You are on page 1of 243

Table of Contents

Amarakosha I ................................................................................................................................................ 1
Amarakosa II ............................................................................................................................................... 37
Amarakosha III .......................................................................................................................................... 152
Amarakosha I with English Headings ........................................................................................................ 196

Amarakosha I
Amarasimha: Namalinganusasana [Amarakosa], Kanda 1

Input by Avinash Sathaye and Pramod SV Ganesan


(April 20, 1997)

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!


COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description:
long a

multibyte sequence:

long A

long i

long I

long u

long U

vocalic r

vocalic R

long vocalic r

vocalic l

long vocalic l

velar n

velar N

palatal n

palatal N

retroflex t

retroflex T

retroflex d

retroflex D

retroflex n

retroflex N

palatal s

palatal S

retroflex s

retroflex S

anusvara

visarga

long e

long o

l underbar

r underbar

n underbar

k underbar

t underbar

Unless indicated otherwise, accents have been dropped in order


to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

amarakoa eva nmalignusana kha 1


nmalignusana nma amarakoa
prathama kam|
magalcaraam|

(1.0.1) yasya jnadaysindhoragdhasynagh gu


(1.0.2) sevyatmakayo dhr sa riye cmtya ca

prastvan

(1.0.3) samhtynyatantri sakiptai pratisasktai


(1.0.4) sapramucyate vargairnmalignusanam

paribh

(1.0.5) pryao rpabhedena shacarycca kutracit


(1.0.6) strpunapusaka jeya tadvieavidhe kvacit
(1.0.7) bhedkhynya na dvandvo naikaeo na sakara
(1.0.8) kto 'tra bhinnalignmanuktn kramdte
(1.0.9) triligy triviti pada mithune tu dvayoriti
(1.0.10) niiddhaliga ertha tvantthdi na prvabhk

svargavarga

(1.1.11) svaravyaya svargankatridivatridalay


(1.1.12) suraloko dyodivau dve striy klbe triviapam

(1.1.13) amar nirjar devstrida vibudh sur


(1.1.14) suparva sumanasastridive divaukasa
(1.1.15) ditey diviado lekh aditinandan

(1.1.16) dity bhavo 'svapn amarty amtndhasa


(1.1.17) barhirmukh tubhujo grv dnavraya
(1.1.18) vndrak daivatni pusi v devat striym

(1.1.19) dityavivavasavastuitbhsvarnil
(1.1.20) mahrjikasdhyca rudrca gaadevat

(1.1.21) vidydharpsaroyakarakogandharvakinar
(1.1.22) pico guhyaka siddho bhto 'm devayonaya

(1.1.23) asur daityadaiteyadanujendrridnav


(1.1.24) ukraiy ditisut prvadev suradvia

(1.1.25) sarvaja sugata buddho dharmarjastathgata


(1.1.26) samantabhadro bhagavnmrajillokajijjina
(1.1.27) aabhijo daabalo 'dvayavd vinyaka
(1.1.28) munndra rghana st muni kyamunistu ya

(1.1.29) sa kyasiha sarvrthasiddha auddhodanica sa


(1.1.30) gautamacrkabandhuca mydevsutaca sa

(1.1.31) brahmtmabh surajyeha parameh pitmaha


(1.1.32) hirayagarbho lokea svayabhcaturnana
(1.1.33) dhtbjayonirdruhio virici kamalsana
(1.1.34) sra prajpatirvedh vidht vivasgvidhi
(1.1.35) nbhijanmaja prvo nidhana kamalodbhava
(1.1.36) sadnando rajomrti satyako hasavhana

(1.1.37) viurnryaa ko vaikuho viararav


(1.1.38) dmodaro hkea keavo mdhava svabh
(1.1.39) daityri puarkko govindo garuadhvaja
(1.1.40) ptmbaro 'cyuta rg vivakseno janrdana
(1.1.41) upendra indrvarajacakrapicaturbhuja
(1.1.42) padmanbho madhuripurvsudevastrivikrama
(1.1.43) devaknandana auri rpati puruottama
(1.1.44) vanaml balidhvas kasrtiradhokaja
(1.1.45) vivambhara kaiabhajidvidhu rvatsalchana
(1.1.46) purapuruo yajapuruo narakntaka
(1.1.47) jalay vivarpo mukundo muramardana

(1.1.48) vasudevo 'sya janaka sa evnakadundubhi

(1.1.49) balabhadra pralambaghno baladevo 'cyutgraja


(1.1.50) revatramao rma kmaplo halyudha
(1.1.51) nlmbaro rauhieyastlko musal hal
(1.1.52) sakaraa srapi klindbhedano bala

(1.1.53) madano manmatho mra pradyumno mnaketana


(1.1.54) kandarpo darpako 'naga kma pacaara smara
(1.1.55) ambarrirmanasija kusumeurananyaja
(1.1.56) pupadhanv ratipatirmakaradhvaja tmabh

(1.1.57) aravindamaoka ca cta ca navamallik


(1.1.58) nlotpala ca pacaite pacabasya syak

(1.1.59) unmdanastpanaca oaa stambhanastath


(1.1.60) samohanaca kmaca paca b prakrtit

(1.1.61) brahmasrvivaketu sydaniruddha upati

(1.1.62) lakm padmlay padm kamal rrharipriy


(1.1.63) indir lokamt m krodatanay ram
(1.1.64) bhrgav lokajanan krasgarakanyak

(1.1.65) akho lakmpate pcajanyacakra sudarana


(1.1.66) kaumodak gad khago nandaka kaustubho mai

(1.1.67) cpa rga murrestu rvatso lchana smtam


(1.1.68) avca aivyasugrvameghapupabalhak

(1.1.69) srathirdruko mantr hyuddhavacnujo gada

(1.1.70) garutmngaruastrkyo vainateya khagevara


(1.1.71) ngntako viuratha supara pannagana

(1.1.72) ambhura paupati iva l mahevara


(1.1.73) vara arva na akaracandraekhara
(1.1.74) bhtea khaaparaurgiro girio ma
(1.1.75) mtyujaya kttivs pink pramathdhipa
(1.1.76) ugra kapard rkaha itikaha kaplabht
(1.1.77) vmadevo mahdevo virpkastrilocana

(1.1.78) knuret sarvajo dhrjairnlalohita


(1.1.79) hara smaraharo bhargastryambakastripurntaka
(1.1.80) gagdharo 'ndhakaripu kratudhvas vadhvaja
(1.1.81) vyomakeo bhavo bhma sth rudra umpati
(1.1.82) ahirbudhnyo 'amrtica gajrica mahnaa

(1.1.83) kapardo 'sya jaja pinko 'jagava dhanu


(1.1.84) pramath: syu priad brhmtydystu mtara

(1.1.85) vibhtirbhtiraivaryamaimdikamaadh

(1.1.86) aim mahim caiva garim laghim tath


(1.1.87) prpti prkmyamitva vaitva ca siddhaya

(1.1.88) um ktyyan gaur kl haimavatvar


(1.1.89) iv bhavn rudr arv sarvamagal
(1.1.90) apar prvat durg mn caikmbik
(1.1.91) ry dkya caiva girij menaktmaj
(1.1.92) karmamo tu cmu carmamu tu carcik

(1.1.93) vinyako vighnarjadvaimturagadhip


(1.1.94) apyekadantaherambalambodaragajnan

(1.1.95) krtikeyo mahsena arajanm anana


(1.1.96) prvatnandana skanda sennragnibhrguha
(1.1.97) bhuleyastrakajidvikha ikhivhana
(1.1.98) mtura aktidhara kumra kraucadraa

(1.1.99) g bhg riistu nandiko nandikevara

(1.1.100) indro marutvnmaghav biauj pkasana


(1.1.101) vR^ddharav sunsra puruhta purandara
(1.1.102) jiurlekharabha akra atamanyurdivaspati
(1.1.103) sutrm gotrabhidvajr vsavo vtrah v
(1.1.104) bstopati surapatirbalrti acpati
(1.1.105) jambhabhed harihaya svrnamucisdana
(1.1.106) sakrandano ducyavanasturmeghavhana
(1.1.107) khaala sahasrka bhukstasya tu priy

(1.1.108) pulomaj acndr nagar tvamarvat

(1.1.109) haya uccairav sto mtalirnandana vanam


(1.1.110) sytprsdo vaijayanto jayanta pkasani

(1.1.111) airvato 'bhramtagairvabhramuvallabh


(1.1.112) hrdin vajramastr syt kulia bhidura pavi
(1.1.113) atakoi svaru ambo dambholiraanirdvayo

(1.1.114) vyomayna vimno 'str nraddy suraraya


(1.1.115) syt sudharm devasabh pyamamta sudh

(1.1.116) mandkin viyadgag svarad suradrghik


(1.1.117) meru sumerurhemdr ratnasnu surlaya

(1.1.118) pacaite devataravo mandra prijtaka


(1.1.119) santna kalpavkaca pusi v haricandanam

(1.1.120) sanatkumro vaidhtra svarvaidyvavinsutau


(1.1.121) nsatyvavinau dasrvvineyau ca tvubhau
(1.1.122) striy bahuvapsarasa svarvey urvamukh

(1.1.123) hh hhcaivamdy gandharvstridivaukasm


(1.1.124) agnirvaivnaro vahnirvtihotro dhanajaya
(1.1.125) kpayonirjvalano jtavedstannapt
(1.1.126) barhi um kavartm ocikea uparbudha
(1.1.127) rayo bhadbhnu knu pvako 'nala
(1.1.128) rohitvo vyusakha ikhvnuukai
(1.1.129) hirayaret hutabhug dahano havyavhana
(1.1.130) saptrcirdamun ukracitrabhnurvibhvasu
(1.1.131) ucirappittamaurvastu vavo vaavnala

(1.1.132) vahnerdvayorjvlaklvarcirheti ikh striym


(1.1.133) triu sphuligo 'gnikaa satpa sajvara samau

(1.1.134) ulk syt nirgatajvl bhtirbhasitabhasman


(1.1.135) kro rak ca dvastu davo vanahutana

(1.1.136) dharmarja pitpati samavart paretar


(1.1.137) ktnto yamunbhrt amano yamar yama
(1.1.138) klo daadhara rddhadevo vaivasvato 'ntaka
(1.1.139) rkasa koapa kravyt krvydo 'srapa ara

(1.1.140) rtricaro rtricara karburo nikatmaja


(1.1.141) ytudhna puyajano nairto yturakas

(1.1.142) pracet varua p ydaspatirappati

(1.1.143) vasana sparano vyurmtariv sadgati


(1.1.144) padavo gandhavaho gandhavhnilug
(1.1.145) samramrutamarut jagatprasamra
(1.1.146) nabhasvadvtapavanapavamnaprabhajan

(1.1.147) prakampano mahvto jhajhvta savika

(1.1.148) pro 'pna samnacodnavynau ca vyava


(1.1.149) arrasth ime rahastaras tu raya syada
(1.1.150) javo 'tha ghra tvarita laghu kipramara drutam

(1.1.151) satvara capala tramavilambitamu ca

(1.1.152) satate 'nratrntasatatviratniam


(1.1.153) nitynavaratjasramapyathtiayo bhara
(1.1.154) ativelabhtyarthtimtrodghanirbharam
(1.1.155) tvraikntanitntni ghabhadhni ca
(1.1.156) klbe ghrdyasattve syt trive sattvagmi yat

(1.1.157) kuberastryambakasakho yakar guhyakevara


(1.1.158) manuyadharm dhanado rjarjo dhandhipa

(1.1.159) kinnareo vairavaa paulastyo naravhana


(1.1.160) yakaikapigailavilardapuyajanevar

(1.1.161) asyodyna caitraratha putrastu nalakbara


(1.1.162) kailsa sthnamalak prvimna tu pupakam
(1.1.163) syt kinnara kimpuruasturagavadano mayu

(1.1.164) nidhirnevadhirbhed padmaakhdayo nidhe


(1.1.165) mahpadmaca padmaca akho makarakacchapau
(1.1.166) mukundakundanlca kharvaca nidhayo nava

vyomavarga

(1.2.167) dyodivau dve striymabhra vyoma pukaramambaram


(1.2.168) nabho 'ntarika gaganamananta suravartma kham
(1.2.169) viyad viupada v tu pusykavihyas
(1.2.170) vihsayo 'pi nko 'pi dyurapi syt tadavyam
(1.2.171) trpatho 'ntarika ca meghdhv ca mahbilam
(1.2.172) vihy akune pusi gagane punapusakam

digvarga

(1.3.173) diastu kakubha kh ca haritaca t


(1.3.174) prcyavcpratcyast prvadakiapacim
(1.3.175) uttardigudc syddiya tu triu digbhave

(1.3.176) avgbhavamavcnamudccnamudagbhavam
(1.3.177) pratyagbhava pratcna prcna prgbhava triu

(1.3.178) indro vahni pitpatirnairto varuo marut


(1.3.179) kubera {}a pataya prvdn di kramt

(1.3.180) ravi ukro mahsnu svarbhnurbhnujo vidhu


(1.3.181) budho bhaspaticeti di caiva tath grah
(1.3.182) airvata puarko vmana kumudo 'jana
(1.3.183) pupadanta srvabhauma supratkaca diggaj

(1.3.184) kariyo 'bhramukapilpigalnupam kramt


(1.3.185) tmrakar ubhradant cgan cjanvat

(1.3.186) klbvyaya tvapadia diormadhye vidik striym


(1.3.187) abhyantara tvantarla cakravla tu maalam

(1.3.188) abhra megho vrivha stanayitnurbalhaka


(1.3.189) dhrdharo jaladharastaitvn vrido 'mbubht
(1.3.190) ghanajmtamudirajalamugdhmayonaya
(1.3.191) kdambin meghaml triu meghabhave 'bhriyam

(1.3.192) stanita garjitam meghanirghoe rasitdi ca


(1.3.193) amp atahradhrdinyairvatya kaaprabh
(1.3.194) taitsaudmin vidyucccal capal api
(1.3.195) sphrjathurvajranirghoo meghajyotiriramada

(1.3.196) indryudha akradhanustadeva jurohitam

(1.3.197) vivara tadvighte 'vagrhvagrahau samau


(1.3.198) dhrsampta sra karombuka smt

(1.3.199) varopalastu karak meghacchanne 'hni durdinam

(1.3.200) antardh vyavadh pusi tvantardhirapavraam


(1.3.201) apidhnatirodhnapidhncchdanni ca

(1.3.202) himucandramcandra indu kumudabndhava


(1.3.203) vidhu sudhu ubhruroadho nipati
(1.3.204) abjo jaivtka somo glaurmgka kalnidhi
(1.3.205) dvijarja aadharo nakatrea kapkara

(1.3.206) kal tu oao bhgo bimbo 'str maala triu

(1.3.207) bhitta akalakhae v pusyardho 'rdha sameake

(1.3.208) candrik kaumud jyotsn prasdstu prasannat

(1.3.209) kalakkau lchana ca cihna lakma ca lakaam

(1.3.210) suam param obh obh kntirdyuticchavi

(1.3.211) avayyastu nhrasturastuhina himam


(1.3.212) prleya mihik ctha himn himasahati

(1.3.213) ta gue tadvadarth suma iiro jaa


(1.3.214) tura tala to hima saptnyaligak

(1.3.215) dhruva auttnapdi syt agastya kumbhasambhava


(1.3.216) maitrvaruirasyaiva lopmudr sadharmi

(1.3.217) nakatramka bha tr trakpyuu v striym


(1.3.218) dkyiyo 'vintyditr avayugavin
(1.3.219) rdhvikh puye tu sidhyatiyau ravihay
(1.3.220) sam dhanih syu prohapad bhdrapad striya
(1.3.221) mgara mgairastasminnevgrahya
(1.3.222) ilvalstacchirodee trak nivasanti y

(1.3.223) bhaspati surcryo gpatirdhiao guru


(1.3.224) jva giraso vcaspaticitraikhaija

(1.3.225) ukro daityaguru kvya uan bhrgava kavi

(1.3.226) agraka kujo bhaumo lohitgo mahsuta


(1.3.227) rauhieyo budha saumya samau saurianaivarau

(1.3.228) tamastu rhu svarbhnu saihikeyo vidhuntuda

(1.3.229) saptarayo marcyatrimukhcitraikhaina

(1.3.230) rnmudayo lagna te tu meavdaya

(1.3.231) srasryryamdityadvdatmadivkar
(1.3.232) bhskarhaskarabradhnaprabhkaravibhkar
(1.3.233) bhsvadvivasvatsaptvaharidavoaramaya
(1.3.234) vikartanrkamrtaamihirruapaa
(1.3.235) dyumaistarairmitracitrabhnurvirocana
(1.3.236) vibhvasurgrahapatistvipatiraharpati
(1.3.237) bhnurhasa sahasrustapana savit ravi
(1.3.238) padmkastejasrichynthastamisrah
(1.3.239) karmask jagaccakurlokabandhustraytanu
(1.3.240) pradyotano dinamai khadyoto lokabndhava
(1.3.241) ino bhago bhmanidhic 'umlyajinpati

(1.3.242) mhara pigalo daacao pariprvak


(1.3.243) srasto 'ruo 'nru kyapirgarugraja
(1.3.244) pariveastuparidhirupasryakamaale

(1.3.245) kiraosramaykh 'ugabhastighiramaya


(1.3.246) bhnu karo marci strpusayorddhiti striym
(1.3.247) syu prabhrugrucistvibhbhchavidyutidptaya
(1.3.248) roci ocirubhe klbe prako dyota tapa

(1.3.249) koa kavoa mandoa kadua triu tadvati


(1.3.250) tigma tka khara tadvanmgat marcik

klavarga

(1.4.251) klo dio 'pyanehpi samayo 'pyatha pakati

(1.4.252) pratipad dve ime strtve taddystithayo dvayo


(1.4.253) ghasro dinhan v tu klbe divasavsarau
(1.4.254) pratyo 'harmukha kalyamuapratyuas api
(1.4.255) vyua vibhta dve klbe pusi gosarga iyate
(1.4.256) prabhta ca dinnte tu sya sandhy pitpras

(1.4.257) prhparhamadhyhnastrisandhyamatha arvar


(1.4.258) ni nithin rtristriym kaad kap
(1.4.259) vibhvar tamasvinyau rajan ymin tam

(1.4.260) tamisr tmas rtrirjyautsn candrikaynvit


(1.4.261) gmivartamnrhayukty nii paki

(1.4.262) gaartra ni bahvya pradoo rajanmukham

(1.4.263) ardhartranithau dvau dvau ymapraharau samau

(1.4.264) sa parvasandhi pratipatpacadayoryadantaram

(1.4.265) pakntau pacadayau dve paurams tu paurim

(1.4.266) kalhne snumati pre rk nikare

(1.4.267) amvsy tvamvasy dara sryendusagama

(1.4.268) s dendu sinvl s naendukal kuh

(1.4.269) upargo graho rhugraste tvindau ca pi ca


(1.4.270) sopaplavoparaktau dvau agnyutpta uphita

(1.4.271) ekayokty pupavantau divkaranikarau

(1.4.272) adaa nimestu k triat tu t kal

(1.4.273) tstu triat kaaste tu muhrto dvdastriym

(1.4.274) te tu triadahortra pakaste daapaca ca

(1.4.275) pakau prvparau uklakau msastu tvubhau

(1.4.276) dvau dvau mrgdi msau sydtustairayana tribhi

(1.4.277) ayane dve gatirudagdakirkasya vatsara


(1.4.278) samartridive kle viuvadviuva ca tat

(1.4.279) pupayukt paurams pau mse tu yatra s


(1.4.280) nmn sa pauo mghdycaivamekdapare
(1.4.281) mrgare sah mrga grahyaikaca sa
(1.4.282) paue taiasahasyau dvau tap mghe 'tha phlgune

(1.4.283) syttapasya phlgunika syccaitre caitriko madhu

(1.4.284) vaikhe mdhavo rdho jyehe ukra ucistvayam

(1.4.285) he rvae tu synnabh rvaikaca sa

(1.4.286) syurnabhasyaprauhapadabhdrabhdrapad sam


(1.4.287) sydvina io 'pyvayujo 'pi syttukrtike

(1.4.288) bhulorjau krtikiko hemanta iiro 'striym

(1.4.289) vasante pupasamaya surabhirgrma maka


(1.4.290) nidgha uopagama ua mgamastapa

(1.4.291) striy prv striy bhmni var atha aratstriym

(1.4.292) aam tava pusi mrgdn yugai kramt


(1.4.293) savatsaro vatsaro 'bdo hyano 'str aratsam

(1.4.294) msena sydahortra paitro varea daivata

(1.4.295) daive yugasahasre dve brhma kalpau tu tau nm

(1.4.296) manvantara tu divyn yugnmekasaptati

(1.4.297) savarta pralaya kalpa kaya kalpnta ityapi

(1.4.298) astr paka pumnppm ppa kilbiakalmaam


(1.4.299) kalua vjinaino 'ghamaho duritaduktam
(1.4.300) syddharmamastriy puyareyas sukta va

(1.4.301) mutprti pramado hara pramodmodasammad


(1.4.302) sydnandathurnanda armatasukhni ca
(1.4.303) va reyasa iva bhadra kalya magala ubham
(1.4.304) bhvuka bhavika bhavya kuala kemamastriym
(1.4.305) asta ctha triu dravye ppa puya sukhdi ca

(1.4.306) matallik macarcik prakamuddhatallajau


(1.4.307) praastavcaknyamnyaya ubhvaho vidhi

(1.4.308) daiva dia bhgadheya bhgya str niyatirvidhi


(1.4.309) heturn kraa bja nidna tvdikraam

(1.4.310) ketraja tm purua pradhna prakti striym


(1.4.311) viea kliko 'vasth gu sattva rajastama

(1.4.312) janurjananajanmni janirutpattirudbhava


(1.4.313) pr tu cetano janm jantujanyuarria

(1.4.314) jtirjta ca smnya vyaktistu pthagtmat


(1.4.315) citta tu ceto hdaya svnta hnmnasa mana

dhvarga

(1.5.316) buddhirman dhia dh praj emu mati


(1.5.317) prekopalabdhicitsavitpratipajjapticetan

(1.5.318) dhrdhravat medh sakalpa karma mnasam


(1.5.319) avadhna samdhna praidhnam tathaiva ca

(1.5.320) cittbhogo manaskracarc sakhy vicra


(1.5.321) vimaro bhvan caiva vsan ca nigadyate
(1.5.322) adhyhrastarka ho vicikits tu saaya
(1.5.323) sandehadvparau ctha samau nirayanicayau

(1.5.324) mithydirnstikat vypdo drohacintanam


(1.5.325) samau siddhntarddhntau bhrntirmithymatirbhrama

(1.5.326) savidg pratijna niyamravasarav


(1.5.327) agkrbhyupagamapratiravasamdhaya

(1.5.328) moke dhrjnamanyatra vijna ilpastrayo


(1.5.329) mukti kaivalyanirvareyonireyasmtam
(1.5.330) moko 'pavargo 'thjnamavidyhamati striym

(1.5.331) rpa abdo gandharasasparca viay am


(1.5.332) gocar indriyrthca hka viayndriyam
(1.5.333) karmendriya tu pyvdi manonetrdi dhndriyam

(1.5.334) tuvarastu kayo 'str madhuro lavaa kau

(1.5.335) tikto 'mlaca ras pusi tadvatsu aam triu

(1.5.336) vimardotthe parimalo gandhe janamanohare


(1.5.337) moda so 'tinirhr vcyaligatvamgut
(1.5.338) samkar tu nirhr surabhirghratarpaa

(1.5.339) iagandha sugandhi sydmod mukhavsana


(1.5.340) ptigandhastu durgandho visra sydmagandhi yat

(1.5.341) uklaubhraucivetaviadayetapar
(1.5.342) avadta sito gauro 'valako dhavalo 'rjuna
(1.5.343) haria pura puratpustu dhsara
(1.5.344) ke nlsitaymaklaymalamecak

