |


Hamsavaaha Samaayukthaa Vidhyaa dhaanakaree mama ||
Pradhamam Bhaarathee naama Dhvitheeyamcha Sarasvathee |
Thrutheeyam Saaradhaa Dhe'vee Chathurtham Hamsavaahinee ||
.. shriisarasvatii stuti..

yaa kundendu\-tushhaarahaara\-dhavalaa yaa shubhra\-vastraavR^itaa


yaa viiNaavaradaNDamanDitakaraa yaa shvetapadmaasanaa |
yaa brahmaachyuta\-sha.nkara\-prabhR^itibhirdevaiH sadaa puujitaa
saa maaM paatu sarasvatii bhagavatii niHsheshhajaaDyaapahaa || 1||

dorbhiryuktaa chaturbhiH sphaTikamaNimayiimakshamaalaaM dadhaanaa


hastenaikena padmaM sitamapi cha shukaM pustakaM chaapareNa |
bhaasaa kundendu\-sha.nkhasphaTikamaNinibhaa bhaasamaanaa.asamaanaa
saa me vaagdevateyaM nivasatu vadane sarvadaa suprasannaa || 2||

aashaasuraashiibhavada. ngavalli bhaasaiva daasiikR^ita\-dugdhasindhum.h |


mandasmitairnindita\-shaaradenduM vande.aravindaasana\-sundari tvaam.h ||
3||

shaaradaa shaaradaambojavadanaa vadanaambuje |


sarvadaa sarvadaasmaakaM sannidhiM sannidhiM kriyaat.h || 4||

sarasvatiiM cha taaM naumi vaagadhishhThaatR^i\-devataam.h |


devatvaM pratipadyante yadanugrahato janaaH || 5||

paatu no nikashhagraavaa matihemnaH sarasvatii |


praaGYetaraparichchhedaM vachasaiva karoti yaa || 6||

shuddhaaM brahmavichaarasaaraparamaa\-maadyaaM jagadvyaapiniiM


viiNaapustakadhaariNiimabhayadaaM jaaDyaandhakaaraapahaam.h |
haste spaaTikamaalikaaM vidadhatiiM padmaasane sa.nsthitaaM
vande taaM parameshvariiM bhagavatiiM buddhipradaaM shaaradaam.h || 7||

viiNaadhare vipulama.ngaladaanashiile
bhaktaartinaashini viri.nchihariishavandye |
kiirtiprade.akhilamanorathade mahaarhe
vidyaapradaayini sarasvati naumi nityam.h || 8||

shvetaabjapuurNa\-vimalaasana\-sa.nsthite he
shvetaambaraavR^itamanoharama.njugaatre |
udyanmanoGYa\-sitapa.nkajama.njulaasye
vidyaapradaayini sarasvati naumi nityam.h || 9||

maatastvadiiya\-padapa.nkaja\-bhaktiyuktaa
ye tvaaM bhajanti nikhilaanaparaanvihaaya |
te nirjaratvamiha yaanti kalevareNa
bhuuvahni\-vaayu\-gaganaambu\-vinirmitena || 10||

mohaandhakaara\-bharite hR^idaye madiiye


maataH sadaiva kuru vaasamudaarabhaave |
svIyaakhilaavayava\-nirmalasuprabhaabhiH
shiighraM vinaashaya manogatamandhakaaram.h || 11||

brahmaa jagat.h sR^ijati paalayatiindireshaH


shambhurvinaashayati devi tava prabhaavaiH |
na syaatkR^ipaa yadi tava prakaTaprabhaave
na syuH katha.nchidapi te nijakaaryadakshaaH || 12||

lakshmirmedhaa dharaa pushhTirgaurii tR^ishhTiH prabhaa dhR^itiH |


etaabhiH paahi tanubhirashhTabhirmaaM sarasvatii || 13||

sarasavatyai namo nityaM bhadrakaalyai namo namaH


veda\-vedaanta\-vedaa.nga\- vidyaasthaanebhya eva cha || 14||

sarasvati mahaabhaage vidye kamalalochane |


vidyaaruupe vishaalaakshi vidyaaM dehi namostu te || 15||

yadakshara\-padabhrashhTaM maatraahiinaM cha yadbhavet.h |


tatsarvaM kshamyataaM devi prasiida parameshvari || 16||

|| iti shriisarasvatii stotraM saMpuurNaM||

Shri Venkatesha Suprabhaatam

kausalyaa suprajaa raama puurvaasandhyaa pravartate |


uttishhTha narashaarduula kartavyaM daivamaahnikam.h || 1 ||

kausalyaa suprajaa............

uttishhThottishhTha govinda uttishhTha garudadhvaja |


uttishhTha kamalaakaanta trailokyaM maN^gaLaM kuru || 2 ||

uttishhThottishhTha govinda ............

maatassamasta jagataaM madhukaiTabhaareH vakshovihaariNi manohara


divyamuurte |

shriisvaamini shritajana priyadaanashiile shrii veN^kaTesha dayite tava


suprabhaatam.h || 3 ||

maatassamasta ............

tava suprabhaatamaravindalochane

bhavatu prasannamukhachandramaNDale | vidhishaN^karendra vanitaabhirarchite

vR^ishhashailanaatha dayite dayaanidhe || 4 ||

atryaadi saptaR^ishhayassamupaasya sandhyaaM

aakaasha sindhu kamalaani manoharaaNi |

aadaaya paadayugamarchayituM prapannaaH


sheshhaadrishekharavibho tava suprabhaatam.h || 5 ||

paJNchaananaab jabhavashhaNmukhavaasavaadyaaH
traivikramaadicharitaM vibudhaaH stuvanti |bhaashhaapatiH paThati vaasara
shuddhimaaraat.h

sheshhaadrishekharavibho tava suprabhaatam.h || 6 ||

iishhatprapullasarasiiruhanaarikeLa

puugadrumaadisumanoharapaalikaanaam.h | aavaati mandamanilassaha


divyagandhaiH

sheshhaadrishekharavibho tava suprabhaatam.h || 7 ||

unmiilya netrayugamuttamapaJNjarasthaaH

paatraavashishhTakadaLiiphalapaayasaani | bhuktvaa saliilamatha keLishukaaH


paThanti

sheshhaadrishekharavibho tava suprabhaatam.h || 8 ||

tantriiprakarshhamadhurasvanayaa vipaJNchyaa
gaayatyanantacharitaM tava naarado.api |

bhaashhaasamagramasakR^itkarachaararamyaM
sheshhaadrishekharavibho tava suprabhaatam.h || 9 ||

bhR^iN^gaavaLii cha makarandarasaanuviddha -

jhaN^kaaragiitaninadaissaha sevanaaya |
niryaatyupaantasarasiikamalodarebhayaH

sheshhaadrishekharavibho tava suprabhaatam.h || 10 ||

yoshhaagaNena varadadhni vimathyamaane


ghoshhaalayeshhu dadhimanthanatiivraghoshhaaH | roshhaatkaliM vidadhate
kakubhashcha kumbhaaH
sheshhaadrishekharavibho tava suprabhaatam.h || 11 ||

padmeshamitrashatapatragataaLivargaaH
hartuM shriyaM kuvalayasya niyaaN^galakshmyaa|
bheriininaadamiva bibhrati tiivranaadam.h
sheshhaadrishekharavibho tava suprabhaatam.h || 12 ||

shriimannabhiishhTavaradaakhilalokabandho
shriishriinivaasa jagadekadayaikasindho |
shriidevataagR^ihabhujaantaradivyamuurte
shriiveN^kaTaachalapate tava suprabhaatam.h || 13 ||
shriimannabhiishhTa .............

shriisvaamipushhkariNikaa.a.aplavanirmalaaN^gaaH
shreyo.arthino haraviriJNchasanandanaadyaaH |
dvaare vasanti varavetrahatottamaaN^gaaH
shriiveN^kaTaachalapate tava suprabhaatam.h || 14 ||

shriisheshhashailagaruDaachalaveN^kaTaadri -
naaraayaNaadrivR^ishhabhaadrivR^ishhaadrimukhyaam.h |
aakhyaaM tvadiiyavasateranishaM vadanti
shriiveN^kaTaachalapate tava suprabhaatam.h || 15 ||

sevaaparaashshivasureshakR^ishaanudharma -
raksho.ambunaathapavamaanadhanaadhinaathaaH |
baddhaaJNjalipravilasannijashiirshhadeshaaH
shriiveN^kaTaachalapate tava suprabhaatam.h || 16 ||

dhaaTiishhu te vihagaraajamR^igaadhiraaja -
naagaadhiraajagajaraajahayaadhiraajaaH |
svasvaadhikaaramahimaadhikamarthayante
shriiveN^kaTaachalapate tava suprabhaatam.h || 17 ||

suuryendubhaumabudhavaakpatikaavyasauri -
svarbhaanuketudivishhatparishhatpradhaanaaH
tvaddaasadaasacharamaavadhidaasadaasaaH
shriiveN^kaTaachalapate tava suprabhaatam.h || 18 ||

tvatpaadadhuuLibharitasphuritottamaaN^gaaH
svargaapavarganirapekshanijaantaraN^gaaH |
kalpaagamaakalanayaa.a.akulataaM labhante
shriiveN^kaTaachalapate tava suprabhaatam.h || 19 ||

tvatdgopuraagrashikharaaNi niriikshamaaNaaH
svargaapavargapadaviiM paramaaM kshayantaH |
martyaa manushhyabhuvane matimaashrayante
shriiveN^kaTaachalapate tava suprabhaatam.h || 20 ||

shriibhuuminaayaka dayaadiguNaamR^itaabdhe
devaadhideva jagadekasharaNyamuurte |
shriimannanantagaruDaadibhirarchitaaN^ghre
shriiveN^kaTaachalapate tava suprabhaatam.h || 21 ||

shriipadmanaabha purushhottama vaasudeva


vaikuNTha maadhava janaardana chakrapaaNe |
shriivatsachihna sharaNaagatapaarijaata
shriiveN^kaTaachalapate tava suprabhaatam.h || 22 ||

kandarpadarpaharasundaradivyamuurte
kaantaakuchaamburuhakuTmalaloladR^ishhTe |
kalyaaNanirmalaguNaakaradivyakiirte
shriiveN^kaTaachalapate tava suprabhaatam.h || 23 ||

miinaakR^ite kamaTha kola nR^isiMha varNin.h


svaamin.h parashvathatapodhana raamachandra |
sheshhaaMsharaama yadunandana kalkiruupa
shriiveN^kaTaachalapate tava suprabhaatam.h || 24 ||

elaalavaN^gaghanasaarasugandhitiirthaM
divyaM viyatsariti hemaghaTeshhu puurNam.h |
dhR^itvaa.adya vaidikashikhaamaNayaH prahR^ishhTaaH
shriiveN^kaTaachalapate tava suprabhaatam.h || 25 ||

bhaasvaanudeti vikachaani saroruhaaNi


saMpuurayanti ninadaiH kakubho vihaN^gaaH |
shriivaishhNavaassatatamarthitamaN^galaaste
dhaamaashrayanti tava veN^kaTa suprabhaatam.h|| 26 ||

brahmaadayassuravaraassamaharshhayaste
santassanandanamukhaastava yogivaryaaH |
dhaamaantike tava hi maN^gaLavastuhastaaH
shriiveN^kaTaachalapate tava suprabhaatam.h || 27 ||

lakshmiinivaasa niravadyaguNaikasindho
saMsaarasaagarasamuttaraNaikaseto |
vedaantavedyanijavaibha bhaktabhogya
shriiveN^kaTaachalapate tava suprabhaatam.h || 28 || lakshmiinivaasa............

itthaM vR^ishhaachalapateriha suprabhaatam.h


ye maanavaaH pratidinaM paThituM pravR^ittaaH |
teshhaaM prabhaatasamaye smR^itiraN^gabhaajaaM
praGYaaM paraarthasulabhaaM paramaaM prasuute || 29 ||

shrii veN^kaTesha prapatti

iishaanaaM jagato.asya veN^kaTapatervishhNoH paraaM preyasiiM

tadvakshaHsthalanityavaasarasikaaM tatkshaantisaMvardhiniim.h |

padmaalaN^kR^itapaaNipallavayugaaM padmaasanasthaaM shriyaM

vaatsalyaadiguNojjvalaaM bhagavatiiM vande jaganmaataram.h || 1 || iishaanaaM


jagato.asya ............

