You are on page 1of 2

ŚRĪ 

MAHĀLAKṢMYAṢṬAKAM
indra uvāca

namaste'stu mahāmāye śrīpīṭhe surapūjite |
śaṅkacakragadāhaste mahālakṣmi namo'stu te || 1 ||

namaste garuḍārūḍhe kolāsurabhayaṅkari |
sarvapāpahare devi mahālakṣmi namo'stu te || 2 ||

sarvajñe sarvavarade sarvaduṣṭabhayaṅkari |
sarvaduḥkhahare devi mahālakṣmi namo'stu te || 3 ||

siddhibuddhiprade devi bhuktimuktipradāyini |
mantrapūte sadā devi mahālakṣmi namo'stu te || 4 ||

ādyantarahite devi ādyaśaktimaheśvari |
yogaje yogasambhūte mahālakṣmi namo'stu te || 5 ||

sthūlasūkṣmamahāraudre mahāśakti mahodare |
mahāpāpahare devi mahālakṣmi namo'stu te || 6 ||

padmāsanasthite devi parabrahmasvarūpiṇi |
parameśi jaganmātaḥ mahālakṣmi namo'stu te || 7 ||

śvetāmbaradhare devi nānālaṅkārabhūṣite |
jagatsthite jaganmātarmahālakṣmi namo'stu te || 8 ||

mahālakṣmyaṣṭakaṃ stotraṃ yaḥ paṭhedbhaktimānnaraḥ |
sarvasiddhimavāpnoti rājyaṃ prāpnoti sarvadā || 9 ||

ekakāle paṭhennityaṃ mahāpāpavināśanam |
dvikālaṃ yaḥ paṭhennityaṃ dhanadhānyasamanvitaḥ || 10 ||

trikālaṃ yaḥ paṭhennityaṃ mahāśatruvināśanam |
mahālakṣmīrbhavennityaṃ prasannā varadā śubhā || 11 ||

Chinmaya Mission Mauritius | www.chinmayamauritius.com


शर्ी महाल म्य कम्

इन्दर् उवाच

नमस्तेऽस्तु महामाये शर्ीपीठे सुरपूिजते ।


शङ्कचकर्गदाहस्ते महालि म नमोऽस्तु ते ॥ १ ॥

नमस्ते गरुडारूढे कोलासुरभयङ्किर ।


सवर्पापहरे देिव महालि म नमोऽस्तु ते ॥ २ ॥

सवर्ज्ञे सवर्वरदे सवर्द ु भयङ्किर ।


सवर्दःु खहरे देिव महालि म नमोऽस्तु ते ॥ ३ ॥

िसि बुि पर्दे देिव भुिक्तमुिक्तपर्दाियिन ।


मन्तर्पूते सदा देिव महालि म नमोऽस्तु ते ॥ ४ ॥

आ न्तरिहते देिव आ शिक्तमहे िर ।


योगजे योगसम्भूते महालि म नमोऽस्तु ते ॥ ५ ॥

स्थूलसू ममहारौदर्े महाशिक्त महोदरे ।


महापापहरे देिव महालि म नमोऽस्तु ते ॥ ६ ॥

प ासनिस्थते देिव परबर् स्वरूिपिण ।


परमेिश जगन्मातः महालि म नमोऽस्तु ते ॥ ७ ॥

ेताम्बरधरे देिव नानालङ्कारभूिषते ।


जगित्स्थते जगन्मातमर्हालि म नमोऽस्तु ते ॥ ८ ॥

महाल म्य कं स्तोतर्ं यः पठे िक्तमा रः ।


सवर्िसि मवा ोित राज्यं पर्ा ोित सवर्दा ॥ ९ ॥

एककाले पठे ि त्यं महापापिवनाशनम् ।


ि कालं यः पठे ि त्यं धनधान्यसमिन्वतः ॥ १० ॥

ितर्कालं यः पठे ि त्यं महाशतर्ुिवनाशनम् ।


महाल मीभर्वेि त्यं पर्स ा वरदा शुभा ॥ ११ ॥

Chinmaya Mission Mauritius | www.chinmayamauritius.com

You might also like