(1.5.345) pto gauro haridrbha palo harito harit


(1.5.346) lohito rohito rakta oa kokanadacchavi

(1.5.347) avyaktargastvarua vetaraktastu pala


(1.5.348) yva sytkapio dhmradhmalau kalohite

(1.5.349) kara kapila pigapiagau kadrupigalau


(1.5.350) citra kirmrakalmaabalaitca karbure

(1.5.351) gue ukldaya pusi guiligstu tadvati

abdavarga

(1.6.352) brhm tu bhrat bh grvgv sarasvat


(1.6.353) vyhra uktirlapita bhita vacana vaca

(1.6.354) apabhrao 'paabda sycchstre abdastu vcaka


(1.6.355) ti subantacayo vkya kriy v kraknvit

(1.6.356) ruti str veda mnyastray dharmastu tadvidhi

(1.6.357) striymk smayaju iti vedstrayastray


(1.6.358) iketydi ruteragamokrapraavau samau

(1.6.359) itihsa purvttamudttdystraya svar


(1.6.360) nvkik daantistarkavidyrthastrayo

(1.6.361) khyyikopalabdhrth pura pacalakaam


(1.6.362) prabandhakalpan kath pravahlik prahelik

(1.6.363) smtistu dharmasahit samhtistu sagraha

(1.6.364) samasy tu samsrth kivadant janaruti

(1.6.365) vrt pravttirvttnta udanta sydathhvaya


(1.6.366) khyhve abhidhna ca nmadheya ca nma ca
(1.6.367) htirkrahvna sahtirbahubhi kt

(1.6.368) vivdo vyavahra sydupanysastu vmukham

(1.6.369) upoddhta udhra apana apatha pumn


(1.6.370) prano 'nuyoga pcch ca prativkyottare same

(1.6.371) mithybhiyogo 'bhykhynamatha mithybhiasanam


(1.6.372) abhipa pradastu abda sydanurgaja

(1.6.373) yaa krti samaj ca stava stotra stutirnuti


(1.6.374) mreita dvistriruktamuccairghua tu ghoa

(1.6.375) kku striy vikro ya okabhtydibhirdhvane


(1.6.376) avarkepanirvdaparvdpavdavat.
(1.6.377) upakroo jugups ca kuts nind ca garhae
(1.6.378) pruyamativda syd bhartsana tvapakrag
(1.6.379) ya saninda uplambhastatra sytparibhaam

(1.6.380) tatra tvkra ya sydkroo maithuna prati


(1.6.381) sydbhaamlpa pralpo 'narthaka vaca

(1.6.382) anulpo muhurbh vilpa paridevanam

(1.6.383) vipralpo virodhokti salpo bhaa mitha

(1.6.384) supralpa suvacanamapalpastu nihnava


(1.6.385) codyamkepbhiyogau pkroau durea

(1.6.386) astr cu cau lgh prem mithyvikatthanam


(1.6.387) sandeavgvcika sydvgbhedstu trittare

(1.6.388) ruat vgakaly sytkaly tu ubhtmik


(1.6.389) atyarthamadhura sntva sagata hdayagamam

(1.6.390) nihura parua grmyamalla snta priye


(1.6.391) satye 'tha sakulaklie parasparaparhate

(1.6.392) luptavarapada grasta nirasta tvaritoditam


(1.6.393) jambkta sanivamabaddha sydanarthakam

(1.6.394) anakaramavcya sydhata tu mrthakam


(1.6.395) solluhana tu sotprsa maita ratikjitam

(1.6.396) rvya hdya manohri vispaa prakaoditam


(1.6.397) atha mliamavispaa vitatha tvanta vaca

(1.6.398) satya tathyamta samyagamni triu tadvati

(1.6.399) abde nindaninadadhvanidhvnaravasvan


(1.6.400) svnanirghoanirhrdandanisvnanisvan
(1.6.401) ravrvasarvavirv atha marmara

(1.6.402) svanite vastraparn bhan tu ijitam

(1.6.403) nikvo nikvaa kva kvaa kvaanamityapi


(1.6.404) vy kvaite prde prakvaprakvadaya

(1.6.405) kolhala kalakalastirac vita rutam


(1.6.406) str pratirutpratidhvne gta gnamime same

nyavarga

(1.7.407) nidarabhagndhraajamadhyamadhaivat
(1.7.408) pacamacetyam sapta tantrkahotthit svar
(1.7.409) kkal tu kale skme dhvan tu madhursphue
(1.7.410) kalo mandrastu gambhre tro 'tyuccaistrayastriu

(1.7.411) nmurasi madhyastho dvviatividho dhvani


(1.7.412) sa mandra kahamadhyasthastra irasi gyate

(1.7.413) samanvitalayastvekatlo v tu vallak


(1.7.414) tripac s tu tantrbhi saptabhi parivdin

(1.7.415) tata vdika vdyamnaddha murajdikam


(1.7.416) vadika tu suira ksyatldika ghanam

(1.7.417) caturvidhamida vdya vditrtodyanmakam

(1.7.418) mdag muraj bhedstvakyligyordhvakstraya

(1.7.419) syd yaapaaho hakk bher str dundubhi pumn


(1.7.420) naka paaho 'str syt koo vdi vdanam

(1.7.421) vdaa pravla syt kakubhastu prasevaka

(1.7.422) kolambakastu kyo 'sy upanho nibandhanam

(1.7.423) vdyaprabhed amarumauiimajharjhar


(1.7.424) mardala paavo 'nye ca nartaklsike same

(1.7.425) vilambita druta madhya tattvamogho ghana kramt


(1.7.426) tla klakriymna laya smyamamathstriym

(1.7.427) tava naana nya lsya ntya ca nartane


(1.7.428) tauryatrika ntyagtavdya nyamida trayam

(1.7.429) bhrakusaca bhrukusaca bhrkusaceti nartaka


(1.7.430) strveadhr puruo nyoktau gaikjuk

(1.7.431) bhaginpatirvutto bhvo vidvnathvuka


(1.7.432) janako yuvarjastu kumro bhartdraka

(1.7.433) rj bharako devastatsut bhartdrik


(1.7.434) dev ktbhiekymitarsu tu bhain

(1.7.435) abrahmayamavadhyoktau rjaylastu rriya

(1.7.436) amb mttha bl sydvsrryastu mria


(1.7.437) attik bhagin jyeh nih nirvahae same

(1.7.438) hae haje halhvne nc ce sakh prati


(1.7.439) agahro 'gavikepo vyajakbhinayau samau

(1.7.440) nirvtte tvagasattvbhy dve trivgikasttvike


(1.7.441) gravrakarudbhutahsyabhaynak

(1.7.442) bbhatsaraudrau ca ras gra ucirujjvala


(1.7.443) utshavardhano vra kruya karu gh
(1.7.444) kp daynukamp sydanukroo 'pyatho hasa
(1.7.445) hso hsya ca bbhatsa vikta trivida dvayam

(1.7.446) vismayo 'dbhutamcarya citramapyatha bhairavam


(1.7.447) drua bhaa bhma ghora bhma bhaynakam
(1.7.448) bhayakara pratibhaya raudra tgramam triu
(1.7.449) caturdaa darastrso bhtirbh sdhvasa bhayam

(1.7.450) vikro mnaso bhvo 'nubhvo bhvabodhaka

(1.7.451) garvo 'bhimno 'hakro mnacittasamunnati


(1.7.452) darpo 'valoko 'vaambhacittodreka smayo mada
(1.7.453) andara paribhava parbhvastiraskriy
(1.7.454) rhvamnanvajvahelanamasrkaam

(1.7.455) mandka hrstrap vr lajj spatrapnyata

(1.7.456) kntistitikbhidhy tu parasya viaye sph

(1.7.457) akntirrysy tu doropo guevapi


(1.7.458) vaira virodho vidveo manyuokau tu uk striym

(1.7.459) pacttpo 'nutpaca vipratsra ityapi


(1.7.460) kopakrodhmararoapratigh ru kdhau striyau

(1.7.461) ucau tu carite lamunmdacittavibhrama

(1.7.462) prem n priyat hrda premasneho 'tha dohadam


(1.7.463) icch kk spheh t vch lips manoratha
(1.7.464) kmo 'bhilastaraca so 'tyartha llas dvayo

(1.7.465) updhirn dharmacint pusydhirmnas vyath


(1.7.466) syccint smtirdhynamutkahotkalike same

(1.7.467) utsho 'dhyavasya syt sa vryamatiaktibhk

(1.7.468) kapao 'str vyjadambhopadhaya chadmakaitave


(1.7.469) kustirnikti hya pramdo 'navadhnat

(1.7.470) kauthala kautuka ca kutuka ca kuthalam


(1.7.471) str vilsabibbokavibhram lalita tath

(1.7.472) hel lletyam hvkriy grabhvaj

(1.7.473) dravakeliparhs kr ll ca narma ca


(1.7.474) vyjo 'padeo lakya ca kr khel ca krdanam

(1.7.475) gharmo nidgha sveda sytpralayo naaceat


(1.7.476) avahitthkragupti samau savegasabhramau

(1.7.477) sydcchuritaka hsa sotprsa sa mank smitam


(1.7.478) madhyama sydvihasita romco romaharaam
(1.7.479) krandita ruditam krua jmbhastu triu jmbhaam
(1.7.480) vipralambho visavdo rigaa skhalana same

(1.7.481) synnidr ayana svpa svapna savea ityapi


(1.7.482) tandr praml bhrakuirbhrukuirbhrkui striym

(1.7.483) adi sydasaumye 'ki sasiddhiprakt tvime


(1.7.484) svarpa ca svabhvaca nisargactha vepathu
(1.7.485) kampo 'tha kaa uddharo maha uddhava utsava

ptlabhogivarga}

(1.8.486) adhobhuvanaptla balisadma rastalam


(1.8.487) ngaloko 'tha kuhara suira vivara bilam
(1.8.488) chidra nirvyathana roka randhra vabhra vap sui

(1.8.489) gartvaau bhuvi vabhre sarandhre suira triu


(1.8.490) andhakro 'striy dhvnta tamisra timira tama
(1.8.491) dhvnte ghe 'ndhatamasa ke 'vatamasa tama

(1.8.492) vivaksatamasa ng kdraveystadvare


(1.8.493) eo 'nanto vsukistu sarparjo 'tha gonase
(1.8.494) tilitsa sydajagare ayurvhasa ityubhau

(1.8.495) alagardo jalavyla samau rjilauumau


(1.8.496) mludhno mtulhirnirmukto muktakacuka

(1.8.497) sarpa pdkurbhujago bhujago 'hirbhujagama


(1.8.498) vio viadharacakr vyla sarspa
(1.8.499) kual ghapccakurav kkodara pha
(1.8.500) darvkaro drghapho dandako bileaya
(1.8.501) uraga pannago bhog jihmaga pavanana
(1.8.502) lelihno dvirasano gokara kacuk tath
(1.8.503) kumbhnasa phaadharo harirbhogadharastath

(1.8.504) ahe arra bhoga sydrapyahidarik


(1.8.505) trivheya visthydi sphay tu pha dvayo

(1.8.506) samau kacukanirmokau kveastu garala viam


(1.8.507) pusi klbe ca kkolaklakahalhal
(1.8.508) saurrika auklikeyo brahmaputra pradpana
(1.8.509) drado vatsanbhaca viabhed am nava

(1.8.510) viavaidyo jguliko vylagrhyahituika

narakavarga}

(1.9.511) synnrakastu narako nirayo durgati striym


(1.9.512) tadbhedstapanvcimahrauravaraurav
(1.9.513) saghta klastra cetydy sattvstu nrak
(1.9.514) pret vaitara sindhu sydalakmstu nirrti

(1.9.515) viirj kra tu ytan tvravedan

(1.9.516) p bdh vyath dukhammanasya prastijam


(1.9.517) sytkaa kcchrambhla trive bhedyagmi yat

vrivarga}

(1.10.518) samudro 'bdhirakpra prvra saritpati


(1.10.519) udanvnudadhi sindhu sarasvnsgaro 'rava
(1.10.520) ratnkaro jalanidhirydapatirapmpati
(1.10.521) tasya prabhed krodo lavaodastathpare

(1.10.522) pa str bhmni vrvri salila kamala jala


(1.10.523) paya kllamamta jvana bhuvana vanam
(1.10.524) kabandhamudaka ptha pukara sarvatomukham
(1.10.525) ambhorastoyapnyanrakro 'mbuambaram
(1.10.526) meghapupa ghanarasastriu dve pyamammayam
(1.10.527) bhagastaraga rmirv striy vcirathormiu

(1.10.528) mahatsllolakallolau sydvarto 'mbhas bhrama


(1.10.529) panti bindupat pumso viprua striym

(1.10.530) cakri puabhed syurbhramca jalanirgam


(1.10.531) kla rodhaca tra ca pratra ca taa triu

(1.10.532) prvre parrvc tre ptra tadantaram

(1.10.533) dvpo 'striymantarpa yadantarvriastaam


(1.10.534) toyotthita tatpulina saikata sikatmayam

(1.10.535) niadvarastu jambla pako 'str dakardamau


(1.10.536) jalocchvs parvh kpakstu vidrak

(1.10.537) nvya triliga nautrye striy naustaraistari


(1.10.538) uupa tu plava kola sroto 'mbusaraa svata

(1.10.539) tarastarapaya syd dro kmbuvhin


(1.10.540) sytrika potavaik karadhrastu nvika

(1.10.541) niymak potavh kpako guavkaka


(1.10.542) naukdaa kepa sydaritra keniptaka

(1.10.543) abhri str kakuddla sekaptra tu secanam


(1.10.544) klbe 'rdhanva nvo 'rdhe 'ttanauke 'tinu triu

(1.10.545) trivgdhtprasanno 'ccha kaluo 'naccha vila

(1.10.546) nimna gabhra gambhramuttna tadviparyaye

(1.10.547) agdhamatalaspare kaivarte dadhvarau


(1.10.548) nya pusi jla sycchaastra pavitrakam

(1.10.549) matsydhn kuve syd baia matsyavedhanam


(1.10.550) pthurom jhao matsyo mno vaisrio 'aja
(1.10.551) visra akul ctha gaaka akulrbhaka

(1.10.552) sahasradara phna ulp iuka samau


(1.10.553) nalamnacilicima proh tu aphar dvayo

(1.10.554) kudramatsyasaghta potdhnamatho jha


(1.10.555) rohito madgura lo rjva akulastimi
(1.10.556) timigaldayactha ydsi jalajantava

(1.10.557) tadbhed iumrodraakavo makardaya


(1.10.558) sytkulra karkaaka krme kamahakacchapau

(1.10.559) grho 'vahro nakrastu kumbhro 'tha mahlat


(1.10.560) gapada kiculako nihk godhik same

(1.10.561) raktap tu jalauky striy bhmni jalaukasa


(1.10.562) muktsphoa striy ukti akha sytkamburastriyau

(1.10.563) kudraakh akhanakh ambk jalauktaya


(1.10.564) bheke makavarbhlraplavadardur

(1.10.565) il gapad bhek varbhv kamah uli

(1.10.566) madgurasya priy g durnm drghakoik


(1.10.567) jalay jaldhrstatrgdhajalo hrada

(1.10.568) hvastu nipna sydupakpajalaye


(1.10.569) pusyevndhu prahi kpa udapn tu pusi v

(1.10.570) nemistriksya vnho mukhabandhanamasya yat

(1.10.571) pukariy tu khta sydakhta devakhtakam

(1.10.572) padmkarastago 'str ksra saras sara


(1.10.573) veanta palvala clpasaro vp tu drghik

(1.10.574) kheya tu parikhdhrastvambhas yatra dhraam


(1.10.575) sydlavlamvlamvpo 'tha nad sarit
(1.10.576) taragi aivalin tain hrdin dhun
(1.10.577) srotasvin dvpavat sravant nimnagpag
(1.10.578) klaka nirjhari rodhovakr sarasvat
(1.10.579) gag viupad jahnutanay suranimnag
(1.10.580) bhgrath tripathag trisrot bhmasrapi

(1.10.581) klind sryatanay yamun amanasvas


(1.10.582) rev tu narmad somodbhav mekalakanyak

(1.10.583) karatoy sadnr bhud saitavhin

(1.10.584) atadrustu utudri sydvip tu vip striym


(1.10.585) oo hirayavha sytkulylp ktrim sarit

(1.10.586) arvat vetravat candrabhg sarasvat


(1.10.587) kver sarito 'nyca sambheda sindhusagama
(1.10.588) dvayo pral payasa padavy triu tttarau

(1.10.589) deviky sarayv ca bhave dvikasravau

(1.10.590) saugandhika tu kalhra hallaka raktasandhyakam

(1.10.591) sydutpala kuvalayamatha nlmbujanma ca


(1.10.592) indvara ca nle 'sminsite kumudakairave
(1.10.593) lkame kanda sydvripar tu kumbhik

(1.10.594) jalanl tu aivla aivalo 'tha kumudvat


(1.10.595) kumudiny naliny tu visinpadminmukh

(1.10.596) v pusi padma nalinamaravinda mahotpalam


(1.10.597) sahasrapatra kamala atapatra kueayam
(1.10.598) pakeruha tmarasa srasa sarasruham
(1.10.599) bisaprasnarjvapukarmbhoruhi ca

(1.10.600) puarka sitmbhojamatha raktasaroruhe

(1.10.601) raktotpala kokanada nlo nlamathstriym

(1.10.602) mla bisamabjdikadambe khaamastriym

(1.10.603) karaha iphkanda kijalka kesaro 'striym


(1.10.604) savartik navadala bjakoo varaka

kasampti

(1.11.605) ukta svarvyomadikkladhabddi sanyakam


(1.11.606) ptlabhoginaraka vri cai ca sagatam
(1.11.607) ityamarasihaktau nmalignusane
(1.11.608) svardika prathama sga eva samarthita

Amarakosa II

Amarasimha: Namalinganusasana [Amarakosa], Kanda 2

Input by Avinash Sathaye and Pramod SV Ganesan


(April 20, 1997)

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!


COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description:

multibyte sequence:

long a

long A

long i

long I

long u

long U

vocalic r

vocalic R

long vocalic r

vocalic l

long vocalic l

velar n

velar N

palatal n

palatal N

retroflex t

retroflex T

retroflex d

retroflex D

retroflex n

retroflex N

palatal s

palatal S

retroflex s

retroflex S

anusvara

visarga

long e

long o

l underbar

r underbar

n underbar

k underbar

t underbar

Unless indicated otherwise, accents have been dropped in order


to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf

and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

amarakoa eva nmalignusana kha 2

amarakoe dvitya bhmydikam |

vargabhed|

(2.0.1) varg pthvpurakmbhdvanauadhimgdibhi

(2.0.2) nbrahmakatravi drai sgopgairihodit

bhmivarga

(2.1.3) bhrbhmiracalnant ras vivambhar sthit

(2.1.4) dhar dharitr dharai koirjy kyap kiti

(2.1.5) sarvasah vasumat vasudhorv vasundhar

(2.1.6) gotr ku pthiv pthv kmvanirmedin mah

(2.1.7) vipul gahvar dhtr gauril kumbhin kam

(2.1.8) bhtadhtr ratnagarbh jagat sgarmbar

(2.1.9) mnmttik praast tu mts mtsn ca mttik

(2.1.10) urvar sarvasasyhy syda kramttik


(2.1.11) avnaro dvvapyanyaligau sthala sthal

(2.1.12) samnau marudhanvnau dve khilprahate same

(2.1.13) trivatho jagat loko viapa bhuvana jagat

(2.1.14) loko 'ya bhrata varam arvatystu yo 'vadhe

(2.1.15) dea prgdakia prcya udcya pacimottara

(2.1.16) pratyanto mlecchadea synmadhyaddeastu madhyama

(2.1.17) ryvarta puyabhmirmadhya vindhyahimlayo

(2.1.18) nvjjanapado deaviayau t 'pavartanam

(2.1.19) trivgohnnaaprye navnnavala ityapi

(2.1.20) kumudvnkumudaprye vetasvnbahuvetase

(2.1.21) dvala daharite sajamble tu pakila

(2.1.22) jalapryamanpa sytpusi kacchastathvidha

(2.1.23) str arkar arkarila rkara arkarvati

(2.1.24) dea evdimvevavamunney sikatvati

(2.1.25) deo nadyambuvyambusapannavrhiplita

(2.1.26) synnadmtko devamtkaca yathkramam

(2.1.27) surji dee rjanvnsyttato 'nyatra rjavn

(2.1.28) goha gosthnaka tattu gauhna bhtaprvakam

(2.1.29) paryantabh parisara seturlau striy pumn

(2.1.30) vmalraca nkuca valmka punapusakam

(2.1.31) ayanam vartma mrgdhvapanthna padav sti

(2.1.32) sarai paddhati pady vartanyekapadti ca

(2.1.33) atipanth supanthca satpathacrcite 'dhvani

(2.1.34) vyadhvo duradhvo vipatha kadadhv kpatha sam

(2.1.35) apanthstvapatha tulye gakacatupathe

(2.1.36) prntara dranyo 'dhv kntra vartma durgamam

(2.1.37) gavyti str kroayuga nalva kikucatuatam

(2.1.38) ghapatha sasaraa tatpurasyopanikaram

(2.1.39) dyvpthivyau rodasyau dyvbhm ca rodas

(2.1.40) divaspthivyau gaj tu rum syllavakara | iti bhmivarga

puravarga|

(2.2.41) p str purnagaryau v pattana puabhedanam | atha puravarga

(2.2.42) sthnya nigamo 'nyattu yanmlanagartpuram

(2.2.43) tacchkhnagara veo veyjanasamraya

(2.2.44) paastu niadyy vipai payavthik

(2.2.45) rathy pratol viikh syccayo vapramastriym

(2.2.46) prkro varaa sla prcna prtanto vti

(2.2.47) bhitti str kuyameka yadantarnyastakkasam

(2.2.48) gha gehodavasita vema sadma niketanam

(2.2.49) ninta pastyasadana bhavangramandiram

(2.2.50) gh pusi ca bhmnyeva nikyyanilaylay

(2.2.51) vsa ku dvayo l sabh sajavana tvidam

(2.2.52) catula munn tu paraloajo 'striym

(2.2.53) caityamyatana tulye vjil tu mandur

(2.2.54) veana ilpil prap pnyalik

(2.2.55) mahachtrdinilayo gaj tu madirgham

(2.2.56) garbhgra vsaghamaria stikgham

(2.2.57) kuimo 'str nibaddh bhcandral irogham

(2.2.58) vtyana gavko 'tha maapo 'str janraya

(2.2.59) harmydi dhanin vsa prsdo devabhbhujm

(2.2.60) saudho 'str rjasadanamupakryopakrik

(2.2.61) svastika sarvatobhadro nandyvartdayo 'pi ca

(2.2.62) vicchandaka prabhed hi bhavantvarasadmanm

(2.2.63) stryagra bhbhujmantapura sydavarodhanam

(2.2.64) uddhntacvarodhaca sydaa kaumamastriym

(2.2.65) praghapraghalind bahirdvraprakohake

(2.2.66) ghvagraha dehalyagaa catvarjire

(2.2.67) adhastddrui il ns drupari sthitam

(2.2.68) pracchannamantardvra sytpakadvra tu pakakam

(2.2.69) valkandhre paalaprnte 'tha paala chadi

(2.2.70) gopnas tu valabh chdane vakradrui

(2.2.71) kapotapliky tu viaka punapusakam

(2.2.72) str dvrdvra prathra syddhitardistu vedik

(2.2.73) torao 'str bahirdvram puradvra tu gopuram

(2.2.74) ka prdvri yaddhastinakhastasminnatha triu

(2.2.75) kapamarara tulye tadvikambho 'rgala na n

(2.2.76) rohaa sytsopna nireistvadhirohi

(2.2.77) samrjan odhan sytsakaro 'vakarastath

(2.2.78) kipte mukha nisaraa saniveo nikaraam

(2.2.79) samau savasathagrmau vemabhrvsturastriym

(2.2.80) grmnta upaalya sytsmasme striymubhe

(2.2.81) ghoa bhrapall sytpakkaa abarlaya | iti puravarga

ailavarga|

(2.3.82) mahdhre ikharikmbhdahryadharaparvat | atha ailavarga

(2.3.83) adrigotragirigrvcalaailailoccay

(2.3.84) loklokacakravlastrikastrikakutsamau

(2.3.85) astastu caramakmbhdudaya prvaparvata

(2.3.86) himavnniadho vindhyo mlyavnpriytrika

(2.3.87) gandhamdanamanye ca hemakdayo nag

(2.3.88) paprastaragrvopalmna il dat

(2.3.89) ko 'str ikhara ga praptastvatao bhgu

(2.3.90) kaako 'str nitambo 'dre snu prastha snurastriym

(2.3.91) utsa prasravaa vripravho nirjharo jhara

(2.3.92) dar tu kandaro v str devakhtabile guh

(2.3.93) gahvara gaaailstu cyut sthlopal gire

(2.3.94) dantakstu bahistiryak pradennirgat gire

(2.3.95) khani striymkara sytpd pratyantaparvat

(2.3.96) upatyakdrersann bhmirrdhvamadhityak

(2.3.97) dhturmanaildyadrergairika tu vieata

(2.3.98) nikujakujau v klbe latdipihitodare | iti ailavarga

vanauadhivarga|

(2.4.99) aavyaraya vipina gahana knana vanam | atha vanauadhivarga

(2.4.100) mahrayamarayn ghrmstu niku

(2.4.101) rma sydupavana ktrima vanameva yat

(2.4.102) amtyagaikgehopavane vkavik

(2.4.103) pumnkra udyna rja sdhraa vanam

(2.4.104) sydetadeva pramadavanamantapurocitam

(2.4.105) vthylirvali pakti re lekhstu rjaya

(2.4.106) vany vanasamhe sydakuro 'bhinavodbhidi

(2.4.107) vko mahruha kh viap pdapastaru

(2.4.108) anokaha kua la pal drudrumgam

(2.4.109) vnaspatya phalai pupttairapupdvanaspati

(2.4.110) oadhya phalapknt syuravandhyah phalegrahi

(2.4.111) vandhyo 'phalo 'vake ca phalavnphalina phal

(2.4.112) praphullotphullasaphullavykoavikacasphu

(2.4.113) phullacaite vikasite syuravandhydayastriu

(2.4.114) sthurv n dhruva akurhrasvakhipha kupa

(2.4.115) aprake stambagulmau vall tu vratatirlat

(2.4.116) lat pratnin vrudgulminyulapa ityapi

(2.4.117) nagdyroha ucchrya utsedhacocchrayaca sa

(2.4.118) astr praka skandha synmlcchkhvadhistaro

(2.4.119) same khlate skandhakhle iphjae

(2.4.120) khiphvaroha synmlccgra gat lat

(2.4.121) irogra ikhara v n mla budhno 'ghrinmaka

(2.4.122) sro majj nari tvakstr valka valkalamastriym

(2.4.123) kha drvindhana tvedha idhmamedha samitstriym

(2.4.124) nikuha koara v n vallarirmajari striyau

(2.4.125) patra pala chadana dala para chada pumn

(2.4.126) pallavo 'str kisalaya vistro viapo 'striym

(2.4.127) vkdn phala sasya vnta prasavabandhanam

(2.4.128) me phale alu sycchuke vnamubhe triu

(2.4.129) krako jlaka klbe kalik koraka pumn

(2.4.130) sydgucchakastu stabaka kumalo mukulo 'striym

(2.4.131) striya sumanasa pupa prasna kusuma sumam

(2.4.132) makaranda puparasa parga sumanoraja

(2.4.133) dvihna prasave sarva hartakydaya striym

(2.4.134) vatthavaiavaplkanaiyagrodhaigudam phale

(2.4.135) brhata ca phale jambv jamb str jambu jmbavam

(2.4.136) pupe jtprabhtaya svalig vrhaya phale

(2.4.137) vidrydystu mle 'pi pupe klbe 'pi pal

(2.4.138) bodhidrumacaladala pippala kujarana

(2.4.139) avatthe 'tha kapitthe syurdadhitthagrhimanmath

(2.4.140) tasmindadhiphala pupaphaladantaahvapi

(2.4.141) udumbaro jantuphalo yajgo hemadugdhaka

(2.4.142) kovidre camarika kuddlo yugapatraka

(2.4.143) saptaparo vilatvak rado viamacchada

(2.4.144) ragvadhe rjavkaampkacaturagul

(2.4.145) revatavydhightaktamlasuvarak

(2.4.146) syurjambre dantaahajambhajambhrajambhal

(2.4.147) varuo varaa setustiktaka kumraka

(2.4.148) punge puruastuga kesaro devavallabha

(2.4.149) pribhadre nimbatarurmandra prijtaka

(2.4.150) tinie syandano nem rathadruratimuktaka

(2.4.151) vajulacitrakcctha dvau ptanakaptanau

(2.4.152) mrtake madhke tu guapupamadhudrumau

(2.4.153) vnaprasthamadhuhlau jalaje 'tra madhlaka

(2.4.154) plau guaphala sras tasmistu girisambhave

(2.4.155) akoakandarlau dvvakoe tu nikocaka

(2.4.156) pale kiuka paro vtapoto 'tha vetase

(2.4.157) rathbhrapupaviduratavnravajul

(2.4.158) dvau parivydhavidulau ndey cmbuvetase

(2.4.159) obhjane igrutkagandhakkvamocak

(2.4.160) rakto 'sau madhuigru sydaria phenila samau

(2.4.161) bilve ilyaailau mlrarphalvapi

(2.4.162) plako ja parka synnyagrodho bahupdvaa

(2.4.163) glava baro lodhrastirastilvamrjanau

(2.4.164) mracto raslo 'sau sahakro 'tisaurabha

(2.4.165) kumbholkhalaka klbe kauiko guggulu pura

(2.4.166) elu lemtaka ta uddlo bahuvraka

(2.4.167) rjdana priyla sytsannakadrurdhanupaa

(2.4.168) gambhr sarvatobhadr kmar madhuparik

(2.4.169) rpar bhadrapar ca kmaryacpyatha dvayo

(2.4.170) karkandhrbadar koli kola kuvalaphenile

(2.4.171) sauvra badara ghopyatha sytsvdukaaka

(2.4.172) vikakata suvvko granthilo vyghrapdapi

(2.4.173) airvato ngarago ndey bhmijambuk

(2.4.174) tinduka sphrjaka klaskandhaca itisrake

(2.4.175) kkendu kulaka kkatinduka kkapluke

(2.4.176) golho jhalo ghapalirmokamukakau

(2.4.177) tilaka kuraka rmnsamau piculajhvukau

(2.4.178) rparik kumudik kumbh kaiaryakaphalau

(2.4.179) kramuka paikkhya sytpa lkprasdana

(2.4.180) tdastu ypa kramuko brahmayo brahmadru ca

(2.4.181) tla ca npapriyakakadambstu haripriya

(2.4.182) vravko 'rukaro 'gnimukh bhalltak triu

(2.4.183) gardabhe kandarlakaptanasuprvak

(2.4.184) plakaca tinti cicmliktho ptasrake

(2.4.185) sarjaksanabandhkapupapriyakajvak

(2.4.186) sle tu sarjakryvakarak sasyasambara

(2.4.187) nadsarjo vratarurindradru kakubho 'rjuna

(2.4.188) rjdana phaldhyaka krikymatha dvayo

(2.4.189) igud tpasatarurbhrje carmimdutvacau

(2.4.190) picchil pra moc sthiryu lmalirdvayo

(2.4.191) picch tu lmalvee rocana kalmali

(2.4.192) cirabilvo naktamla karajaca karajake

(2.4.193) prakrya ptikaraja ptika kalimraka

(2.4.194) karajabhed grantho markayagravallar

(2.4.195) roh rohitaka plhaatrurdimapupaka

(2.4.196) gyatr blatanaya khadiro dantadhvana

(2.4.197) arimedo vikhadire kadara khadire site

(2.4.198) somavalko 'pyatha vyghrapucchagandharvahastakau

(2.4.199) eraa urubkaca rucakacitrakaca sa

(2.4.200) cacu pacgulo maavardhamnavyaambak

(2.4.201) alp am amra syccham saktuphal iv

(2.4.202) pitako marubaka vasana karahaka

(2.4.203) alyaca madane akrapdapa pribhadraka

(2.4.204) bhadradru drukilima ptadru ca dru ca

(2.4.205) ptikha ca sapta syurdevadruyatha dvayo

(2.4.206) pali palmogh kcasthl phaleruh

(2.4.207) kavnt kuberk ym tu mahilhvay

(2.4.208) lat govandan gundr priyagu phalin phal

(2.4.209) vivaksen gandhaphal krambh priyakaca s

(2.4.210) makaparapatroranaakavagauuk

(2.4.211) syonkaukansarkadrghavntakuanna

(2.4.212) amt ca vayasth ca triligastu bibhtaka

(2.4.213) nkastua karaphalo bhtvsa kalidruma

(2.4.214) abhay tvavyath pathy kyasth ptanmt

(2.4.215) kartak haimavat cetak reyas iv

(2.4.216) ptadru sarala ptikha ctha drumotpala

(2.4.217) karikra parivydho lakuco likuco ahu

(2.4.218) panasa kaakiphalo niculo hijjalo 'mbuja

(2.4.219) kkodumbarik phalgurmalayrjaghanephal

(2.4.220) aria sarvatobhadrahigunirysamlak

(2.4.221) picumandaca nimbe 'tha picchilguruiap

(2.4.222) kapil bhasmagarbh s irastu kaptana

(2.4.223) bhailo 'pyatha cmpeyacampako hemapupaka

(2.4.224) etasya kalik gandhaphal sydatha kesare

(2.4.225) bakulo vajulo 'oke samau karakadimau

(2.4.226) cmpeya kesaro ngakesara kcanhvaya

(2.4.227) jay jayant tarkr ndey vaijayantik

(2.4.228) rparamagnimantha sytkaik gaikrik

(2.4.229) jayo 'tha kuaja akro vatsako girimallik

(2.4.230) etasyaiva kaligendrayavabhadrayava phale

(2.4.231) kapkaphalvignasue karamardake

(2.4.232) klaskandhastamla syttpiccho 'pyatha sinduke

(2.4.233) sinduvrendrasurasau nirgundriketyapi

(2.4.234) ve gar gar devato jmta ityapi

(2.4.235) rhastin tu bhru tanya tu mallik

(2.4.236) bhpad tabhruca saivspho vanodbhav

(2.4.237) ephlik tu suvah nirgu nlik ca s

(2.4.238) sitsau vetasuras bhtaveyatha mgadh

(2.4.239) gaik ythikmbah s pt hemapupik

(2.4.240) atimukta puraka sydvsant mdhav lat

(2.4.241) suman mlat jti saptal navamlik

(2.4.242) mdhya kunda raktakastu bandhko bandhujvaka

(2.4.243) sah kumr tarairamlnastu mahsah

(2.4.244) tatra oe kurabakastatra pte kurakaaka

(2.4.245) nl jhi dvayorb ds crtagalaca s

(2.4.246) saireyakastu jhi syttasminkurabako 'rue

(2.4.247) pt kuraako jhi tasminsahacar dvayo

(2.4.248) orapupa jappupa vajrapupa tilasya yat

(2.4.249) pratihsaataprsacatahayamrak

(2.4.250) karavre karre tu krakaragranthilvubhau

(2.4.251) unmatta kitavo dhrto dhattra kanakhvaya

(2.4.252) mtulo madanacsya phale mtulaputraka

(2.4.253) phalapro bjapro rucako mtulugake

(2.4.254) samrao marubaka prasthapupa phaijjaka

(2.4.255) jambro 'pyatha parse kahijarakuherakau

(2.4.256) site 'rjako 'tra ph tu citrako vahnisajaka

(2.4.257) arkhvavasuksphoagaarpavikra

(2.4.258) mandracrkaparo 'tra ukle 'larkapratpasau

(2.4.259) ivamall pupata ekhlo buko vasu

(2.4.260) vand vkdan vkaruh jvantiketyapi

(2.4.261) vatsdan chinnaruh guc tantrikmt

(2.4.262) jvantik somavall vialy madhuparyapi

(2.4.263) mrv dev madhuras mora tejan srav

(2.4.264) madhlik madhure gokar pluparyapi

(2.4.265) pmba viddhakarn sthpan reyas ras

(2.4.266) ekl ppacel prcn vanatiktik

(2.4.267) kau kaambharokarohi kaurohi

(2.4.268) matsyapitt kabhed cakrg akuldan

(2.4.269) tmaguptjahvya kar prvya

(2.4.270) yaprokt kaimbi kapikacchuca marka

(2.4.271) citropacitr nyagrodh dravant ambar v

(2.4.272) pratyakre sutare ra mikaparyapi

(2.4.273) apmrga aikhariko dhmrgavamayrakau

(2.4.274) pratyakpar keapar kiih kharamajar

(2.4.275) hajik brmha padm bharg brhmaayaik

(2.4.276) agravall bleyakabarbaravardhak

(2.4.277) maji vikas jig samag klameik

(2.4.278) makapar mar bha yojanavallyapi

(2.4.279) yso yavso dusparo dhanvaysa kunaka

(2.4.280) rodan kacchurnant samudrnt durlabh

(2.4.281) pnipar pthakpar citraparyaghrivallik

(2.4.282) krouvinn sihapucch kala dhvan guh

(2.4.283) nidigdhik sp vyghr bhat kaakrik

(2.4.284) pracodan kul kudr duspar rriketyapi

(2.4.285) nl kl kltakik grm madhuparik

(2.4.286) rajan rphal tutth dro dol ca nlin

(2.4.287) avalguja somarj suvalli somavallik

(2.4.288) klame kaphal bkuc ptiphalyapi

(2.4.289) kopakuly vaideh mgadh capal ka

(2.4.290) ua pippal au koltha karipippal

(2.4.291) kapivall kolavall reyas vaira pumn

(2.4.292) cavya tu cavik kkacicguje tu kal

(2.4.293) palaka tvikugandh vadar svdukaaka

(2.4.294) gokaako gokurako vananga ityapi

(2.4.295) viv vi prativitiviopaviru

(2.4.296) ng mahauadha ctha krv dugdhik same

(2.4.297) ataml bahusutbhrrindvar var

(2.4.298) yaproktbhrupatrnryaya atvar

(2.4.299) aheruratha ptadruklyakaharidrava

(2.4.300) drv pacapac druharidr parjantyapi

(2.4.301) vacogragandh agranth golom ataparvik

(2.4.302) ukl haimavat vaidhyamtsihyau tu vik

(2.4.303) vo 'ara sihsyo vsako vjidantaka

(2.4.304) spho girikar sydviukrntparjit

(2.4.305) ikugandh tu kekukokilkekurakur

(2.4.306) leya sycchtaivachatr madhurik misi

(2.4.307) mireypyatha shuo vajra snukstr snuh gu

(2.4.308) samantadugdhtho vellamamogh citrataul

(2.4.309) taulaca kmighnaca viaga punapusakam

(2.4.310) bal vylak gharav tu aapupik

(2.4.311) mdvk gostan drk svdv madhuraseti ca

(2.4.312) sarvnubhti saral tripu trivt trivt

(2.4.313) tribha rocan ymplindhyau tu sueik

(2.4.314) kl masravidalrdhacandr klameik

(2.4.315) madhuka kltaka yaimadhuka madhuyaik

(2.4.316) vidr krauklekugandh kro tu y sit

(2.4.317) any kravidr synmahvetarkagandhik

(2.4.318) lgal rad toyapippal akuldan

(2.4.319) kharv krav dpyo mayro locamastaka

(2.4.320) gop ym riv sydanantotpalariv

(2.4.321) yogyamddhi siddhilakmyau vddherapyhvay ime

(2.4.322) kadal vraabus rambh mocumatphal

(2.4.323) khl mudgapar tu kkamudg sahetyapi

(2.4.324) vrtk higul sih bhak dupradhari

(2.4.325) nkul suras rsn sugandh gandhankul

(2.4.326) nakule bhujagk chatrk suvah ca s

(2.4.327) vidrigandhumat slapar sthir dhruv

(2.4.328) tuiker samudrnt krps badareti ca

(2.4.329) bhradvj tu s vany g tu abho va

(2.4.330) ggeruk ngabal jha hrasvagavedhuk

(2.4.331) dhmrgavo ghoaka synmahjl sa ptaka 883

(2.4.332) jyotsn paolik jl ndey bhmijambuk

(2.4.333) syllgalikyagniikh kkg kkansik

(2.4.334) godhpad tu suvah musal tlamlik

(2.4.335) ajag vi sydgojihvdrvike same

(2.4.336) tmblavall tambl ngavallyapyatha dvij

(2.4.337) hare reuk kaunt kapil bhasmagandhin

(2.4.338) elvlukamaileya sugandhi harivlukam

(2.4.339) vluka ctha plaky mukunda kundakundur

(2.4.340) bla hrberabarhihodcya kembunma ca

(2.4.341) klnusryavddhmapupataivni tu

(2.4.342) aileya tlapar tu daity gandhaku mur

(2.4.343) gandhin gajabhaky tu suvah surabh ras

(2.4.344) mahera kunduruk sallak hldinti ca

(2.4.345) agnijvlsubhike tu dhtak dhtupupik

(2.4.346) pthvk candravlail nikuirbahiltha s

(2.4.347) skmopakucik tutth korag tripu trui

(2.4.348) vydhi kua pribhvya vpya pkalamutpalam

(2.4.349) akhin corapup sytkeinyatha vitunnaka

(2.4.350) jhamaljjha tl iv tmalakti ca

(2.4.351) prapauarka pauaryamatha tunna kuberaka

(2.4.352) kui kaccha kntalako nandivko 'tha rkas

(2.4.353) ca dhanahar kemadupatragaahsak

(2.4.354) vyyudha vyghranakha karaja cakrakrakam

(2.4.355) suir vidrumalat kapotghrirna nal

(2.4.356) dhamanyajanake ca hanurhaavilsin

(2.4.357) ukti akha khura koladala nakhamathhak

(2.4.358) kk mtsn tuvarik mttlakasurraje

(2.4.359) kuannaa dapura vneya paripelavam

(2.4.360) plavagopuragonardakaivartmustakni ca

(2.4.361) granthipara uka barha pupa sthaueyakukkure

(2.4.362) marunml tu piun spkk dev lat laghu

(2.4.363) samudrnt vadh koivar lakopiketyapi

(2.4.364) tapasvin jams jail lomami

(2.4.365) tvakpatramutkaa bhga tvaca coca vargakam

(2.4.366) karcrako drviaka klpako vedhamukhyaka

(2.4.367) oadhyo jtimtre syurajtau sarvamauadham

(2.4.368) kkhya patrapupdi taulyo 'lpamria

(2.4.369) vialygniikhnant phalin akrapupik

(2.4.370) syddakagandh chagalntrayveg vddhadraka

(2.4.371) jugo bramh tu matsyk vayasth somavallar

(2.4.372) paupar haimavat svarakr himvat

(2.4.373) hayapucch tu kmboj mapar mahsah

(2.4.374) tuiker raktaphal bimbik pluparyapi

(2.4.375) barbar kabar tug kharapupjagandhik