shriiman.h! kR^ipaajalanidhe! kR^itasarvaloka!

sarvaGYa! shakta! natavatsala! sarvasheshhin.h |


svaamin.h! sushiilasulabhaashritapaarijaata!

shriiveN^kaTesha charaNau sharaNaM prapadye || 2 || shriiman.h! ............

aanuupuraarpitasujaatasugandhipushhpa -

saurabhyasaurabhakarau samasanniveshau |

saumyausadaa.anubhavane.api navaanubhaavyau

shriiveN^kaTesha charaNau sharaNaM prapadye || 3 ||

sadyovikaasisamuditvarasaandraraaga _

saurabhyanirbharasaroruhasaamyavaartaam.h |

samyakshu saahasapadeshhu vilekhayantau

shriiveN^kaTesha charaNau sharaNaM prapadye || 4 ||

rekhaamayadhvajasudhaakalashaatapatra -

vajraaN^kushaamburuhakalpakashaN^khachakraiH |

bhavyairalaN^kR^itatalau paratatvachihnaiH

shriiveN^kaTesha charaNau sharaNaM prapadye || 5 ||

taamrodaradyutiparaajitapadmaraagau

baahyairmahobhirabhibhuutamahendraniilau |

udyannakhaaMshubhirudastashashaaN^kabhaasau

shriiveN^kaTesha charaNau sharaNaM prapadye || 6 ||

sapremabhiiti kamalaakarapallavaabhyaaM

saMvaahane.api sapadi klamamaadadhaanau |

kaantaavavaaN^manasagocharasaukumaaryau

shriiveN^kaTesha charaNau sharaNaM prapadye || 7 ||

lakshmiimahiitadanuruupanijaanubhaava -

niilaadidivyamahishhiikarapallavaanaam.h |

aaruNyasaN^kramaNataH kila saandraraagau

shriiveN^kaTesha charaNau sharaNaM prapadye || 8 ||

nityaanamadvidhishivaadikiriiTakoTi -
pratyuptadiiptanavaratnamahaHprarohaiH |

niiraajanaavidhimudaaramupaadadaanau

shriiveN^kaTesha charaNau sharaNaM prapadye || 9 ||

"vishhNoH pade parama" ityuditaprashaMsau

yau "madhva utsa" iti bhogyatayaa.apyupaattau |

bhuuyastatheti tava paaNitalapradishhTau

shriiveN^kaTesha charaNau sharaNaM prapadye || 10 ||

paarthaaya tatsadR^ishasaarathinaa tvayaiva

yau darshitau svacharaNau sharaNaM vrajeti |

bhuuyo.api mahyamihatau karadarshitau te

shriiveN^kaTesha charaNau sharaNaM prapadye || 11 ||

manmuurdhni kaaLiyaphaNe vikaTaaTaviishhu

shriiveN^kaTaadrishikhare shirasi shrutiinaam.h |

chitte.apyananyamanasaaM samamaahitau te

shriiveN^kaTesha charaNau sharaNaM prapadye || 12 ||

amlaanahR^ishhyadavaniitalakiirNapushhpau

shriiveN^kaTaadrishikharaabharaNaayamaanau |

aananditaakhilamanonayanau tavaitau

shriiveN^kaTesha charaNau sharaNaM prapadye || 13 ||

praayaH prapannajanataaprathamaavagaahyau

maatusstanaaviva shishoramR^itaayamaanau |

praaptau parasparatulaamatulaantarau te

shriiveN^kaTesha charaNau sharaNaM prapadye || 14 ||

satvottaraissatatasevyapadaambujena

saMsaarataarakadayaardradR^igaJNchalena |

saumyaupayantR^imuninaa mama darshitau te

shriiveN^kaTesha charaNau sharaNaM prapadye || 15 ||


shriisha shriyaa ghaTikayaa tvadupaayabhaave

praapye tvayi svayamupeyatayaa sphurantyaa |

nityaashritaaya niravadyaguNaaya tubhyaM

syaaM kiN^karo vR^ishhagiriisha na jaatu mahyam.h || 16 ||

shriisha shriyaa ............

Durga Sukta

.. Durga Sukta ..

taittiriiya aaraNyakam.h prapaaThaka anuvaak.h

jAtavedase sunavAma somamarAtIyato nidahAti vedaH |

sa naH parshhadati durgANi vishvA nAveva sindhuM duritAtyagniH || 1||

tAmagnivarNAM tapasA jvalantIM vairochanIM karmaphaleshhu jushhTAm.h |

durgAM devii sharaNamahaM prapadye sutarasi tarase namaH || 2||

agne tvaM paarayA navyo asmaansvastibhiriti durgANi vishvA |


pUshcha pR^ithvI bahulA na urvI bhavA tokAya tanayAya shaMyoH || 3||

vishvAni no durgahA jAtavedassindhunna nAvA duritAtiparshhi |

agne atrivanmanasA gR^iNAno.asmAkaM bodhayitvA tanUnAm.h || 4||

pR^itanAjita{\m+} sahamAnamugramagni huvema paramAtsadhasthAt.h |

sa naH parshhadati durgANi vishvAkshAmaddevo atiduritAtyagniH || 5||

pratnoshhikamIDyo adhvareshhu sannAchcha hotA navyashcha satsi |

svA~nchAgne tanuvaM piprayasvAsmabhyaM cha saubhagamAyajasva || 6||

gobhirjushhTamayujonishhikta.n tavendra vishhNoranusaMcharema |

nAkasya pR^ishhThamabhisaMvasAno vaishhNavIM loka iha mAdayantAm.h ||


7||

AUM kaatyaayanaaya vidmahe . kanyakumaari dhiimahi . tanno durgiH


prachodayaat.h ..

AUM shaantiH shaantiH shaantiH ..

|| iti durgA sUktam.h ||


Moola Mantra

Om Dhum Durgayai Namaha !

Prayers Slokas on Sri Sakthi

Sarva Mangala Maangalye' Sive' Sarvaardha Saadhike,


Saranye' Tryambake' Gauri Naarayani Namosthuthe'. ||11 - 10 ||

Salutations be toYou, O Naraayani, O You who are the


good of all good, O auspicious Devi, who accomplishes everything,
the giver of refuge, O three-eyed Gowri .

Saranaangatha Dheenaartha Parithraana Paraayane'


Sarvasyaarthi Hare' Devi Naaraayani Namosthuthe'. ||11 - 12 ||

Salutations be to You, O Naraayani, You who are the power of


creation, preservation and destruction and are eternal.
You are the substratum and embodiment of the three gunas.

Sarvaroope' Sarve'se' Sarvasakthi Samanvithe',


Bhayebhyastrahi no Devi Durge' Devi Namosthuthe'. || 11 - 24 ||

Salutations be to You, O Mother of the Universe, Durga,


who exists in all beings, and posses all power. Please protect us from all
errors.
Kathyaayani Maha Devi Mahaamaaye' Maheswari
Nandhagopa Sudham Devi Pathimme' Dhaadhu Marhasi.

The Indian system of beliefs refers to the female aspect of divinity as Shakti -
or the manifestation of energy. Parvati - the consort of Shiva or Lakshmi the
consort of Vishnu are enshrined in temples and all over India. Some of these
shrines are referred to as Shakti Peethams, (or the sites where the parts of
Sati's body fell as in the legend of Daksha's yagna). Others are ancient shrines
closely tied to local legends and beliefs.

Shakti, the mother Goddess, also known as Ambaa (mother), or Devi


(Goddess) is considered to be the personification of Cosmic Energy in its
dynamic form. It is believed that Shakti is the power and energy with which the
Universe is created, preserved, destroyed and recreated (by the trinity of
Hinduism Bhrahma, Vishnu and Shiva).

Shakti is worshipped in several forms. As Rajarajeswari or Kamakshi, she is the


Universal mother. As Uma or Parvati, she is the gentle consort of Shiva. As
Meenakshi - she is the queen of Shiva. As Durga, she rides the tiger, and bears
weaponry. In the angry and terrifying form of Kaali, she destroys and devours
all forms of evil. As Kaali, she is also the personification of time, her dark form
being symbolic of future which is beyond our knowledge. Shakti is the mother
of Skanda and Ganesha.

Shakthi Peethams are centers of Shakti worship, representing sites related to


the legend of Daksha Yagna, Shiva and Sati his consort. Belief has it that Shiva
performed the rudra tandava dance, carrying the dead body of his consort Sati.
The Universe unable to bear the fury of the dance requested Vishnu to
intervene, and Vishnu used is chakra to tear the body into several pieces, and
bring down the fury of Shiva's tandavam. The severed pieces of Sati's body are
believed to have landed in several spots across the region, and these are
referred to as Shakti Peethams.

Belief in Shakti or the feminine aspect of Divinity is an integral (and popular)


element of the religious fabric of the entire subcontinent. Female guardian
deities are revered in all parts of India. The Shakta Agama deals with the
worship protocol adhered to in Devi temples. There is a shrine to Shakti, or the
consort of Shiva in virtually all Saivite temples throughout the subcontinent.

Tantric practices involving chants, gestures and yantras (geometric shapes)


also govern the worship of Shakti. Local forms of Shakti, not conforming to
Agamic or Tantric rules are also widely prevalent throughout the length and
breadth of the region.

In the Tamil speaking region, Ambaal - Amman temples and shrines in Saivite
temples as well as Maariamman temples are highly prevalent, as are the
Bhagawati temples in Kerala. Kaali and Durga are popular deities in the state of
Bengal. Kaali is also revered as an exponent of dance, defeated in the art only
by Shiva at Tiruvaalangaadu (and in another legend at Chidambaram).

The Kamakhya Devi temple in Assam as well as the Ambaji temple in Gujarat
have been popular centers of Shakti worship. The Vaishnao Devi temple in the
northernmost state of Jammu and Kashmir as well as the Kanyakumari temple
in the southernmost tip of the Indian subcontinent have both been centers of
Shakti worship for centuries.
The Kalighat Kali temple in Calcutta in Bengal, is one of the most visited
temples in Eastern India, and is regarded as one of the Shakti Peethams of the
Indian subcontinent.

The Bhagawati temple at Kodungallur in Kerala is an ancient one, enshrining


Kali - also believed to be a manifestation of Kannagi of the celebrated Tamil
epic Silappadikaram.

Chamundeswari Temple built at Chamundi hills near Mysore enshrines


Chamundeswari the tutelary deity of the Maharajahs of Mysore. The
Kamakshiamman shrine at Maangaadu near Chennai is an ancient temple and a
popularly visited one. Here is a collection of Shiva temples in Tamilnadu where
the Amman (Ambaal or Devi) shrine is of significance.

The Maariamman shrine at Samayapuram near Tiruchirappalli in Tamilnadu is


an ancient one, attracting thousands of pilgrims from all over the state.

Mangala Gowri temple at Gaya This Upa Shakti Peetha temple enshrining Devi
at Gaya is a center of tantric worship. Mookambika - Kollur: Rich in legend and
tradition, this temple at Kollur is closely associated with Adi Sankaracharya.
Harashat mata Temple at Abhaneri: In the village of Abhaneri near Udaipur are
several archeological remains from the yesteryears.

Manthra Pushpam

It is customary to recite Manthra Pushpam, or a short version of it, at the conclusion of all major
prayer rituals in the Temples and at home pooja functions. Often we offer flowers to the Deities at
this time making some people to think that this is something to do with the flowers [pushpam].

The verses of Manthra pushpam is given in Yajurveda. It is actually a recitation about the origin
and evolution of the natural forces like water, air, fire, earth, Sun and the stars and not just
praising God.

