You are on page 1of 20

शब्दाः

LIST OF DECLENSIONS

देव कवि भानु धातृ रमा गो

फल मति तनु पितृ

नदी वधू मातृ

वारि मधु
BASIC STRUCTURE
एकवचनं द्विवचनं बहुवचनं

प्रथमाविभक्तिः
द्वितीयाविभक्तिः
तृतीयाविभक्तिः
चतुर्थीविभक्तिः
पञ्चमीविभक्तिः
षष्ठीविभक्तिः
सप्तमीविभक्तिः

संबोधनप्रथमाविभक्तिः
अकारान्तः पुंलिङ्गः "देव" शब्दः

देवेन
अकारान्तः नपुंसकलिङ्गः "फल" शब्दः
इकारान्तः पुंलिङ्गः "कवि" शब्दः
SHORT NOTES
1. In the declensions of मति / तनु
From चतुर्थीविभक्तिः to सप्तमीविभक्तिः for एकवचनं
(4th line) (7th line)
consists of two columns.
Left side column follows कवि / भानु structure
Right side column follows नदी / वधू structure
2. कवि / मति and भानु / तनु
structure differs at 1. द्वितीया – बहुवचनं
2. तृतीया -- एकवचनं
इकारान्तः स्त्रीलिङ्गः "मति" शब्दः

मत्यै

मत्याः
ईकारान्तः स्त्रीलिङ्गः "नदी" शब्दः
इकारान्तः नपुंसकलिङ्गः "वारि" शब्दः

वारिणी
उकारान्तः पुंलिङ्गः "भानु" शब्दः
उकारान्तः स्त्रीलिङ्गः "तनु" शब्दः

तनवे/तन्वै

तनोः/तन्वाः

तनोः/तन्वाः

तनौ / तन्वाम्
उकारान्तः नपुंसकलिङ्गः "मधु" शब्दः
ऊकारान्तः स्त्रीलिङ्गः "वधू" शब्दः
ऋकारान्तः पुंलिङ्गः "धातृ" शब्दः
ऋकारान्तः स्त्रीलिङ्गः "मातृ" शब्दः

मातॄः

मातॄणाम्
ऋकारान्तः पुंलिङ्गः "पितृ" शब्दः

पितॄन्

पितृभिः

पितॄणाम्
ओकारान्तः पुंलिङ्गः "गो" शब्दः
आकारान्तः स्त्रीलिङ्गः "रमा" शब्दः
--END--

You might also like