You are on page 1of 20

Amṛtasiddhi

Text as edited by James Mallinson and Péter-Dániel Szántó in The Amṛtasiddhi and
Amṛtasiddhimūla: The Earliest Texts of the Haṭhayoga Tradition, Collection Indologie 150, Haṭha
Yoga Series 2, Institut Français de Pondichéry/École française d’Extrême-Orient, Pondicherry
2021), extracted from publication input file by James Mallinson November 2021.

nābhau śubhrāravindaṃ tadupari vimalaṃ maṇḍalaṃ caṇḍaraśmeḥ


saṃsārasyaikasārā tribhuvanajananī dharmavartmodayā yā |
tasmin madhye trimārge tritayatanudharāṃ chinnamastāpraśastāṃ
tāṃ vande jñānarūpāṃ maraṇabhayaharāṃ yoginīṃ yogamudrām ||0.1||

1. śarīravivekaḥ

śrīmadvirūpanāthāya namaḥ saṃtānadhāriṇe |


gurave sārthavāhāya siddhavartmānugacchatām ||1.1||

ajñānaviṣanidrā me jñānapīyūṣadhārayā |
nihatā yena vaidyena tasmai śrīgurave namaḥ ||1.2||

susabhyānāṃ prabodhāyāmṛtasiddhir ihocyate |


protsāhāyātmanaḥ śāntyāsabhyānāṃ madaśāntaye ||1.3||

ślāghyaṃ jñānavatāṃ sarvaṃ proktaṃ hi yad idaṃ mayā |


jñānino yat parānandair nandante vītarāgiṇaḥ ||1.4||

ajñāne naiva vaktavyaṃ dūṣaṇaṃ mama bhāṣaṇe |


ajñānam ātmanaś caiva vaktavyaṃ satyabhāṣaṇe ||1.5||

kṣīrasāraṃ yathā kṣīrān mathanāt sāram uddhṛtam |


idaṃ guruprasādena tathā tantrāntarānmayā ||1.6||

jñānam ekaṃ suvistārair uktaṃ siddhaiḥ pṛthak pṛthak |


avartmasaṃsthitair mūḍhaiḥ sarvaṃ tad vyākulīkṛtam ||1.7||

jñātvā ca sarvaśāstrāṇi bhrāntvā pṛthvīṃ sasāgarām |


muhyanti jñānamārgeṣu sūryaraśmau mṛgā yathā ||1.8||

siddhagurumukhāl labdhvā sopāyaṃ tattvam uttamam |


tantrāṇāṃ tena guhyārthaṃ samāsena vadāmy aham ||1.9||

śarīre yāni sārāṇi sādhyāni vividhāni ca |


kathayāmi samāsena paripāṭyānupūrvaśaḥ ||1.10||

śarīraṃ madhyamārūpaṃ candraṃ sūryaṃ tathānalam |


vāyutattvaṃ tathā binduṃ cittaṃ ca prakṛtiṃ guṇam ||1.11||

mahāmudrāṃ mahābandhaṃ vedham abhyāsasādhakau |


avasthām amṛtaṃ kālam ānandaṃ dhyānam advayam ||1.12||

mahodayaṃ mahāsiddhiṃ mahābhūtaparikṣayam |


mahāmudrābhilāpaṃ ca mahānirvāṇagocaram ||1.13||
vistareṇa samākhyātuṃ jhaṭity atra na śakyate |
saṃkṣepataḥ śarīrasya māhātmyam ucyate mayā ||1.14||

asti meruḥ śarīre ca saptadvīpasamanvitaḥ |


lokatrayasamāyuktaḥ sacaturdaśabhūmikaḥ ||1.15||

sāgarāḥ saritas tatra kṣetrāṇi kṣetrapālakāḥ |


chandohāḥ puṇyatīrthāni pīṭhāni pīṭhadevatāḥ ||1.16||

nakṣatrāṇi grahāḥ sarve ṛṣayo munayas tathā |


sṛṣṭisaṃhārakartārau bhramantau śaśibhāskarau ||1.17||

nabho vāyuś ca vahniś ca jalaṃ vasumatī tathā |


sakalo niṣkalo viṣṇur bhūtanāthaḥ prajāpatiḥ ||1.18||

trailokye yāni tattvāni tāni sarvāṇi dehataḥ |


śarīre yāni tattvāni na santy anyatra tāni vai ||1.19||

mahāpuṇyānubhāgena mānuṣyaṃ labhyate khalu |


pratiṣṭhito guror vākye gatim ekāṃ na gacchati ||1.20||

parīkṣya sadguroḥ pāde śarīraṃ praṇataṃ kuru |


yena saṃsāraduḥkhāni vilīyante mahānti ca ||1.21||

ity amṛtasiddhau śarīravivekaḥ ||

2 madhyamāyāḥ sāmānyavivekaḥ

meruṃ saṃveṣṭya sarvatra vyavahāraḥ pravartate |


madhyety anupamo mārgo meruṃ saṃvedhya tiṣṭhati ||2.1||

tatra dvāradvayaṃ puṇyam uparyadhovibhāgataḥ |


adhodvārasya saṃbhedaḥ sṛṣṭimṛtyvoḥ svayaṃ bhavet ||2.2||

ye dhanyā jñānino martye vīryavanto mahābalāḥ |


sṛṣṭidvāreṇa saṃviśya muktidvāraṃ vrajanti te ||2.3||

eṣā devī mahāvidyā devānām api durlabhā |


sarveṣāṃ jananī proktā ajñānasya kṣayaṃkarī ||2.4||

sṛṣṭidvāre sthitāś cāsyāḥ sarvā devyo mahābalāḥ |


sakalo niṣkalo nātho muktidvāre vyavasthitaḥ ||2.5||

avadhūtīpadaṃ ke cic chmaśānaṃ ca mahāpatham |


ke cid vadanti ādhārāṃ suṣumnāṃ ca sarasvatīm ||2.6||

nāmni matāntare bhedo nityaikā jñānacakṣuṣām |


enām āśritya tattvāni vasanti nṛkalevare ||2.7||

gaṅgāyamunayor madhye vahaty ekā sukhānvitā |


āsāṃ tu saṃgame snātvā dhanyā yānti parāṃ gatim ||2.8||
ity amṛtasiddhau madhyamāyāḥ sāmānyavivekaḥ ||