(2.4.376) elpar tu suvah rsn yuktaras ca s

(2.4.377) cger cukrik dantaambahmlaloik

(2.4.378) sahasravedh cukro 'mlavetasa atavedhyapi

(2.4.379) namaskr gaakr samag khadiretyapi

(2.4.380) jvant jvan jv jvany madhusrav

(2.4.381) krcaro madhuraka gahrasvgajvak

(2.4.382) kirtatikto bhnimbo 'nryatikto 'tha saptal

(2.4.383) vimal stal bhriphen carmakaetyapi

(2.4.384) vyasol svduras vayasththa maklaka

(2.4.385) nikumbho dantik pratyakreyudumbaraparyapi

(2.4.386) ajamod tgragandh brahmadarbh yavnik

(2.4.387) mle pukarakmrapadmapatri paukare

(2.4.388) avyathticar padm cra padmacri

(2.4.389) kmpilya karkaacandro raktgo rocantyapi

(2.4.390) prapunnastveagajo dadrughnacakamardaka

(2.4.391) padma urakhyaca palustu sukandaka

(2.4.392) latrkadudrumau tatra harite 'tha mahauadham

(2.4.393) launa gjanriamahkandarasonak

(2.4.394) punarnav tu othaghn vitunna suniaakam

(2.4.395) sydvataka talo 'parjit aaparyapi

(2.4.396) prvatghri kaabh pay jyotimat lat

(2.4.397) vrika tryam syttryant balabhadrik

(2.4.398) vivaksenapriy girvrh badaretyapi

(2.4.399) mrkavo bhgarja sytkkamc tu vyas

(2.4.400) atapup sitacchatrticchatr madhur misi

(2.4.401) avkpup krav ca sara tu prasri

(2.4.402) tasy kaabhar rjabal bhadrabaletyapi

(2.4.403) jan jatk rajan jatukccakravartin

(2.4.404) saspartha a gandhaml agranthiketyapi

(2.4.405) karcro 'pi palo 'tha kravella kahillaka

(2.4.406) suav ctha kulaka patolastiktaka pau

(2.4.407) kmakastu karkrururvru karka striyau

(2.4.408) ikvku kautumb syttumbyalbrubhe same

(2.4.409) citr gavk goumb vil tvindravru

(2.4.410) aroghna sraa kando garastu samahil

(2.4.411) kalambyupodik str tu mlaka hilamocik

(2.4.412) vstuka kabhed syurdrv tu ataparvik

(2.4.413) sahasravrybhrgavyau ruhnanttha s sit

(2.4.414) golom atavry ca gal akulkak

(2.4.415) kuruvindo meghanm must mustakamastriym

(2.4.416) sydbhadramustako gundr cl cakralocca

(2.4.417) vae tvaksrakarmratvcisratadhvaj

(2.4.418) ataparv yavaphalo veumaskaratejan 970

(2.4.419) veava kcakste syurye svanantyaniloddhat

(2.4.420) granthirn parvaparu gundrastejanaka ara

(2.4.421) naastu dhamana poakalo 'tho kamastriym

(2.4.422) ikugandh poagala pusi bhmni tu balvaj

(2.4.423) rasla ikustadbhed purakntrakdaya

(2.4.424) sydvraa vratara mle 'syoramastriym

(2.4.425) abhaya nalada sevyamamla jalayam

(2.4.426) lmajjaka laghulayamavadheakpathe

(2.4.427) nadayasta garmucchymkapramukh api

(2.4.428) astr kua kutho darbha pavitramatha kattam 980

(2.4.429) paurasaugandhikadhymadevejagdhakarauhiam

(2.4.430) chatrticchatraplaghnau mltakabhste

(2.4.431) apa blatam ghso yavasa tamarjunam

(2.4.432) tn sahatisty nay tu naasahati

(2.4.433) tarjhvayastlo nlikerastu lgal

(2.4.434) gho tu pga kramuko guvka khapuro 'sya tu

(2.4.435) phalamudvegamete ca hintlasahitstraya

(2.4.436) kharjra ketak tl kharjur ca tadrum iti vanauadhivarga

atha sihdi varga

(2.4.437) siho mgendra pacsyo haryaka kesar hari

(2.4.438) karavo mgripurmgadirmgana

(2.4.439) puarka pacanakhacitrakyamgadvia

(2.4.440) rdladvpinau vyghre tarakustu mgdana 990

(2.4.441) varha skaro ghi kola potr kiri kii

(2.4.442) dar gho stabdharom kroo bhdra ityapi

(2.4.443) kapiplavagaplavagakhmgavalmukh

(2.4.444) markao vnara ko vanauk atha bhalluke

(2.4.445) kcchabhallabhallk gaake khagakhaginau

(2.4.446) lulyo mahio vhdviatksarasairibh

(2.4.447) striy iv bhrimyagomyumgadhrtak

(2.4.448) glavacakakroupherupheravajambuk

(2.4.449) oturbilo mrjro vadaaka khubhuk

(2.4.450) trayo gaudheragaudhragaudhey godhiktmaje 1000

(2.4.451) vvittu alyastallomni alal alala alam

(2.4.452) vtapramrvtamga kokastvhmgo vka

(2.4.453) mge kuragavtyuharijinayonaya

(2.4.454) aieyameycarmdhyameasyaiamubhe triu

(2.4.455) kadal kandal cnacamrupriyakvapi

(2.4.456) samruceti hari am ajinayonaya

(2.4.457) kasrarurunyakurakuambararauhi

(2.4.458) gokarapataiaryarohitcamaro mg

(2.4.459) gandharva arabho rma smaro gavaya aa

(2.4.460) itydayo mgendrdy gavdy paujtaya 1010

(2.4.461) adhogant tu khanako vka pundhvaja undura

(2.4.462) undururmako 'pykhurgirik blamik

(2.4.463) cucundar gandham drghadeh tu mik

(2.4.464) saraa kkalsa synmusal ghagodhik

(2.4.465) lt str tantuvyoranbhamarkaak sam

(2.4.466) nlagustu kmi karajalauk atapadyubhe

(2.4.467) vcika kaka sydalidruau tu vcike

(2.4.468) prvata kalarava kapoto 'tha adana

(2.4.469) patr yena ulkastu vyasrtipecakau

(2.4.470) divndha kauiko ghko divbhto niana

(2.4.471) vyghra sydbharadvja khajarastu khajana

(2.4.472) lohaphastu kaka sydatha ca kikdivi

(2.4.473) kaligabhgadhmy atha sycchatapatraka 1020

(2.4.474) drvgho 'tha sraga stokakactaka sam

(2.4.475) kkavkustmraca kukkuacarayudha

(2.4.476) caaka kalavika syttasya str caak tayo

(2.4.477) pumapatye cakaira stryapatye caakaiva s

(2.4.478) karkareu kareu sytkkaakrakarau samau

(2.4.479) vanapriya parabhta kokila pika ityapi

(2.4.480) kke tu karariabalipuasaktpraj

(2.4.481) dhvktmaghoaparabhdbalibhugvyas api

(2.4.482) sa eva ca cirajv caikadica maukuli

(2.4.483) droakkastu kkolo dtyha klakahaka

(2.4.484) tpicillau dkyyagdhrau kraukau samau 1030

(2.4.485) krukrauco 'tha baka kahva pukarhvastu srasa

(2.4.486) kokacakracakravko rathghvayanmaka

(2.4.487) kdamba kalahasa sydutkroakurarau samau

(2.4.488) hasstu vetagarutacakrg mnasaukasa

(2.4.489) rjahasstu te cacucaraairlohitai sit

(2.4.490) malinairmallikkste dhrtarr sitetarai

(2.4.491) arriririca balk bisakahik

(2.4.492) hasasya yoidvara srasasya tu lakma

(2.4.493) jatukjinapatr sytparo tailapyik

(2.4.494) varva makik nl saragh madhumakik 1040

(2.4.495) patagik puttik syddaastu vanamakik

(2.4.496) da tajjtiralp sydgandhol vara dvayo

(2.4.497) bhgr jhruk cr jhillik ca sam im

(2.4.498) samau patagaalabhau khadhyoto jyotirigaa

(2.4.499) madhuvrato madhukaro madhulimadhuplina

(2.4.500) dvirephapupali bhga apada bhramarlaya

(2.4.501) mayro barhio barh nlakaho bhujagabhuk

(2.4.502) ikhvala ikh kek meghandnulsyapi

(2.4.503) kek v mayrasya samau candrakamecakau

(2.4.504) ikh c ikhaas tu picchabarhe napusake

(2.4.505) khage vihagavihagavihagamavihyasa

(2.4.506) akuntipakiakuniakuntaakunadvij

(2.4.507) patatripatripatagapatatpatrarathaj

(2.4.508) nagaukovjivikiravivikirapatatraya

(2.4.509) nodbhav garutmanta pitsanto nabhasagam

(2.4.510) te vie hrto madgu kraava plava

(2.4.511) tittiri kukkubho lvo jvajvaca koraka

(2.4.512) koyaika iibhako vartako vartikdaya

(2.4.513) garutpakacchad patra patatra ca tanruham

(2.4.514) str pakati pakamla cacustroirubhe striyau

(2.4.515) pranonasannyet khagagatikriy

(2.4.516) pe koo dvihne 'a kulyo namastriym

(2.4.517) pota pko 'rbhako imbha pthuka vaka iu

(2.4.518) strpusau mithuna dvandva yugma tu yugula yugam

(2.4.519) samhe nivahavyhasandohavisaravraj

(2.4.520) stomaughanikaratrtavrasaghtasacay

(2.4.521) samudya samudaya samavyaca yo gaa

(2.4.522) striy tu sahatirvnda nikuramba kadambakam

(2.4.523) vndabhed samairvarga saghasrthau tu jantubhi

(2.4.524) sajtyai kula ytha tirac punapusakam

(2.4.525) pan samajo 'nye samjo 'tha sadharmim

(2.4.526) synnikya pujar ttkara kamastriym

(2.4.527) kpotaaukamyrataittirdni tadgae

(2.4.528) ghsakt pakimgchekste ghyakca te | iti sihdivarga

(2.5.529) manuy mnu marty manuj mnav nar | atha manuyavarga

(2.5.530) syu pumsa pacajan puru pru nara

(2.5.531) str yoidabal yo nr smantin vadh

(2.5.532) pratpadarin vm vanit mahil tath

(2.5.533) viestvagan bhru kmin vmalocan

(2.5.534) pramad mnin knt lalan ca nitambin

(2.5.535) sundar rama rm kopan saiva bhmin

(2.5.536) varroh mattakinyuttam varavarin

(2.5.537) ktbhiek mahi bhoginyo 'ny npastriya

(2.5.538) patn pight ca dvity sahadharmi

(2.5.539) bhry jytha pubhmni dr syttu kuumbin

(2.5.540) purandhr sucaritr tu sat sdhv pativrat

(2.5.541) ktaspatnikdhyhdhivinntha svayavar

(2.5.542) pativar ca varytha kulastr kulaplik

(2.5.543) kany kumr gaur tu nagnikngatrtav

(2.5.544) synmadhyam darajstaru yuvati same

(2.5.545) sam snujanvadhvaciri tu suvsin

(2.5.546) icchvat kmuk syd vasyant tu kmuk

(2.5.547) kntrthin tu y yti saketa sbhisrik

(2.5.548) pucal dhari bandhakyasat kulaetvar

(2.5.549) svairi psul ca sydaiv iun vin

(2.5.550) avr nipatisut vivastvidhave same

(2.5.551) li sakh vayasytha pativatn sabhartk

(2.5.552) vddh palikn prj tu praj prj tu dhmat

(2.5.553) dr drasya bhry sycchdr tajjtireva ca

(2.5.554) bhr tu mahdr jtipuyogayo sam

(2.5.555) ary svayamary sytkatriy katriyyapi

(2.5.556) updhyypyupdhyy sydcrypi ca svata

(2.5.557) cryn tu puyoge sydary katriy tath

(2.5.558) updhyynyupdhyy po strpusalaka

(2.5.559) vrapatn vrabhry vramt tu vras

(2.5.560) jtpaty prajt ca prast ca prastik

(2.5.561) str nagnik koav syddtsacrike same

(2.5.562) ktyyanyardhavddh y kyavasandhav

(2.5.563) sairandhr paravemasth svava ilpakrik

(2.5.564) asikn sydavddh y preyntapuracri

(2.5.565) vrastr gaik vey rpjvtha s janai

(2.5.566) satkt vramukhy sytkuan ambhal same

(2.5.567) vipranik tvkaik daivajtha rajasval

(2.5.568) strdharmiyavirtrey malin pupavatyapi

(2.5.569) tumatyapyudakypi sydraja pupamrtavam

(2.5.570) raddhlurdohadavat nikal vigatrtav

(2.5.571) pannasattv sydgurviyantarvatn ca garbhi

(2.5.572) gaikdestu gikya grbhia yauvata gae

(2.5.573) punarbhrdidhirh dvistasy didhiu pati

(2.5.574) sa tu dvijo 'gredidhi saiva yasya kuumbin

(2.5.575) knna kanyakjta suto 'tha subhagsuta

(2.5.576) saubhgineya sytprastraieyastu parastriy

(2.5.577) paitvaseya sytpaitvasryaca pitvasu

(2.5.578) suto mtvasucaiva vaimtreyo vimtja

(2.5.579) atha bndhakineya sydbandhulacsatsuta

(2.5.580) kaulaera kaulateyo bhikuk tu sat yadi

(2.5.581) tad kaulaineyo 'sy kaulateyo 'pi ctmaja

(2.5.582) tmajastanaya snu suta putra striy tvam

(2.5.583) hurduhitara sarve 'patya toka tayo same

(2.5.584) svajte tvaurasorasyau ttastu janaka pit

(2.5.585) janayitr prasrmt janan bhagin svas

(2.5.586) nannd tu svas patyurnaptr pautr suttmaj

(2.5.587) bhrystu bhrtvargasya ytara syu parasparam

(2.5.588) prajvat bhrtjy mtuln tu mtul

(2.5.589) patipatnyo pras var vaurastu pit tayo

(2.5.590) piturbhrt pitvya synmturbhrt tu mtula

(2.5.591) yl syurbhrtara patny svmino devdevarau

(2.5.592) svasryo bhgineya syjjamt duhitu pati

(2.5.593) pitmaha pitpit tatpit prapitmaha

(2.5.594) mturmtmahdyeva sapidstu sanbhaya

(2.5.595) samnodaryasodaryasagarbhyasahaj sam

(2.5.596) sagotrabndhavajtibandhusvasvajan sam

(2.5.597) jteya bandhut te kramdbhvasamhayo

(2.5.598) dhava priya patirbhart jrastpapati samau

(2.5.599) amte jraja kuo mte bhartari golaka

(2.5.600) bhrtryo bhrtjo bhrtbhaginyau bhrtarvubhau

(2.5.601) mtpitarau pitarau mtarapitarau prasjanayitrau

(2.5.602) varvaurau vaurau putrau putraca duhit ca

(2.5.603) dapat japat jypat bhrypat ca tau

(2.5.604) garbhayo jaryu sydulba ca kalalo 'striym

(2.5.605) stimso vaijanano garbho bhra imau samau

(2.5.606) ttyprakti aha klba pado napusake

(2.5.607) iutva aiava blya truya yauvana same

(2.5.608) sytsthvira tu vddhatva vddhasaghe 'pi vrdhakam

(2.5.609) palita jaras auklya kedau visras jar

(2.5.610) syduttnaay imbh stanap ca stanandhay

(2.5.611) blastu synmavako vayasthastaruo yuv

(2.5.612) pravay sthaviro vddho jno jro jarannapi

(2.5.613) varyndaam jyynprvajastvagriyo 'graja

(2.5.614) jaghanyaje syu kanihayavyo 'varajnuj

(2.5.615) amso durbala chto balavnmsalo 'sala

(2.5.616) tundilastundibhastund bhatkuki picaila

(2.5.617) avao 'vanacvabhrao natansike

(2.5.618) keava keika ke valino valibha samau

(2.5.619) vikalgastvapogaa kharvo hrasvaca vmana

(2.5.620) khara sytkharaaso vigrastu gatansika

(2.5.621) khura sytkhuraasa praju pragatajnuka

(2.5.622) rdhvajurrdhvajnu sytsaju sahatajnuka

(2.5.623) sydee badhira kubje gaula kukare kui

(2.5.624) pniralpatanau roa pagau muastu muite

(2.5.625) valira kekare khoe khajastriu jarvar

(2.5.626) jaula klaka piplustilakastilaklaka

(2.5.627) anmaya sydrogya cikits rukpratikriy

(2.5.628) bheajauadhabhaiajynyagado jyurityapi

(2.5.629) str rugruj copatparogavydhigadmay

(2.5.630) kaya oaca yakm ca pratiyyastu pnasa

(2.5.631) str kutkuta kava pusi ksastu kavathu pumn

(2.5.632) ophastu vayathu otha pdasphoo vipdik

(2.5.633) kilsasidhme kacchv tu pma pm vicarcik

(2.5.634) ka kharjca kay visphoa piaka striym

(2.5.635) vrao 'striymrmamaru klbe nvraa pumn

(2.5.636) koho maalaka kuhavitre durnmakras

(2.5.637) nhastu nibandha sydgraharukpravhik

(2.5.638) pracchardik vamica str pumstu vamathu sam

(2.5.639) vydhibhed vidradhi str jvaramehabhagandar

(2.5.640) lpada pdavalmka keaghnastvindraluptaka

(2.5.641) amar mtrakcchram sytprve ukrvadhestriu

(2.5.642) rogahryagadakro bhiagvaidyau cikitsake

(2.5.643) vrto nirmaya kalya ullgho nirgato gadt

(2.5.644) glnaglsn mayv vikto vydhito 'pau

(2.5.645) turo 'bhyamito 'bhynta samau pmanakacchurau

(2.5.646) dadruo dadrurog sydarorogayuto 'rasa

(2.5.647) vtak vtarog sytstisro 'tisrak

(2.5.648) syu klinnke cullacillapill klinne 'ki cpyam

(2.5.649) unmatta unmdavati lemala lemaa kaph

(2.5.650) nyubjo bhugne ruj vddhanbhau tundilatundibhau

(2.5.651) vils sidhmalo 'ndho 'dmrcchle mrtamrcchitau

(2.5.652) ukra tejoretas ca bjavryendriyi ca

(2.5.653) myu pitta kapha lem striy tu tvagasgdhar

(2.5.654) piita tarasa msa palala krvyammiam

(2.5.655) uttatapta ukamsa syttadvallra triligakam

(2.5.656) rudhire 'sglohitsraraktakatajaoitam

(2.5.657) bukkgramsa hdaya hnmedastu vap vas

(2.5.658) pacdgrvir many n tu dhamani ir

(2.5.659) tilaka kloma mastika gorda kia malo 'striym

(2.5.660) antra purtagulmastu plh pusyatha vasnas

(2.5.661) snyu striy klakhaayakt tu same ime

(2.5.662) sik syandan ll dik netrayormalam

(2.5.663) nsmala tu sigha pija karayormalam

(2.5.664) mtra prasrva uccrvaskarau amala akt

(2.5.665) pura gthavarcaskamastr vihviau striyau

(2.5.666) sytkarpara kaplo 'str kkasa kulyamasthi ca

(2.5.667) syccharrsthni kakla phsthni tu kaeruk

(2.5.668) irosthani karoi str prvsthani tu paruk

(2.5.669) aga pratko 'vayavo 'paghano 'tha kalevaram

(2.5.670) gtra vapu sahanana arra varma vigraha

(2.5.671) kyo deha klbapuso striy mrtistanustan

(2.5.672) pdgra prapada pda padaghricarao 'striym

(2.5.673) tad granth ghuike gulphau pumnpristayoradha

(2.5.674) jagh tu prast jnruparvhvadastriym

(2.5.675) sakthi klbe pumnrustatsandhi pusi vakaa

(2.5.676) guda tvapna pyurn bastirnbheradho dvayo

(2.5.677) kao n roiphalaka kai roi kakudmat

(2.5.678) pacnnitamba strkay klbe tu jaghana pura

(2.5.679) kpakau tu nitambasthau dvayahne kakundare

(2.5.680) striym sphicau kaiprothvupastho vakyamayo

(2.5.681) bhaga yonirdvayo ino mehro mehanaephas

(2.5.682) muko 'akoo vaa phavadhare trikam

(2.5.683) picaakuk jaharodara tunda stanau kucau

(2.5.684) ccuka tu kucgra synna n kroa bhujntaram

(2.5.685) uro vatsa ca vakaca pha tu carama tano

(2.5.686) skandho bhujairoso 'str sandh tasyaiva jatru

(2.5.687) bhumle ubhe kakau prvamastr tayoradha

(2.5.688) madhyama cvalagna ca madhyo 'str dvau parau dvayo

(2.5.689) bhujabh praveo do sytkaphoistu krpara

(2.5.690) asyopari pragaa sytprakohastasya cpyadha

(2.5.691) mabandhdkaniha karasya karabho bahi

(2.5.692) pacakha aya pistarjan sytpradein

(2.5.693) agulya karakh syu pusyaguha pradein

(2.5.694) madhyamnmik cpi kanih ceti t kramt

(2.5.695) punarbhava kararuho nakho 'str nakharo 'striym

(2.5.696) prdeatlagokarstarjanydiyute tate

(2.5.697) aguhe sakanihe sydvitastirdvdagula

(2.5.698) pau capeapratalaprahast visttgulau

(2.5.699) dvau sahatau sahatatalapratalau vmadakiau

(2.5.700) pirnikubja prastistau yutvajali pumn

(2.5.701) prakohe visttakare hasto muy tu baddhay

(2.5.702) sa ratni sydaratnistu nikanihena muin

(2.5.703) vymo bhvo sakarayostatayostiryaganantaram

(2.5.704) rdhvavisttado pinmne paurua triu

(2.5.705) kaho galo 'tha grvy irodhi kandharetyapi

(2.5.706) kambugrv trirekh svaurgh kkik

(2.5.707) vaktrsye vadana tuamnana lapana mukham

(2.5.708) klbe ghra gandhavah gho ns ca nsik

(2.5.709) ohdharau tu radanacchadau daanavsas

(2.5.710) adhastccibuka gaau kapolau tatpar hanu

(2.5.711) radan daan dant radstlu tu kkudam

(2.5.712) rasaj rasan jihv prntvohasya skki

(2.5.713) lalamalika godhirrdhve dgbhy bhruvau striyau

(2.5.714) krcamastr bhruvormadhya trakka kannik

(2.5.715) locana nayana netramkaa cakuraki

(2.5.716) dgd csru netrmbu rodana csramaru ca

(2.5.717) apgau netrayorantau kako 'pgadarane

(2.5.718) karaabdagrahau rotra ruti str ravaa rava

(2.5.719) uttamga ira ra mrdh n mastako 'striym

(2.5.720) cikura kuntalo vla kaca kea iroruha

(2.5.721) tadvnde kaiika kaiyamalakcrakuntal

(2.5.722) te lale bhramarak kkapaka ikhaaka

(2.5.723) kabar keaveo 'tha dhammilla sayat kac

(2.5.724) ikh c keap vratinastu sa ja

(2.5.725) ve prave rayairasyau viade kace

(2.5.726) pa pakaca hastaca kalprth kactpare

(2.5.727) tanruha roma loma tadvddhau maru pummukhe

(2.5.728) kalpaveau nepathya pratikarma prasdhanam

(2.5.729) daaite trivalakartlakariuca maita

(2.5.730) prasdhito 'laktaca bhitaca parikta

(2.5.731) vibhrbhrjiuroci bhaa sydalakriy

(2.5.732) alakrastvbharaa parikro vibhaam

(2.5.733) maana ctha mukua kira punapusakam

(2.5.734) cdmai iroratna taralo hramadhyaga

(2.5.735) vlapy pritathy patrapy lalik

(2.5.736) karik tlapatra sytkuala karaveanam

(2.5.737) graiveyaka kahabh lambana syllalantik

(2.5.738) svarai prlambikthorastrik mauktikai kt

(2.5.739) hro muktval devacchando 'sau atayaik

(2.5.740) hrabhed yaibheddgucchagucchrdhagostan

(2.5.741) ardhahro mavaka ekvalyekayaik

(2.5.742) saiva nakatraml sytsaptaviatimauktikai

(2.5.743) vpaka prihrya kaako valayo 'striym

(2.5.744) keyramagada tulye agulyakamrmik

(2.5.745) skargulimudr sytkakaa karabhaam

(2.5.746) strkay mekhal kc saptak raan tath

(2.5.747) klbe srasana ctha puskay khala triu

(2.5.748) pdgada tulkoirmajro npuro 'striym

(2.5.749) hasaka pdakaaka kiki kudraghaik

(2.5.750) tvakphalakmiromi vastrayonirdaa triu

(2.5.751) vlka kaumdi phla tu krpsa bdara ca tat

(2.5.752) kaueya kmikoottha rkava mgaromajam

(2.5.753) anhata nipravi tantraka ca navmbare

(2.5.754) tasydudgamanya yaddhautayorvastrayoryugam

(2.5.755) patrora dhautakaueya bahumlya mahdhanam

(2.5.756) kauma dukla syddve tu nivta prvta triu

(2.5.757) striy bahutve vastrasya da syurvastayordvayo

(2.5.758) dairghyamyma roha pariho vilat

(2.5.759) paaccara jravastra samau naktakakarpaau