Yopãm Pushpam Vedha - Pushpavãn Prajaavãn


Pasumãn B'havathi
Chandramãpã vã Apãm Pusham - Pushpavãn
Prajaavãn Pasumãn B'havathi
Ya Ye'vam Vedha - Yopaam-aayathanam Vedha -
Aayatha-navaan Bhavathi
1
Agnirvaa Aapaam-aayathanam - Aayatha-navaan
B'havathi
Yo Aghneraam-aayathanam Vedha - Aayatha-
navaan B'havathi
Aapovai Agner-aayathanam - Aayatha-navaan
B'havathi
Ya Yevam Veda - Yopaam-aayathanam Vedha -
Aayatha-navaan B'havathi
2
Vaayorvaa Apaam-aayathanam - Aayatha-
navaan B'havathi
Yo Vaayor-aayathanam vedha - Aayatha-navaan
B'havathi
Aapovai Vaayor-aayathanam - Aayatha-navaan
B'havathi
Ya Evam Vedha - Yopaam-aayathanam Vedha -
Aayatha-navaan B'havathi
3
Asovvaitha pannapaam-aayathanam - Aayatha-
navaan B'havathi
Yo Mushyathapa -thaayathanam Vedha -
Aayatha-navaan B'havathi
Aapovai Amushyathapa -thaayathanam -
Aayatha-navaan B'havathi
Ya Evam Vedha - Yopaam-aayathanam Vedha -
Aayatha-navaan B'havathi
4
Chandramaavaa Apaam-aayathanam - Aayatha-
navaan B'havathi
Yach Chandramasa Aayathanam vedha -
Aayatha-navaan B'havathi
Aapovai Chandramasa Aayathanam - Aayatha-
navaan B'havathi
Ya Evam Vedha - Yopaamaayathanam Vedha -
Aayatha-navaan B'havathi
5
Nakshathraanivaa Apaam-aayathanam -
Aayatha-navaan B'havathi
Yo Nakshathraanaa Apaam-aayathanam - Vedha
Aayatha-navaan B'havathi
Aapovai Nakshathraanaa Aayathanam - Aayatha-
navaan B'havathi
Ya Evam Vedha - Yopaam-aayathanam Vedha -
Aayatha-navaan B'havathi
6
Parjanyovaa Apaam-aayathanam - Aayatha-
navaan B'havathi
Yaf: Parjanyasy-aayathanam Vedha - Aayatha-
navaan B'havathi
Aapovai Parjanyasy-aayathanam - Aayatha-
navaan B'havathi
Ya Evam Vedha - Yopaam-aayathanam Vedha -
Aayatha-navaan B'havathi
7
Samvathsarovaa Apaam-aayathanam - Aayatha-
navaan B'havathi
Yas Samvathsars Yaayathanam Vedha - Aayatha-
navaan B'havathi
Aapovai Samvathsars Yaayathanam - Aayatha-
navaan B'havathi
Ya Evam Vedha - Yopsu Naavam Prati Thishti
tham Vedha - Prathyathi thishtathi
8
The meaning of the verse is as follows: The world
is all made of water and is the basic of
everything and is worthy of our prayers. As
water is cool so also the moon is cool like a
flower of the water. He who understands this
gets all prosperity [with progeny and cattle]. Fire
is also a producer of this water and the air is a
producer of the fire. As the sea water raises as
vapor to the clouds and falls as rain to give us
the warmth and prosperity, the Sun is related to
the water. As we see the star [through
astrological position] which determines the rain
and prosperity, we see the relation of stars for all
this prosperity through water. Each year, as we
get the rainy season to get our rains, the year
around seasons get importance. On this water
the world revolves around like a boat sailing in
the ocean and he who understands this gets all
the prosperity.

1
Namo deviyai mahadevyai shivayei satatam
namah
Namah prakrityai bhadraya niyatah
pranatah sma tam
Reverence to the Devi, to the Devi of the
Great, To her who is auspicious, for ever
reverence. Reverence to Prakrti who
maintains. Setting our minds wholly upon
Her, we make obeisance to Her.

2.
Raudraye namo nityayai gauryei dhatrayei
namo namah,
Jyotsnaye chenduroopinyei sukhayei
satatam namah.

Reverence to Her who is eternal, Raudra,


To Gauri, and Dhatri, reverence and again
reverence, To her who is moonlight and in
the form of the moon To her who is
supreme bliss, reverence forever.

3.
Kalyanei pranatam vriddhayei kurmo namo
namah,
Naitrityei bhoobhritam lakshmye
sharvanyei te namo namah.

Bending low, we make obeisance to the


auspicious One Who is prosperity in the
form of wealth, To Siddhi, Nairiti, and
to the good fortune of Kings To Sarvant
reverence, and again reverence.

4.
Durgayei durgparayei sarayei
sarvakarinye,
Khyatyei tathaiva krishnayei dhoomrayei
satatam namo namah.

To Durga, to Her who enables men to cross


the ocean of the world, Who is the life
and strength and cause of all Knower of
the distinction between Purusa and
Prakrti And who is both black and grey,
reverence for ever.

5.
Atisaumyatiraudraye natastasyei namo
namah
Namo jagatpratishthaye devyei krityei
namo namah

We prostrate ourselves before Thee, who


art at Once most gentle and formindable,
Reverence to Her and again reverence;
Reverence to Her who is the material
cause of the world, To the Devi, who is
in the form of action, reverence, and
again reverence,

6.
Ya devi sarvabhooteshu vishnumayoti
shabdita,
Namastasyei namastasyei namastasyei namo
namah

To the Devi who is all things is called


Visnumaya, Reverence to Her, reverence to
Her Reverence to Her ,reverence,
reverence
7.
Ya devi sarvabhooteshu
chetanetyabhidheeyate,
Namastasyei namastasyei namastasyei namo
namah

To the Devi, who is known as


intelligence, in all beings, Reverence to
Her, Reverence to Her, Reverance to Her,
reverence, reverence.

8.
Ya devi sarvabhooteshu buddhiroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who dwells in the form of


Buddhi in all beings. Reverence to Her,
Reverence to Her, Reverence to Her,
reverence , reverence.

9.
Ya devi sarvabhooteshu nidraroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who is in the form of sleep


abides in all beings Reverence to Her,
reverece to Her, Reverence to Her,
reverence ,reverence
10.
Ya devi sarvabhooteshu kshudharoopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who exists in all beings in


the form of hunger, Reverencec to Her,
reverence to Her, Reverence to Her,
reverence, reverence

11.
Ya devi sarvabhooteshu chhayaroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who exists in all beings in


the form of Caya Reverence to Her,
reverence to Her, Reverence to Her,
reverence, reverence.

12. Ya devi sarvabhooteshu shaktiroopen


sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who exists as energy in all


beings, Reverence to Her, Reverence to
Her. Reverence to Her, reverence,
reverencec

13.
Ya devi sarvabhooteshu trishnaroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who exists in the form of


thirst in all beings Reverence to Her,
Reverence to Her. Reverence to Her,
reverence, reverence

14.
Ya devi sarvabhooteshu kshantiroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who in the form of


forgiveness exists in all beings
Reverencec to Her, reverence to Her,
Reverence to her, reverence, reverence

15.
Ya devi sarvabhooteshu jatiroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who exists in the form of


race and species in all beings, Reverence
to Her, reverencec to Her, Reverence to
Her, reverence, reverence

16.
Ya devi sarvabhooteshu lajjaroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi in the form of modesty in all


beings, Reverence to Her, reverence to
Her, Reverance to Her, reverence ,
reverence

17.
Ya devi sarvabhooteshu shantiroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi existing in the form of peace


in all beings Reverence to Her, reverence
to Her, Reverance to Her, reverence ,
reverence

18.
Ya devi sarvabhooteshu shraddharoopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who exists in all beings in


the form of faith Reverence to Her,
reverence to Her, Reverance to Her,
reverence , reverence

19.
Ya devi sarvabhooteshu kantiroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi existing in the form of


beauty in all beings Reverence to Her,
reverence to Her, Reverance to Her,
reverence , reverence

20.
Ya devi sarvabhooteshu lakshmiroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who exists in all beings in


the form of prosperity Reverence to Her,
reverence to Her, Reverance to Her,
reverence , reverence

21.
Ya devi sarvabhooteshu vrittiroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who in all beings exists in


the form of their respective callings,
Reverence to Her, reverence to Her,
Reverance to Her, reverence , reverence

22.
Ya devi sarvabhooteshu smritiroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah
To the Devi who in the form of memory
exists in all beings Reverence to Her,
reverence to Her, Reverance to Her,
reverence , reverence

23.
Ya devi sarvabhooteshu dayaroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who in all beings exists in


the form of mercy Reverence to Her,
reverence to Her, Reverance to Her,
reverence , reverence

24.
Ya devi sarvabhooteshu tushtiroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who exists in the form of


contentment exists in all beings
Reverence to Her, reverence to Her,
Reverance to Her, reverence , reverence

25.
Ya devi sarvabhooteshu matriroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah
To the Devi who exists in all being as
(their ) Mother Reverence to Her,
reverence to Her, Reverance to Her,
reverence , reverence

26.
Ya devi sarvabhooteshu bhrantiroopen
sansthita
Namastasyei namastasyei namastasyei namo
namah

To the Devi who in the form of error


exists in all beings Reverence to Her,
reverence to Her, Reverance to Her,
reverence , reverence

27.
Indriyanamadhishthatri bhootanam
chakhileshu ya
Bhooteshu satatam tasyei vyaptidevyei
namo namah

Reverence to the Devi Who is the


Presiding Deity over the sense of all
beings Who is ever in all beings And who
pervades all things

28.
Chitiroopen ya kritsnametadvyapya sthita
jagat,
Namastasyei namastasyei namastasyei namo
namah

To the Devi who in the form of


consciousness, Having pervaded all the
world, exists therein, Reverence to Her,
reverence to Her, Reverance to Her,
reverence , reverence

29.
Stuta surei poorvambheeshthasamshraya
tatha surendrena dineshu sevita
Karotu sa nah shubhahetureeshwari
Shubhani bhadranyabhihantu chapadah

Praised aforetime by the Devas, By reason


of their obtaining that which they
desired, Worshipped by Surendra on days
of Vistory May the Isvari, who is the
cause of all good. Do good and auspicious
things for us. And may She ward off all
calamities

30.
Yacha smrita takshanameva hanti nah
Sarvapado bhaktivinamramoortibhih.

And may She who is now saluted by us as


our Queen, As also by the Suras,
tormented by arrogant Asuras, Whom we
call to mind As we bow our bodies in
devotion to Her Destroy at this very
moment all our calamities.

Krishna Puja
om sarvebhyo gurubhyo namah |
om sarvebhyo devebhyo namah |
om sarvebhyo brahmanebhyo namah ||

prarambha karyam nirvighnamastu | shubham


shobhanamastu |
ishta devata kuladevata suprasanno varado
bhavatu ||

anujnam dehi ||

##1 at the Krishna altar##


##2 acmana ##

om keshavaya svaha | om narayanaya svaha |


om madhavaya svaha | om govindaya namah |
om vishnave namah | om madhusudanaya
namah |
om trivikramaya namah | om vamanaya namah |
om shridharaya namah | om hrishikeshaya
namah |
om padmanabhaya namah | om damodaraya
namah |
om sankarshanaya namah | om vasudevaya
namah |
om pradyumnaya namah | om aniruddhaya
namah |
om purushottamaya namah | om adhokshajaya
namah |
om narasinhaya namah | om achyutaya namah |
om janardanaya namah | om upendraya namah |
om haraye namah |

shri krishnaya namah ||

##3 Pranayama##

om pranavasya parabrahma rishih | paramatma


devata | daivi
gayatri chhandah | pranayame viniyogah |

om bhuh | om bhuvah | om svah | om mahah |


om janah |
om tapah | om satyam | om tatsaviturvarenyam
bhargodevasya dhimahi
dhiyo yo nah prachodayat.h ||