3. candravivekaḥ

meruśṛṅge sthitaś candro dviraṣṭakalayā yutaḥ |


aharniśaṃ tuṣārābhāṃ sudhāṃ varṣaty adhomukhaḥ ||3.1||

tato 'mṛtaṃ dvidhābhūtaṃ jñātavyaṃ tāttvikair naraiḥ |


iḍāmārgeṇa puṣṭyartham eti mandākinījalam ||3.2||

puṣṇāti sakalaṃ dehaṃ sūkṣmanāḍīpathāgatam |


eṣa candrasvarūpo hi vāmamārge vyavasthitaḥ ||3.3||

aparaḥ kundavṛndābho harṣākarṣitamaṇḍalaḥ |


madhyamāmadhyamārgeṇa sṛṣṭyarthaṃ yāti candramāḥ ||3.4||

ity amṛtasiddhau candravivekaḥ ||

4. sūryavivekaḥ

madhyamāmūlasaṃsthāne tiṣṭhati sūryamaṇḍalaḥ |


kalādvādaśasaṃpūrṇo dīpyamānaḥ svaraśmibhiḥ ||4.1||

ūrdhvaṃ vahati dakṣeṇa tīkṣṇamūrtiḥ prajāpatiḥ |


vyāpnoti sakalaṃ dehaṃ nāḍyākāśapathāśritaḥ ||4.2||

grasati candraniryāsaṃ bhramati vāyumaṇḍalaiḥ |


dahati sapta dhātūṃś ca sūryaḥ sarvaśarīrake ||4.3||

eṣa sūryaḥ paro mūrtir narāṇāṃ dakṣiṇe pathi |


vahati lagnayogena sṛṣṭisaṃhārakārakaḥ ||4.4||

dakṣottaragatiṃ tyaktvā yadā merusamo raviḥ |


viṣuvaṃ tadvijānīyāt puṇyakālaṃ kalevare ||4.5||

jñātvā ca viṣuvaṃ dehe sābhyāsavīryaśālinaḥ |


utkrāntiṃ kālayogena sukhāt kurvanti yoginaḥ ||4.6||

ṛtuḥ sandhyā divārātrikalākāṣṭhākṣaṇādayaḥ |


ādānaṃ ca visargaś ca sarvaṃ ca sūryato bhavet ||4.7||

sūryasomābhisaṃbandho yadā bhavati yogataḥ |


bāhye sṛṣṭis tadā jñeyā yogo 'bhyantarato bhavet ||4.8||

grahaṇaṃ tad vijānīyād bāhyābhyantarato dhruvam |


bāhye puṇyatamaḥ kālo muktiś cābhyantare bhavet ||4.9||

candrabimbaṃ yadā sūryo gṛhṇāti cābhramaṇḍalāt |


anyonyaṃ jāyate yogas tasmād yogo hi bhaṇyate ||4.10||

sūryo vahnir yadā rāhur ūrdhvaṃ vrajati dehataḥ |


adhaś candrāmṛtaṃ yāti tadā mṛtyur nṛṇāṃ bhavet ||4.11||
sarvāṇy eva hi tattvāni vrajanty ūrdhvaṃ kalevare |
etau muktipradau khyātau sūryācandramasau tadā ||4.12||

ity amṛtasiddhau sūryavivekaḥ ||

5. vahnivivekaḥ

kalābhir daśabhir yuktaḥ sūryamaṇḍalamadhyataḥ |


vasati vastideśe ca vahnir annavipācakaḥ ||5.1||

yo vai vahniḥ sa vai sūryo yaḥ sūryaḥ sa hutāśanaḥ |


etāv ekatarau dṛṣṭau sūkṣmabhedena bheditau ||5.2||

yāvat sūryasya madhyasthaḥ kālānalaḥ kalevare |


tāvad bindupravāho 'yam avicchinnaḥ sudhāmayaḥ ||5.3||

vahnir balaprado loke vahnir āyuḥpradāyakaḥ |


svastho yāvad ayaṃ vahnir naras tāvan nirāmayaḥ ||5.4||

ity amṛtasiddhau vahnivivekaḥ ||

6. sāmānyavāyuvivekaḥ

jagatāṃ prāṇabhūtāya jñānarūpāya dehinām |


tattvānāṃ sārabhūtāya namo nāthāya vāyave ||6.1||

yasyaikasya prasādena vyavahāraḥ pravartate |


pṛthivyādīni catvāri vidhṛtāni pṛthakpṛthak ||6.2||

lokāś ca sāgarāḥ sarve sarvāṇi bhuvanāni ca |


tāni sarvāṇi tiṣṭhanti sarvataś ca samīraṇaiḥ ||6.3||

bhrāmyanti cakramadhyasthā grahādyā munisattamāḥ |


bhuvanaṃ kroḍataḥ kṛtvā mahataikena vāyunā ||6.4||

bāhyamaṇḍalacakreṣu yathā vāyuḥ praśasyate |


tathā śarīramadhyeṣu vāyur ekaḥ paro vibhuḥ ||6.5||

nānāsthānagato vāyurnānākāryaprasādhakaḥ |
dehe kim api tattvaṃ ca vāyor anyan na vidyate ||6.6||

hṛdi prāṇo vasen nityam apāno gudamaṇḍale |


samāno nābhideśe tu sadodānaś ca kaṇṭhake ||6.7||

vyāno vyāpī śarīre ca pradhānāḥ pañca vāyavaḥ |


eṣāṃ vistarato bhedaḥ kathituṃ naiva śakyate ||6.8||

nāgādivāyavaḥ pañca tathā pañcendriye gatāḥ |


kurvanti jñānasaṃbhāraṃ preritāś ca svakarmabhiḥ ||6.9||

asaṃkhyā vāyavo dehe santi yady apy udāhṛtāḥ |


tad api śreṣṭhakartārau prāṇāpānau kṛtāv ubhau ||6.10||
prāṇaś candramayo jñeyo 'pānaḥ sūryamayas tathā |
ubhau śarīranetārau yātāyātaṃ prakurvataḥ ||6.11||

sṛṣṭisaṃhārakartārau sukhaduḥkhapradāyinau |
etābhyāṃ bhūtavṛddhiś ca bhūtānāṃ ca tathā kṣayaḥ ||6.12||

anayor yatnato yogaḥ sadābhyasyo mumukṣubhiḥ |


etaddvāreṇa dhīrāṇāṃ sarvasiddhiḥ prajāyate ||6.13||

vāyutattvāt paraṃ nāsti śarīre ca sadā vibhuḥ |


karoti sarvakāryāṇi yato vāyuś cidā vinā ||6.14||

vahniṃ prajvālya yatnena pacaty annādikaṃ yataḥ |


karoti rasasaṃvṛddhim eko vāyuś citiṃ vinā ||6.15||

dṛśyante ye śarīre ca vyādhayo vividhā budhaiḥ |


acintyād eva jāyante sarve te vāyusaṃbhavāḥ ||6.16||

mṛtyudo mokṣado vāyuḥ sṛṣṭidaḥ sthitidas tathā |


cetanā vāyuyogena budhyate ca kalevare ||6.17||

yadi brahmādayo devās tiṣṭhanti triguṇānvitāḥ |


na kurvanti svakāryāṇi yadā vāyuvivarjitāḥ ||6.18||

tāvat sarvāṇi dṛśyante tattvāni vividhāni ca |


vāyusiṃho yadā pāti jantūnāṃ hṛdi saṃsthitaḥ ||6.19||

gṛhītvā vāyukhaḍgaṃ ca chittvā vāyor gamāgamam |


bhittvā brahmādimārgaṃ ca bhuṅkṣvānandamayaṃ sukham ||6.20||

vāyuyogaṃ parityajya yo 'nyayogaṃ samācaret |


sa mūḍhaḥ parvatāgrāc ca patati jīvitāśayā ||6.21||

ity amṛtasiddhau sāmānyavāyuvivekaḥ ||

7. bindutattvavivekaḥ

bījamekaṃ śarīreṣu mūlasāraṃ prakīrtitam |


yadatra dṛśyate loke tatsarvaṃ bījasaṃbhavam ||7.1||

dhātutattvaṃ samārabdhaṃ bījamasti sadā śivam |


tanmadhye devatāḥ sarvāstiṣṭhanti sūkṣmarūpataḥ ||7.2||

idaṃ binduridaṃ candra-m-idaṃ bījamidaṃ madaḥ |


idaṃ tattvamidaṃ jīvaḥ sarvasāramayaṃ tvidam ||7.3||

ānandā ye prakathyante viramāntāḥ śarīrataḥ |


te 'pi bindūdbhavāḥ sarve jyotsnā candrabhavā yathā ||7.4||

mārgadaḥ svargado bindurmokṣadaḥ sukhadastathā |


dharmado 'dharmadaḥ so 'pi sarvadaḥ sarvadā vibhuḥ ||7.5||
vāyunā sādhyate bindurna cānyadbindusādhanam |
yāmavasthāṃ vrajedvāyurbindustām eva gacchati ||7.6||