(2.5.760) vastramcchdana vsacaila vasanamaukam

(2.5.761) sucelaka pao 'str sydvari sthlaaka

(2.5.762) nicola pracchadapaa samau rallakakambalau

(2.5.763) antaryopasavynaparidhnnyadhouke

(2.5.764) dvau prvrottarsagau samau bhatik tath

(2.5.765) savynamuttarya ca cola krpsako 'striym

(2.5.766) nra sytprvarae himnilanivrae

(2.5.767) ardhoruka varastr sycchatakamastriym

(2.5.768) syt trivprapadna tatprpnotyprapada hi yat

(2.5.769) astr vitnamulloco dydya vastravemani

(2.5.770) pratisr javanik syttiraskari ca s

(2.5.771) parikarmgasaskra synmrirmrjan mj

(2.5.772) udvartanotsdane dve same plva plava

(2.5.773) snna carc tu crcikya sthsako 'tha prabodhanam

(2.5.774) anubodha patralekh patrgulirime same

(2.5.775) tamlapatratilakacitraki vieakam

(2.5.776) dvitya ca turya ca na striymatha kukumam

(2.5.777) kmrajanmgniikha vara bhlkaptane

(2.5.778) raktasakocapiuna dhra lohitacandanam

(2.5.779) lk rk jatu klbe yvo 'lakto drummaya

(2.5.780) lavaga devakusuma rsajamatha jyakam

(2.5.781) klyaka ca klnusrya ctha samrthakam

(2.5.782) vaikgururjrhalohakmijajogakam

(2.5.783) klgurvaguru syttu magaly malligandhi yat

(2.5.784) yakadhpa sarjaraso rlasarvarasvapi

(2.5.785) bahurpo 'pyatha vkadhpaktrimadhpakau

(2.5.786) turuka piaka sihlo yvano 'pyatha pyasa

(2.5.787) rvso vkadhpo 'pi rveasaraladravau

(2.5.788) mganbhirmgamada kastr ctha kolakam

(2.5.789) kakolaka koaphalamatha karpramastriym

(2.5.790) tailaparikagore haricandanamastriym

(2.5.791) tilapar tu patrga rajana raktacandanam

(2.5.792) kucandana ctha jtkoajtphale same

(2.5.793) karprgurukastrkakkolairyakakardama

(2.5.794) gtrnulepan vartirvaraka sydvilepanam

(2.5.795) crni vsayog syurbhvita vsita triu

(2.5.796) saskro gandhamlydyairya syttadadhivsanam

(2.5.797) mlya mlsrajau mrdhni keamadhye tu garbhaka

(2.5.798) prabhrataka ikhlambi puronyasta lalmakam

(2.5.799) prlambamjulambi sytkahdvaikakika tu tat

(2.5.800) yattiryak kiptamurasi ikhsvpaekharau

(2.5.801) racan sytparisyanda bhoga pariprat

(2.5.802) upadhna tpabarha ayyy ayanyavat

(2.5.803) ayana macaparyakapalyak khavy sam

(2.5.804) genduka kanduko dpa pradpa phamsanam

(2.5.805) samudgaka sapuaka pratigrha patadgraha

(2.5.806) prasdhan kakatik pita paavsaka

(2.5.807) darpae mukurdarau vyajana tlavntakam | iti manuyavarga

(2.6.808) satatirgotrajananakulnyabhijannvayau | atha brahmavarga

(2.6.809) vao 'nvavya satno var syurbrhmadaya

(2.6.810) viprakatriyavi drcturvaryamiti smtam

(2.6.811) rjabj rjavayo bjyastu kulasabhava

(2.6.812) mahkulakulnryasabhyasajjanasdhava

(2.6.813) brahmacr gh vnaprastho bhikucatuaye

(2.6.814) ramo 'str dvijtyagrajanmabhdevavav

(2.6.815) vipraca brhmao 'sau akarm ygdibhirvta

(2.6.816) vidvnvipaciddoaja sansudh kovido budha

(2.6.817) dhro man ja prja sakhyvnpaita kavi

(2.6.818) dhmnsri kt kirlabdhavaro vicakaa

(2.6.819) dradar drghadar rotriyacchndasau samau

(2.6.820) mmsako jaiminye vednt brahmavdini

(2.6.821) vaieike sydaulkya saugata nyavdini

(2.6.822) naiyyikastvakapda sytsydvdika rhaka

(2.6.823) crvkalaukyatikau satkrye skhyakpilau

(2.6.824) updhyyo 'dhypako 'tha synniekdikdguru

(2.6.825) mantravykhykdcrya de tvadhvare vrat

(2.6.826) ya ca yajamnaca sa somavati dkita

(2.6.827) ijylo yyajko yajv tu vidhineavn

(2.6.828) sa grpatay sthapati somapth tu somap

(2.6.829) sarvaved sa yeneo yga sarvasvadakia

(2.6.830) ancna pravacane sge 'dht gurostu ya

(2.6.831) labdhnuja samvtta sutv tvabhiave kte

(2.6.832) chtrntevsinau iye aik prthamakalpik

(2.6.833) ekabrahmavratcr mitha sabrahmacria

(2.6.834) satrthystvekaguravacitavnagnimagnicit

(2.6.835) pramparyopadee sydaitihyamitihvyayam

(2.6.836) upaj jnamdya syjjtvrambha upakrama

(2.6.837) yaja savo 'dhvaro yga saptatanturmakha kratu

(2.6.838) pho homactithn sapary tarpaa bali

(2.6.839) ete pacamahyaj brahmayajdinmak

(2.6.840) samajy pariadgoh sabhsamitisasada

(2.6.841) sthn klbamsthna strnapusakayo sada

(2.6.842) prgvaa prg havirgehtsadasy vidhidarina

(2.6.843) sabhsada sabhstr sabhy smjikca te

(2.6.844) adhvarydgthotro yajusmargvida kramt

(2.6.845) gngrdy dhanairvry tvijo yjakca te

(2.6.846) vedi parikt bhumi same sthailacatvare

(2.6.847) calo ypakaaka kumb sugahan vti

(2.6.848) ypgra tarma nirmanthyadrui tvarairdvayo

(2.6.849) dakignirgrhapatyhavanyau trayo 'gnaya

(2.6.850) agnitrayamida tret prata saskto 'nala

(2.6.851) samhya paricyyopacyyvagnau prayogia

(2.6.852) yo grhapatydnya dakigni prayate

(2.6.853) tasminnnyyo 'thgny svh ca hutabhukpriy

(2.6.854) ksmidhen dhyy ca y sydagnisamindhane

(2.6.855) gyatrpramukha chando havyapke caru pumn

(2.6.856) mik s toe y kre syddadhiyogata

(2.6.857) dhavitra vyajana tadyadracita mgacarma

(2.6.858) padjya sadadhyjye paramnna tu pyasam

(2.6.859) havyakavye daivapitrye anne ptra sruvdikam

(2.6.860) dhruvopabhjjuhrn tu sruvo bhed sruca striya

(2.6.861) upkta paurasau yo 'bhimantrya kratau hata

(2.6.862) paramparkam amana prokaa ca vadhrthakam

(2.6.863) vcyalig pramtopasapannaprokit hate

(2.6.864) snyya haviragnau tu huta triu vaa ktam

(2.6.865) dknto 'vabhto yaje tatkarmrha tu yajiyam

(2.6.866) trivatha kratukarmea prta khtdi karma yat

(2.6.867) amta vighaso yajaeabhojanaeayo

(2.6.868) tygo vihpita dnamutsarjanavisarjane

(2.6.869) virana vitaraa sparana pratipdanam

(2.6.870) prdeana nirvapaamapavarjanamahati

(2.6.871) mrtrtha tadahe dna triu sydaurdhvadehikam

(2.6.872) pitdna nivpa sycchrddha tatkarma astrata

(2.6.873) anvhrya msike 'o 'amo 'hna kutapo 'striym

(2.6.874) paryea paricnvea ca gavea

(2.6.875) sanistvadhyea ycbhiastirycanrthan

(2.6.876) atu trivarghyamarghrthe pdya pdya vrii

(2.6.877) kramdtithytitheye atithyarthe 'tra sdhuni

(2.6.878) syurveika ganturatithirn ghgate

(2.6.879) prghrika prghakacbhyutthna tu gauravam

(2.6.880) pj namasypaciti saparyrcrha sam

(2.6.881) varivasy tu ur paricarypyupsan

(2.6.882) vrajyy paryaana cary tvrypathe sthiti

(2.6.883) upasparastvcamanamatha maunamabhaam

(2.6.884) prcetasacadikavi synmaitrvaruica sa

(2.6.885) vlmkactha gdheyo vivmitraca kauika

(2.6.886) vyso dvaipyana prarya satyavatsuta

(2.6.887) nuprv striy vvtpariph anukrama

(2.6.888) paryyactiptastu sytparyaya uptyaya

(2.6.889) niyamo vratamastr taccopavsdi puyakam

(2.6.890) aupavasta tpavsa viveka pthagtmat

(2.6.891) sydbrahmavarcasa vttdhyayanarddhirathjali

(2.6.892) phe brahmjali phe vipruo brahmabindava

(2.6.893) dhynayogsane brahmsana kalpe vidhikramau

(2.6.894) mukhya sytprathama kalpo 'nukalpastu tato 'dhama

(2.6.895) saskraprva grahaa sydupkaraa rute

(2.6.896) same tu pdagrahaamabhivdanamityubhe

(2.6.897) bhiku parivr karmand praryapi maskar

(2.6.898) tapasv tpasa prikk vcayamo muni

(2.6.899) tapakleasaho dnto varino brahmacria

(2.6.900) aya satyavacasa sntakastvpluto vrat

(2.6.901) ye nirjitendriyagrm yatino yatayaca te

(2.6.902) ya sthaile vratavacchete sthailayyasau

(2.6.903) sthilactha virajastamasa syurdvaytig

(2.6.904) pavitra prayata pta pa sarvaligina

(2.6.905) plo daa ho vrate rmbhastu vaiava

(2.6.906) astr kamaalu ku vratinmsana b

(2.6.907) ajina carma ktti str bhaika bhikkadambakam

(2.6.908) svdhyya syjjapa sutybhiava savana ca s

(2.6.909) sarvainasmapadhvasi japya trivaghamaraam

(2.6.910) daraca pauramsaca ygau pakntayo pthak

(2.6.911) arrasdhanpeka nitya yatkarma tadyama

(2.6.912) niyamastu sa yatkarma nityamgantusdhanam

(2.6.913) kauram tu bhadrkaraa muana vapana triu

(2.6.914) kakpa ca kaupna ca strti lakyata

(2.6.915) upavta brahmastra proddhte dakie kare

(2.6.916) prcnvtamanyasminnivta kahalambitam

(2.6.917) agulyagre trtha daiva svalpgulyormle kyam

(2.6.918) madhye 'guhgulyo pitrya mle tvaguhasya brhmam

(2.6.919) sydbrahmabhya brahmatva brahmasyujyamityapi

(2.6.920) devabhydika tadvatk.ccha sntapandikam

(2.6.921) sanysavatyanaane pumnpryo 'tha vrah

(2.6.922) nagni kuhan lobhnmithyerypathakalpan

(2.6.923) vrtya saskrahna sydasvdhyyo nirkti

(2.6.924) dharmadhvaj ligavttiravakr katavrata

(2.6.925) supte yasminnastameti supte yasminnudeti ca

(2.6.926) aumnabhinirmuktbhyuditau ca yathkramam

(2.6.927) parivettnujo 'nhe jyehe draparigraht

(2.6.928) parivittistu tajjynvivhopayamau samau

(2.6.929) tath pariayodvhopaym pipanam

(2.6.930) vyavyo grmyadharmo maithuna nidhuvana ratam

(2.6.931) trivargodharmakmrthaicaturvarga samokakai

(2.6.932) sabalaistaicaturbhadra jany snigdh varasya ye | iti brahmavarga

(2.7.933) mrdhbhiikto rjanyo bhuja katriyo vir | atha katriyavarga

(2.7.934) rj r prthivakmbhnnpabhpamahkita

(2.7.935) rj tu praataasmanta sydadhvara

(2.7.936) cakravart srvabhaumo npo 'nyo maalevara

(2.7.937) yenea rjasyena maalasyevaraca ya

(2.7.938) sti yacjay rja sa samratha rjakam

(2.7.939) rjanyaka ca npatikatriy gae kramt

(2.7.940) mantr dhsacivo 'mtyo 'nye karmasacivstata

(2.7.941) mahmtr pradhnni purodhstu purohita

(2.7.942) draari vyavahr prvivkkadarakau

(2.7.943) prathro dvrapladvsthadvsthitadarak

(2.7.944) rakivargastvankastho 'thdhyakdhiktau samau

(2.7.945) sthyuko 'dhikto grme gopo grmeu bhriu

(2.7.946) bhaurika kanakdhyako rpydhyakastu naikika

(2.7.947) antapure tvadhikta sydantarvaiko jana

(2.7.948) sauvidall kacukina sthpaty sauvidca te

(2.7.949) aho varavarastulyau sevakrthyanujvina

(2.7.950) viaynantaro rj atrurmitramata param

(2.7.951) udsna paratara prigrhastu phata

(2.7.952) ripau vairisapatnridviaddveaadurhda

(2.7.953) dvi vipakhitmitradasyutravaatrava

(2.7.954) abhightiparrtipratyarthiparipanthina

(2.7.955) vayasya snigdha savay atha mitra sakh suht

(2.7.956) sakhya sptapadna sydanurodho 'nuvartanam

(2.7.957) yathrhavara praidhirapasarpacara spaa

(2.7.958) craca ghapuruacptapratyayitau samau

(2.7.959) svatsaro jyautiiko daivajagaakvapi

(2.7.960) syurmauhrtikamauhrtajnikrtntik api

(2.7.961) tntriko jtasiddhnta satr ghapati samau

(2.7.962) lipikro 'karacarao 'karacucuca lekhake

(2.7.963) likhitkaravinyse (sasthne) lipirlib(bh)irubhe striyau

(2.7.964) sytsandeaharo dto dtya tadbhvakarma

(2.7.965) adhvanno 'dhvago 'dhvanya pntha pathika ityapi

(2.7.966) svmyamtyasuhtkoarradurgabalni ca

(2.7.967) rjygni praktaya paur renayo 'pi ca

(2.7.968) sandhirn vigraho ynamsana dvaidhamraya

(2.7.969) agu: aktayastisra prabhvotshamantraj

(2.7.970) kaya sthna ca vddhica trivargo ntivedinm

(2.7.971) sa pratpa prabhvaca yatteja koadaajam

(2.7.972) bhedo daa sma dnamityupyacatuayam

(2.7.973) shasa tu samo (damo) daa sma sntvamatho samau

(2.7.974) bhedopajpvupadh dharmdyairyatparkaam

(2.7.975) paca trivaaako yasttydyagocara

(2.7.976) viviktavijanacchannanialkstath raha

(2.7.977) rahacopu clige rahasya tadbhave triu

(2.7.978) samau visrambhavivsau bhreo bhrao yathocitt

(2.7.979) abhrenyyakalpstu dearpa samajasam

(2.7.980) yuktamaupayika labhya bhajamnbhintavat

(2.7.981) nyyya ca triu a sapradhra tu samarthanam

(2.7.982) avavdastu nirdeo nidea sana ca sa

(2.7.983) iicj ca sasth tu maryd dhra sthiti

(2.7.984) sudhara sudhr str susthiti sudaonnati

(2.7.985) go 'pardho mantuca same tddnabandhane

(2.7.986) dvipdyo dviguo dao bhgadheya karo bali

(2.7.987) ghadideya ulko 'str prbhta tu pradeanam

(2.7.988) upyanamupagrhyamupahrastathopad

(2.7.989) yautakdi tu yaddeya sudyo haraa ca tat

(2.7.990) tatklastu tadtva syduttara kla yati

(2.7.991) sndika phala sadya udarka phalamuttaram

(2.7.992) ada vahnitoydi da svaparacakrajam

(2.7.993) mahbhujmahibhaya svapakaprabhava bhayam

(2.7.994) prakriy tvadhikra syccmara tu prakrakam

(2.7.995) npsana yattadbhadrsana sihsana tu tat

(2.7.996) haima chatra tvtapatra rjastu npalakma tat

(2.7.997) bhadrakumbha prakumbho bhgra kanakluk

(2.7.998) nivea ibira ahe sajjana tparakaam

(2.7.999) hastyavarathapdta senga syccatuayam

(2.7.1000) dant dantvalo hast dvirado 'nekapo dvipa

(2.7.1001) matagajo gajo nga kujaro vraa kar

(2.7.1002) ibha stamberabha padm ythanthastu ythapa

(2.7.1003) madotkao madakala kalabha karivaka

(2.7.1004) prabhinno garjito matta samvudvntanirmadau

(2.7.1005) hstika gajat vnde kari dhenuk va

(2.7.1006) gaa kao mado dna vamathu karakara

(2.7.1007) kumbhau tu piau irasastayormadhye vidu pumn

(2.7.1008) avagraho lala sydik tvakikakam

(2.7.1009) apgadeo nirya karamla tu clik

(2.7.1010) adha kumbhasya vhittha pratimnamadho 'sya yat

(2.7.1011) sana skandhadea sytpadmaka bindujlakam

(2.7.1012) prvabhga pakabhgo dantabhgastu yo 'grata

(2.7.1013) dvau prvapacjjaghdideau gtrvare kramt

(2.7.1014) totra veukamlna bandhastambhe 'tha khale

(2.7.1015) anduko nigao 'str sydakuo 'str si striym

(2.7.1016) dy (c) kaky varatr sytkalpan sajjan same

(2.7.1017) praveystaraa vara paristoma kutho dvayo

(2.7.1018) vta tvasra hastyava vr tu gajabandhan

(2.7.1019) ghoake vti (pti)turagaturagvaturagam

(2.7.1020) vjivhrvagandharvahayasaindhavasaptaya

(2.7.1021) jney kuln syurvint sdhuvhina

(2.7.1022) vanyuj prask kmboj bhlik hay

(2.7.1023) yayuravo 'vamedhyo javanastu javdhika

(2.7.1024) phya sthaur sita karko rathyo voh rathasya ya

(2.7.1025) bla kioro vmyav vaav vava gae

(2.7.1026) trivvna yadavena dinenaikena gamyate

(2.7.1027) kaya tu madhyamavn he hre ca nisvana

(2.7.1028) niglastu galoddeo vnde tvavyamvavat

(2.7.1029) skandita dhauritaka recitam valgita plutam

(2.7.1030) gatayo 'm paca dhr gho tu prothamastriym

(2.7.1031) kavik tu khalno 'str apha klbe khura pumn

(2.7.1032) puccho 'str lmalgle vlahastaca vladhi

(2.7.1033) tripvttaluhitau parvtte muhurbhuvi

(2.7.1034) yne cakrii yuddhrthe atga syandano ratha

(2.7.1035) asau puparathacakrayna na samarya yat

(2.7.1036) karratha pravahaa ayana ca sama trayam

(2.7.1037) klbe 'na akao 'str sydgantr kambalivhyakam

(2.7.1038) ibik ypyayna syddol prekhadik striym

(2.7.1039) ubhau tu dvaipavaiyghrau dvpicarmvte rathe

(2.7.1040) pukambalasavta syandana pukambal

(2.7.1041) rathe kmbalavstrdy kambaldibhirvte

(2.7.1042) triu dvaipdayo rathy rathakay rathavraje

(2.7.1043) dh str klbe ynamukha sydrathgamapaskara

(2.7.1044) cakra rathga tasynte nemi str sytpradhi pumn

(2.7.1045) piik nbhirakgraklake tu dvayorai

(2.7.1046) rathaguptirvartho n kbarastu yugandhara

(2.7.1047) anukar drvadhastha prsago n yugdyuga

(2.7.1048) sarva sydvhana yna yugya patra ca dhoraam

(2.7.1049) paramparvhana yattadvaintakamastriym

(2.7.1050) dhora hastipak hastyroh nidina

(2.7.1051) niyant prjit yant sta katt ca srathi

(2.7.1052) savyehadakiasthau ca saj rathakuumbina

(2.7.1053) rathina syandanroh avrohstu sdina

(2.7.1054) bha yodhca yoddhra senrakstu sainik

(2.7.1055) seny samavet ye sainyste sainikca te

(2.7.1056) balino ye sahasrea shasrste sahasria

(2.7.1057) paridhistha paricara sennrvhinpati

(2.7.1058) kacuko vrabo 'str yattu madhye sakacuk

(2.7.1059) badhnanti tatsrasanamadhikgo 'tha rakam

(2.7.1060) raya ca irastre 'tha tanutra varma daanam

(2.7.1061) urachada kakaako jgara kavaco 'striym

(2.7.1062) mukta pratimuktaca pinaddhacpinaddhavat

(2.7.1063) sanaddho varmita sajjo daito vyuhakakaa

(2.7.1064) trivmuktdayo varmabht kvacika gae

(2.7.1065) padtipattipadagapdtikapadtaya

(2.7.1066) padgaca padikactha pdta pattisahati

(2.7.1067) astrjve kaphyudhyyudhik sam

(2.7.1068) ktahasta suprayogaviikha ktapukhavat

(2.7.1069) aparddhapatko 'sau lakydyacyutasyaka

(2.7.1070) dhanv dhanumndhnuko niagyastr dhanurdhara

(2.7.1071) sytkavstu kra ktka aktihetika

(2.7.1072) ykapravathikau yaiparvathahetikau

(2.7.1073) naistriiko 'siheti sytsamau prsikakauntikau

(2.7.1074) carm phalakapi sytpatk vaijayantika

(2.7.1075) anuplava sahyacnucaro 'nucaro 'bhicara sam

(2.7.1076) puroggresaraprahgratasarapurasar

(2.7.1077) purogama purogm mandagm tu manthara

(2.7.1078) jaghlo 'tijavastulyau jaghkarikajghikau

(2.7.1079) tarasv tvarito veg prajasv javano java

(2.7.1080) jayyo ya akyate jetu jeyo jetavyamtrake

(2.7.1081) jaitrastu jet yo gacchatyala vidviata prati

(2.7.1082) so 'bhyamitro 'bhyamitryo 'pyabhyamitra ityapi

(2.7.1083) rjasvala sydrjasv ya rjo 'tiaynvita

(2.7.1084) svdurasvnurasilo rathiko rathiro rath

(2.7.1085) kmagmyanukmno hyatyantnastath bham

(2.7.1086) ro vraca vikrnto jet jiuca jitvara

(2.7.1087) syugno rae sdhu astrajvdayastriu

(2.7.1088) dhvajin vhin sen ptannkin cam

(2.7.1089) varthin bala sainya cakra cnkamastriym

(2.7.1090) vyhastu balavinyso bheddadayo yudhi

(2.7.1091) pratysro vyhapri sainyaphe pratigraha

(2.7.1092) ekebhaikarath tryav patti pacapadtik

(2.7.1093) pattyagaistriguai sarvai kramdkhy yathottaram

(2.7.1094) senmukha gulmagaau vhin ptan cam

(2.7.1095) ankin dankinyakauhiyatha sapadi

(2.7.1096) sapatti rca lakmca vipatty vipadpadau

(2.7.1097) yudha tu praharaa astramastramathstriyau

(2.7.1098) dhanucpau dhanvaarsanakodaakrmukam

(2.7.1099) ivso 'pyatha karasya klapha arsanam

(2.7.1100) kapidhvajasya gvagivau punapusakau

(2.7.1101) koirasyan godhtale jyghtavrae

(2.7.1102) lastakastu dhanurmadhya morv jy ijin gua

(2.7.1103) sytpratylhamlhamitydi sthnapacakam

(2.7.1104) lakya laka aravya ca arbhysa upsanam

(2.7.1105) patkabaviikh ajihmagakhagug

(2.7.1106) kalambamrgaaar patr ropa iurdvayo

(2.7.1107) prakveanstu nrc pako vjastrittare

(2.7.1108) nirasta prahite be vikte digdhaliptakau

(2.7.1109) topsagatraniag iudhirdvayo

(2.7.1110) ty khadge tu nistriacandrahssiriaya

(2.7.1111) kaukeyako maalgra karavla kpavat

(2.7.1112) tsaru khagdimuau synmekhal tannibandhanam

(2.7.1113) phalako 'str phala carma sagrho muirasya ya

(2.7.1114) drughao mudgaraghanau sydl karavlik

(2.7.1115) bhindipla sgastulyau parigha parightina

(2.7.1116) dvayo kuhra svadhiti parauca paravadha

(2.7.1117) sycchstr csiputr ca churik csidhenuk

(2.7.1118) v pusi alya akurn sarval tomaro 'striym

(2.7.1119) prsastu kunta koastu striya plyarikoaya

(2.7.1120) sarvbhisra sarvaugha sarvasannahanrthaka

(2.7.1121) lohbhisro 'strabht rjn nrjanvidhi

(2.7.1122) yatsenaybhigamanamarau tadabhieanam

(2.7.1123) ytr vrajybhinirya prasthna gamana gama

(2.7.1124) sydsra prasaraa pracakra calitrthakam

(2.7.1125) ahitnpratyabhtasya rae ynamabhikrama

(2.7.1126) vaitlik bodhakarckrik ghikrthak

(2.7.1127) syurmgadhstu magadh bandina stutiphak

(2.7.1128) saaptakstu samayt sagrmdanivartina

(2.7.1129) reurdvayo striy dhli psurn na dvayo raja

(2.7.1130) cre koda samutpijapijalau bhamkule

(2.7.1131) patk vaijayant sytketana dhvajamastriym

(2.7.1132) s vrasana yuddhabhmirytibhayaprad