##(Repeat achamana )##

om apojyoti rasomritam brahma


bhurbhuvassuvarom.h ||

##4 Samkalpa##

om shriman.h mahaganadhipataye namah |


shri gurubhyo namah | shri sarasvatyai namah |
shri vedaya namah | shri vedapurushaya namah
|
ishtadevatabhyo namah | kuladevatabhyo namah
|
sthanadevatabhyo namah | gramadevatabhyo
namah |
vastudevatabhyo namah |
shachipurandarabhyam namah |
umamaheshvarabhyam namah | matapitribhyam
namah |
lakshminarayanabhyam namah |
sarvebhyo devebhyo namo namah |
sarvebhyo brahmanebhyo namo namah |
yetadkarmapradhana devatabhyo namo namah
||

|| avighnamastu ||

sumukhashcha ekadantashcha kapilo


gajakarnakah |
lambodarashcha vikato vighnanasho ganadhipah
||
dhumraketurganadhyaksho balachandro
gajananah |
dvadashaitani namani yah pathet.h shrunuyadapi
||
vidyarambhe vivahe cha praveshe nirgame tatha
|
sangrame sankateshchaiva vighnah tasya na
jayate ||

shuklambaradharam devam shashivarnam


chaturbhujam.h |
prasannavadanam dhyayet.h sarva
vighnopashantaye ||
sarvamangala mangalye shive sarvartha sadhike
|
sharanye tryambake devi narayani namo.astute
||

sarvada sarva karyeshu nasti tesham amangalam


|
yesham hridistho bhagavan.h mangalayatano
harih ||

tadeva lagnam sudinam tadeva tarabalam


chandrabalam tadeva |
vidya balam daivabalam tadeva lakshmipateh
tenghri.ayugam smarami ||

labhastesham jayastesham kutastesham


parajayah |
yesham indivara shyamo hridayastho janardanah
||

vinayakam gurum bhanum


brahmavishnumaheshvaran.h |
sarasvatim pranamyadau sarva karyartha
siddhaye ||

shrimad.h bhagavato mahapurushasya


vishnorajnaya pravartamanasya
adya brahmano.advitiya parardhe vishnupade
shri shvetavaraha kalpe
vaivasvata manvantare bharata varshe bharata
khande jambudvipe
dandakaranya deshe godavarya dakshine tire
krishnavenyo uttare
tire parashurama kshetre (samyukta amerika
deshe, ## St Lewis ##grame,
##australia ##deshe, ##victoria ## grame ,
bahrinu deshe)
shalivahana shake vartamane vyavaharike dhatu
nama sanvatsare
dakshinayane varssha ritau, shravana mase,
krishna pakshe, ashthamyam.h tithau,
rohini nakshatre, soma vasare, sarva graheshu
yatha rashi
sthana sthiteshu satsu yevam gunavisheshena
vishishtayam
shubhapunyatithau mama atmana
shrutismritipuranokta phalaprapyartham
mama sakutumbasya kshema sthairya
ayurarogya chaturvidha purushartha
sidhyartham angikrita shri krishna janmashtami
vratangatvena sampadita
samagrayya shri balakrishna prityartham yatha
shaktya yatha
militopachara dravyaih purushasukta, shri sukta
puranokta mantraishcha
dhyanavahanadi shodashopachare shri
balakrishna pujam karishye ||

idam phalam mayadeva sthapitam puratastava |


tena me saphalavaptirbhavet.h janmanijanmani||

##(keep fruits in front of the Lord)##


##5 sadanga nyasa
(touching various parts of the body) ##

om krishnaya namah | angushthabhyayam


namah |
##(touch the thumbs)##
hridayaya namah ||
om balabhadraya namah | tarjanibhyam namah
|
##(touch both fore fingers)##
shirase svaha ||
om vasudevaya namah | madhyamabhyam
namah |
##(touch middle fingers)##
shikhayey vaushat.h ||
om aniruddhaya namah | anamikabhyam
namah |
##(touch ring fingers)##
kavachaya hum.h ||
om yadhupungavaya namah |
kanishthikabhyayam namah |
##(touch little fingers)##
netratrayaya vaushat.h ||
om rugminivallabhaya namah |
karatalaprishthabhyayam namah |
astraya phat.h ||
##(snap finger, circle head clockwise and clap
hands)##

##6 digbandhana##
om balakrishneti digbandhah | disho badnami ||
##<show mudra>##

##7 Ganapati Puja##

adau nirvighnatasidhyartham maha ganapatim


pujanam karishye |
om gananam tva shaunako ghritsamado
ganapatirjagati
ganapatyavahane viniyogah ||
##(pour water)##
om gananam tva ganapatim avamahe |
kavim kavinamupama shravastamam |
jyeshtharajam brahmanam brahmanaspata |
anah shrinvannutibhih sidasadanam ||

bhuh ganapatim avahayami |


bhuvah ganapatim avahayami |
svah ganapatim avahayami |

om bhurbhuvasvah mahaganapataye namah |


dhyayami | dhyanam samarpayami |

om maha ganapataye namah | avahanam


samarpayami |
om maha ganapataye namah | asanam
samarpayami |
om maha ganapataye namah | padyam
samarpayami |
om maha ganapataye namah | arghyam
samarpayami |
om maha ganapataye namah | achamaniyam
samarpayami |
om maha ganapataye namah | snanam
samarpayami |
om maha ganapataye namah | vastram
samarpayami |
om maha ganapataye namah | yajnopavitam
samarpayami |
om maha ganapataye namah | chandanam
samarpayami |
om maha ganapataye namah | parimala dravyam
samarpayami |
om maha ganapataye namah | pushpani
samarpayami |
om maha ganapataye namah | dhupam
samarpayami |
om maha ganapataye namah | dipam
samarpayami |
om maha ganapataye namah | naivedyam
samarpayami |
om maha ganapataye namah | tambulam
samarpayami |
om maha ganapataye namah | phalam
samarpayami |
om maha ganapataye namah | dakshinam
samarpayami |
om maha ganapataye namah | arthikyam
samarpayami |

om bhurbhuvasvah maha ganapataye namah |


mantrapushpam samarpayami |
om bhurbhuvasvah maha ganapataye namah |
pradakshina namaskaran.h samarpayami |
om bhurbhuvasvah maha ganapataye namah |
chhatram samarpayami |

om maha ganapataye namah | chamaram


samarpayami |
om maha ganapataye namah | gitam
samarpayami |
om maha ganapataye namah | nrityam
samarpayami |
om maha ganapataye namah | vadyam
samarpayami |
om maha ganapataye namah | sarva
rajopacharan.h samarpayami ||

|| atha prarthana ||

om vakratunda mahakaya koti surya samaprabha


|
nirvighnam kuru me deva sarva karyeshu
sarvada ||

om bhurbhuvasvah maha ganapataye namah |


prarthanam samarpayami |

anaya pujaya vighnaharta maha ganapati


priyatam.h ||

##8 dipa sthapana##


atha devasya vama bhage dipa sthapanam
karishye |
agninagni samidhyte kavirgrahapatiryuva
havyavat.h juvasyah ||
##(light the lamps)##

##9 bhumi prartana##

mahidyau prithvichana imam yajnam


mimikshatam pipratanno bharimabhih ||

##10 dhanya rasi ##

om aushadhaya sanvadante somena saharajna |


yasmai krineti brahmanastham rajan.h
parayamasi ||
##(touch the grains/rice/wheat)##

##11 kalasa stapana##

om a kalasheshu dhavati pavitre parisinchyate


uktairyajneshu
vardhate ||
##(keep kalasha on top of rice pile)##

om imam me gange yamune sarasvati


shutudristomam sachata parushnya |
asiknya marudvridhe vitasthayarjikiye shrunuhya
sushomaya ||
##(fill kalasha with water)##
om gandhadvaram dhuradarsham nitya pushpam
karishinim |
ishvarim sarva bhutanam tami
hopahvayeshriyam ||
##(sprinkle in/apply gandha to kalasha)##

om ya phalinirya aphala apushpayashcha


pushpani |
brihaspati prasotasthano manchatvam hasah ||
##(put beetle nut in kalasha)##

om sahiratnani dashushesuvati savita bhagah |


tambhagam chitramimahe ||
##(put jewels / washed coin in kalasha)##

om hiranyarupah hiranya sandrigpanna patsyedu


hiranya varnah |
hiranyayat.h pariyonernishadya
hiranyadadadatthyannamasmai ||
##(put gold / dakshina in kalasha)##

om kandat kandat parohanti parushah parushah


pari evano durve
pratanu sahasrena shatena cha ||
##(put durva / karika )##

om ashvatthevo nishadanam parnevo


vasatishkrita |
go bhaja itkila sathayatsa navatha purusham ||
##(put five leaves in kalasha)##
om yuvasuvasa parivitagat sa ushreyan.h
bhavati jayamanah |
tam dhirasah kavayah unnayanti svaddhyo
svaddhyo manasa devayantah||
##(tie cloth for kalasha)##

om purnadarvi parapata supurna punarapatha |


vasneva vikrinavah ishamurjam shatakrito ||
##(copper plate and ashtadala with kunkum)##

iti kalasham pratishthapayami ||


sakala pujarthe akshatan.h samarpayami ||

##12 varuna prartana


( On the second kalasha) ##

tatvayami shunah shepoh varuna trishtup


kalashe
varunavahane viniyogah ||

om tatvayami brahmana vandamanastada shaste


yajamano havirbhih |
ahelamano varunah bodhyarusham samana ayuh
pramoshih ||

om bhurbhuvahsvah varunaya namah |


chandanam samarpayami ||
##(add to kalasha)##
om bhurbhuvahsvah | varunaya namah |
akshatan.h samarpayami ||
## (add to kalasha)##
om bhurbhuvahsvah | varunaya namah |
haridra kumkumam samarpayami ||
om bhurbhuvahsvah | varunaya namah |
dhupam samarpayami ||
om bhurbhuvahsvah | varunaya namah |
dipam samarpayami ||
om bhurbhuvahsvah | varunaya namah |
naivedyam samarpayami ||
om bhurbhuvahsvah | varunaya namah |
sakala rajopachararthe akshatan.h samarpayami
||

avate heLo varuna namobhirava yajnebhirimahe


havirbhih |
kshayam namasmabhyam surapracheta
rajannenamsi shishrathah kritani ||
varunaya namah | mantra pushpam
samarpayami ||
pradakshina namaskaran.h samarpayami ||

anaya pujaya bhagavan shri maha varuna


priyatam ||
sakala pujarthe akshatan.h samarpayami ||

##13 kalasa pujana


(continue with second kalasha ) ##

kalashasya mukhe vishnuh kanthe rudrah


samashritah |
mule tatra sthito brahma madhye matriganah
smritah ||
kukshautu sagarah sarve sapta dvipa
vasundharah |
rigvedotha yajurvedah samavedohyatharvanah ||
angaishcha sahitah sarve kalashantu
samashritah |
atra gayatri savitri shanti pushtikari tatha ||

ayantu deva pujartha abhishekartha siddhaye ||

om sitasite sarite yatra sangathe tatraplutaso


divamutpatanti |
ye vaitanvam visrajanti dhiraste janaso
amritattvam bhajanti ||

|| kalashah prarthanah ||

kalashah kirtimayushyam prajnam medham


shriyam balam |
yogyatam papahanim cha punyam vriddhim cha
sadhayet.h ||
sarva tirthamayo yasmat.h sarva devamayo
yatah |
athah haripriyosi tvam purnakumbham
namo.astute ||

kalashadevatabhyo namah |
sakala pujarthe akshatan.h samarpayami ||
|| mudra ||
##(show mudras as you chant )##
nirvishi karanarthe tarksha mudra |
amriti karanarthe dhenu mudra |
pavitri karanarthe shankha mudra |
sanrakshanarthe chakra mudra |
vipulamaya karanarthe meru mudra |

##14 sankha pujan


( pour water from kalasha to shankha, add
gandha, flower)##

shankham chandrarka daivatam madhye varuna


devatam |
prishthe prajapatim vindyad.h agre ganga
sarasvatim ||
tvam pura sagarotpanno vishnuna vidhritah kare
|
namitah sarva devaishcha panchajanyam
namo.astute ||

panchajanyaya vidmahe | pavamanaya dhimahi |


tanno shankhah prachodayat.h ||
shankha devatabhyo namah |
sakala pujarthe akshatan.h samarpayami||

##15 Gantarchana
(pour drops of water from shankha on top of the
bell, apply gandha, flower)##

agamarthantu devanam gamanarthantu


rakshasam |
kuru ghantaravam tatra devatavahana
lanchhanam ||
jnanatho.ajnanatovapi kansya ghantan.h
navadayet.h |
rakshasanam pishachanam taddeshe
vasatirbhavet.h |
tasmat.h sarva prayatnena ghantanadam
prakarayet.h |

ghanta devatabhyo namah |


sakala pujarthe akshatan.h samarpayami ||

##(Ring the ghanta)##

##16 atma succhi ##


##( Sprinkle water from shankha, on puja items
and devotees)##

apavitro pavitro va sarva avasthangatopi va |


yah smaret.h pundarikaksham sah
bahyabhyantarah shuchih ||

##17 sat-patra puja ##


##( put tulasi leaves or akshatas in empty
vessels)##

vayavye arghyam |
nairitya padyam |
ishanye achamaniyam |
agneye madhuparkam |
purve snaniyam |
pashchime punarachamanam |
##18 panchamrita puja ##
##( put tulasi leaves or akshatas in vessels )##

kshire govindaya namah | ##(keep milk in the


centre)##
dadhini vamanaya namah | ##(curd facing
east )##
ghrite vishnave namah | ##(Ghee to the
south)##
madhuni madhusudhanaya namah | ##( honey
to west )##
sharkarayam achyuthaya devebhyo namah | ##(
Sugar to north)##