mūrcchito harate vyādhiṃ baddhaḥ khecaratāṃ nayet |


sarvasiddhikaro līno niścalo muktidāyakaḥ ||7.7||

sa bindurdvividho jñeyaḥ pauruṣo vanitābhavaḥ |


bījaṃ ca pauruṣaṃ proktaṃ rajaś ca strīsamudbhavaḥ ||7.8||

anayorbāhyayogena sṛṣṭiḥ saṃjāyate nṛṇām |


yadābhyantarato yogastadā yogīti gīyate ||7.9||

kāmarūpe vasedbinduḥ kūṭāgārasya koṭare |


pūrṇagirimudāsparśādvrajati madhyamāpathā ||7.10||

yonimadhye mahākṣetre javāsindūrasaṃnibham |


rajo vasati jantūnāṃ devītattvasamādhṛtam ||7.11||

binduścandramayo jñeyo rajaḥ sūryamayastathā |


anayoḥ saṃgamaḥ sādhyaḥ kūṭāgāre 'tidurghaṭe ||7.12||

eṣa tattvaṃ paro dharma eṣa yogaḥ paro mataḥ |


eṣa muktiprado mārga eṣa guhyatamaḥ paraḥ ||7.13||

binduyogaṃ parityajya yo mohādanyamicchati |


sa śākhoṭakavṛkṣeṣu mūḍho jāgarti niṣphalam ||7.14||

bindurbuddhaḥ śivo bindurbindurviṣṇuḥ prajāpatiḥ |


binduḥ sarvagato devo bindustrailokyadarpaṇaḥ ||7.15||

yathā hi sādhyate vāyustathā binduprasādhanam |


yathāvasthā bhavedbindościttāvasthā tathā tathā ||7.16||

calatyayaṃ yadā vāyustadā binduścalaḥ smṛtaḥ |


binduścalati yasyāyaṃ cittaṃ tasyaiva cañcalam ||7.17||

sarvatattvādhipo devo bhavarūpī nirañjanaḥ |


ayaṃ ca bindurūpeṇa vasati sarvajantuṣu ||7.18||

yāvadeva calo vāyustāvadbinduś ca cañcalaḥ |


yāvadbinduścalo dehe tāvaccittaṃ ca cañcalam ||7.19||

cale bindau cale citte cale vāyau ca sarvadā |


jāyate mriyate lokaḥ satyaṃ satyam idaṃ vacaḥ ||7.20||

yo vai nādaḥ sa vai bindustadvai cittaṃ prakīrtitam |


nādo binduś ca cittaṃ ca tribhiraikyaṃ prasādhane ||7.21||

yadyapyekatayā hyete śarīre saṃvyavasthitāḥ |


tadapi sādhite vāyau sarve sidhyanti niścitam ||7.22||

yadāsau mriyate vāyurmadhyamāmadhyayogataḥ |


tadā binduś ca cittaṃ ca mriyate vāyunā saha ||7.23||
vyaṅgāni sarvatattvāni śarīre nivasanti ca |
caranti vāyusaṃcāre mriyante vāyumāraṇāt ||7.24||

maraṇaṃ bindupātena jīvanaṃ bindudhāraṇāt |


siddhe bindau mahāratne sarvasiddhiḥ prajāyate ||7.25||

adhaś candrāmṛtaṃ yāti maraṇaṃ sarvadehinām |


yasyābhedya-m-ayaṃ binduḥ sa siddho vajrapañjare ||7.26||

iti bindutattvavivekaḥ ||

8. cittavivekaḥ

adhiṣṭhātā śarīrasya bhoktā ca sukhaduḥkhayoḥ |


cittaṃ nāma hi lokānāṃ hṛdi tiṣṭhati nirmalam ||8.1||

śūnyam ākārataś cittaṃ pratyakṣaṃ kāryalakṣaṇāt |


durlakṣyaṃ lakṣaṇātītam asti māyopamaṃ tv idam ||8.2||

avimardyam adāhyaṃ ca chedabhedādivarjitam |


cañcalaṃ vikalaṃ krūraṃ śāntaṃ dharmadhuraṃdharam ||8.3||

hasaty ullasati prītyā krīḍate modate mudā |


tanoty ājīvanaṃ buddhyā bibheti bhayato dhiyā ||8.4||

roditi bandhuśokena muhyati dhanasaṃpadā |


krudhyati śatrukāryeṣu kāmena ramate 'balām ||8.5||

caritaṃ cittaratnasya bhāṣituṃ naiva śakyate |


cakraṃ sāṃsārikaṃ citraṃ cittād eva prajāyate ||8.6||

dharmaś cārthaś ca kāmaś ca mokṣo yad gīyate budhaiḥ |


tat sarvaṃ cetaso rūpaṃ cittād anyan na dṛśyate ||8.7||

sādhyam ekaṃ ca cittattvaṃ sarveṣām eva darśane |


ity avalokya tantrāṇi śūnye pataty apaṇḍitaḥ ||8.8||

svādhiṣṭhānena yogena yas tu cittaṃ prasādhyati |


śilāṃ carvati mohena tṛṣitaḥ khaṃ pibaty api ||8.9||

asiddhapadam ārūḍho guruprasādavarjitaḥ |


agotraḥ pāpasaṃpūrṇaś cittaṃ śūnyaṃ pravartayet ||8.10||

nāgninā jīyate vahnir vātena pavanaṃ yathā |


pānīyena ca pānīyaṃ tathā cittena mānasam ||8.11||

khaḍgaś chinatti nātmānaṃ yadi tīkṣṇataro bhavet |


sudāntacittasaṃtāna ātmanā naiva sādhyate ||8.12||

nirālambe sadā citte yaḥ karoty avalambanam |


sa svapiti samudrānte nabhasi vā sukhāśayā ||8.13||

svayaṃ sarvagataṃ cittaṃ buddhyāvalokyate yadi |


tadā bāhyagatenaiva smartavyaṃ bāhyacittataḥ ||8.14||
ye buddhyā tantraniryāsaṃ kurvate cittanigraham |
anivartakamārgeṣu matsyopamāḥ patanti te ||8.15||