(2.7.1133) aha prvamaha prvamityahaprvik striym

(2.7.1134) hopuruik darpdy sytsabhvantmani

(2.7.1135) ahamahamik tu s syt paraspara yo bhavatyahakra

(2.7.1136) dravia tara sahobalaauryi sthma uma ca

(2.7.1137) akti parkram pro vikramastvatiaktit

(2.7.1138) vrapa tu yatpna vtte bhvini v rae

(2.7.1139) yuddhamyodhana janya praghana pravidraam

(2.7.1140) mdhamskandana sakhya samka sparyikam

(2.7.1141) astriy samarnkara kalahavigrahau

(2.7.1142) saprahrbhisapta kalisasphoa sayug

(2.7.1143) abhymarda samghata sagrmbhygamhav

(2.7.1144) samudya striya sayatsamityjisamidyudha

(2.7.1145) niyuddha bhuyuddhe 'tha tumula raasakule

(2.7.1146) kved tu sihanda syt kari ghaan gha

(2.7.1147) krandana yodhasarvo bhita kariga{ji}tam

(2.7.1148) visphro dhanua svna pathdambarao samau

(2.7.1149) prasabha tu baltkro haho 'tha skhalita chalam

(2.7.1150) ajanya klbamutpta upasa{ga} sama trayam

(2.7.1151) m{ch} tu kamala moho.pyavama{da}s tu pdanam

(2.7.1152) abhyavaskandana tvabhysdana vijayo jaya

(2.7.1153) vairauddhi pratkro vairani{ya}tana ca s

(2.7.1154) pradrvoddrvasandrva sandv vidravo drava

(2.7.1155) apakramo 'payna ca rae bhaga parjaya

(2.7.1156) parjitaparbhtau triu naatirohitau

(2.7.1157) prampaa niba{ha}a nikraa viraam

(2.7.1158) pravsana parsana nidana nihisanam

(2.7.1159) ni{v}sana sajapana ni{ga}nthanamapsanam

(2.7.1160) nista{ha}a nihanana kaana pariva{ja}nam

(2.7.1161) ni{v}paa viasana mraa pratightanam

(2.7.1162) udvsana pramathana krathanojjsanni ca

(2.7.1163) lambhapijaviaraghtonmthavadh api

(2.7.1164) syt pacat kladharmo dinta pralayo 'tyaya

(2.7.1165) anto no dvayor mtyur maraa nidhano 'striym

(2.7.1166) parsuprptapacatvaparetapretasasthit

(2.7.1167) mtapramtau trivete, cit city citi striym

(2.7.1168) kabandho 'str kriy yuktamapamrdhakalevaram

(2.7.1169) mana syt pitvana kuapa avamastriym

(2.7.1170) pragrahopagrahau bandy, kr syt bandhanlaye

(2.7.1171) psi bhgnyasava pr caiva, jvo 'sudhraam

(2.7.1172) yur jvitaklo, n jvatur jvanauadham | iti katriyavarga

vaiyavarga|

(2.8.1173) ravya ruja ary vaiy bhmispo via | atha vaiyavarga

(2.8.1174) jvo jvik v{t} vttir va{ta}najvane

(2.8.1175) striy ki puplya vijya ceti vttaya

(2.8.1176) sev vavttiranta kiruchaila tvtam

(2.8.1177) dve ycitycitayor yathsakhy mtmte

(2.8.1178) satynta vaigbhva, syda pa{yu}dacanam

(2.8.1179) uddhro '{tha}prayogas tu kusda vddhijvik

(2.8.1180) ycaypta ycitaka nimaydpamityakam

(2.8.1181) uttama{} 'dhama{au} dvau prayokt grhakau kramt

(2.8.1182) kusdiko v{dhu}iko vddhyjva ca vrdhui

(2.8.1183) ketrjva ka{a}kaca kika ca kvala

(2.8.1184) ketra vraiheyaleya vrhilyudbhavocitam

(2.8.1185) yavya yavakya yaikya yavdibhavana hi yat

(2.8.1186) tilyatailnavan momubhagdvirpat

(2.8.1187) maudgnakaudravdi eadhnyodbhavakamam

(2.8.1188) kaketrdike kakata kakinam

(2.8.1189) bjkta tprake stya ka ca halyavat

(2.8.1190) trigukta ttykta trihalya tristyamapi tasmin

(2.8.1191) dvigukte tu sa{va} p{va} ambktamapha

(2.8.1192) drohakdi vpdau drauikhakikdaya

(2.8.1193) Kharvpas tu khrka uttma{}dayas triu

(2.8.1194) punnapusakayor vapra kedra ketramasya tu

(2.8.1195) kaidraka syt kaid{ya} ketra kaidrika gae

(2.8.1196) loni leava pusi koio loabhedana

(2.8.1197) prjana todana totra khanitramavadrae

(2.8.1198) dtra lavitrambandho yotra yoktramatho phalam

(2.8.1199) nira kuaka phla kako lgala halam

(2.8.1200) godraa ca sro 'tha amy str yugaklaka

(2.8.1201) a lgaladaa syt sta lgalapaddhati

(2.8.1202) pusi medhi khale dru nyasta yat paubandhane

(2.8.1203) ur vrhi pala sycchitakayavau samau

(2.8.1204) tokmas tu tatra harite kalyas tu satnaka

(2.8.1205) hareureukau csmin koradas tu kodrava

(2.8.1206) magalyako masro 'tha makuhaka mayuhakau

(2.8.1207) vanamudge sa{a}pe tu dvau tatubhakadambakau

(2.8.1208) siddhrthas tvea dhavalo godhma sumana samau

(2.8.1209) syd yvakas tu kulma caako harimanthaka

(2.8.1210) dvau tile tilapeja ca tilapija ca niphale

(2.8.1211) kava kutbhijanano rjik kiksur

(2.8.1212) striyau kagupriyag dve atas sydum kum

(2.8.1213) mtuln tu bhagy vrhi bhedas tvau pumn

(2.8.1214) kiru sasyaka syt kaia sasyamajar

(2.8.1215) dhnya vrhi stambakari stambo gucchas tdina

(2.8.1216) n nla ca ko 'sya pallostr sa niphala

(2.8.1217) kaagaro busa klbe dhnyatvaci tua pumn

(2.8.1218) ko 'str lakatkgre am imb trittare

(2.8.1219) ddhamvasita dhnya pta tu bahulktam

(2.8.1220) mdaya amdhnye kadhnye yavdaya

(2.8.1221) laya kalamdy ca aikdy ca pusyam

(2.8.1222) tadhnyni nvr str gavedhur gavedhuk

(2.8.1223) ayogra musalo 'str sydudkhalamulkhalam

(2.8.1224) prasphoana {pa}mastr clan tita{u} pumn

(2.8.1225) sytaprasevau kaolapiau kaakilijakau

(2.8.1226) samnau rasavaty tu pkasthnamahnase

(2.8.1227) paurogavas tadadhyaka spakrs tu ballav

(2.8.1228) rlik ndhasik sd audanik gu

(2.8.1229) ppika kndaviko bhakyakra ime triu

(2.8.1230) amantamuddhnamadhiraya cullirantik

(2.8.1231) agradhnika.graakayapi hasantyapi

(2.8.1232) hasanyapyatha na str sydagro 'ltamulmukam

(2.8.1233) klbe 'mbarpa bhrro n kandur v svedan striym

(2.8.1234) alijara synmaika ka{ka}{yya}lur galantik

(2.8.1235) pihara sthlyukh kua kalaas tu triu dvayo

(2.8.1236) ghaa kuanipvastr arvo va{dha}mnaka

(2.8.1237) ja piapacana kaso 'str pnabhjanam

(2.8.1238) kut ktte snehaptra saivlp kutupa pumn

(2.8.1239) sa{va}mvapana bha ptrmatre ca bhjanam

(2.8.1240) da{vi} kambi khajk ca syt taddr druhastaka

(2.8.1241) astr ka haritaka igrurasya tu nik

(2.8.1242) kalamba ca kadamba ca veavra upaskara

(2.8.1243) tintika ca cukra ca vkmlamatha vellajam

(2.8.1244) marca kolaka kabhaa dha{ma}pattanam

(2.8.1245) jrako jarao 'jji ka ke tu jrake

(2.8.1246) suav krav pthv pthu klopakujik

(2.8.1247) rdraka gabera sydatha chatr vitunnakam

(2.8.1248) kustumbaru ca dhnykamatha uh mahauadham

(2.8.1249) strnapusakayorviva ngara vivabheajam

(2.8.1250) ranlakasauvrakulma 'bhiutni ca

(2.8.1251) avantisomadhnymlakujalni ca kjike

(2.8.1252) sahasravedhi jatuka balhka higu rmaham

(2.8.1253) tatpatr krav pthv bpik kabar pthu

(2.8.1254) nikhy kcan pt haridr varava{i}n

(2.8.1255) smudra yat tu lavaamakva vaira ca tat

(2.8.1256) saindhavo 'str taiva mimantha ca sindhuje

(2.8.1257) raumaka vasuka pkya bia ca ktake dvayam

(2.8.1258) sauvarcale 'karucake tilaka tatra mecake

(2.8.1259) matsyan phita khaavikre arkar sit

(2.8.1260) krcik kravikti sydrasl tu mrjit

(2.8.1261) syttemana tu nihna trilig vsitvadhe

(2.8.1262) lkta bhaitra ca lyamukhya tu paiharam

(2.8.1263) pratamupasapanna prayasta sytsusasktam

(2.8.1264) sytpicchila tu vijila sama odhita same

(2.8.1265) cikkaa masa snigdha tulye bhvitavsite

(2.8.1266) pakka paulirabhyo lj pubhmni ckat

(2.8.1267) pthaka syccipiako dhn bhayave striya

(2.8.1268) ppo 'ppa piaka sytkarambho dadhisaktava

(2.8.1269) bhiss str bhaktamandho 'nnamodano 'str sa ddivi

(2.8.1270) bhissa dagdhik sarvarasgre maamastriym

(2.8.1271) msarcmanisrv mae bhaktasamudbhave

(2.8.1272) yavgruik r vilep taral ca s

(2.8.1273) mrakabhyajane taila ksarastu tilaudana

(2.8.1274) gavya triu gav sarva govigomayastriym

(2.8.1275) tattu uka karo 'str dugdha kra payassamam

(2.8.1276) payasyamjyadadhydi trapsya dadhi dhanetarat

(2.8.1277) ghtamjya havi sarpir navanta navodghtam

(2.8.1278) tattu haiyagavna yat hyoghodohodbhava gtam

(2.8.1279) danhata klaeyamariamapi gorasa

(2.8.1280) takra hyudavin mathita pdmbvardhmbu nirjalam

(2.8.1281) manam dadhibhava mastu pyo 'bhinava paya

(2.8.1282) aany bubhuk kud grsastu kavala pumn

(2.8.1283) sapti str tulyapna sagdhi str sahabhojanam

(2.8.1284) udany tu pips t tarpo jagdhistu bhojanam

(2.8.1285) jemana leha hro nighso nyda ityapi

(2.8.1286) sauhitya tarpaa tpti phel bhuktasamujjhitam

(2.8.1287) kma prakma parypta nikmea yathepsitam

(2.8.1288) gope gopla gosakhya godhugbhra vallav

(2.8.1289) gomahiydika pdabandhana dvau gavvare

(2.8.1290) gomn gom gokula tu godhana sytgav vraje

(2.8.1291) trivitagavna tadgvo yatrit pur

(2.8.1292) uk bhadro balvarda abho vabho va

(2.8.1293) anavn saurabheyo gauruk sahatiraukakam

(2.8.1294) gavy gotr gav vatsadhenvor vtsakadhainuke

(2.8.1295) uk mahn mahoka sydvddhokastu jaradgava

(2.8.1296) utpanna uk jtoka sadyo jtastu taraka

(2.8.1297) aktkaristu vatsasyd damyavatsatarau samau

(2.8.1298) rabhya aatyogya ao gopatiricara

(2.8.1299) skandhadee svasya vaha ssn tu galakambala

(2.8.1300) synnastitastu nasyota prahav yugaprvaga

(2.8.1301) yugdn tu vohro yugyaprsagyaka

(2.8.1302) khanati tena tadvohsyeda hlikasairikau

(2.8.1303) dhurvahe dhurya dhaureya dhur sadhurandhar

(2.8.1304) ubhvekadhuraikadhurvekadhurvahe

(2.8.1305) sa tu sarvadhura sydyo vai sarvadhurvaha

(2.8.1306) mhey saurabhey gaurusr mt ca gi

(2.8.1307) arjunyaghny rohi syduttam gou naucik

(2.8.1308) vardibhedtsaj syu abaldhavaldaya

(2.8.1309) dvihyan dvivar gaurekbd tvekahyan

(2.8.1310) caturabd caturhyeva tryabd trihya

(2.8.1311) va vandhyvatok tu sravadgarbhtha sandhin

(2.8.1312) krnt vabhetha vehad garbhopaghtin

(2.8.1313) klyopasary prajane prahauh blagarbhi

(2.8.1314) sydaca tu sukar bahusti pareuk

(2.8.1315) ciraprast bakaya dhenu sytnavastik

(2.8.1316) suvrat sukhasandohy pnodhn pvarastan

(2.8.1317) droakr droadugdh dhenuy bandhake sthit

(2.8.1318) samsamn s yaiva prativaraprastaye

(2.8.1319) dhastu klbampna samau ivakaklakau

(2.8.1320) na pumsi dma sandna paurajjustu dman

(2.8.1321) vaikhamanthamanthna manthno manthadanake

(2.8.1322) kuharo danavikambho manthan gargar same

(2.8.1323) ure kramelakamayamahg karabha iu

(2.8.1324) karabh syu khalak dravai pdabandhanai

(2.8.1325) aj cchg ubhacchgabastacchagalak aje

(2.8.1326) mehrorabhroraoryu mea vaya eake

(2.8.1327) urorabhrjavnde sydaurakaurabhrakjakam

(2.8.1328) cakrvantastu vley rsabh gardabh khar

(2.8.1329) vaidehaka srthavho naigamo vijo vaik

(2.8.1330) payjvo hypaika krayavikrayikaca sa

(2.8.1331) vikret sydvikrayika kryikakrayikau samau

(2.8.1332) vijya tu vaijy syn mlya vasno 'pyavakraya

(2.8.1333) nv paripao mladhana lbho 'dhika phalam

(2.8.1334) paridna parvarto naimeyaniyamvapi

(2.8.1335) pumnupanidhirnysa pratidna tadarpaam

(2.8.1336) kraye prasrita krayya kreya kretavyamtrake

(2.8.1337) vikreya paitavya ca paya krayydayastriu

(2.8.1338) klbe satypana satyakra satykti striym

(2.8.1339) vipao vikraya sakhy sakhyeye hydaa triu

(2.8.1340) viatydy sadaikatve sarv sakhyeyasakhyayo

(2.8.1341) sakhyrthe dvibahutve stas tsu cnavate striya

(2.8.1342) pakte atasahasrdi kramddaaguottaram

(2.8.1343) yautava druvaya pyyamiti mnrthaka trayam

(2.8.1344) mna tulguliprasthair guj pajdyamaka

(2.8.1345) te oaka karo 'str pala karacatuayam

(2.8.1346) suvarabistau hemno 'ke kurubistastu tatpale

(2.8.1347) tul striy palaata bhra sydviatistul

(2.8.1348) cito daa bhr syu kao bhra cita

(2.8.1349) krpaa krika syt krike tmrike paa

(2.8.1350) astriymhakadroau khr vho nikucaka

(2.8.1351) kuava prastha itydy parimrthak pthak

(2.8.1352) pdasturyo bhga sydaabhgau tu vaake

(2.8.1353) dravya vitta svpateya rikthamktha dhana vasu

(2.8.1354) hiraya dravia dyumnamartharaivibhav api

(2.8.1355) sytkoaca hiraya ca hemarpye ktkte

(2.8.1356) tbhy yadanyat tatkupya rpya tad dvayamhatam

(2.8.1357) grutmata marakatamamagarbho harinmai

(2.8.1358) oaratna lohitaka padmargo 'tha mauktikam

(2.8.1359) mukttha vidruma pusi pravla punnapusakam

(2.8.1360) ratna mairdvayoramajtau muktdike 'pi ca

(2.8.1361) svara suvara kanaka hiraya hemakakam

(2.8.1362) tapanya takumbha ggeya bharma karvuram

(2.8.1363) cmkara jtarpa mahrajatakcane

(2.8.1364) rukma krtasvara jmbnadamapado 'striym

(2.8.1365) alakrasuvara yacchgkanakamityada

(2.8.1366) durvara rajata rpya kharjra vetamityapi

(2.8.1367) rti striymrako na striymatha tmrakam

(2.8.1368) ulba mlecchamukha dvyaavariodumbari ca

(2.8.1369) loho 'str astraka tka pina klyasyas

(2.8.1370) amasro 'tha mara sihamapi tanmale

(2.8.1371) sarva ca taijasa lauha vikrastvayasa ku

(2.8.1372) kra kco 'tha capalo rasa staca prade

(2.8.1373) gavala mhia gamabhraka girijmale

(2.8.1374) srotojana tu mauvra kpotjanaymune

(2.8.1375) tutthjana ikhigrva vitunnakamayrake

(2.8.1376) karpar dvikkktodbhava tuttha rasjanam

(2.8.1377) rasagarbha trkyaaila gandhmani tu gandhika

(2.8.1378) saugandhikaca cakuykullyau tu kulatthik

(2.8.1379) rtipupa pupake tu pupaka kusumjanam

(2.8.1380) pijara ptana tlamla ca haritlake

(2.8.1381) gaireyamarthya girijamamaja ca iljatu

(2.8.1382) volagandharasaprapiagoparas sam

(2.8.1383) iro 'bdhikapha phena sindra ngasabhavam

(2.8.1384) ngassakayogeavapri triu picaam

(2.8.1385) ragavage atha picus tlo 'tha kamalottaram

(2.8.1386) sytkusumbha vahniikha mahrajanamityapi

(2.8.1387) meakambala ryu aora aalomani

(2.8.1388) madhu kaudra mkikdi madhcchia tu sikthakam

(2.8.1389) manail manogupt manohv ngajihvik

(2.8.1390) naipl kuna gol yavakro yavgraja

(2.8.1391) pkyo 'tha sarjikkra kpota sukhavarcaka

(2.8.1392) sauvarcala sydrucaka tvakkr vaarocan

(2.8.1393) igruja vetamrica moraa mlamaikavam

(2.8.1394) granthika pippalmla caikira ityapi

(2.8.1395) golom bhtakeo n patrga raktacandanam

(2.8.1396) trikau trypaa vyopa triphal tu phalatrikam

| iti vaiyavarga 9, atra mlalok 111

dravarga|

(2.8.1397) dr cvaravar ca val ca jaghanyaj | atha dravarga

(2.8.1398) calt tu sakr ambahakaradaya

(2.8.1399) drvios tu karao 'mbaho vaiydvijanmano

(2.8.1400) drkatriyayorugro mgadhakatriyvio

(2.8.1401) mhio 'rykatriyayo kattrydrayo suta

(2.8.1402) brhmay katriyt stas tasy vaidehako via

(2.8.1403) rathakras tu mhiyt karay yasya sabhava

(2.8.1404) syc calas tu janito brhmay valena ya

(2.8.1405) kru ilp sahatais tair dvayo rei sajtibhi

(2.8.1406) kulaka syt kulareh mlkras tu mlika

(2.8.1407) kumbhakra kulla syt palagaas tu lepaka

(2.8.1408) tantuvya kuvinda syt tunnavyas tu saucika

(2.8.1409) ragjva citrakara astramrjo 'si dhvaka

(2.8.1410) pdakc carmakra syd vyokro lohakraka

(2.8.1411) nindhama svarakra kaldo rukmakraka

(2.8.1412) sycchkhika kmbavika aulbikas tmrakuaka

(2.8.1413) tak tu vardhakis tva rathakra ca khata

(2.8.1414) grmdhno grmataka kauatako 'nadhnaka

(2.8.1415) kur mu divkrtinpitntvasyina

(2.8.1416) nirejaka syd rajaka auiko maahraka

(2.8.1417) jbla sydajjvo devjvas tu devala

(2.8.1418) syn my mbar mykras tu pratihraka

(2.8.1419) aillinas tu ail jyjv kvina

(2.8.1420) bharat ityapi na cras tu kulav

(2.8.1421) mrdagik maurajik pivds tu pigh

(2.8.1422) veudhm syur vaiavik vvds tu vaiik

(2.8.1423) jvntaka kuniko dvau vgurikajlikau

(2.8.1424) vaitasika kauika ca msika ca sama trayam

(2.8.1425) bhtako bhtibhuk karmakaro vaitaniko 'pi sa

(2.8.1426) vrtvaho vaivadhiko bhravhas tu bhrika

(2.8.1427) vivara pmaro nca prkta ca pthagjana

(2.8.1428) nihno 'pasado jlma kullaka cetara ca sa

(2.8.1429) bhtye dseradseyadsagopyakaceak

(2.8.1430) niyojyakikarapraiyabhujiyaparicrak

(2.8.1431) parcitapariskandaparajtaparaidhit

(2.8.1432) mndas tundaparimja lasya tako 'laso 'nua

(2.8.1433) dake tu caturapealapaava stthna ua ca

(2.8.1434) calaplavamtagadivkrtijanagam

(2.8.1435) nipdavapacvantevsiclapukkas

(2.8.1436) bhed | kirtaabarapulind mlecchajtaya

(2.8.1437) vydho mgavadhjvo mgayur lubdhako 'pi sa

(2.8.1438) kauleyaka srameya kukkuro mgadaaka

(2.8.1439) unako bhapaka v sydalarkas tu sa yogita

(2.8.1440) v vivakadrur mgaykuala saram un

(2.8.1441) vicara skaro grmyo varkaras tarua pau

(2.8.1442) cchodana mgavya sydkheomgay striym

(2.8.1443) dakirur lubdhayogd dakierm kuragaka

(2.8.1444) cauraikgrikastenadasyutaskaramopak

(2.8.1445) pratirodhiparskandipaccaramalimluc

(2.8.1446) caurik stainyacaurye ca steya loptra tu taddhane

(2.8.1447) vtasas tpakaraa bandhane mgapakim

(2.8.1448) unmtha kayantra syd vgur mgabandhan

(2.8.1449) ulba varaka str tu rajjus triu va gua

(2.8.1450) udghana ghayantra salilodvhana prahe

(2.8.1451) pusi vem vyadaa stri nari tantava

(2.8.1452) vir vyti striyau tulye pusta lepydikarmai

(2.8.1453) pclik puttrik syd vastradantdibhi kt

(2.8.1454) jatutrapuvikre tu jtupa trpua triu

(2.8.1455) piaka peaka pemajtha vihagik

(2.8.1456) bhrayais tadlambi ikya kco 'tha pduk

(2.8.1457) pdrupnat str saivnupadn padyat

(2.8.1458) naddhn vardhn varatr sydavdes tan ka

(2.8.1459) clik tu kaola v calavallak

(2.8.1460) nrc sydeaik as tu nikaa kaa

(2.8.1461) vracanapatraparaurpik tlik same

(2.8.1462) taijasvartan m bhastr carmaprasevik

(2.8.1463) sphoan vedhanik kp kartar same

(2.8.1464) vkdan vkabhed aka padraa

(2.8.1465) krakaco 'str karapatramr carmaprabhedhik

(2.8.1466) srm sthyapratim ilpa karma kaldikam

(2.8.1467) pratimna pratibimba pratim pratiytan praticchy

(2.8.1468) pratiktirarc pusi pratinidhirupamopamna syt

(2.8.1469) vcyalig samas tulya sadka sada sadk

(2.8.1470) sdhraa samna ca syuruttarapade tvam

(2.8.1471) nibhasakankapratkopamdaya

(2.8.1472) karmay tu vidhbhtybhtayo bharma vetanam

(2.8.1473) bharaya bharaa mlya nirvea paa ityapi

(2.8.1474) sur halipriy hl parisrud varutmaj

(2.8.1475) gandhottamprasannerkdambarya parisrut

(2.8.1476) madir kayamadye cpyavadaas tu bhakaam

(2.8.1477) upna madasthna madhuvr madhukram

(2.8.1478) madhvsavo mdhavako madhu mdhvkamadvayo

(2.8.1479) maireyamsava sdhur mandako jagala samau

(2.8.1480) sandhna sydabhiava kiva pusi tu nagnah

(2.8.1481) krottara surmaa pna pnaghohik

(2.8.1482) capako 'str pnaptra sarako 'pyanutaraam

(2.8.1483) dhrto 'kadev kitavo 'kadhrto dytakt sam

(2.8.1484) syur lagnak pratibhuva sabhik dytakrak

(2.8.1485) dyto 'striymakavat kaitava paa ityapi

(2.8.1486) pao 'keu glaho 'ks tu devan pak ca te

(2.8.1487) pariyas tu r samantt nayane 'striym

(2.8.1488) apada riphala privtta samhvaya

(2.8.1489) ukt bhriprayogatvdekasmin ye 'tra yaugik

(2.8.1490) tddharmydanyato vttvtdy ligntare 'pi te

| iti dravarga 10 atra mlalok 46 || ke ||

(2.8.1491) ityamarasihaktau nmalignusane dvitya ko

(2.8.1492) bhmydisga eva samarthita | atra mlalok 735

(2.8.1493) sarve ca militv 750 pra k m lo 281 | ke lo 18 sarve mi 299 |

(2.8.1494) eva m lo 1017 ke lo 32 sarve mi 1049

Amarakosha III

Amarasimha: Namalinganusasana [Amarakosa], Kanda 3

Input by Avinash Sathaye and Pramod SV Ganesan


(April 20, 1997)

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!


COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).