##19 dWaRa-PaLaKa PuJa##

purvadvare dvarashriyai namah | vasudevaya


namah ||
dakshinadvare dvarashriyai namah | devakyai
namah ||
pashchimadvare dvarashriyai namah | nandaya
namah ||
uttaradvare dvarashriyai namah | yashodhaya
namah ||

madhye nava ratnakhachita divya


sinhasanasyopari
shri balakrishnaya namah ||

dvarapalaka pujam samarpayami ||


## 20 pita puja ##

pithasya adhobhage, adhara shaktyai namah,


kurmaya namah
dakshine kshirodadhiye namah, sinhaya namah
sinhasanasya agneya kone, varahaya namah
nairitya kone jnanaya namah
vayavya kone vairagyaya namah
ishanya kone aishvaryaya namah
purva dishe dharmaya namah
dakshina dishe jnanaya namah,
pashchima dishe avairagyaya namah,
uttara dishe anaishvaryaya namah,
pitha maddhye mulaya namah,
nalaya namah,
patrebhyo namah,
kesarebhyo namah,
karnikayai namah
karnika maddhye sam sattvaya namah,
ram rajase namah,
tam tamase namah,
suryamandalaya namah,
suryamandaladhipataye brahmane namah
somamandalaya namah,
somamandaladhipataye vishnave namah
vahnimandalaya namah,
vahnimandaladhipataye ishvaraya namah

shri balakrishna svamine namah | pitha pujam


samarpayami
## 21 dikpalaka puja ##
##(Start from east of kalasha or deity)##

indraya namah,
agnaye namah,
yamaya namah,
nairitaye namah,
varunaya namah,
vayavye namah,
kuberaya namah,
ishanaya namah,

iti digpalaka pujam samarpayami

## 22 prana pratista ##
##(hold flowers/akshata in hand)##

dhyayet.h satyam.h gunatitam, gunatraya


samanvitam.h
lokanatham trilokesham, kaustubhabharanam
harim.h
nilavarnam pitavasam, shrivatsa
padabhushitam.h
gokulanandam.h brahmadhyairapi pujitam.h

##(hold flowers/akshata in hand)##


om asya shri krishnaya prana pratishthapana
maha
mantrasya, brahma, vishnu, maheshvara
rishayah,
rigyajursamatharvani chhandansi, para prana,
shaktih devata,
hram bijam, hrim shaktih, krom kilakam, asyam
murtau
prana pratishthapane viniyogah.

karanyasah:

hram angushthabhyam namah, hrim


tarjanibhyam namah,
hrum madhyamabhyam namah, hraim
anamikabhyam namah,
hraum kanishthikabhyam namah, hrah
karatalakaraprishthabhyam
namah

anganyasah:

hram hridayaya namah, hrim shirase svaha,


hrum shikhayai
vaushat.h, hraim kavachaya hum, hraum
netratrayayavaushat.h, hrah
astraya phat.h, bhurbhuvasvarom

asunite punarasmasu chakshuvah,


punarpranamihino
dehibhogam, jokshakshema
suryamuchcharantam manumate,
mridayana, svasti pranam pratishthapayami

##(offer the flowers, akshatas and prayers)##


## 23 dhyana##

om om ##( repeat 15 times)##

tamadbhutam balakamabujekshanam,
chaturbhuja shankha gadadyudhayudam
shri vatsya lakshmyam gala shobhi kaustubham,
pitambaram sandra payoda saubhagam

maharya vaidurya kiritakundala tvisha


parishvakta sahasrakuntalam.h
uddhama kanchanagada kankanadibhir
virochamanam vasudeva aikshata

dhyayet.h chaturbhujam krishnam, shankha


chakra gadadharam.h
pitambaradharam devam mala
kaustubhabhushitam.h

om klim krishnaya namah | dhyanam


samarpayami ||

##(you can add more related shlokas)##

## 24 awahana (hold flowers in hand)##

aUm sahasrashirsha purushah sahasrakshah


sahasrapat.h .
sa bhumim vishvato vritva
atyatishthad.hdashangulam.h ||
agachchha deva devesha, tejorashe jagatpate,
kriya manam maya pujam, grahana surasattame

avahayami deva tvam vasudeva kulodbhavam.h


pratimayam suvarnadinirmitayam yathavidhi
krishnam.h cha balabadhram cha vasudevam cha
devakim.h
nandagopa yashodham cha subhadram tatra
pujayet.h

om atma devanam bhuvanasya garbho yatha


vasham charati deva ishah
ghosha idasya shrinvirena rupam tasmai vataya
havisha videma

shri klim krishnaya namah, sa parivara sahita,


shri balakrishnam avahayami ||

##(offer flowers to Lord)##

avahito bhava | sthapito bhava | sannihito bhava


|
sanniruddho bhava | avakunthitho bhava |
suprito bhava |
suprasanno bhava | sumukho bhava | varado
bhava |
prasida prasida ||
##(show mudras to Lord)##

## 25 asanam ##
purusha evedagam sarvam.h yad.hbhutam
yachchha bhavyam.h .
utamritatvasyeshanah yadannenatirohati ||

rajadhiraja rajendra krishna mahipate


ratna sinhasanam tubhyam dasyami svikuru
prabho

om shri balakrishnaya namah, asanam


samarpayami ||

##(offer flowers/akshathas)##

tam ma avaha jatavedo lakshmi


manapagaminim.h |
yasyam hiranyam vindeyam gamashvam
purushanaham.h

## 26 padyam ##

etavanasya mahima ato jyayaganshcha purushah


.
pado.asya vishva bhutani tripadasyamritam divi
||

achyutananda govinda pranatarti vinashan.h |


pahi mam pundarikaksha prasida purushottama
||

om klim balakrishnaya namah, padoyo padyam


samarpayami ||

ashvapurvam rathamadhyam
hastinadapramodinim.h |
shriyam devimupahvaye shrirma devi jushatam.h
||

padoyo padyam samarpayami ||

## 27 arghyam (offer water)##

tripadurdhva udaitpurushah
pado.asyehabhavatpunah .
tato vishvanvyakramat.h sashananashane abhi ||
4||
paripurna parananda namo namo krishnaya
vedhase |
grihanarghyam maya dattam krishna
vishnorjanardana ||

om shri krishnaya namah | padoyo padyam


samarpayami ||

kansosmi tam hiranyaprakaramardram jvalantim


triptam tarpayantim.h |
padmesthitam padmavarnam tamihopahvaye
shriyam.h ||

## 28 achamaniyam
(offer water, or akshata/ leave/flower )##
tasmadviradajayata virajo adhi purushah .
sa jato atyatichyata pashchad.hbhumitatho
purah ||

namah satyaya shuddhaya nityaya jnana rupine |


grahanachamanam krishna sarva lokaika nayaka
||

om klim balakrishnaya namah, achamaniyam


samarpayami ||

chandram prabhasam yashasa jvalantim shriyam


loke devajushtamudaram.h |
tam padminimim sharanamaham
prapadye.alakshmirme
nashyatam tvam vrine ||

achamaniyam samarpayami ||

## 29 snanam #

yatpurushena havisha deva yajnamatanvata .


vasanto asyasidajyam.h grishma
idhmashsharaddhavih ||

brahmandodara madhyasthaistithaishcha
raghunandana
snapayishyamyaham bhaktya tvam grihana
janardana

om shri balakrishnaya namah, malapakarsha


snanam samarpayami ||

adityavarne tapaso.adhijato vanaspatistava


vriksho.atha bilvah |
tasya phalani tapasanudantumayantarayashcha
bahya alakshmih ||

## 29 a) panchamrita snanam:

29 a.1 Paya snanam (milk bath)##

om apyaya sva svasametute


vishvatah somavrishnyam bhavavajasya
sagandhe ||

surabhestu samutpannam, devanamapi


durlabham.h
payo dadhami devesha, snanartham
pratigrihyatam.h

om shri balakrishnaya namah, payah snanam


samarpayami.
payah snananantara shuddhodaka snanam
samarpayami.
sakala pujarthe akshatan.h samarpayami ||

## 29 a. 2 dadhi snanam (curd bath)##

om dadhikravano akarisham
jishnorashvasyavajinah |
surabhino mukhakarat.h prana
ayunshitarishat.h||

chandra mandala samkasham, sarva deva


priyam hi yat,
dhadhi dadami devesha, snana artam prati
grihyatam

om shri balakrishnaya namah, dadhi snanam


samarpayami.
dadhi snananantara shuddhodaka snanam
samarpayami.
sakala pujarthe akshatan.h samarpayami

## 29 a. 3 Ghrata snanam (Ghee bath)##

om ghritam mimikshe ghritamasya yonirghrite


shrito ghritamvasyadhama
anushthadhamavaha madayasva svahakritam
vrishabha vakshihavyam ||

ajyam suranam aharam ajyam yajney pratishti


tam
ajyam pavitram paramam snana artam
pratigrahya ta

om shri balakrishnaya namah, ghrita snanam


samarpayami.
ghrita snananantara shuddhodaka snanam
samarpayami.
sakala pujarthe akshatan.h samarpayami ||
## 29 a 4 madhu snanam (honey bath)##

om madhuvata ritayathe madhuksharanti


sindhavah madhvinah
santoshvadhih
madhunakta muthoshaso madhumatvarthivam
rajah madhudyau rastunah pita
madhumanno vanaspatirmadhumam astu suryah
madhvirgavo bhavantunah ||

sarvaushadhi samutpannam piyusha sadrisham


madhu,
snanartante maya dattam grihana parameshvara

om shri balakrishnaya namah, madhu snanam


samarpayami.
madhu snananantara shuddhodaka snanam
samarpayami.
sakala pujarthe akshatan.h samarpayami ||

## 29 a) 5 sharkara snanam (Sugar bath)##

om svadhuh pavasya divyaya janmane


svadhudarindraya suhavitu namne
svadurmitraya varunaya vayave brihaspataye
madhuma adabhyah ||
ikshu dandat.h samutpanna, rasyasnigdha tara
shubha
sharkareyam maya datta, snanartam
pratigrihyatam
om shri balakrishnaya namah, sharkara snanam
samarpayami.
sharkara snananantara shuddhodaka snanam
samarpayami.
sakala pujarthe akshatan.h samarpayami ||

## 29 b). gandhodaka snana (Sandlewud water


bath)##

om gandhadvaram duradharsha nitya pushpam


karishinim |
ishvarim sarva bhutanam tami hopa
vhayeshriyam ||
hari chandana sambhutam hari priteshcha
gauravat.h |
surabhi priya govinda gandha snanaya grihyatam
||

om shri balakrishnaya namah | gandhodaka


snanam samarpayami.
sakala pujarthe akshatan.h samarpayami ||

## 29 c) abhyanga snanam (Perfumed Oil


bath)##

om kanikradajvanusham prabhruvana.
iyathirvachamariteva navam |
sumangalashcha shakune bhavasi matva
kachidabhibhavishvya vidata ||

abhyangartha mahipala tailam pushpadi


sambhavam |
sugandha dravya sammishram sangrahana
jagatpate ||

om shri balakrishnaya namah, abhyanga snanam


samarpayami.
sakala pujarthe akshatan.h samarpayami ||

## 29 d) angodvartanakam (to clean the


body)##

angodvartanakam deva kasturyadi vimishritam |


lepanartham grihanedam haridra
kunkumairyutam ||

om shri balakrishnayanamah, angodvartanakam


samarpayami.
sakala pujarthe akshatan.h samarpayami ||

## 29 e) ushnodaka snanam (hot water


bath)##

nana tirthadahritam cha toyamushnam


mayakritam |
snanartham cha prayashchami svikurushva
dayanidhe ||

om shri balakrishnaya namah| ushnodaka


snanam samarpayami.
sakala pujarthe akshatan.h samarpayami ||
## 29 f) shuddodaka Snanam
(Pure water bath, sprinkle water all around)##

om apohishta mayo bhuvah | tana urje


dadhatana |
maheranaya chakshase | yovah shivatamorasah
tasyabhajayate hanah |
ushatiriva matarah | tasma arangamamavo |
yasya kshayaya jinvadha |
apo jana yathachanah ||

om shri balakrishnaya namah| shuddhodaka


snanam samarpayami.
sakala pujarthe akshatan.h samarpayami ||

##(after sprinkling water around , throw one


tulasi leaf to the north)##

## 30 maha abhiseka
( Sound the bell, pour water from kalasha)##

## 30 .a)Purusha Sukta:##

|| atha purushasuktam.h ||

aUm sahasrashirsha purushah sahasrakshah


sahasrapat.h .
sa bhumim vishvato vritva
atyatishthad.hdashangulam.h || 1||

purusha evedagam sarvam.h yad.hbhutam


yachchha bhavyam.h .
utamritatvasyeshanah yadannenatirohati || 2||

etavanasya mahima ato jyayaganshcha purushah


.
pado.asya vishva bhutani tripadasyamritam divi
|| 3||

tripadurdhva udaitpurushah
pado.asyehabhavatpunah .
tato vishvanvyakramat.h sashananashane abhi ||
4||

tasmadviradajayata virajo adhi purushah .