uktaṃ sarvajñapādaiś ca lokānugrahahetunā |


śrūyatāṃ satyabhāvena mṛṣājñānavivarjitāḥ ||8.16||

prāṇārūḍhaṃ sadā cittaṃ vijānīyāt kalevare |


yatra deśe vased vāyus tatra cittaṃ vased dhruvam ||8.17||

sarpādidaṣṭadeśe tu daivād vāyuvivarjite |


na vetti cittasaṃtānaṃ tatra māṃsavidāraṇāt ||8.18||

yāvad vāyupracāro 'yaṃ dṛśyate savyavāmataḥ |


cittam eva tadā jantor bhuṅkte prakṛtijaṃ guṇam ||8.19||

ubhayor gatibhaṅgena vāyur madhyagato yadā |


gṛhītvā sarvatattvāni cittaṃ sarvagataṃ tadā ||8.20||

tadā jñānaṃ tadā dhyānaṃ tadā siddhis tadāmṛtam |


trivajrāṇāṃ samāveśas tadā vai jāyate dhruvam ||8.21||

iti cittavivekaḥ ||

9. prakṛtivivekaḥ

prakṛtir eva hi cittasya mahābandhaḥ prakīrtitaḥ |


maraṇaṃ vāyutattvasya nāśaṃ ca vapuṣaḥ smṛtaḥ ||9.1||

sukṛtaṃ duṣkṛtaṃ caiva yatkṛtaṃ pūrvajanmani |


sarvaṃ prakṛtirūpeṇa śarīre 'vasthitaṃ sadā ||9.2||

prakṛtir dvividhā jñeyā śārīrī cittasaṃbhavā |


śārīrī vātapittādyā caittikī buddhigocarā ||9.3||

sukhaduḥkhādikaṃ citte kṣaṇikaṃ yad utpadyate |


buddhiprabhṛtayo ye ca te sarve prakṛter guṇāḥ ||9.4||

cittādyā yāḥ praṇaśyanti bhavanti ca kṣaṇaṃ kṣaṇam |


cittaprakṛtayas tās tāḥ sāgarād ūrmayo yathā ||9.5||

yāvat prakṛtayaḥ santi tāvac cittaṃ malīmasam |


naṣṭe prakṛtisaṃghāte cittaṃ nirmalatāṃ vrajet ||9.6||

dehe prakṛtayaḥ khyātā vātapittakaphādayaḥ |


cittam ākṣipya kurvanti te 'pi kāryāṇi sarvadā ||9.7||

vātaḥ pañcavidho jñeyaḥ pittaṃ pañcavidhaṃ smṛtam |


kaphaḥ pañcavidhaḥ khyāto mūlaprakṛtayaḥ smṛtāḥ ||9.8||

vāyunā saha yogena puṃsaḥ karmānusārataḥ |


kurvanti duḥkhabhogāya vyādhīn vā maraṇāya vā ||9.9||
kṣudhā nidrā tṛṣā mūrcchā śītasaṃtāpasaṃbhavāḥ |
saṃbhavanti ca ye bhāvās te sarve prakṛter guṇāḥ ||9.10||

valiṃ ca palitaṃ kuṣṭhaṃ bādhiryaṃ mūkatāṃ tathā |


prakṛtiḥ kurute dehe kāṇaṃ khañjaṃ ca kubjakam ||9.11||

yeṣāṃ prakṛtayo dehe nivasanti puraḥsarāḥ |


teṣāṃ na jāyate yogo vane bījāṅkuro yathā ||9.12||

naṣṭe prakṛtisaṃghāte vāyunā saha yogataḥ |


tadā saṃjāyate jñānaṃ niśānte bhāskaro yathā ||9.13||

prakṛtyā khādyate viśvaṃ sā kenāpi na khādyate |


prasādāt khāditā yena maraṇaṃ tena khāditam ||9.14||

iti prakṛtivivekaḥ ||

10. guṇavivekaḥ

guṇāḥ sāṃsārikāṇāṃ ca nivasanti kalevare |


prakṛter eva jāyante te 'pi sattvarajastamāḥ ||10.1||

nibaddhas triguṇaiḥ piṇḍo nibaddhaṃ cittam eva ca |


teṣāṃ samāsato bhedaḥ śrūyatāṃ ca yathoditaḥ ||10.2||

yady apy ete guṇā loke bhaṇyante samabhāṣayā |


tad api sāttviko bhāvo jāyate 'ṃśasahasrataḥ ||10.3||

lobhakrodhakṣudhāgarhāhiṃsādambhamṛṣābhavam |
yad atra dṛśyate martye tat sarvaṃ tamasobhavam ||10.4||

nidrā tandrā tathājñānam ālasyaṃ smṛtilopatā |


tamasy eva prajāyante pradhānaṃ maraṇāntikam ||10.5||

gītaṃ nṛtyaṃ tathā vādyaṃ vastraṃ caiva vilepanam |


hasanaṃ kathanaṃ kāmāt sarvam etad rajobhavam ||10.6||

strīṇāṃ saṃgāśayā bhāvāḥ kriyante ye kṣaṇaṃ kṣaṇam |


pravṛttir maithune yā ca pradhānaṃ rajaso guṇaḥ ||10.7||

rajastamobhibhūtaṃ ca śarīraṃ sarvadā sthitam |


vināśam anayoḥ kṛtvā sattvam utpadyate dhruvam ||10.8||

utpanne sāttvike bhāve satyārtho jāyate nṛṇām |


satyārthe ca sati jñānaṃ nirmalaṃ bhavati sphuṭam ||10.9||

rajastamobhyāṃ saṃyukte śarīre doṣapūrite |


yo 'tra bravīty ahaṃ jñānī so 'jñānī vātulaḥ smṛtaḥ ||10.10||

svādhiṣṭhānena yogena na kṣīyete guṇau nṛṇām |


asti mudrā viśeṣeṇa gurumukhābjasaṃbhavā ||10.11||

iti guṇavivekaḥ ||
11. mahāmudrāvivekaḥ

kathyate 'sau mahāmudrā sarvatantreṣu gopitā |


yāṃ saṃprāpya manuṣyāś ca bhavanti surapūjitāḥ ||11.1||

janmakoṭisahasreṇa kṛtvā satkarmavistaram |


enāṃ prāpya bhavāmbhodheḥ pāraṃ gacchanti yoginaḥ ||11.2||

yoniṃ saṃpīḍya vāmena pādamūlena yatnataḥ |


savyaṃ prasāritaṃ pādaṃ karābhyāṃ dhārayed dṛḍham ||11.3||

āsane kaṭim āropya cibukaṃ hṛdayopari |


nava dvārāṇi saṃyamya kukṣim āpūrya vāyunā ||11.4||

cittaṃ catuḥpathe kṛtvā ārabhet prāṇayantraṇam |


candrārkayor gatiṃ bhaṅktvā kuryād vāyunivāraṇam ||11.5||

jāraṇeyaṃ kaṣāyasya cāraṇaṃ bindunādayoḥ |


cālanaṃ sarvanāḍīnām analasya ca dīpanam ||11.6||

kāyavākcittayogena kāyavākcittasādhanam |
bhaved abhyāsato 'vaśyaṃ mārgārūḍhasya yoginaḥ ||11.7||