(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description:

multibyte sequence:

long a

long A

long i

long I

long u

long U

vocalic r

vocalic R

long vocalic r

vocalic l

long vocalic l

velar n

velar N

palatal n

palatal N

retroflex t

retroflex T

retroflex d

retroflex D

retroflex n

retroflex N

palatal s

palatal S

retroflex s

retroflex S

anusvara

visarga

long e

long o

l underbar

r underbar

n underbar

k underbar

t underbar

Unless indicated otherwise, accents have been dropped in order


to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

amarakoa eva nmalignusana ka 3


ttya smnyakam |
atha vieyanighnavarga |

(3.0.1) vieya nighnai sakrair nnrthairavyayairapi


(3.0.2) ligdi sagrahair varg smnye vargasaray

paribh |

(3.0.3) strdrdyair yad vieya ydai prastuta padai


(3.0.4) guadravyakriyabds tath syus tasya bhedak
(3.1.5) vieyanighnavarga
(3.1.6) kemakaro 'riattiivattiivakara
(3.1.7) sukt puyavn dhanyo mahecchas tu mahaya
(3.1.8) hdaylu suhdayo mahotsho mahodyama
(3.1.9) prave nipubhijavijanitaikit
(3.1.10) vaijnika ktamukha kt kuala ityapi
(3.1.11) pjya pratkya sayika saaypannamnasa
(3.1.12) dakiyo dakirhas tatra dakiya ityapi
(3.1.13) syur vadnyasthlalakyadnaau bahuprade
(3.1.14) jaivtka sydyumnantarvis tu stravit
(3.1.15) parkaka kraiko varadas tu samarddhaka
(3.1.16) haramo vikurva praman hamnasa
(3.1.17) durman viman antarman sydutka unman
(3.1.18) dakie saralodrau sukalo dtbhoktari
(3.1.19) tatpare prasitsaktvirthodyukta utsuka

(3.1.20) pratte prathitakhytavitta vijtavirut


(3.1.21) guai pratte tu ktalakahatalakaau
(3.1.22) ibhya hyo dhan svm tvvara patirit
(3.1.23) adhibhr nyako net prabhu parivho 'dhipa
(3.1.24) adhikardhi samddha syt kuumbavyptas tu ya
(3.1.25) sydabhygrikas tasminnupdhi ca pumnayam
(3.1.26) vargarpopeto yassihasahanano hi sa
(3.1.27) nirvrya kryakart ya sapanna satvasapad
(3.1.28) avci mko 'tha manojavasa pitsanibha
(3.1.29) satktylakt kany yo dadti sa kkuda
(3.1.30) lakmvn lakmaa rla rmn snigdhastu vatsala
(3.1.31) syd daylu kruika kplu sratassam
(3.1.32) svatantro 'pvta svair svacchando niravagraha
(3.1.33) paratantra pardhna paravn nthavnapi
(3.1.34) adhno nighna yatto 'svacchando ghyako 'pyasau
(3.1.35) khalap syd bahukaro drghastra cirakriya
(3.1.36) jlmo 'samkyakr syt kuho manda kriysu ya
(3.1.37) karmakamo 'lakarma kriyvn karmasdyata
(3.1.38) sa krma karmalo ya karmaras tu karmaha
(3.1.39) bharayabhuk karmakara karmakras tu tat kriya
(3.1.40) apasnto mtasnta mia tu aukula
(3.1.41) bubhukita syt kudhito jighatsuraanyita
(3.1.42) parnna parapido bhakako ghasmaro 'dbhara
(3.1.43) dyna sydaudariko vijigvivarjite
(3.1.44) ubhau tvtmambhari kukimbhari svodaraprake
(3.1.45) sarvnnnas tu sarvnnabhoj gdhnustu gardhana
(3.1.46) lubdho 'bhilpukas tak samau lolupalolubhau

(3.1.47) sonmdas tnmadiu sydavinta samuddhata


(3.1.48) matte auotkaakb kmuke kamitnuka
(3.1.49) kamra kmayitbhka kamana kmano 'bhika
(3.1.50) vidheyo vinayagrh vacanesthita rava
(3.1.51) vaya praeyo nibhtavintaprarit sam
(3.1.52) dhe dhag viyta ca pragalbha pratibhnvite
(3.1.53) sydadhe tu lno vilako vismaynvite
(3.1.54) adhre ktaras traste bhrubhrukabhluk
(3.1.55) asurasitari ghaylur grahtari
(3.1.56) raddhlu raddhay yukte pataylus tu ptuke
(3.1.57) lajjle 'patrapiur vandrurabhivdake
(3.1.58) arrur ghtuko hisra syd varddhius tu varddhana
(3.1.59) utpatius ttpatitlakarius tu maana
(3.1.60) bhur vaviur bhavit vartiur vartana samau
(3.1.61) nirkariu kipnu syt sndrasnigdhas tu medura
(3.1.62) jt tu viduro vindur viks tu vikasvara
(3.1.63) vistvaro vismara prasr ca visrii
(3.1.64) sahiu sahana kant titiku kamit kam
(3.1.65) krodhano 'maraa kop caas tvatyantakopana
(3.1.66) jgarko jgarit ghrita pracalyita
(3.1.67) svapnak aylur nidrlur nidraayitau samau
(3.1.68) parmukha parcna sydavpyadhomukha
(3.1.69) devnacati devadrya vivadrya vivagacati
(3.1.70) yassahcati sadhrya sa sa tirya yastiro 'cati
(3.1.71) vado vadvado vakt vgo vkpatissamau
(3.1.72) vcoyuktipaurvgm vvadko 'tivaktari
(3.1.73) syj jalpkas tu vclo vco bahugarhyavk

(3.1.74) durmukhe mukharbaddhamukhau akla priyamvade


(3.1.75) lohala sydasphuavg garhyavd tu kadvada
(3.1.76) samau kuvdakucarau sydasaumyasvaro 'svara
(3.1.77) ravaa abdano nndvd nndkara samau
(3.1.78) jao 'ja eamkastu vaktu rotumaikite
(3.1.79) tlas tu tko nagno 'vs digambare
(3.1.80) niksito 'vaka sydapadhvastas tu dhikkta
(3.1.81) ttagarvo 'bhibhta syd dpita sdhita samau
(3.1.82) pratydio nirasta syt pratykhyto nirkta
(3.1.83) nikta syd viprakto vipralabdhas tu vacita
(3.1.84) manohata pratihata pratibaddho hata ca sa
(3.1.85) adhikipta pratikipto baddhe klitasayatau
(3.1.86) panna patprpta syt kndiko bhayadruta
(3.1.87) krita krito 'bhiaste sakasuko 'sthire
(3.1.88) vyasanrtoparaktau dvau vihastavykulau samau
(3.1.89) viklavo vihvala syt tu vivao 'riaduadh
(3.1.90) kaya kayrhe sannaddhe tvtaty vadhodyate
(3.1.91) dveye tvakigato vadhya racchedya imau samau
(3.1.92) viyo viea yo vadhyo musalyo musalena ya
(3.1.93) ividno 'kakarm capala cikura samau
(3.1.94) doaikadk purobhg niktas tvanju aha
(3.1.95) karejapa scaka syt piuno durjana khala
(3.1.96) naso ghtuka krra ppo dhrtas tu vacaka
(3.1.97) aje mhayathjtamrkhavaidheyabli
(3.1.98) kadarye kpaakudrakimpacnamitampac
(3.1.99) nisvas tu durvidho dno daridro durgato 'pi sa
(3.1.100) vanyako ycanako mrgao ycakrthinau

(3.1.101) ahakravnahayu ubhayus tu ubhnvita


(3.1.102) divyopapduk dev ngavdy jaryuj
(3.1.103) svedaj kmidady pakisarpdayo 'aj |
iti privarga atra mlalok 50 ||

(3.1.104) udbhidas tarugulmdy udbhidudbhijjamudbhidam


(3.1.105) sundara rucira cru suama sdhu obhanam
(3.1.106) knta manorama rucya manoja maju majulam
(3.1.107) ramya manohara saumya bhadraka ramayakam
(3.1.108) tadsecanaka tpter nstyanto yasya darant
(3.1.109) abhe 'bhpsita hdya dayita vallabha priyam
(3.1.110) nikapratikrvarephaypyvamdham
(3.1.111) kupyakutsitvadyakheagarhyak sam
(3.1.112) malmasa tu malina kaccara maladitam
(3.1.113) pta pavitra medhya ca vdhra tu vimalrthakam
(3.1.114) nirikta odhita ma niodhyamanavaskaram
(3.1.115) asra phalgu nya tu vaika tucchariktake
(3.1.116) klbe pradhna pramukhapraveknuttamottam
(3.1.117) mukhyavaryavarey ca pravarho 'navarrdhyavat
(3.1.118) parrdhygraprgraharaprgraygraygryamagriyam
(3.1.119) reyn reha pukala syt sattama ctiobhane
(3.1.120) syuruttarapade vyghrapugavarabhakujar
(3.1.121) sihardlangdy pusi rehrthagocar
(3.1.122) aprgraya dvayahne dve apradhnopasarjane
(3.1.123) viakaa pthu bhad vila pthula mahat
(3.1.124) varoruvipula pnapvn tu sthlapvare
(3.1.125) stoklpakullak skma laka dabhra ka tanu

(3.1.126) striy mtr trui pusi lavaleakaava


(3.1.127) atyalpe 'lpihamalpya kanyo 'ya ityapi
(3.1.128) prabhta pracura prjyamadabhra bahula bahu
(3.1.129) puruh puru bhyiha sphra bhyaa ca bhri ca
(3.1.130) para atdys te ye par sakhy atdikt
(3.1.131) gaanye tu gaeya sakhyte gaitamatha sama sarvam
(3.1.132) vivamaea ktsna samastanikhilkhilni nieam
(3.1.133) samagra sakala pramakhaa sydannake
(3.1.134) ghana nirantara sndra pelava virala tanu
(3.1.135) sampe nikasannasanikasanavat
(3.1.136) sadebhyasavidhasamarydasaveavat
(3.1.137) upakahntikbhyarbhyagr apyabhito 'vyayam
(3.1.138) sasakte tvavyavahitamapadntaramityapi
(3.1.139) nedihamantikatama syd dra viprakakam
(3.1.140) davya ca daviha ca sudra drghamyatam
(3.1.141) vartula nistala vtta bandhura tnnatnatam
(3.1.142) uccaprnnatodagrocchritstuge 'tha vmane
(3.1.143) nyancakharvahrasv syuravgre 'vanatnatam
(3.1.144) arla vjina jihmamrmimat kucita natam
(3.1.145) viddha kuila bhugna vellita vakramityapi
(3.1.146) jvajihmapraguau vyaste tvapragukulau
(3.1.147) vatas tu dhruvo nityasadtanasantan
(3.1.148) sthsnu sthiratara stheynekarpatay tu ya
(3.1.149) klavyp sa kastha sthvaro jagametara
(3.1.150) cariu jagamacara trasamiga carcaram
(3.1.151) calana kampana kampra calam lola calcalam
(3.1.152) cacala tarala caiva priplavapariplave

(3.1.153) atirikta samadhiko dhhasandhis tu sahata


(3.1.154) khakkhaa kahina krra kahora nihura dhham
(3.1.155) jaraha mrtiman mrta pravddha prauhamedhitam
(3.1.156) pure pratanapratnapurtanacirantan
(3.1.157) pratyagro 'bhinavo navyo navno ntano nava
(3.1.158) ntna ca sukumra tu komala mdulam mdu
(3.1.159) anvaganvakamanuge 'nupada klbamavyayam
(3.1.160) pratyaka sydaindriyakamapratyakamatndriyam
(3.1.161) ekatno 'nanyavttiraikgraikyanvapi
(3.1.162) apyekasarga ekgryo 'pyekyanagato 'pi sa
(3.1.163) pusydi prvapaurastyaprathamdy athstriym
(3.1.164) anto jaghanya caramamantyapctyapacim
(3.1.165) mogha nirarthaka spaa sphua pravyaktamulbaam
(3.1.166) sdhraa tu smnyamekk tveka ekaka
(3.1.167) bhinnrthak anyatara eka tvo 'nyetarvapi
(3.1.168) uccvaca naikabhedamuccaamavilambitam
(3.1.169) aruntudas tu marmaspgabdha tu nirargalam
(3.1.170) prasavya pratikla sydapasavyamapahu ca
(3.1.171) vma arre savya sydapasavya tu dakiam
(3.1.172) sakaam n tu sabdha kalila gahana same
(3.1.173) sakre sakulkre muita parivpitam
(3.1.174) granthita sandita dbdha vista vistta tatam
(3.1.175) antargata vismta syt praptapraihite same
(3.1.176) vellitaprekhitdhtacalitkampit dhute
(3.1.177) nuttanunnstanihaytviddhakipterit sam
(3.1.178) parikipta tu nivtta mita muitrthakam
(3.1.179) pravddhapraste nyastanise guithate

(3.1.180) nidigdhopacite ghagupte guhitarite


(3.1.181) drutvadre udgrodyate kcitaikyite
(3.1.182) ghraghrte digdhalipte samudaktoddhte same
(3.1.183) veita syd valayita savta ruddhamvtam
(3.1.184) ruga bhugne 'tha niitakutatnitejite
(3.1.185) syd vinonmukha pakva hrahrtau tu lajjite
(3.1.186) vtte tu vtavyvttau sayojita uphita
(3.1.187) prpya gamya samsdya syanna ra snuta srutam
(3.1.188) sagha syt sakalito 'vagta khytagarhaa
(3.1.189) vividha syd bahuvidho nnrpa pthagvidha
(3.1.190) avaro dhikkta cpyavadhvasto 'vacrita
(3.1.191) anysakta pha svanita dhvanitam same
(3.1.192) baddhe sandnita mtamuddita sandita sitam
(3.1.193) nipakve kvathita pke krjya havi tam
(3.1.194) nirvo munivahnydau nirvtas tu gate 'nile
(3.1.195) pakvam pariate gna hanne mha tu mtrite
(3.1.196) pue tu puita sohe kntamudvntamudgate
(3.1.197) dntas tu damite nta amite prrthite 'rdita
(3.1.198) japtas tu Gyapite channa chdite pjite 'cita
(3.1.199) pras tu prite klia kliite 'vasite sita
(3.1.200) pruapluoit dagdhe taatvaau tankte
(3.1.201) vedhitacchidritau viddhe vinnavittau vicrite
(3.1.202) niprabhe vigatrokau vilne vidrutadrutau
(3.1.203) siddhe nirvttanipannau drite bhinnabheditau
(3.1.204) ta sytamuta ceti tritaya tantu santate
(3.1.205) sydarhite namasyitanamasitamapacyitrcitpacitam
(3.1.206) varivasite varivasyitamupsita copacarita ca

(3.1.207) satpitasataptau dhpita dhpyitau ca dna ca


(3.1.208) ho mattas tpta prahlanna pramudita prta
(3.1.209) chinna chta lna ktta dta dita chita vkam
(3.1.210) srasta dhvasta bhraa skanna panna cyuta galitam
(3.1.211) labdha prpta vinna bhvitamsdita ca bhtam ca
(3.1.212) anveita gaveitamanvia mrgita mgitam
(3.1.213) rdra srdra klinna timita smitita samunnamutta ca
(3.1.214) trta tra rakitamavita gopyita ca gupta ca
(3.1.215) avagaitamavamatvajte avamnita ca paribhte
(3.1.216) tyakta hna vidhuta samujjhita dhtamutse
(3.1.217) ukta bhitamudita jalpitamkhytamabhihita lapitam
(3.1.218) buddha budhita manita vidita pratipannamavasitvagate
(3.1.219) urktamurarktamagktamruta pratijtam
(3.1.220) sagraviditasarutasamhitoparutopagatam
(3.1.221) litaastapayitapanyitaprautapaitapanitni
(3.1.222) api gravaritbhiuteitni stutrthni
(3.1.223) bhakitacarvitaliptapratyavasitagilitakhditapstam
(3.1.224) abhyavahtnnajagdhagrastaglastita bhukte
(3.1.225) kepihakodihaprehavarihasthavihabahih
(3.1.226) kiprakudrbhpsitapthupvarabahulaprakarrth
(3.1.227) sdhihadrghihasphehagarihahrasihavndih
(3.1.228) bhavyyatabahuguruvmanavndraktiaye
% iti vieyanighnavarga 1 atra m lo 112

sakravarga |

(3.2.229) praktipratyayrthdyai sakre ligamunnayet

| atha sakravarga
(3.2.230) karma kriy tatstatye gamye syuraparaspar
(3.2.231) skalysagavacane pryaaparyae
(3.2.232) yadcch svairit hetuny tvsth vilakaam
(3.2.233) amathas tu ama ntir dntis tu damatho dama
(3.2.234) avadna karma vtta kmyadna pravraam
(3.2.235) vaakriy savanana mlakarma tu krmaam
(3.2.236) vidhnana vidhuvana tarpaa pranvanam
(3.2.237) parypti syt paritra hastadhraamityapi
(3.2.238) sevana svana sytir vidara sphuana bhid
(3.2.239) kroanamabhaga savedo vedan na n
(3.2.240) samrcchanamabhivyptir yc bhikrthanrdan
(3.2.241) vardhana chedane 'tha dve nandanasabhjane
(3.2.242) pracchannamathmnya sapradya kaye kiy
(3.2.243) grahe grho vaa kntau rakas tre raa kae
(3.2.244) vyadho vedhe pac pke havo htau varo vttau
(3.2.245) oa ploe nayo nye jynir jrau bhramo bhramau
(3.2.246) sphtir vddhau prath khytau spi pktau snava srave
(3.2.247) edh samddhau sphurae sphura pramitau pram
(3.2.248) prasti prasave cyote prdhra klamatha klame
(3.2.249) utkaro 'tiaye sandhi lee viaya raye
(3.2.250) kipy kepaa grir girau guraamudyame
(3.2.251) unnya unnaye rya rayae jayane jaya
(3.2.252) nigdo nigade mdo mada udvega udbhrame
(3.2.253) vimardana parimalo 'bhyupapattiranugraha
(3.2.254) nigrahas tadviruddha sydabhiyogas tvabhigraha

(3.2.255) muibandhas tu sagrho imbe amaraviplavau


(3.2.256) bandhana prasiti cra spara spraopataptari
(3.2.257) nikro viprakra sydkras tviga igitam
(3.2.258) parimo vikre dve same viktivikriye
(3.2.259) apahras tvapacaya samhra samuccaya
(3.2.260) pratyhra updna vihras tu parikrama
(3.2.261) abhihro 'bhigrahaa nihro 'bhyavakaraam
(3.2.262) anuhro 'nukra sydarthasypagame vyaya
(3.2.263) pravhas tu pravtti syt pravaho gamana bahi
(3.2.264) viymo viyamo ymo yama saymasayamau
(3.2.265) himskarmbhicra syj jgary jgar dvayo
(3.2.266) vighno 'ntarya pratyha sydupaghno 'ntikraye
(3.2.267) nirvea upabhoga syt parisarpa parikriy
(3.2.268) vidhura tu pravilee 'bhiprya chanda aya
(3.2.269) sakepaa samasana paryavasth virodhanam
(3.2.270) parisary parsra sydsy tvsan sthiti
(3.2.271) vistro vigraho vysa sa ca abdasya vistara
(3.2.272) savhana mardana syd vina sydadaranam
(3.2.273) sastava syt paricaya prasaras tu visarpaam
(3.2.274) nvkas tu prayma syt sanidhi sanikaraam
(3.2.275) lavo 'bhilo lavane nipva pavane pava
(3.2.276) prastva sydapasaras trasara straveanam
(3.2.277) prajana sydupasara prarayapraayau samau
(3.2.278) dhaktir nikramo 'str tu sakramo durgasacara
(3.2.279) pratyutkrama prayogrtha prakrama sydupakrama
(3.2.280) sydabhydnamuddhta rambha sabhramas tvar
(3.2.281) pratibandha praviambho 'vanyas tu niptanam

(3.2.282) upalambhas tvanubhava samlambho vilepanam


(3.2.283) vipralambho viprayogo vilambhas tvatisarjanam
(3.2.284) virvas tu pratikhytiravek pratijgara
(3.2.285) niphanipahau phe temastemau samundane
(3.2.286) dnavsravau klee melake sagasagamau
(3.2.287) savkana vicayana mrgaa mga mga
(3.2.288) parirambha parivaga salea upaghanam
(3.2.289) nirvarana tu nidhyna daranlokanekaam
(3.2.290) pratykhyna nirasana pratydeo nirkti
(3.2.291) upayo viya ca paryyaayanrthakau
(3.2.292) artana ca ty ca hy ca ghrthak
(3.2.293) syd vyatyso viparyso vyatyaya ca viparyaye
(3.2.294) paryayo 'tikramas tasminnatipta uptyaya
(3.2.295) preaa yat samhya tatra syt pratisanam
(3.2.296) sa sastva kratuu y stutibhmir dvijanmanm
(3.2.297) nidhya takyate yatra khe kha sa uddhana
(3.2.298) stambaghnas tu stambaghana stambo yena nihanyate
(3.2.299) vidho vidhyate yena tatra vivaksame nigha
(3.2.300) utKra ca nikra ca dvau dhnyotkeparthakau
(3.2.301) nigrodgravikvodgrhs tu garadiu
(3.2.302) ratyavarativirataya uparme 'thstriy tu niheva
(3.2.303) nihaytir nihevananihvanamityabhinnni
(3.2.304) javane jti stis tvavasne sydatha jvare jrti
(3.2.305) udajas tu pau preraamakarairitydaya pe
(3.2.306) gotrntebhyas tasya vndamityaupagavakdikam
(3.2.307) ppika kulikamevamdyamacetasm
(3.2.308) mavn tu mavya sahyn sahyat

(3.2.309) haly haln brhmayavavye tu dvijanmanm


(3.2.310) dve parukn phn prva phyamanukramt
(3.2.311) khaln khalin khalypyatha mnuyaka nm
(3.2.312) grmat janat dhmy py galy pthakpthak
(3.2.313) api shasrakravrmatharvadikam |
iti sakravarga 2 atra mlalok 42

nnrthavarga
(3.3.314) nnrth ke 'pi kntdi vargevevtra krtit

| atha nnrthavarga
(3.3.315) bhriprayog ye yeu paryyevapi teu te
(3.3.316) ke tridive nko lokas tu bhuvane jane
(3.3.317) padye yaasi ca loka are khage ca syaka
(3.3.318) jambukau krouvaruau pthukau cipirbhakau
(3.3.319) lokau daranadyotau bherpaakamnakau
(3.3.320) utsagacihnayoraka kalako 'kpavdayo
(3.3.321) takako ngavarddhakyorarka sphaikasryayo
(3.3.322) marute vedhasi braghne pusi ka ka iro 'mbuno
(3.3.323) syt pulkas tucchadhnye sakepe bhaktasikthake
(3.3.324) ulke karia pucchamlopnte ca pecaka
(3.3.325) kamaalau ca karaka sugate ca vinyaka
(3.3.326) kikur haste vitastau ca kake ca vcika
(3.3.327) pratikle pratkas trivekadee tu pusyayam
(3.3.328) syd bhtika tu bhnimbe katte bhste 'pi ca
(3.3.329) jyotsniky ca ghoe ca kotakyatha kaphale
(3.3.330) site ca khadire somavalka sydatha sihvake

(3.3.331) tilakalke ca piyko bhlka rmahe 'pi ca


(3.3.332) mahendra guggullkavylagrhiu kauika
(3.3.333) ruktpaaksvtaka svalpe 'pi kullakas triu
(3.3.334) jaivtka ake 'pi khure 'pyavasya vartaka
(3.3.335) vyghre 'pi puarko n yavnymapi dpaka
(3.3.336) lvk kapikrouvna svare 'pi gairikam
(3.3.337) prthe 'pi vyalka sydalka tvapriye 'nte
(3.3.338) lnvayvanke dve alke akalavalkale
(3.3.339) se ate suvarn hemnyurobhae pale
(3.3.340) dnre 'pi ca niko 'str kalko 'str amalainaso
(3.3.341) dambhe 'pyatha pinko 'str laakaradhanvano
(3.3.342) dhenuk tu karev ca meghajle ca klik
(3.3.343) krik ytanvttyo karik karabhae
(3.3.344) karihaste 'gulau padmabjakoy trittare
(3.3.345) vndrakau rpimukhyveke mukhynyakeval
(3.3.346) syd dmbhika kaukkuiko ya cdreritekaa
(3.3.347) lalika prabhor bhladar krykama
(3.3.348) ca ya
(3.3.349) bhbhnnitambavalayacakreu kaako 'striym
(3.3.350) scyagre kudraatrau ca romahare ca kaaka
(3.3.351) pkau paktii madhyaratne netari nyaka
(3.3.352) paryaka syt parikare syd vygre 'pi ca lubdhaka
(3.3.353) peakas triu vnde 'pi gurau deye ca deika
(3.3.354) kheakau grmaphalakau dhvare 'pica jlika
(3.3.355) pupareau ca kijalka ulko 'str strdhane 'pi ca
(3.3.356) syt kallole 'pyutkalik vrdhaka bhvavndayo
(3.3.357) kariy cpi gaik drakau blabhedakau

(3.3.358) andhe 'pyaneamka syt akau darpmadraau


(3.3.359) mdbhe 'pyurik manthe khajaka rasadarvake
(3.3.360) iti knt
(3.3.361) maykhas tvikarajvlsvalibau ilmukhau
(3.3.362) akho nidhau lalasthnikambau na strndriye 'pi kham
(3.3.363) dhijvle api ikhe ailavkau nagvagau
(3.3.364) iti khnt
(3.3.365) ugau vyuviikhau arrkavihag khag
(3.3.366) patagau pakisryau ca pga kramukavndayo
(3.3.367) paavo 'pi mg vega pravhajavayorapi
(3.3.368) parga kausume reau snnydau rajasyapi
(3.3.369) gaje 'pi ngamtagvapgas tilake 'pi ca
(3.3.370) sarga svabhvanirmokanicaydhyyasiu
(3.3.371) yoga sanahanopyadhynasagatiyuktiu
(3.3.372) bhoga sukhe strydibhtvahe ca phaakyayo
(3.3.373) ctake harie pusi sraga avale triu
(3.3.374) kapau ca plavaga pe tvabhiaga parbhave
(3.3.375) yndyage yuga pusi yuga yugme ktdiu
(3.3.376) svargeupauvgvajra dinetradhibhjale
(3.3.377) lakyady striy pusi gaur liga cihna ephaso
(3.3.378) ga prdhnyasnvo ca varga mrdhaguhyayo
(3.3.379) bhaga rkmamhtmyavryayatnrkakrtiu
(3.3.380) iti gnt
(3.3.381) parigha parighte 'stre 'pyogho vnde 'mbhas raye
(3.3.382) mlye pjvidhvargho 'hodukhavyasanevagham
(3.3.383) trivie 'lpe laghu kc ikyamdbhedadgruja