sa jato atyatichyata pashchad.hbhumitatho
purah || 5||

yatpurushena havisha deva yajnamatanvata .


vasanto asyasidajyam.h grishma
idhmashsharaddhavih || 6||

saptasyasan.h paridhayah trissapta samidhah


kritah .
deva yadyajnam tanvanah abadhnanpurusham
pashum.h .
tam yajnam barhishi praukshan.h purusham
jatamagratah .
tena deva ayajanta sadhya rishayashcha ye ||
7||

tasmadyajnatsarvahutah sambhritam
prishadajyam.h .
pashuga.nstaganshchakre vayavyan.h aranyan.h
gramyashchaye || 8||

tasmadyajnatsarvahutah richah samani jajnire .


chhanda.ngasi jajnire tasmat.h
yajustasmadajayata || 9||

tasmadashva ajayanta ye ke chobhayadatah .


gavo ha jajnire tasmat.h tasmajjata ajavayah ||
10||

yatpurusham vyadadhuh katidha vyakalpayan.h .


mukham kimasya kau bahu kavuru
padavuchyete || 11||

brahmanosya mukhamasit.h bahu rajanyah


kritah .
uru tadasya yadvaishyah pad.hbhyam shudro
ajayata || 12||

chandrama manaso jatah chakshoh suryo


ajayata .
mukhadindrashchagnishcha pranadvayurajayata
|| 13||

nabhya asidantariksham.h shirshno dyauh


samavartata .
padabhyam bhumirdishah shrotrat.h tatha
lokanga akalpayan.h || 14||
vedahametam purusham mahantam.h
adityavarnam tamasastu pare .
sarvani rupani vichitya dhirah
namani kritva.abhivadan.h yadaste || 15||

dhata purastadyamudajahara
shakrah pravidvanpradishashchatastrah .
tamevam vidyanamrita iha bhavati
nanyah pantha ayanaya vidyate || 16||

yajnena yajnamayajanta devah


tani dharmani prathamanyasan.h .
te ha nakam mahimanah sachante
yatra purve sadhyah santi devah || 17||
om shri balakrishnayanamah | purushasukta
snanam samarpayami. ||

## 30 b) shri sukta: ##

hiranyavarnam harinim suvarnarajatasrajam.h |


chandram hiranmayim lakshmim jatavedo
mamavaha || 1||
tam ma avaha jatavedo
lakshmimanapagaminim.h |
yasyam hiranyam vindeyam gamashvam
purushanaham.h || 2 ||
ashvapurvam rathamadhyam
hastinadapramodinim.h |
shriyam devimupahvaye shrirma devi jushatam.h
|| 3 ||
kansosmi tam hiranyaprakaramardram jvalantim
triptam tarpayantim.h |
padmesthitam padmavarnam tamihopahvaye
shriyam.h || 4 ||
chandram prabhasam yashasa jvalantim shriyam
loke devajushtamudaram.h |
tam padminimim sharanamaham
prapadye.alakshmirme nashyatam tvam vrine ||
5 ||
adityavarne tapaso.adhijato vanaspatistava
vriksho.atha bilvah |
tasya phalani tapasanudantumayantarayashcha
bahya alakshmih || 6 ||
upaitu mam devasakhah kirtishcha manina saha
|
pradurbhuto.asmi rashtresminkirtimriddhim
dadatu me || 7 ||
kshutpipasamalam jyeshthamalakshmim
nashayamyaham.h |
abhutimasamriddhim cha sarvam nirnudame
grihat.h || 8 ||
gandhadvaram duradharsham nityapushtam
karishinim.h |
Ishvarim sarvabhutanam tamihopahvaye
shriyam.h || 9 ||
manasah kamamakutim vachah satyamashimahi
|
pashunam rupamannasya mayi shrih shrayatam
yashah || 10 ||
kardamena prajabhutamayi sambhavakardama |
shriyam vasaya me kule mataram
padmamalinim.h || 11 ||
apah shrijantu snigdhani chiklitavasame grihe |
nichadevim mataram shriyam vasaya me kule ||
12 ||
ardram pushkarinim pushtim suvarnam
hemamalinim.h |
suryam hiranmayim lakshmim jatavedo ma
avaha || 13 ||
ardram yahkarinim yashtim pingalam
padmamalinim.h |
chandram hiranmayim lakshmim jatavedo ma
avaha || 14 ||
tam ma avaha jatavedo
lakshmimanapagaminim.h |
yasyam hiranyam prabhutam
gavodasyoshvanvindeyam purushanaham.h || 15
||
yah shuchih prayato bhutva
juhuyadajyamanvaham.h |
suktam paJnchadasharcham cha shrikamah
satatam japet.h || 16 ||
padmanane padma uru padmakshi
padmasambhave |
tanmebhajasi padmakshi yena saukhyam
labhamyaham.h || 17 ||
ashvadayi godayi dhanadayi mahadhane |
dhanam me jushatam devi sarvakamanshcha
dehi me || 18 ||
padmanane padmavipadmapatre padmapriye
padmadalayatakshi |
vishvapriye vishvamanonukule tvatpadapadmam
mayi sannidhatsva || 19 ||
putrapautram dhanam dhanyam
hastyashvadigaveratham.h |
prajanam bhavasi mata ayushmantam karotu me
|| 20 ||
dhanamagnirdhanam vayurdhanam suryo
dhanam vasuh |
dhanamindro brihaspatirvarunam dhanamastu te
|| 21 ||
vainateya somam piba somam pibatu vritraha |
somam dhanasya somino mahyam dadatu
sominah || 23 ||
na krodho na cha matsaryam na lobho nashubha
matih | |
bhavanti kritapunyanam bhaktanam shrisuktam
japet.h || 24 ||
sarasijanilaye sarojahaste
dhavalataranshukagandhamalyashobhe |
bhagavati harivallabhe manojne
tribhuvanabhutikari prasida mahyam.h || 25 ||
vishnupatnim kshamadevim madhavim
madhavapriyam.h |
lakshmim priyasakhim devim
namamyachyutavallabham.h || 26 ||
mahalakshmi cha vidmahe vishnupatni cha
dhimahi |
tanno lakshmih prachodayat.h || 27 ||
shrivarchasvamayushyamarogyamavidhachchhob
hamanam mahiyate |
dhanyam dhanam pashum bahuputralabham
shatasanvatsaram dirghamayuh || 28 ||
om shri balakrishnayanamah, shri sukta snanam
samarpayami.

## 30 c) Vishnu Sukta: ##

ato deva avantuno yato vishnurvichakra me


pratvivya saptadhamabhih, idam
vishnurvichakrame
tredha nidadhe padam, samuhvmasyapamsure
trini trini pada vichakrame, vishnurgopadabhyah
ato dharmanedharayan.h, vishnoha
karmanipashyatayeto vratani paspashe
indrasya yajnah sakha, tad.h vishnoh paramam
padam sada pashyanti surayah
diviva chakshuratatam.h tadvipraso vipanyavo
jagravamsaha samindhate
vishnoryatra ramam padham
devashya tva savituh
prasaveshvinorbhahubhyam pushno
hastabhyam.h
agneystejasa, suryashcha archasendrasyam
indriyenabhishiJnchami.

balaya shriyai yashasennadhyaya


amrutabhisheko astu
shantih pushthih tushthih cha astu
om shri balakrishnayanamah | maha abhisheka
snanam samarpayami ||

## 31 pratistapana ##
om namo krishnaya||
##(Repeat 12 times)##

om tadustu mitra varuna tadagne


samyorashmabhyamidame stushastam |
ashimahi gadhamuta pratishtham namo dive
brahate sadhanaya ||
om grahavai pratishthasuktam tat.h pratishtita
tamaya vacha |
sham stavyam tasmadyadyapidura iva pashun.h
labhate |
grahanevai nanajigamishati grahahi pashunam
pratishtha pratishtha ||

om shri balakrishnayasangaya saparivaraya


sayudhaya
sashaktikaya namah |
shri balakrishnam sangam saparivaram
sayudham sashaktikam
avahayami .
parivara sahita shri krishnayanamah.
supratishthamastu .

## 32 vastra
(offer two pieces of cloth for the Lord) ##

tam yajnam barhishi praukshan.h purusham


jatamagratah .
tena deva ayajanta sadhya rishayashcha ye ||
upaitu mam devasakhah kirtishcha manina saha
|
pradurbhuto surashtresminkirtim vriddhim
dadatu me ||

tapta kanchana samkasham pitambaram idam


hare
samgrihana jagannata krishna namostute

om shri balakrishnayanamah, vastrayugmam


samarpayami

## 33 yajnopavita ##

tasmadyajnatsarvahutah sambhritam
prishadajyam.h .
pashuga.nstaganshchakre vayavyan.h aranyan.h
gramyashchaye ||.

kshutpipasamalam jyeshthamalakshmim
nashayamyaham.h |
abhutimasamriddhim cha sarvam nirnudame
grihat.h ||

shri bala krishna devesha shridharananta


raghava
brahmasutramchottariyam grihana yadunandana

om shri balakrishnayanamah, yajnopavitam


samarpayami ||

## 34 Gandha ##
tasmadyajnatsarvahutah richah samani jajnire .
chhanda.ngasi jajnire tasmat.h
yajustasmadajayata ||

gandhadvaram duradharsham nityapushtam


karishinim.h |
Ishvarim sarvabhutanam tamihopahvaye
shriyam.h ||

kumkumagaru kasturi karpuram chandanam tata


tubhyam dasyami rajendra shri krishna svikuru
prabho

om shri balakrishnayanamah | gandham


samarpayami ||

## 35 hastabhusana##

om shri balakrishnayanamah | hasta bhushanam


samarpayami ||

## 36 nana parimala sravya ##

om ahiraiva bhogyeh paryeti bahum jaya hetim


paribhadamanah |
hastajno vishvavayunani
vidvan.hpumaspramansam paripatu vishvatah ||

om shri balakrishnayanamah | nana parimala


dravyam samarpayami ||
## 37 aksata ##

tasmadashva ajayanta ye ke chobhayadatah .