anayā mudrayā sarvaṃ jāyate yogino dhruvam |


tasmād enāṃ prayatnena mahāmudrāṃ samabhyaset ||11.8||

sarvāsām eva mudrāṇāṃ mahatīyaṃ svayaṃbhuvā |


mahāmudrāṃ ca tenaināṃ vadanti ca budhottamāḥ ||11.9||

anayā bādhyate mṛtyur hiteyaṃ tena sarvadā |


cetasā vidhṛtā yena yantraṃ tenaiva nirjitam ||11.10||

asyāś ca prathitaṃ nāma padānāṃ prathamākṣaraiḥ |


uktaṃ ca yogayuktānāṃ pramodāya ca kevalam ||11.11||

iti mahāmudrāvivekaḥ ||

12. bandhavivekaḥ

iyaṃ yena mahāmudrā yogināṃ sidhyati dhruvam |


kathyate 'sau mahābandhaḥ śarīre prāṇadhārakaḥ ||12.1||

bandhaś ca dvividho jñeyo yathā bindur udāhṛtaḥ |


yonibandho hi devīnāṃ kaṇṭhabandho hi devataḥ ||12.2||

pūrakaṃ kumbhakaṃ kṛtvā dhṛtvā mudrāṃ bhayāpahām |


bandhaṃ saṃyojayet kṣipraṃ surāsurasugopitam ||12.3||

gudaṃ yonisamāyuktam ākuñcya caikakālataḥ |


apānam ūrdhvagaṃ kṛtvā samānena ca yojayet ||12.4||

bandhaṃ samārabhed yogī madhyamādvārapārśvataḥ |


saṃrodhya tripathaṃ yatnāt kuryād vāyoḥ suśṛṅkhalām ||12.5||
prāṇe cāropya vāyuś ca kṛtvā prāṇam adhomukham |
vāhayed ūrdhvagatyarthaṃ prāṇāpānaikayogataḥ ||12.6||

eṣa yogavaro dehe siddhamārgaprakāśakaḥ |


samṛddhiḥ pratyayaḥ puṣṭir vihāyainaṃ hi nānyataḥ ||12.7||

nāḍyaḥ sravanti yāḥ sarvā hy adhomārgeṇa sarvadā |


mahatānena bandhena viparītā bhavanti tāḥ ||12.8||

adhovāhena tattvāni śarīrād bāhyagāni ca |


sārāṇi prapalāyante svakṣetrāt srotaso yathā ||12.9||

yathā bāhyagataḥ setuḥ pravāhasya nirodhakaḥ |


tathā śarīragaś cāyaṃ jñātavyo yogibhiḥ sadā ||12.10||

sarvāsām eva nāḍīnām eṣa bandhaḥ prakīrtitaḥ |


bandhasyāsya prasādena sphuṭībhavanti devatāḥ ||12.11||

so 'yaṃ catuḥpathe bandho mārgatrayanirodhakaḥ |


ekaṃ vikāsayen mārgaṃ yena siddhāḥ sukhaṃ gatāḥ ||12.12||

sṛṣṭimṛtyuprado mārgaḥ kathito 'yam adhogataḥ |


pāpapuṇyasya kartārau dvāv etau pārśvagāminau ||12.13||

kumbhake sarvatattvāni nikṣipya dṛḍhabandhanāt |


udānam argalaṃ kṛtvā prāṇāpānaikayogataḥ ||12.14||

bandho 'yaṃ sarvanāḍīnām ūrdhvagatinirodhakaḥ |


etasyaiva prasādena yonibandhaḥ prasidhyati ||12.15||

ayaṃ ca saṃpuṭo yogo mūlabandho 'py ayaṃ mataḥ |


yogatrayam anenaiva sidhyaty abhyasyatāṃ satām ||12.16||

ity amṛtasiddhau bandhavivekaḥ ||

13. vedhavivekaḥ

mudrā ca dvividhā jñeyā yathā bandho dvidhā kṛtaḥ |


yonimudrā ca devīnāṃ liṅgamudrā ca daivakī ||13.1||

yathā strīpuruṣābhyāṃ ca bāhyasṛṣṭiḥ prajāyate |


bāhye tu strīpuruṣābhyāṃ sṛṣṭināśaḥ śarīrataḥ ||13.2||

guṇarūpavatī nārī niṣphalā puruṣaṃ vinā |


mahāmudrāmahābandhau vinā vedhena niṣphalau ||13.3||

gṛhītvā vāyucakrāṇi kṛtvā bandhaṃ yathoditam |


vedhaṃ samārabhed yogī sacittenaiva vāyunā ||13.4||

prāṇaṃ mahābalaṃ kṛtvā madhyamādvārasaṃmukham |


vedhayet kramayogena catuḥpīṭhaṃ ca vāyunā ||13.5||
karābhyāṃ liṅgam āropya pṛthivyāṃ dhruvasaṃnibham |
tathā hi niścalaṃ kṛtvā pādadvayam adhomukham ||13.6||

avakrapādamūlābhyāṃ kaṭim utthāpya susthiraḥ |


āsphālayen mahāmeruṃ vāyuvajrāgrakoṭitaḥ ||13.7||

vedhaḥ saṃjāyate tena sabrahmāṇḍarasātalāt |


merumadhyagatā devāḥ kampante merucālanāt ||13.8||

mriyante meruvedhena brahmādyā devatā dhruvam |


ādau saṃjāyate kṣipraṃ vedho 'yaṃ brahmagranthitaḥ ||13.9||

brahmagranthiṃ tato bhittvā viṣṇugranthiṃ bhinatty asau |


viṣṇugranthiṃ tato bhittvā rudragranthiṃ bhinatty asau ||13.10||

rudragranthiṃ tato bhittvā chittvā mohamayīṃ latām |


udghāṭayaty ayaṃ vāyur brahmadvāraṃ sugopitam ||13.11||

mahāmudrā mahābandho mahāvedhas tṛtīyakaḥ |


tritattvair guhyaniryāsair ebhir yogaḥ prasidhyati ||13.12||

yas tritattvam idaṃ vetti sa vetti bhuvanatrayam |


yenābhyastam idaṃ daivāt sa syāt sarvagato vibhuḥ ||13.13||

guhyaguhyeṣu tantreṣu guhyaguhyeṣu devataḥ |


anenaivādhikāreṇa nṛṇāmevādhikāritā ||13.14||

sarvābhiṣekasaṃsiktaḥ sarvādhikārasaṃbhṛtaḥ |
siddhamārgeṇa saṃyukto naro bhavati nānyathā ||13.15||

yo jānāti tv imāṃ mudrāṃ garvas tasyaiva sārthakaḥ |


vijñātaṃ sakalaṃ tena nāḍyo devyāḥ prasādataḥ ||13.16||

ity amṛtasiddhau vedhavivekaḥ ||

14. abhyāsavivekaḥ

yena labdham idaṃ jñānaṃ labdhaś cintāmaṇis tathā |


prāpto bhadraghaṭas tena kalpadrumo mahānidhiḥ ||14.1||

idaṃ tattvatrayaṃ guhyaṃ trailokyasāram uttamam |


anabhyāsaratānāṃ tu narāṇāṃ niṣphalāyate ||14.2||

yathāprayogaśīlānāṃ nidhiś ca niṣphalāyate |


tathābhyāsavihīnānāṃ tattvaṃ ca niṣphalaṃ dhruvam ||14.3||

evaṃ buddhvā sadābhyāsaḥ kartavyaḥ sāttvikair naraiḥ |


abhyāsāj jāyate yogo yogāt sarvaṃ prasidhyati ||14.4||

dhṛtvā prāthamikīṃ mudrāṃ kṛtvā bandhau mahādṛḍhau |


āndolanaṃ tataḥ kuryāc charīrasya trimārgataḥ ||14.5||

punarāsphālanaṃ kaṭyāḥ sthiraṃ puruṣamudrayā |


vāyūnāṃ gatim āvṛtya kṛtvā pūrakakumbhakau ||14.6||
abhyāsam ārabhed yogī sarvopabhogavṛddhaye |
divārātram avicchinnaṃ yāme yāme tathā tathā ||14.7||

