You are on page 1of 5

PURUSHA SOOKTAM

sahasrar purua | sahasrka sahasrapt |


sa bhmi vivato vtv | atyatihaddaguam ||
purua evedag sarvam | yadbhta yacca bhavyam |
utmtatva syena | yadannentirohati ||
etvnasya mahim | ato jyyg-ca prua |
pdosya viv bhtni | tripdasymta divi ||
tripdrdhva udaitpurua | pdosyehbhavtpuna |
tato viva-vyakrmat | sannaane abhi ||
tasmdvirajyata | virjo adhi prua |
sa jto atyaricyata | pacd-bhmimatho pura ||
yatpuruea havi | dev yaamatanvata |
vasanto asysdjyam | grma idhmaaradhdhavi ||
saptsysan-paridhaya | tri sapta samidha kt |
dev yadyaa tanvn | abadhnan-purua paum ||
ta yaja barhii praukan | purua jtamagrata |
tena dev ayajanta | sdhy ayaca ye ||
tasmdyajt-sarvahuta | sambhta padjyam |
pag-stg-cakre vyavyn | rayn-grmyca ye ||
tasmdyajtsarvahuta | ca smni jaire |
chandgsi jajire tasmt | yajustasmdajyata ||
tasmdav ajyanta | ye ke cobhaydata |
gvo ha jajire tasmt | tasmjjt ajvaya ||
yatpurua vyadadhu | katith vyakalpayan |
mukha kimasya kau bh | kvr pdvucyete ||
brhmaosya mukhamst | bh rjanya kta |
r tadasya yadvaiya | padbhyg dro ajyata ||
candram manaso jta | cako sryo ajyata |
mukhdindracgnica | prdvyurajyata ||
nbhy sdantarikam | ro dyau samavartata |
padbhy bhmirdia rotrt | tath lokgm akalpayan ||
vedhameta purua mahntam | dityavara tamasastu pre |
sarvi rpi vicitya dhra | nmni ktvbhivadan, yadste ||
dht purastdyamudjahra | akra pravidvn-pradiacatasra |
tameva vidvnamta iha bhavati | nnya panth ayanya vidyate ||
yajena yajamayajanta dev | tni dharmi prathamnysan |
te ha nka mahimna sacante | yatra prve sdhyssanti dev ||
Om Namo Narayanaya


UTTARA NARAYANAM
adbhya sambhta pthivyai rascca | vivakarmaa samavartatdhi |
tasya tva vidadhadrpameti | tatpuruasya vivamjnamagre ||
vedhameta purua mahntam | dityavara tamasa parastt |
tameva vidvnamta iha bhavati | nnya panth vidyateyanya ||
prajpaticarati garbhe anta | ajyamno bahudh vijyate |
tasya dhr parijnanti yonim | marcn padamicchanti vedhasa ||
yo devebhya tapati | yo devn purohita |
prvo yo devebhyo jta | namo rucya brhmaye ||
ruca brhma janayanta | dev agre tadabruvan |
yastvaiva brhmao vidyt | tasya dev asan vae ||
hrca te lakmca patnyau | ahortre prve |
nakatri rpam | avinau vyttam |
ia mania | amu mania | sarva mania ||

NARAYANA SOOKTAM
sahasrara deva vivka vivaambhuvam |
viva nryaa devamakara parama padam |
vivata paramnnitya viva nryaag harim |
vivameveda purua-stadviva-mupajvati |
pati vivasytmevarag vatag iva-macyutam |
nryaa maheya vivtmna paryaam |
nryaaparo jyotirtm nryaa para |
nryaapara brahma tattva nryaa para |
nryaaparo dhyt dhyna nryaa para |
yacca kicijjagatsarva dyate ryatepi v ||

antarbahica tatsarva vypya nryaa sthita |
anantamavyaya kavig samudrenta vivaambhuvam |
padmakoa-pratkag hdaya cpyadhomukham |
adho niy vitasynte nbhymupari tihati |
jvlamlkula bht vivasyyatana mahat |
santatag ilbhistu lambatykoasannibham |

tasynte suirag skma tasmin sarva pratihitam |
tasya madhye mahnagnir-vivrcir-vivatomukha |
sograbhugvibhajantiha-nnhramajara kavi |
tiryagrdhvamadhay ramayastasya santat |
santpayati sva dehampdatalamastaka |
tasyamadhye vahniikh ayordhv vyavasthita |
nlato-yadamadhyasthd-vidhyullekheva bhsvar |
nvrakavattanv pt bhsvatyapam |
tasy ikhy madhye paramtm vyavasthita |
sa brahma sa iva sa hari sendra sokara parama svar ||

tag satya para brahma purua kapigalam |
rdhvareta virpka vivarpya vai namo nama ||

o nryaya vidmahe vsudevya dhmahi | tanno viu pracodayt ||

viShNornukam vIryANi pravocham yah pArThivAni viMaMe rajAgamsi
yo askabhAyadhuththaragam sadhasTham vichakraMANasthreDhorugAyo
viShNorarAtaMasi viShNoh pRuShTaMasi viShNoshshnapthresTho
viShNossyUrasi viShNorDhruvaMasi vaiShNavaMasi viShNave thvA ||
Om Vishnave Narayaaaya Namaha
o nti nti nti ||

You might also like