gavo ha jajnire tasmat.h tasmajjata ajavayah ||

manasah kamamakutim vachah satyamashimahi


|
pashunam rupamannasya mayi shrih shrayatam
yashah ||

shveta tundala samyuktan.h, kumkumena


virajitan.h
akshatan.h grihyatam deva, narayana namostute

shri balakrishnayanamah | akshatan.h


samarpayami ||

## 38 puspa ##

malyadini sugandhini, malyatadini vaiprabho


maya hritani pujartham, pushpani
pratigrahyatam

om shri balakrishnayanamah | pushpani


samarpayami ||

tulasi kunda mandara, jaji punnaga champakaih


kadamba karaviraishcha kusume shatapatrakaih

jalambujairbilvapatraishchampakai yadavam
vibhum.h
pujayishyamyaham bhaktya sangrihana
janardana

tulasi kunda mandara parijambujairyutam


vanamalam pradasyami grihana jagadishvara

om shri balakrishnayanamah |
patra pushpani,vanamalam cha samarpayami ||

## 39 nana alankara ##

kathi sutanguli yecha kunddale mukutham tatha


vanamalam kaustubham cha grihana
purushottama

shri balakrishnayanamah | nana alankaran


samarpayami ||

## 40 atah anga pujah ##

om shri krishnaya namah | padau pujayami ||


om rajivalochanaya namah | gulfau pujayami ||
om narakantakaya namah | januni pujayami ||
om vachaspataye namah | janghai pujayami ||
om vishvarupaya namah | urun pujayami ||

om balabhadranujaya namah | guhyam pujayami


||
om vishvamurtaye namah | jaghanam pujayami
||
om gopijana priyaya namah | katim pujayami ||
om paramatmane namah | udaram pujayami ||
om shrikantaya namah | hridayam pujayami ||

om yajnine namah | parshvau pujayami ||


om trivikramaya namah | prishthadeham
pujayami ||
om padmanabhaya namah | skandyau pujayami
||
om sarvastradharine namah | bahun.h pujayami
||

om shri balakrishnaya namah sarvangani


pujayami ||

## 41 atah puspa puja ##

om shri krishnaya namah | karavira pushpam


samarpayami ||
om shubhadragrajaya namah | jaji pushpam
samarpayami ||
om shashvataya namah | champaka pushpam
samarpayami ||
om rajivalochanaya namah | vakula pushpam
samarpayami ||
om shrimate namah | shatapatra pushpam
samarpayami ||
om rajendraya namah | kalhara pushpam
samarpayami ||
om yadupungavaya namah | sevantika pushpam
samarpayami ||
om rugminivallabhaya namah | mallika pushpam
samarpayami ||
om venunadapriyaya namah | iruvantika
pushpam samarpayami ||
om jitamitraya namah | girikarnika pushpam
samarpayami ||
om janardanaya namah | athasi pushpam
samarpayami ||
om nandagopapriyaya namah | parijata pushpam
samarpayami ||
om dantaya namah | punnaga pushpam
samarpayami ||
om vagmine namah | kunda pushpam
samarpayami ||
om satyavache namah | malati pushpam
samarpayami ||
om satyavikramaya namah | ketaki pushpam
samarpayami ||
om satyavritaya namah | mandara pushpam
samarpayami ||
om vritadharaya namah | patali pushpam
samarpayami ||
om devakinandanaya namah | ashoka pushpam
samarpayami ||
om dushtadhvamsine namah | puga pushpam
samarpayami ||
om navanita choraya namah | dadima pushpam
samarpayami ||
om sakalaguna sampannaya namah | deva daru
pushpam samarpayami ||
om putanantakaya namah | sugandha raja
pushpam samarpayami ||
om vedantasaraya namah | kamala pushpam
samarpayami ||

shri krishnaya namah | pushpapujam


samarpayami ||

## 42 ata patra pujah ##

om shri krishnaya namah | tulasi patram


samarpayami ||
om adipurushaya namah | jaji patram
samarpayami ||
om dhanvine namah | champaka patram
samarpayami ||
om pitru bhaktaya namah | bilva patram
samarpayami ||
om varapradaya namah | dhurvayugmam
samarpayami ||
om jitakrodhaya namah | sevantika patram
samarpayami ||
om jagadgurave namah | maruga patram
samarpayami ||
om mahadevaya namah | davana patram
samarpayami ||
om mahabhujaya namah | karavira patram
samarpayami ||
om saumyaya namah | vishnu kranti patram
samarpayami ||
om brahmanyaya namah | machi patram
samarpayami ||
om munisamstutaye namah | mallika patram
samarpayami ||
om mahayogine namah | iruvantika patram
samarpayami ||
om mahodaraya namah | apamarga patram
samarpayami ||
om paramapurushaya namah | parijata patram
samarpayami ||
om punyodayaya namah | dadima patram
samarpayami ||
om dayasagaraya namah | badari patram
samarpayami ||
om smitavaktraya namah | devadaru patram
samarpayami ||
om mitabhashine namah | shami patram
samarpayami ||
om purvabhashine namah | amra patram
samarpayami ||
om yadavaya namah | mandara patram
samarpayami ||
om yashodavatsalaya namah | vata patram
samarpayami ||
om jitavarashaye namah | kamala patram
samarpayami ||
om haraye namah | venu patram samarpayami
||

om krishnaya namah | patrapujam samarpayami

## 43 astottara puja (Chant dhyana shloka ) ##


## (if possible, chant shri vishnu
sahsranama )##
krishnaya vasudevaya haraye paramatmane |
pranata kleshanashaya govindaya namo namah
||

om shri krishnaya namah |


om kamalanathaya namah |
om vasudevaya namah |
om sanatanaya namah |
om vasudevatmajaya namah |
om punyaya namah |
om lilamanushavigrahaya namah |
om shrivatsa kaustubhadharaya namah |
om yashodavatsalaya namah |
om haraye namah |
om chaturbhujatta chakrasi
gadashankhadhyudhaya namah |
om devakinandanaya namah |
om shrishaya namah |
om nandagopapriyatmajaya namah |
om yamunavegasamharine namah |
om balabhadrapriyanujaya namah |
om putanajivitaharaya namah |
om shakatasurabhanjanaya namah |
om nandavrajajananandine namah |
om sachchidanandavigrahaya namah |
om navanitaviliptangaya namah |
om navanitanataya namah |
om anaghaya namah |
om navanitanavaharaya namah |
om muchukundaprasadakaya namah |
om shodashastrisahareshaya namah |
om tribhangimadhurakritaye namah |
om shukavagamritabdhindave namah |
om govindaya namah |
om yoginam pataye namah |
om vatsavatacharaya namah |
om anantaya namah |
om dhenukasuramardanaya namah |
om trinikritatrinavartaya namah |
om yamalarjuna bhanjanaya namah |
om uttalatalabhetre namah |
om tamalashyamalakritaye namah |
om gopagopishvaraya namah |
om yogine namah |
om kotisuryasamaprabhaya namah |
om ilapataye namah |
om parasmaijyotishe namah |
om yadavendraya namah |
om yadudvahaya namah |
om vanamaline namah |
om pitavasase namah |
om parijatapaharakaya namah |
om govardhanachalodhdartre namah |
om gopalaya namah |
om sarvapalakaya namah |
om ajaya namah |
om niranjanaya namah |
om kamajanakaya namah |
om kanjalochanaya namah |
om madhughne namah |
om madhuranathaya namah |
om dvarakanayakaya namah |
om baline namah |
om vridavanantasancharine namah |
om tulasidamabhushanaya namah |
om syamantakamanerhartre namah |
om naranarayanatmakaya namah |
om kubjakrishnanbaradharaya namah |
om mayine namah |
om paramapurushaya namah |
om mushtikasurachanuramallayudhda
visharadaya namah |
om samsaravairine namah |
om kamsaraye namah |
om muraraye namah |
om narakantakaya namah |
om anadibrahmacharine namah |
om krishnavyasanakarshakaya namah |
om shishupalashirashChetre namah |
om duryodhanakulantakaya namah |
om duryodhanakulantakaya namah |
om vidurakruravaradaya namah |
om vishvarupapradarshakaya namah |
om satyavache namah |
om satyasamkalpaya namah |
om satyabhamarataya namah |
om jayine namah |
om subhadrapurvajaya namah |
om vishnave namah |
om bhishmamuktipradayakaya namah |
om jagad.hgurave namah |
om jagannathaya namah |
om venunadavisharadaya namah |
om vrishabhasurabidhvamsine namah |
om banasurakarantakaya namah |
om yudhishthira pratishthatre namah |
om barhibaharvatamsakaya namah |
om parthasarathaye namah |
om avyaktaya namah |
om gitamritamahodadhaye namah |
om kaLiyaphanimanikyaranjitashripadambujaya
namah |
om damodaraya namah |
om yajnabhoktre namah |
om danavendravinashakaya namah |
om narayanaya namah |
om parabrahmane namah |
om pannagashana vahanaya namah |
om jalakrodasamasakta gopivastrapaharakaya
namah |
om punyashlokaya namah |
om tirthapadaya namah |
om vedavedyaya namah |
om dayanidhaye namah |
om sarvabhutatmakaya namah |
om paratparaya namah |

iti ashtottara pujam samarpayami ||

## 44 dhupam ##

vanaspatyudbhavo divyo gandhadyo


gandhavaththamah |
krishna mahipalo dhupoyam pratigrihyatam ||

yatpurusham vyadadhuh katidha vyakalpayan.h .


mukham kimasya kau bahu kavuru
padavuchyete ||

om shri balakrishnaya namah | dhupam


aghrapayami ||

## 45 dipam ##

sajyam trivarti samyuktam vahnina yojitum


maya
grihana mangalam dipam, trailokya timirapaham

brahmanosya mukhamasit.h bahu rajanyah


kritah |
uru tadasya yadvaishyah pad.hbhyam shudro
ajayata ||

om shri krishnayanamah | dipam darshayami ||

## 46 neivedyam ##

##(dip finger in water and draw a square


and 'shri' mark inside the square.
Place naivedya on 'shri'. remove lid and sprinkle
water around the vessel; place in each food item
one washed leaf/flower/akshatha)##

om krishnaya vidmahe balabhadraya dhimahi |


tanno vishnu prachodayat.h ||

om namah krishnaya||
##(show mudras)##

nirvishikaranartham tarksha mudra |


amrati karanartham dhenu mudra |
pavitrakaranartham shankha mudra |
sanrakshanartham chakra mudra |
vipulamaya karanartham meru mudra |

##touch naivedya and chant 9 times## 'aUm'

om satyantavartena parisinchami
##(sprinkle water around the naivedya)##

bhoh! svamin.h bhojanartham agashchadi


vijnapya
##(request Lord to come for dinner)##

sauvarne sthalivairye maniganakachite


goghritam
supakvam bhakshyam bhojyansha lehyanapi
sakalamaham joshyamna nidhaya nana shakai
rupetam
samadhu dadhi ghritam kshira paniya yuktam
tambulam chapi shri krishnam pratidivasamaham
manase chintayami

adya tishthati yat.hkinchit.h


kalpitashchaparangrahe
pakvannam cha paniyam yathopaskara
sanyutam
yathakalam manushyarthe mokshyamanam
shariribhih
tatsarvam krishnapujastu prayatam me
janardana
sudharasam suviphulam aposhanamidam
tava grihana kalashanitam yatheshtamupa
bhujjyatam ||

om shri balakrishnaya namah |


amritopastaranamasi svaha ||
##(drop water from shankha)##

om pranatmane narayanaya svaha .


om apanatmane vasudevaya svaha .
om vyanatmane samkarshanaya svaha .
om udanatmane pradyumnaya svaha .
om samanatmane aniruddhaya svaha .

om namah krishnaya.

naivedyam grihyatam deva bhakti me achalam


kuruh |
ipsitam me varam dehi ihatra cha param gatim.h
||

shri krishna namastubhyam maha naivedyam


uttamam |
sangrihana surashreshtha bhakti mukti
pradayakam ||
chandrama manaso jatah chakshoh suryo
ajayata .
mukhadindrashchagnishcha pranadvayurajayata
||

ardram pushkarinim pushtim suvarnam


hemamalinim.h |
suryam hiranmayim lakshmim jatavedo ma
avaha ||

om shri balakrishnaya namah |

naivedyam samarpayami ||

##(cover face with cloth and chant gayatri


mantra
five times or repeat 12 times )##
om balakrishnaya namah |

sarvatra amritopidhanyamasi svaha |

om shri balakrishnaya namah |


uttaraposhanam samarpayami ||

##(Let flow water from shankha)##


## 47 maha phalam
(put tulasi/akshata on a big fruit)##

idam phalam mayadeva sthapitam puratasthava


|
tena may saphalavaptirbhavet.h janmanijanmani
||

om shri balakrishnaya namah | mahaphalam


samarpayami .