anenābhyāsayogena vāyur abhyasito bhavet |


vāyor abhyāsato vahniḥ pratyahaṃ vardhate tanau ||14.8||

vahnau vivardhamāne ca sukham annasya pākatā |


annasya paripākena rasavṛddhiḥ prajāyate||14.9||

rase vṛddhigate nityaṃ vardhante dhātavas tadā |


dhātoḥ saṃvardhanād eva pradhānaṃ vardhate rasaḥ ||14.10||

pradhānarasasaṃpattau satatābhyāsayogataḥ |
puṣṭo bhavati yogīndro dṛḍhakāyo mahābalaḥ ||14.11||

mahābandho mahābhyāsād balād eva prajāyate |


mahābandhamahābhyāsād rasasya jāraṇaṃ bhavet ||14.12||

śuṣyanti sarvadoṣāś ca malamūtrakaṣāyakāḥ |


rasasya cāraṇaṃ gātre nāḍīdvāreṇa sarvadā ||14.13||

māraṇaṃ kālayogena rasadvayasya melakam |


madhyamānupraveśo 'pi yogino 'bhyāsayogataḥ ||14.14||

karṇadhāraṃ guruṃ prāpya kṛtvā naukāṃ tanuṃ narāḥ |


abhyāsavāhanāsaktās taranti bhavasāgaram ||14.15||

yadi devāḥ svayaṃ jñānaṃ kathayanti muhur muhuḥ |


tadāpy abhyāsato yogaḥ sphuṭībhavati yoginām ||14.16||

dahyante sarvapāpāni janmakoṭikṛtāni ca |


ihaivābhyāsayogena tṛṇāni vahninā yathā ||14.17||

tapāṃsi yāni kathyante yajñadānavratāni ca |


koṭikoṭiguṇais tāni bhavanty abhyāsayogataḥ ||14.18||

prakṛtayo guṇā doṣā vyādhayo vividhās tanau |


naśyanty abhyāsayogena khe meghā vāyunā yathā ||14.19||

ityabhyāsavivekaḥ ||

15. mṛduvivekaḥ

sattvāś caturvidhā jñeyā mṛdumadhyādhimātrakāḥ |


adhimātratarāḥ śreṣṭhā bhavābdhilaṅghane kṣamāḥ ||15.1||

caturṇām eva sattvānāṃ prathame kathito mṛduḥ |


kathyante prathame tena mṛdūnāṃ lakṣaṇāni ca ||15.2||

vyādhitā durbalā vṛddhā niḥsattvā gṛhavāsinaḥ |


mandotsāhā mandavīryā jñātavyā mṛdavo narāḥ ||15.3||

eṣāṃ dvādaśavarṣeṇa caikāvasthā prasidhyati |


mṛduś ca sarvasattvānāṃ kaniṣṭhaḥ samudāhṛtaḥ ||15.4||
iti mṛdusattvavivekaḥ ||

16. madhyavivekaḥ

atiprauḍhā bhavārūḍhāḥ samavīryabalānvitāḥ |


samabuddhisamābhyāsāḥ samakāyāḥ samāgamāḥ ||16.1||

madhyasthā yogamārgeṣu tathā madhyavayogatāḥ |


madhyotsāhā madhyarāgā jñātavyā madhyavikramāḥ ||16.2||

varṣair aṣṭabhir eṣāṃ dvitīyāvasthā prasidhyati |


madhyapuṇyā gatau madhyās tenaite madhyamāḥ smṛtāḥ ||16.3||

iti madhyavivekaḥ ||

17. adhimātravivekaḥ

vīryavantaḥ kṣamāvanto dayāvanto mahāśayāḥ |


svasthānasukhitāḥ svasthā vayaḥsthāḥ sthirabuddhayaḥ ||17.1||

sākṣarāḥ saṃpadāḥ śūrāḥ sābhyāsāś ca damānvitāḥ |


sadā satkārasaṃyuktāḥ sabhyāḥ sadguṇaśālinaḥ ||17.2||

jñātavyāḥ puṇyakarmāṇo yoginaḥ siddhamārgataḥ |


trikāvasthādhimātrāṇāṃ ṣaḍbhir varṣaiḥ prasidhyati ||17.3||

ityadhimātravivekaḥ ||

18. adhimātratarasattvavivekaḥ

mahābalā mahākāyā mahāvīryā guṇānvitāḥ |


mahāmahoṣitāḥ śāntā mahākāruṇikā narāḥ ||18.1||

sarvaśāstrakṛtābhyāsāḥ sarvalakṣaṇabhūṣitāḥ |
sarvajñasadṛśākārāḥ sarvavyādhivivarjitāḥ ||18.2||

navayauvanasaṃpannā nirvikārā narottamāḥ |


nirmohāś ca nirātaṅkā nirvighnās tu nirākulāḥ ||18.3||

janmāntarakṛtābhyāsā gotravanto guṇānvitāḥ |


tārayanti sarvasattvāṃs taranti svayam eva ca ||18.4||

adhimātratarāḥ sattvā jñātavyāḥ sarvalakṣaṇaiḥ |


tribhiḥ saṃvatsarair eṣāṃ turyāvasthā prasidhyati ||18.5||

ityadhimātratarasattvavivekaḥ ||

19. prathamāvasthāniṣpattivivekaḥ

avasthābhiś catasṛbhir yogaḥ saṃpūrṇatāṃ vrajet |


tāsāṃ saṃkṣepato bhedaḥ kathyate cānupūrvaśaḥ ||19.1||
ārambhaś ca ghaṭaś caiva paricayas tṛtīyakaḥ |
niṣpannaḥ sarvaśeṣeṣu yogāvasthāḥ prakīrtitāḥ ||19.2||

