You are on page 1of 3

herambopaniṣad

स -
saha navavatu iti - śantiḥ

| स स स स |
athāto herambopaniṣadaṃ vyāravyāsyāmaḥ | gaurī sā sarvamaḍgalā sarvajñaṃ
parisametyovāca |

|
adhīhi bhagavannātmavidyāṃ praśastāṃ yayā janturmucyate māyayā ca |

स || १ ||
yato duḥkhādvimukto yāti lokaṃ paraṃ śubhraṃ kevalaṃ sātcikkaṃ ca || 1 ||

स स |
tāṃ vai sa hovāca mahānukampāsindhurbandhurbhuvanasya goptā |

स स || २ ||
śraddhasvaitadgauri sarvātmanā tvaṃ mā te bhūyaḥ saṃśayo'smin kadācit || 2 ||

स |
herambatatve paramātmasāre no vai yogānnaiva tapobalena |

|| ३ ||
naivāyudhaprabhāvato maheśi dagdhaṃ purā tripuraṃ daivayogāt || 3 ||

स |
tasyāpi herambaguroḥ prasādādyathā viriñcirgaruḍo mukundaḥ |

स स || ४ ||
devasya yasyaiva balena bhūyaḥ svaṃ svaṃ hitaṃ prāpya sukhena sarvam || 4 ||

स |
modante sve sve pade puṇyalabdhe sarvairdevaiḥ pūjanīyo gaṇeśaḥ |

स || ५ ||
prabhuḥ prabhūṇāmapi vighnarājaḥ sindūravarṇaḥ puruṣaḥ purāṇāḥ || 5 ||
स |
lakṣmīsahāyo'dvayakuñjarākṛtiścaturbhujaścandrakalākalāpaḥ |

|| ६ ||
māyāśarīro madhurasvabhāvastasya dhyānat pūjanāttatsvabhāvāḥ || 6 ||

सस स स स |
saṃsārapāraṃ munayo'pi yānti sa vā brahmā sa prajeśo hariḥ saḥ |

स सए स स || ७ ||
indraḥ sa candraḥ paramaḥ parātmā sa eva sarvo bhuvanasya sākṣī || 7 ||

सस स |
sa sarvalokasya śubhāśubhasaya taṃ vai jñātvā mṛtyumatyeti jantuḥ |

स || ८ ||
nānyaḥ panthā duḥkhavimuktihetuḥ sarveṣu gaṇeśamekam || 8 ||

सए |
vijñāya taṃ mṛtyumukhāt pramucyate sa evamāsthāya śarīramekam |

स स || ९ ||
māyāmayaṃ mohayatīva sarvaṃ sa pratyahaṃ kurute karmakāle || 9 ||

सए |
sa eva karmāṇi karoti devo hyeko gaṇeśo bahudhā niviṣṭaḥ |

स स स || १० ||
sa pūjitaḥ san sumukhā'bhimūtvā dantīmukhā'bhīṣṭamanantaśakti || 10 ||

स स |
sa vai balaṃ balināmagragaṇyaḥ puṇyaḥ śaraṇyaḥ sakalasya jantoḥ |

स || ११ ||
tamekadantaṃ gajavaktramīśaṃ vijñāya duḥkhāntamupaiti sadyaḥ || 11 ||

|
lambodaro'haṃ puruṣottamo'haṃ vighnāntako'haṃ vijayātmako'haṃ |

सस || १२ ||
nāgānano'haṃ namatāṃ susiddhaḥ skandāgragaṇyo nikhilo'hamasmi || 12 ||
|
na me'ntarāyo na ca karmalopo na puṇyapāpe mama tanmayasya |

ए || १३ ||
evaṃ viditvā gaṇanāthatattvaṃ nirantarāyaṃ nijabodhabījaṃ || 13 ||

स स |
kṣemaṅkaraṃ santatasaukhyahetuṃ prayānti śuddhaṃ gaṇanāthatattvam |

स स स |
vidyāmimāṃ prāpya gaurī maheśādabhīṣṭasiddhiṃ samavāpa sadyaḥ |

स || १४ ||
pūjyā parā sā ca jajāpa mantraṃ śambhuṃ patiṃ prāpya mudaṃ hyavāpa || 14 ||

सस |
ya imāṃ herambopaniṣadamadhīte sa sarvān kāmān labhate |

सस |
sa sarvapāpairmukto bhavati |

सस |
sa sarvairvedairjñārto bhavati

सस |
sa sarvairdevaiḥ pūjito bhavati |

सस |
sa sarvavedapārāyaṇaphalaṃ labhate |

स स ए |
sa gaṇeśasāyujyamavāpnoti ya evaṃ veda |

||
ityupaniṣad ||


iti herambopaniṣad samāptā

You might also like