## 48 phalastaka
(put tulasi/akshata on fruits)##

kushmanda matulingam cha karkati dadimi


phalam.h
rambha phalam jambiram badaram tata

om shri balakrishnaya namah | phalashtakam


samarpayami ||

## 49 karodwartana ##

karodvartankam devamaya dattam hi bhaktithah


|
charu chandra prabham divyam grihana
jagadishvara ||

om shri balakrishnayanamah |
karodvarthanarthe chandanam samarpayami ||

## 50 tambulam ##

pugiphalam satambulam nagavalli dalairyutam.h


|
tambulam grihyatam krishna yela lavanga
samyuktam.h ||

om shri balakrishnayanamah | pugiphala


tambulam samarpayami ||

## 51 daksina ##

hiranya garbha garbhastha hemabija


vibhavasoh .
ananta punya phalada athah shantim
prayashchami ||

om shri balakrishnayanamah | suvarna pushpa


dakshinam samarpayami ||

## 52 maha nirajana ##

shriyai jatah shriya aniriyaya shriyam vayo


jaritrabhyo dadati
shriyam vasana amritattva mayan.h bhavanti
satya samidha mitadrau
shriya yevainam tachshria madadhati santata
mricha vashat.hkrityam
santatamai sandhiyate prajaya pashubhirya
yevam veda ||

om shri balakrishnayanamah | mahanirajanam


dipam samarpayami ||

## 53 karpura dipa ##
archata prarichata priyame daso archata |
archantu putraka vata purana drishnavarchata ||

karpurakam maharaja rambhodbhutam cha


dipakam |
mangalartham mahipala sangrihana jagatpate
||

om shri balakrishnayanamah | karpura dipam


samarpayami ||

## 54 pradaksina ##

nabhya asidantariksham.h shirshno dyauh


samavartata |
padabhyam bhumirdishah shrotrat.h tatha
lokanga akalpayan.h ||

ardram yahkarinim yashtim pingalam


padmamalinim.h |
chandram hiranmayim lakshmim jatavedo ma
avaha ||

yani kani cha papani janmantara kritani cha |


tani tani vinashyanti pradakshine pade pade ||

anyatha sharanam nasti, tvamev sharnam mama


tasmat karunya bhavena raksha rakhsa
ramapate

shri balakrishnayanamah | pradakshinan.h


samarpayami ||

## 55 namaskara ##

namo brahmanya devaya gobrahmanahitaya cha


|
jagadhitaya krishnaya govindaya namo namah ||

krishnaya vasudevaya haraye paramatmane |


pranatakleshanashaya govindaya namo namah ||

namastubhyam jagannatha devakitanaya prabho


vasudevatmajanantha yashodanandavardhana
govinda gokuladhara gopikanta namostute

saptasyasan.h paridhayah trissapta samidhah


kritah |
deva yadyajnam tanvanah abadhnanpurusham
pashum.h ||

tam ma avaha jatavedo


lakshmimanapagaminim.h |
yasyam hiranyam prabhutam
gavodasyoshvanvindeyam purushanaham.h ||

namah | sarva hitartaya jagadara hetave


shrashtangoyam pranamaste prayatnena maya
kritah
urusa shirasa drishtva, manasa vachasa tata
padbhyam karabhyam janubhyam,
pranamoshtanga muchyate
shatyenapi namaskaran, kurvatah shargna
panaye
shata janmarchitam papam, tat kshanadeva
nashyati

shri balakrishnayanamah | namaskaran


samarpayami ||

## 56 rajopachara ##

grihana parameshana saratne chhatra chamare


|
darpanam vyajinam chaiva rajabhogaya
yatnathah ||

shri balakrishnaya namah | chhatram


samarpayami .
shri balakrishnaya namah | chamaram
samarpayami .
shri balakrishnaya namah | gitam
samarpayami .
shri balakrishnaya namah | nrityam
samarpayami .
shri balakrishnaya namah | vadyam
samarpayami .

shri balakrishnaya namah |


samasta rajopachararthe akshatan.h
samarpayami ||
## 57 mantra puspa ##

yajnena yajnamayajanta devasthani dharmani


prathamanyasan.h |
tehanakam mahimanah sachant yatra purve
sadya santi devah ||

yah shushih prayatobhutva juhuyadajya


manvaham.h |
suktam pancha dasharcham cha shri kamah
satatam japet.h ||
vidya buddhi dhaneshvarya putra pautradi
sampadah |
pushpanjali pradanena dehime ipsitam varam.h
||

namastvanantaya sahasra murtaye sahasra


padakshi shiroru bahave |
sahasra namne purushaya shashvate sahasra
koti yugadharine namah ||

om namo mahadbhyo namo arbhakebhyo


namno yuvabhyo nama ashinebhyah
yajam devanya dishakrava mama jayasah sham
samavrikshideva ||
om mamattunah parijnavasarah mamattu vato
apam vrashanvan.h
shishitamindra parvata yuvannasthanno
vishvevarivasyantu devah ||
om kathata agne shuchiyanta ayordadashurvaje
bhirashushanah
ubheyattoketanaye dadhana ritasya
samanrinayanta devah ||

yajnena yajna maya janta devastani dharmani


pratamanyasan,
teha nakam mahimanah sachant yatra purve
sadya santi devah

om rajadhi rajaya , prasahya sahine , namo


vayam vaishravanaya
kurmahe same kaman.h , kama kamaya
mahyam , kameshvaro
vaishravano dadhatu ,kuberaya vaishravanaya
maharajaya namah ||

om svasti , samrajyam , bhojyam , svarajyam ,


vairajyam ,
parameshtham rajyam
maharajyamadhipatyamayam samanta
paryayisyat.h sarva bhaumah sarvayushah,
antada ,
parardhat.h , prithivyai samudra paryantaya
ekaraliti tadapyesha
shlokobhigito marutah , pariveshtaro
maruttasya vasan.h grahe
avikshitasya kamaprervishvedeva sabhasada iti
||

shri balakrishnayanamah | mantrapushpam


samarpayami ||
## 58 sankha bramana ##
##(make three rounds of shankha with water
like arati and pour down;
chant om 9 times and show mudras)
##
imam apashivatama imam sarvasya bheshaje .
imam rashtrasya vardhini imam rashtra
bhratomata ||

## 59 arghya pradanam ##

kumbha prarthana

namaste devadevesha namaste dharani dhara |


namaste padmanabhaya sudhakumbha
namostute ||

om jyotsnampate namastubhyam namaste


jyotishampate |
namaste rohinikanta sudhakumbha namostute ||

arghya mantra

om jata kansa vadharthaya bhubharottaranaya


cha |
kauravanam vinashaya daityanam nidhanaya cha
|
pandavanam hitarthaya dharma samsthapanaya
cha |
grihanarghyam mayadattam devakya sahito hare
||
devaki sahit shri krishnaya idam arghyam dattam
na mama

kshirodarnava sambhuta atrigotra samudbhava


grihanarghyam mayadattam rohinya sahitah
shashin
rohini sahita chandraya idam arghyam dattam na
mama

tithe parama kalyani matarmangaladayini


nakshatra tarake tubhyam grahanarghyam
namostute
nakshatra taraka sahita tithaya idamarghyam
dattam na mama

prarthana:

krishnam cha balabhadram cha vasudevam cha


devakim |
nandagopam yashodam cha subhadram tatra
pujayet ||

adya stitwa niraharah shvobhute parameshwara


bhokshyami pundarikaksha asmin janmashtami
vrate

mantrahinam, kriyahinam, bhaktihinam


janardana
yatpujitam maya deva paripurnam tadastu mey
yasya smritya cha namnoktya, tapah, puja,
kriyadishu
nunam sampurnatam yati sadyo vandey
tamachyutam.h

om klim krishnaya namah | prarthanam


samarpayami ||

## 60 tirta prasana ##

om shriyah kantaya kalyana nidhaye


nidhayertinam.h |
shri venkata nivasaya, shrinivasaya mangalam.h
||

sarvada sarva karyeshu, nasti tesham


amangalam.h |
yesham hridayistho bhagavan, mangalayatano
harih ||

labhastesham jayastesham kutastesham


parajayah |
yesham indivara shyamo hridayasto janardanah
||

akala mrityu haranam sarva vyadhi


upashamanam |
sarvadurotopa shamanam shri vishnu
padodakam shubham ||

## 61 visarjana puja ##
aradhitanam devatanam punah pujasma karishye
||
shri balakrishnasvami devatabhyo namah ||

pujante chhatram samarpayami | chamaram


samarpayami |
nrityam samarpayami | gitam samarpayami |
vadyam samarpayami | andolik.h arohanam
samarpayami |
ashvarohanam.h samarpayami | gajarohanam
samarpayami |

shri krishna svami devatabhyo namah |


samasta rajopachara , devopachara ,
shaktyupachara ,
bhaktyupachara pujam samarpayami ||

## punah puja ##

om shantakaram bhujaga shayanam


padmanabham suresham.h |
vishvadharam gagana sadrisham megha varnam
shubhangam.h |
lakshmikantam kamalanayanam yogibhirdhyana
gamyam.h |
vande vishnum bhavabhayaharam sarva lokaika
natham.h ||

om shri balakrishnaya namah | dhyayami,


dhyanam samarpayami ||
om shri balakrishnaya namah | avahayami ||
om shri balakrishnaya namah | asanam
samarpayami ||
om shri balakrishnaya namah | padyam
samarpayami ||
om shri balakrishnaya namah | arghyam
samarpayami ||
om shri balakrishnaya namah | achamaniyam
samarpayami ||
om shri balakrishnaya namah | snanam
samarpayami ||
om shri balakrishnaya namah | panchamrita
snanam samarpayami ||
om shri balakrishnaya namah | maha
abhishekam samarpayami ||
om shri balakrishnaya namah | vastrayugmam
samarpayami ||
om shri balakrishnaya namah | yajnopavitam
samarpayami ||
om shri balakrishnaya namah | gandham
samarpayami ||
om shri balakrishnaya namah | hastabhushanam
samarpayami ||
om shri balakrishnaya namah | nana parimala
dravyam samarpayami ||
om shri balakrishnaya namah | akshatan.h
samarpayami ||
om shri balakrishnaya namah | pushpani
samarpayami ||
om shri balakrishnaya namah | nana alankarani
samarpayami ||
om shri balakrishnaya namah | anga pujam
samarpayami ||
om shri balakrishnaya namah | pushpa pujam
samarpayami ||
om shri balakrishnaya namah | patra pujam
samarpayami ||
om shri balakrishnaya namah | avarana pujam
samarpayami ||
om shri balakrishnaya namah | ashtottara
pujam samarpayami ||
om shri balakrishnaya namah | dhupam
aghrapayami ||
om shri balakrishnaya namah | dipam
darshayami ||
om shri balakrishnaya namah | naivedyam
samarpayami ||
om shri balakrishnaya namah | maha phalam
samarpayami ||
om shri balakrishnaya namah | phalashtakam
samarpayami ||
om shri balakrishnaya namah |
karodwartanakam samarpayami ||
om shri balakrishnaya namah | tambulam
samarpayami ||
om shri balakrishnaya namah | dakshinam
samarpayami ||
om shri balakrishnaya namah | maha nirajanam
samarpayami ||
om shri balakrishnaya namah | karpura dipam
samarpayami ||
om shri balakrishnaya namah | pradakshinam
samarpayami ||
om shri balakrishnaya namah | namaskaran.h
samarpayami ||
om shri balakrishnaya namah | rajopacharan.h
samarpayami ||
om shri balakrishnaya namah | mantrapushpam
samarpayami ||

## 62 atma samarpana ##

anena maya kratena, shribalakrishna


janmashtami vratena,
shri krishnah suprita suprasanna varada
bhavatu.
madhye mantra, tantra svara, varna
nyunatirikta,lopa, dosha,
prayashchittartham achyutanantagovinda maha
mantra japam karishye ||

om achyuthaya namah | om anantaya namah |


om govindaya namah |
om achyuthaya namah | om anantaya namah |
om govindaya namah |
om achyuthaya namah | om anantaya namah |
om govindaya namah |
om achyuta ananta govindebhyo namah ||

kayena vacha manasendriyerva, buddhyatmana


va prakriteh svabhavat.h |
karomi yadyat.h sakalam parasmai narayanayeti
samarpayami ||
namasmaromi, shri krishna devata prasadam
shirasa grihnami ||

## 63 ksamapana ##

aparadha sahasrani kriyante aharnisham maya |


tani sarvani me deva kshamasva purushottama
||

yantu deva gana sarve pujam adaya partivim |


ishta kamyartha sidhyartham punaragamanaya
cha ||

##(shake the kalasha)##

|| shri krishnarpanamastu ||

You might also like