yāṃ yāṃ praviśaty avasthāṃ yogī cābhyāsayogataḥ |


tāṃ ca tāṃ ca gateś cihnaṃ kathyate ca samāsataḥ ||19.3||

guroḥ pādaprasādena samabhyarcya svadevatām |


abhyāsam ārabhed yogī gurupārśve prayatnataḥ ||19.4||

śubhe deśe śubhācāre sajjanair vā samanvite |


abhyased yogamārgaṃ tu subhikṣe nirupadrave ||19.5||

gṛhastho vāvadhūto vā yogābhyāse sadā rataḥ |


anupalambhato yatnāt svam arthaṃ sādhayed bhṛśam ||19.6||

agnisevābalāsevā pathasevā ca sarvadā |


prathamābhyāsakāle tu saṃtyājyā yoginā sadā ||19.7||

prāṇapīḍā yathā na syād abhyāsaḥ kriyate tathā |


pīḍite prāṇavāte hi dhātuṃ dahati pāvakaḥ ||19.8||

tasmāt tathā niroddhavyaḥ prāṇo 'yaṃ vitataḥ sadā |


anuṣṭhānāvasāneṣu vahaty avikṛto yathā ||19.9||

ahorātre 'ṣṭadhābhyāsaḥ samyakśikṣāvataḥ smṛtaḥ |


yaḥ punaḥ prathamābhyāsī tena kāryaḥ kramāt kramāt ||19.10||

abhyāse prathamārabdhe aṅgasādo bhaved dhruvam |


aśaktiś ca kṛśatvaṃ ca nānuṣṭhānaṃ tyajed budhaḥ ||19.11||

sadyabhujya na kāryo 'yaṃ tasya bandho hi duṣkaraḥ |


annavyavahite kukṣau jāyate vedanaiva ca ||19.12||

na kāryaḥ kṣudhitenāpi tathā viṇmūtraveginā |


abhyāsinā ca bhoktavyaṃ stokastokam anekadhā ||19.13||

ekāvasthā yadā pūrṇā vedho 'yaṃ brahmagranthitaḥ |


tadā daṃśo bhaven madhye kiṃcid ānandadarśanam ||19.14||

śūnyatānupraveśo 'pi vicitrakṣaṇasaṃbhavaḥ |


anāhatas tadā śabdo bhaveta madhyamāmukhāt ||19.15||

tadā cihnāni jāyante yogināṃ bāhyadehataḥ |


kathyante tāni sarvāṇi saṃkṣepād anupūrvaśaḥ ||19.16||

śubhakāyaḥ subhojī ca prauḍhavahnir balānvitaḥ |


sumatiś ca sukāntiś ca sunetraḥ sarasādharaḥ ||19.17||

subhagaś ca sugandhaś ca sukhī sarvāṅgasundaraḥ |


saṃpūrṇahṛdayo bhogī yogī prathamato bhavet ||19.18||

iti prathamāvasthāniṣpattivivekaḥ ||
20. ghaṭāvasthāvivekaḥ

dvitīyāyām avasthāyāṃ yogī dṛḍhāsano bhavet |


āsane sudṛḍhe bhūte vāyur madhyaṃ viśatyasau ||20.1||
kiṃcidvāyupraveśena yogināṃ jñānasaṃbhṛtiḥ |
saṃjāte jñānasaṃbhāre yogī devasamo bhavet ||20.2||

sujīvī sumanāḥ śūro gaṇḍākṣakaṇṭhapūritaḥ |


dṛḍhadeho dṛḍhāsphālaḥ sphītaḥ sarvāṅganiṣṭhuraḥ ||20.3||

mahābalo mahāvīryo nityotsāhī pramoditaḥ |


tattvajño vidhijño vijñaḥ sarvajñabodhibodhitaḥ ||20.4||

prabuddho vibudho dhīmān dhyānī dhyānavidhānakaḥ |


śubhākāraḥ śubhācāraḥ śubhādhāraḥ śubhāśayaḥ ||20.5||

sarvalakṣaṇasaṃpūrṇo aśeṣadoṣavarjitaḥ |
jñātajñāno dvitīyāyāṃ yogī loke virājate ||20.6||

saṃpūrṇāyāṃ dvitīyāyām atiśūnyaṃ prajāyate |


bherīśabdas tadā madhye vimardakṣaṇasaṃbhavaḥ ||20.7||

dvitīyāyām avasthāyāṃ vāyusaṃpuṭayogataḥ |


tenāsyāḥ sarvato lokair ghaṭa ity abhidhīyate ||20.8||
iti ghaṭāvasthāvivekaḥ ||

21. ānandakālavivekaḥ

ghaṭitvā sarvagātrāṇi chittvā mārgau ca pārśvataḥ |


gṛhītvā sarvatattvāni vāyur bhavati madhyagaḥ ||21.1||

yadā vāyuḥ pravṛddho 'yaṃ madhyamāsphuṭitārgalaḥ |


tadā saṃjāyate vahniḥ kālānalakṣayaṃkaraḥ ||21.2||

bindūnāṃ patanānandaḥ kālo 'yaṃ ca kalevare |


bindupātena vṛddhatvaṃ mṛtyur bhavati dehinām ||21.3||

iti kālānandavivekaḥ ||

22. sahajānandavivekaḥ

sa eva recako vāyur jetavyo yogibhiḥ sadā |


yo 'sau bāhyagato dehe bindunā saha yogataḥ ||22.1||

jitvā sa ūrdhvago vāyur yadā madhyagato bhavet |


kālānandaṃ tadā jitvā sahajānandasaṃbhavaḥ ||22.2||

saṃśodhya pūrvakarmāṇi kleśākleśakṛtāni ca |


udayaty ayam ānandas tamasīva divākaraḥ ||22.3||

iti sahajānandavivekaḥ ||
23. prakṛtiguṇavivekaḥ

tadā prakṛtayo naṣṭā yatastāḥ karmasaṃbhavāḥ |


prakṛter nāśataḥ śīghraṃ guṇā naśyanti yoginaḥ ||23.1||

yadā naṣṭā guṇāḥ sarve yogināṃ karmayogataḥ |


tadā pañca kaṣāyāś ca nimajjanti niyantritāḥ ||23.2||

iti prakṛtiguṇavivekaḥ ||

24. kāyasiddhivivekaḥ

yadā siddhiḥ kaṣāyānāṃ bindudvayasya melakam |


siddhaṃ tadā vijānīyāt kāyaṃ sarvaguṇānvitam ||24.1||

śītātapatṛṣātrāsakāmalobhādivarjitaḥ |
ādhivyādhijarāduḥkhaśokasāgarapāragaḥ ||24.2||

iti kāyasiddhivivekaḥ ||

25. vāyusiddhiḥ

siddhakāyo yadā yogī hṛdayagranthibhedataḥ |


mahāśūnyaṃ tadāyātaṃ kṣaṇaṃ vilakṣaṇaṃ tadā ||25.1||

śabdo 'pi mardalo madhye tadā saṃjāyate dhruvam |


tadāsau niścalo vāyuḥ sthirasamādhimadhyagaḥ ||25.2||

vāyusiddhis tadā dehe jñātavyā yogibhiḥ sadā |


vāyusiddhir yadā dehe saṃvittir jāyate tadā ||25.3||

saṃvitteḥ ṛddhayaḥ sarvāḥ saṃbhavanti ca yoginām |


yadā saṃdṛśyate ṛddhis tadā siddhir adūrataḥ ||25.4||

iti vāyusiddhiḥ ||

26. samādhivivekaḥ

yo 'sau siddhimayo vāyur madhyamāpadaniścalaḥ |


tadānandamayaṃ cittam ekarūpaṃ nabhaḥsamam ||26.1||

yadānandamayaṃ cittaṃ bāhyakleśavivarjitam |


bhavaduḥkhāni saṃhṛtya samādhir jāyate tadā ||26.2||

iti samādhivivekaḥ ||

27. siddhacittavivekaḥ

yadā samādhisaṃpannaṃ sahajānandasaṃbhṛtam |


cittam eva tadā siddhaṃ sarvaduḥkhabhayāpaham ||27.1||

iti siddhacittavivekaḥ ||
28. kāyasiddhilakṣaṇam

yat karoti yadā yogī sarvaṃ bhavati tatkṣaṇāt |


yoginaḥ kāyasiddhasya jānīyāl lakṣaṇaṃ dhruvam ||28.1||

iti kāyasiddhilakṣaṇam ||

29. tṛtīyāvasthāvivekaḥ

kāyavyūhādikaṃ yac ca parapurapraveśanam |


īkṣaṇaṃ śravaṇaṃ dūrāt tat siddhavāyulakṣaṇam ||29.1||

sarvajñatvaṃ trikāyasya sarvajñānāvabodhakam |


lakṣaṇaṃ siddhacittasya jñātavyaṃ jñānaśālibhiḥ ||29.2||

+ iti kāyavākcittānāṃ kathyate siddhilakṣaṇam + |


nānāprakārato yāni sarvāṇi kathitāni ca |
tṛtīyāyām avasthāyāṃ tāni cihnāni yoginām ||29.3||

bāhyajñānapraṇāśena madhyamādhyānayogataḥ |
jñānaparicayo yasmāt tasmāt paricayo mataḥ ||29.4||

iti tṛtīyāvasthāvivekaḥ ||

30. jīvanmuktilakṣaṇavivekaḥ

rudragranthiṃ tadā bhittvā pavanaḥ sarvapīṭhagaḥ |


prabhāsvaramayaṃ cittaṃ vipākakṣaṇabhūṣitam ||30.1||

ekākāraṃ tadā cittaṃ jyotirmayavilakṣaṇam |


tadā dundubhiśabdaś ca siddhālaye prajāyate ||30.2||

trayāṇāṃ ca yadā siddhiḥ syāt kāyavāyucetasām |


mahāsiddhis tadā jñeyā jīvanmuktiphalapradā ||30.3||

icchāsamādhisaṃpanno yogīndro 'pi tadā bhavet |


tadā mahāsamādhiś ca puṇyaśloko vṛkodaraḥ ||30.4||

tadānandamayo yogī sarvajñaḥ samadarśanaḥ |


sa vandyaḥ sarvabhūtānāṃ pūjyaś caiva trilokataḥ ||30.5||

avyāhatagatir nityam avyāhatekṣaṇaśrutiḥ |


avyāhatānandasaṃdoho 'vyāhatajñānasaṃbhṛtaḥ ||30.6||

sarvaiśvaryaguṇopeto 'nantajñānāśrayo vibhuḥ |


mahāsiddhyanvito yogī sarvasiddheḥ samāśrayaḥ ||30.7||

na dahaty agnitaś cāsau na majjati jalād api |


avadhyaḥ sarvalokānāṃ yogīndro guṇavarjitaḥ ||30.8||

tasmāt sarvamayo yogī sarvabhūtamayo 'pi saḥ |


sarvajñānāśrayo nityaṃ sarvalokaprapūjitaḥ ||30.9||
saṃtuṣṭas tārayel lokān kruddhaḥ siddhivināśakaḥ |
jñānasiddho hi yogīndro devānāṃ vai bhayaṃkaraḥ ||30.10||

bhraman sāṃsārikaṃ cakraṃ bhuvanatrayapañjaram |


tad bhittvā helayā yogī yāty ānandamayo vibhuḥ ||30.11||

evaṃ varṣasahasrāṇi lakṣāṇi ca śatāni ca |


parvatāgre guhāyāṃ ca krīḍanti siddhayoginaḥ ||30.12||

viraktā bāhyavijñāne raktāḥ samādhimadhyataḥ |


tiṣṭhanti vijane sthāne yogino jñānacakṣuṣaḥ ||30.13||

evaṃbhūtāś ca tiṣṭhanti dṛśyante kāryaśālinaḥ |


jīvanmuktāś ca te jñeyā ye siddhā jinarūpiṇaḥ ||30.14||

iti jīvanmuktilakṣaṇavivekaḥ ||

31. mahāmudrāvivekaḥ

niṣpannā yoginaś cātra śeṣāvasthāsv avasthitāḥ |


niṣpanna iti tenāsyā nāmākhyātaṃ jagattraye ||31.1||

niṣpanno 'yaṃ yadā yogī brahmadvāreṇa niḥsṛtaḥ |


tadā vīṇādhvanis tatra vāyuḥ śabdāyate kalam ||31.2||

mahāmudrādibhedena mahāmudrā ca yoginām |


saṃpadyate tadāvaśyam asaṃkhyaṃ yogalakṣaṇam ||31.3||

iti mahāmudrāvivekaḥ ||

32. asiddhakāyalakṣaṇavivekaḥ

nānyaḥ panthā dvitīyo 'sti muktaye yogino bhuvi |


jīvanmuktiṃ gato yogī mahāmuktipadaṃ vrajet ||32.1||

na muktir mṛtakāyasya vimārgapatitasya ca |


prakṛtiṃ karmato dṛṣṭvā maraṇaṃ prakṛter guṇaḥ ||32.2||

tāvad buddho 'py asiddho 'sau naraḥ sāṃsāriko mataḥ |


yāvad dravati bījendro dehato brahmarūpakaḥ ||32.3||

asiddhaṃ tad vijānīyād vapur abrahmacāriṇām |


jarāmaraṇasaṃkīrṇaṃ sarvakleśasamāśrayam ||32.4||

ity asiddhakāyalakṣaṇavivekaḥ ||

33. asiddhavāyulakṣaṇavivekaḥ

yāvad vimārgago vāyur niścalo naiva madhyagaḥ |


asiddhaṃ taṃ vijānīyād vāyuṃ karmaguṇānvitam ||33.1||

ity asiddhavāyulakṣaṇavivekaḥ ||

34. mahābhūtapariṇāmavivekaḥ
yāvac cittaṃ calad dehe bāhyajñānasamākulam |
asiddhaṃ tad vijānīyān nibaddhaṃ karmarajjubhiḥ ||34.1||

ityasiddhacittalakṣaṇam ||

ūrdhvaretā yadā yogī gṛhītacittamārutaḥ |


kāyavākcittasaṃsiddhiṃ dhyānādevopalakṣayet ||34.2||

iti sarvayogalakṣaṇam ||

evaṃ samādhisaṃpanna ānandatrayananditaḥ |


śarīragopanaṃ kuryād aiśvaryeṇa ca yogadhṛk ||34.3||

iti mahābhūtapariṇāmavivekaḥ ||

35. nirvāṇavivekaḥ

tadānandamayo yogī jñānakāyo mahodayaḥ |


avyayo niṣkalo vyāpī śivaḥ sarvagato vibhuḥ ||35.1||

viśuddhajñānadeho 'sau prapañcaguṇavarjitaḥ |


sarvajñaḥ sarvago nityaḥ satyārtho 'pi mahodayaḥ ||35.2||

iti nirvāṇavivekaḥ ||

niryāsaṃ sarvatantrāṇāṃ sarvadarśanasaṃmatam |


ghṛtam iva bahukṣīrād uddhṛtaṃ yatnato mayā ||36.1||

nāmnā amṛtasiddhiś ca siddhisopānapaddhatiḥ |


śrīmanmādhavacandreṇa kṛteyaṃ yogināṃ śubhā ||36.2||

yāvat sāṃsārikaṃ cakraṃ bhramati grahavigraham |


tāvaj jīyāt trilokeṣu śrīvirūpākhyasantatiḥ ||36.3||

kṛtam ātmaprabodhāya pramodāya ca yoginām |


mṛṣājñānavatāṃ puṃsāṃ camatkārāya kevalam ||36.4||

susabhyānāṃ prabodhāya tathā vivartmaśālinām |


kutarkakumatīnāṃ ca kṛto 'yaṃ capalagrahaḥ ||36.5||

śukrasya amṛtaṃ vācyaṃ mokṣasya jīvitasya ca |


trayāṇāṃ kathitā siddhir amṛtasiddhir ihocyate ||36.6||

svarge martye ca pātāle ye ca tiṣṭhanti dehinaḥ |


teṣāṃ sukham avicchinnaṃ pravartatāṃ nabhaḥsamam ||36.7||

tribhir granthaśataiḥ sarvaṃ yogopāyasalakṣaṇam |


proktaṃ guṇavatāṃ yatnāc cakṣurbhūtaṃ ca nirmalam ||36.8||

buddhabodhiguruṃ natvā śrīavadhūta+vihuṇaṃ+ |


kṛto yo grantharājena saṃpūrṇo 'yaṃ manorathaḥ ||36.9||

ity amṛtasiddhiḥ samāptā

You might also like