(3.3.384) iti ghnt


(3.3.385) viparyse vistare ca prapaca pvake uci
(3.3.386) msyamtye cpyupadhe pusi medhye site triu
(3.3.387) abhivage sphy ca gabhastau ca ruci striym
(3.3.388) iti cnt
(3.3.389) prasanne bhalluke 'pyaccho guccha stabaka hrayo
(3.3.390) paridhncale kaccho jalaprnte tri ligaka
(3.3.391) iti kepakacchnt
(3.3.392) keki trkyvahibhujau dantavipraj dvij
(3.3.393) aj viuharacchg gohdhvanivah vraj
(3.3.394) dharmarjau jinayamau kujo dante 'pi na striym
(3.3.395) valaje ketraprdvre valaj valgudaran
(3.3.396) same kme rae 'pyji praj syt satatau jane
(3.3.397) abjau akhaakau ca svake nitye nija triu
(3.3.398) iti jnt
(3.3.399) pusytmani praveca ketrajo vcyaligaka
(3.3.400) saj syc cetan nma hastdyai crthascan
(3.3.401) doajau vaidyavidvsau jo vidvn somajo 'pi ca
(3.3.402) iti nt
(3.3.403) kkebhagaau karaau gajagaaka kaau
(3.3.404) ipivias tu khalatau ducarmai mahevare
(3.3.405) devailpinyapi tva dia daive 'pi na dvayo
(3.3.406) rase kau kavakrye triu matsaratkayo
(3.3.407) ria kemubhbhvevarie tu ubhubhe
(3.3.408) mynicalayantreu kaitavntariu
(3.3.409) ayoghane ailage srge kamastriym
(3.3.410) skmaily trui str syt kle 'lpe saaye 'pi s

(3.3.411) atyutkarraya koyo mle lagnakace ja


(3.3.412) vyui phale samddhau ca dir jne 'ki darane
(3.3.413) iir yogecchayo sa nicite bahuni triu ('bahni'?)
(3.3.414) kae tu kcchragahane dakmandgadeu tu
(3.3.415) paur dvau vcyaligau ca nlakaha ive 'pi ca

(3.3.416) po ds dvilig ca gh gharaaskarau


(3.3.417) gha ghohy hastipaktau kpamudare jale
(3.3.418) iti nt
(3.3.419) pusi koho 'ntarjahara kuslo 'ntargha tath
(3.3.420) nih nipattinnt khotkare sthitau dii
(3.3.421) triu jyeho 'tiaste 'pi kaniho 'tiyuvlpayo
(3.3.422) iti hnt
(3.3.423) dao 'str lague 'pi syd guo golekupkayo
(3.3.424) sarpa mstpa vyau gobhvcas tvi il
(3.3.425) kveavaaalkpi n kle 'pi akae
(3.3.426) ko 'str daabrvavargvasaravriu
(3.3.427) syd bhamavbharae 'matre mlavaigdhane
(3.3.428) iti nt
(3.3.429) bhapratijayor bha pragha bhakcchrayo
(3.3.430) saghtagrsayo pi dvayo pusi kalevare
(3.3.431) gaau kapolavisphoau muakas triu muite
(3.3.432) ikubhede 'pi khao 'str ikhao barhacayo
(3.3.433) aktasthlau triu dhau vyhau vinyastasahatau
(3.3.434) iti hnt
(3.3.435) bhro 'rbhake straiagarbhe bo balisute are
(3.3.436) kao 'tiskme dhnye saghte pramathe gaa

(3.3.437) pao dytditse bhtau mlye dhane 'pi ca


(3.3.438) maurvy dravyrite satvaauryasandhydike gua
(3.3.439) nirvyprasthitau klavieotsavayo kaa
(3.3.440) varo dvijdau ukldau stutau vara tu vkare
(3.3.441) aruo bhskare 'pi syd varabhede 'pi ca triu
(3.3.442) sthu arvo 'pyatha droa kke 'pyjau rave raa
(3.3.443) grmar npite pusi rehe grmdhipe triu
(3.3.444) r medilomni sydvarte cntar bhruvo
(3.3.445) hari syn mg hemapratim harit ca y
(3.3.446) triu pau ca haria sth stambhe 'pi vemana
(3.3.447) trie sphpipse dve jugupskarue ghe
(3.3.448) vaikpathe ca vipai sur pratyak ca vru
(3.3.449) kareuribhy str nebhe dravia tu bala dhanam
(3.3.450) araa gharakitro rpara kamale 'pi ca
(3.3.451) vibhimaraloheu tka klbe khare triu
(3.3.452) prama hetumarydstreyattpramtu
(3.3.453) karaa sdhakatama ketragtrendriyevapi
(3.3.454) pryutpde sasaraamasabdhacamgatau
(3.3.455) ghapathe 'tha vntnne samudgiraamunnaye
(3.3.456) atas triu via syt paugebhadantayo
(3.3.457) pravae kramanimnorvy prahve n tu catupathe
(3.3.458) sakrau nicituddh viria nyamaram
(3.3.459) setau ca carao ve nadbhede kacoccaye
(3.3.460) iti nt
(3.3.461) devasryau vivasvantau sarasvantaunadravau
(3.3.462) pakitrkyau garutmantau akuntau bhsapakiau
(3.3.463) agnyutptau dhmaket jmtau meghaparvatau

(3.3.464) hastau tu pinakatre marutau pavanmarau


(3.3.465) yant hastipake ste bhart dhtari poari
(3.3.466) ynaptre iau pota preta pryantare mte
(3.3.467) grahabhede dhvaje ketu prthive tanaye suta
(3.3.468) sthapati krubhede 'pi bhbhd bhmidhare npe
(3.3.469) mrdhbhiikto bhpe 'pi tu str kusume 'pi ca
(3.3.470) vivapyajitvyaktau stas tvaari srathau
(3.3.471) vyakta prje 'pi dntvubhau stranidarane
(3.3.472) katt syt srathau dvsthe katriyy ca draje
(3.3.473) vttnta syt prakarae prakre krtsnyavrtayo
(3.3.474) narta samare ntyasthna nvdvieayo
(3.3.475) ktnto yama siddhnta daivkualakarmasu
(3.3.476) lemdi rasa raktdi mah bhtni tad gu
(3.3.477) indriyyama vikti abdayoni ca dhtava
(3.3.478) kakntare 'pi uddhnto bhpasysarva gocare
(3.3.479) ks smarthyayo aktir mrti khinyakyayo ||

(3.3.480) vistra vallayor vratatir vasat rtrivemano


(3.3.481) kayrcayorapaciti stir dnvasnayo ||

(3.3.482) rti p dhanukoyor jti smnyajanmano


(3.3.483) pracra syandayo rtirtir imba pravsayo
(3.3.484) udaye 'dhigame prptistret tvagnitraye yuge
(3.3.485) vbhede 'pi mahat bhtir bhasmani sampadi
(3.3.486) nad nagaryor ngn bhogavatyatha sagare
(3.3.487) sage sabhy samiti kayavsvapi kit
(3.3.488) raverarci ca astra ca vahnijvl ca hetaya

(3.3.489) jagat jagati chandovieo 'pi kitvapi


(3.3.490) pakti chando 'pi daama syt prabhve 'pi cyati
(3.3.491) pattir gatau ca mle tu pakati pakabhedayo
(3.3.492) praktir yonilige ca kaiikydy ca vttaya
(3.3.493) sikat syur vlukpi vede ravasi ca ruti
(3.3.494) vanit janittyarthnurgy ca yoiti
(3.3.495) gupti kitivyudse 'pi dhtir dhraadhairyayo
(3.3.496) bhat kudra vrtk chandobhede mahatyapi
(3.3.497) vsit str kariyo ca vrt vttau janarutau
(3.3.498) vrta phalgunyaroge ca trivapsu ca ghtmte
(3.3.499) kaladhauta rpyahemnor nimittam hetulakmao
(3.3.500) ruta strvadhtayor yugaparyptayo ktam
(3.3.501) atyhita mahbhti karma jvnapeki ca
(3.3.502) yukte kmdvte bhta pryatte same triu
(3.3.503) vtta padye caritre trivatte dhanistale
(3.3.504) mahad rjya cvagta janye syd garhite triu
(3.3.505) veta rpye 'pi rajata hemni rpye site triu
(3.3.506) trivito jagadige 'pi rakta nlydi rgi ca
(3.3.507) avadta site pte uddhe baddhrjunau sitau
(3.3.508) yukte 'ti saskte 'mariyabhinto 'tha sasktam
(3.3.509) ktrime lakaopete 'pyananto 'navadhvapi
(3.3.510) khyte he pratto 'bhijtas tu kulaje budhe
(3.3.511) viviktau ptavijanau mrchitau mhasocchrayau
(3.3.512) dvau cmla paruau uktau it dhavalamecakau
(3.3.513) satye sdhau vidyamne praaste 'bhyarhite ca sat
(3.3.514) puraskta pjite 'rtyabhiyukte 'grata kte
(3.3.515) nivtvrayvtau astrbhedya ca varma yat

(3.3.516) jtonnaddhapravddh syurucchrit utthits tvam


(3.3.517) vddhimat prodyatotpann dtau sdarrcitau
(3.3.518) samhotpannayor jtamahijic chrpatndrayo
(3.3.519) sauptike 'pi prapto 'thvaptvatavaau
(3.3.520) samit sage rae 'pi str vyavasthymapi sthiti
(3.3.521) artho 'bhidheya rai vastu prayojana nivttiu
(3.3.522) nipngamayos trthami jue jale gurau
(3.3.523) samarthas triu aktisthe sabaddhrthe hite 'pi ca
(3.3.524) daamsthau karga vddhau vth padavyapi
(3.3.525) sthn yatnayorsth prastho 'str snu mnayo
(3.3.526) stra draviayor grantha sasthdhre sthitau mtau
(3.3.527) iti thnt
(3.3.528) abhiprya vaau chandvabdau jmta vatsarau
(3.3.529) apavdau tu nindje dydau suta bndhavau
(3.3.530) pd ramyaghri tury candrgnyarks tamonuda
(3.3.531) nirvdo janavde 'pi do jambla apayo
(3.3.532) rve rudite trtarykrando drue rae
(3.3.533) syt prasdo 'nurage 'pi sda syd vyajane 'pi ca
(3.3.534) gohdhyake 'pi govindo hare 'pymodavan mada
(3.3.535) prdhnye rjalige ca vge kakudo 'striym
(3.3.536) str savijjna sabh kriykrji nmasu
(3.3.537) dharme rahasyupaniat sydtau vatsare arat
(3.3.538) pada vyavasiti tra sthna lakmghri vastuu
(3.3.539) gopada sevite mne pratih ktyamspadam
(3.3.540) trivia madhurau svd md ctka komalau
(3.3.541) mhlppau nirbhgy mand syur dvau tu radau
(3.3.542) pratyagrpratibhau vidvat supragalbhau viradau

(3.3.543) iti dnt


(3.3.544) vymo vaa ca nyagrodhvutsedha kya unnati
(3.3.545) paryhra ca mrga,h ca vivadhau vvadhau ca tau
(3.3.546) paridhir yajiya taro khymupasryake
(3.3.547) bandhaka vyasana ceta pdhihnamdhaya
(3.3.548) syu samarthana nvka niyam ca samdhaya
(3.3.549) dootpde 'nubandha syt praktasydi vinavare
(3.3.550) mukhynuyyini iau praktynuvartane
(3.3.551) vidhur viau candramasi paricchede bile 'vadhi
(3.3.552) vidhir vidhne daive 'pi praidhi prrthane care
(3.3.553) budha vddhau paite 'pi skandha samudaye 'pi ca
(3.3.554) dee nada viee 'bdhau sindhur n sariti striym
(3.3.555) vidh vidhau prakre ca sdh ramye 'pi ca triu
(3.3.556) vadhr jy snu str ca sudh lepo 'mta snuh
(3.3.557) sandh pratij maryd raddh sapratyaya sph
(3.3.558) madhu madye puparase kaudre 'pyandha tamasyapi
(3.3.559) atas triu samunnaddhau paitamanya garvitau
(3.3.560) brahmabandhuradhikepe nirdee 'thvalambita
(3.3.561) avidro 'pyavaabdha prasiddhau khyta bhitau
(3.3.562) lee 'pi gandha sabdho guhyasakulayorapi
(3.3.563) bdh niedhe dukhe ca jtcndrisur budh
| iti dhnt
(3.3.564) srya vahn citrabhn bhn rami divkarau
(3.3.565) bhttmnau dht dehau mrkha ncau pthagjanau
(3.3.566) grvau ailapau patriau arapakiau
(3.3.567) taruailau ikhariau ikhinau vahni barhiau
(3.3.568) pratiyatnvubhau lipsopagrahvatha sdinau

(3.3.569) dvau srathi hayrohau vjino 'veu pakia


(3.3.570) kule 'pyabhijano janma bhmymapyatha hyan
(3.3.571) varrcir vrhibhed ca candrgnyark virocan
(3.3.572) kee 'pi vjino vivakarmrka surailpino
(3.3.573) tm yatno dhtir buddhi svabhvo brahma varma ca
(3.3.574) akro ghtuka mattebho varukbdo ghanghana
(3.3.575) abhimno 'rthdi darpe jne praaya hisayo
(3.3.576) ghano meghe mrtigue triu mrte nirantare
(3.3.577) ina srye prabhau rj mgke katriye npe
(3.3.578) vinyau nartak dtyau sravantymapi vhin
(3.3.579) hldinyau vajrataitau vandymapi kmin
(3.3.580) tvag dehayorapi tanu sndho jihvikpi ca
(3.3.581) kratu vistrayorastr vitna triu tucchake
(3.3.582) mande 'tha ketana ktye ketvupanimantrae
(3.3.583) vedas tattva tapo brahma brahm vipra prajpati
(3.3.584) utshane ca hisy scane cpi gandhanam
(3.3.585) tacana pratvpa javanpyyanrthakam
(3.3.586) vyajana lchana maru nihnvayavevapi
(3.3.587) syt kaulna lokavde yuddhe pavahi pakim
(3.3.588) sydudyna nisarae vanabhede prayojane
(3.3.589) avake sthitau sthna krdvapi devanam
(3.3.590) vyutthna pratirodhe ca virodhcarae 'pi ca
(3.3.591) utthna paurue tantre saniviodgame 'pi ca
(3.3.592) mrae mtasaskre gatau dravye 'rtha dpane
(3.3.593) nirvartanopakaranuvrajysu ca sdhanam
(3.3.594) nirytana vaira uddhau dne nysrpae 'pi ca
(3.3.595) vyasana vipadi bhrae doe kmajakopaje

(3.3.596) pakmkilomni kijalke tantvdyame 'pyayasi


(3.3.597) tithibhede kae parva vartma netracchade 'dhvani
(3.3.598) akryaguhye kaupna maithuna sagatau rate
(3.3.599) pradhna paramtm dh prajna buddhicihnayo
(3.3.600) prasna pupaphalayor nidhana kulanayo
(3.3.601) krandane rodanhvne varma dehapramayo
(3.3.602) ghadehatviprabhv dhmnyatha catupathe
(3.3.603) sanivee ca sasthna lakma cihnapradhnayo
(3.3.604) cchdane savidhnamapavraamityubhe
(3.3.605) rdhana sdhane sydavptau toae 'pi ca
(3.3.606) adhihna cakrapuraprabhvdhysanevapi
(3.3.607) ratna svajtirehe 'pi vane salilaknane
(3.3.608) talina virale stoke vcyaliga tathottare
(3.3.609) samn satsamaike syu piunau khalascakau
(3.3.610) hnanynvnagarhyau vegirau tarasvinau
(3.3.611) abhipanno 'parddho 'bhigrastavypadgatvapi
| iti nnt
(3.3.612) kalpo bhae barhe tre sahatvapi
(3.3.613) paricchade parvpa paryuptau salilasthitau
(3.3.614) godhuggohapat gopau haravi vkap
(3.3.615) bpammru kaipu tvannamcchdana dvayam
(3.3.616) talpa ayyadreu stambe 'pi viapo 'striym
(3.3.617) prptarpasvarpbhirp budhamanojayo
(3.3.618) bhedyalig am krm vbhedaca kacchap
(3.3.619) kutapo mgaromotthapae chno.ame 'ake
| iti pnt
(3.3.620) iph ikhy sariti msiky ca mtari

(3.3.621) apha mle tar sydgavdn khure 'pi ca


(3.3.622) gulpha sydguphane bhoralakre ca krtita
(3.3.623) ravare pusi repha sytkutsite vcyaligaka
| iti phnt
(3.3.624) antarbhavasatve 've gandharvo divyagyane
(3.3.625) kambur n valaye akhe dvijihvau sarpascakau
(3.3.626) prvo 'nyaliga prgha pumbahutve 'pi prvajn
(3.3.627) citrapukhe 'pi kdambo nitambo 'dritae kaau
(3.3.628) darv phapi bimbo 'str maale 'pi ca
| iti bnt
(3.3.629) kumbhau ghaebhamrdhau imbhau tu iubliau
(3.3.630) stambhau sthjabhvau ambh brahmatrilocanau
(3.3.631) kukibhrrbhak garbh visrambha praaye 'pi ca
(3.3.632) sydbhery dundubhi pusi sydake dundubhi striym
(3.3.633) synmahrajate klba kusumbha karake pumn
(3.3.634) katriye 'pi ca nbhir n surabhir gavi ca striym
(3.3.635) sabh sasadi sabhye ca trivadhyake 'pi vallabha
| iti bhnt
(3.3.636) kiraa pragrahau ram kapibhekau plavagamau
(3.3.637) icchmanobhavau kmau aktyudyogau parkramau
(3.3.638) dharm puyayamanyyasvabhvcrasomap
(3.3.639) upyaprva rambha upadh cpyupakrama
(3.3.640) vaikpatha pura vedo nigam ngaro vaik
(3.3.641) naigamau dvau bale rmo nlacrusite triu
(3.3.642) abddiprvo vnde 'pi grma krntau ca vikrama
(3.3.643) stoma stotre 'dhvare vnde jihvstu kutile 'lase
(3.3.644) ue 'pi gharma celakre bhrntau ca vibhrama

(3.3.645) gulm rukstambasenca jmi svaskulastriyo


(3.3.646) kitikntyo kam yukte kama akte hite triu
(3.3.647) triu ymau haritkau ym sycchriv ni
(3.3.648) lalma pucchapurvabhprdhnyaketuu
(3.3.649) skmamadhytmamapydye pradhne prathamastriu
(3.3.650) vmau valgupratpau dvvadhamau nynakutsitau
(3.3.651) jra ca paribhukta ca ytaymamida dvayam
| iti gnt
(3.3.652) turagagaruau trkyau nilaypacayau kayau
(3.3.653) vauryau devaraylau bhrtvyau bhrtjadviau
(3.3.654) parjanyau rasadabdendrau sydarya svmivaiyayo
(3.3.655) tiya puye kaliyuge paryyo 'vasare krame
(3.3.656) pratyayo 'dhna apathajnavivsahetuu
(3.3.657) randhre abde 'thnuayo drghadvenutpayo
(3.3.658) sthloccayas tvaskalye ngn madhyame gate
(3.3.659) samay apathcraklasiddhntasavida
(3.3.660) vyasannyaubha daiva vipadityanaystraya
(3.3.661) atyayo 'tikrame kcchre doe dae 'pyathpadi
(3.3.662) yuddhyatyo saparya pjyastu vaure 'pi ca
(3.3.663) pascdavasthyi bala samavyaca sannayau
(3.3.664) saghte sanivee ca sastyya praaystvam
(3.3.665) visrambhaycpremo virodhe 'pi samucchraya
(3.3.666) viayo yasya yo jtas tatra abddikevapi
(3.3.667) niryse 'pi kayo str sabhy ca pratiraya
(3.3.668) pryo bhmnyantagamane manyur dainye kratau krudhi
(3.3.669) rahasyopasthayor guhya satya apathatathyayo
(3.3.670) vrya bale prabhve ca dravya bhavye guraye

(3.3.671) dhiya sthne ghe bhe 'gnau bhgya karma ubhubham


(3.3.672) kaeru hemnor ggeya vialy dantikpi ca
(3.3.673) vkapy rgauryorabhij nmaobhayo
(3.3.674) rambho nikti ik pjana sapradhraam
(3.3.675) upya karma ce ca cikits ca nava kriy
(3.3.676) chy sryapriy knti pratibimbamantapa
(3.3.677) kaky prakohe harmyde kcy madhyebhabandhane
(3.3.678) kty kriydevatayos triu bhedye dhandibhi
(3.3.679) janya syjjanavde 'pi jaghanyo 'ntye 'dhame 'pi ca
(3.3.680) garhydhnau ca vaktavyau kalyau sajjanirmayau
(3.3.681) tmavnanapeto 'rthdarthyau puya tu crvapi
(3.3.682) rpya praastarpe 'pi vadnyo valguvgapi
(3.3.683) nyyye 'pi madhya saumya tu sundare somadaivate
| iti ynt
(3.3.684) nivahvasarau vrau sastarau prastardhvarau
(3.3.685) gur gopatipitrdyau dvparau yugasaayau
(3.3.686) prakrau bhedasdye krvigitkt
(3.3.687) kir dhnyakeu mar dhanvadhardharau
(3.3.688) adrayo drumaailrk strstanbdau payodharau
(3.3.689) dhvntridnav vtr balihastava kar
(3.3.690) pradar bhaganrrukb asr kac api
(3.3.691) ajtago gau kle 'pyamarurn ca tbarau
(3.3.692) svare 'pi r parikara paryakaparivrayo
(3.3.693) muktuddhau ca tra sycchro vyau sa tu triu
(3.3.694) karbure 'tha pratijjisavidpatsu sagara
(3.3.695) vedabhede guptavde mantro mitro ravvapi
(3.3.696) makheu ypakhae 'pi svarurguhye 'pyavaskara

(3.3.697) ambaras tryarave gajendr ca garjite


(3.3.698) abhihro 'bhiyoge ca caurye sanahane 'pi ca
(3.3.699) syjjagame parvra khagakoe paricchade
(3.3.700) viaro viap darbhamui phdyamsanam
(3.3.701) dvri dv sthe prathra prathryapyanantare
(3.3.702) vipule nakule viau babhrurn pigale triu
(3.3.703) sro bale sthire ca nyyye klba vare triu
(3.3.704) durodaro dytakre pae dyte durodaram
(3.3.705) mahraye durgapathe kntra punnapusakam
(3.3.706) matsaro 'nyaubhadvee tadvatkpaayostriu
(3.3.707) devdvte vara rehe triu klba mankpriye
(3.3.708) vakure karro 'str tarubhede ghae ca n
(3.3.709) n camjaghane hastastre pratisaro 'striym
(3.3.710) yamnilendracandrrkaviusihuvjiu
(3.3.711) ukhikapibhekeu harirn kapile triu
(3.3.712) arkar karpare 'pi ytr sydypane gatau
(3.3.713) ir bhvksurpsusyt tandr nidrpramlayo
(3.3.714) dhtr sydupamtpi kitirapymalakyapi
(3.3.715) kudr vyag na vey saragh kaakrik
(3.3.716) triu krre 'dhame 'lpe 'pi kudra mtr paricchade
(3.3.717) alpe ca parime s mtra krtsnye 'vadhrae
(3.3.718) lekhycaryayocitra kalatra roibhryayo
(3.3.719) yogyabhjanayo ptra patra vhanapakayo
(3.3.720) nideagranthayo stra astramyudhalohayo
(3.3.721) syjjaukayornetra ketra patnarrayo
(3.3.722) mukhgre kroahalayo potra gotra tu nmni ca
(3.3.723) satramcchdane yaje saddne vane 'pi ca

(3.3.724) ajira viaye kye 'pyabara vyomni vsasi


(3.3.725) cakra rre 'pyakara tu moke 'pi kramapsu ca
(3.3.726) svare 'pi bhricandrau dvau dvramtre 'pi gopuram
(3.3.727) guhdambhau gahvare dve raho 'ntikamupahvare
(3.3.728) puro 'dhikamuparyagryagre nagare puram
(3.3.729) mandira ctha rro 'str viaye sydupadrave
(3.3.730) daro 'striy bhaye vabhre vajro 'str hrake pavau
(3.3.731) tantra pradhne siddhnte stravye paricchade
(3.3.732) auracmare dae 'pyaura ayansane
(3.3.733) pukara karihastgre vdyabhamukhe jale
(3.3.734) vyomni khagaphale padme trthauadhivieayo
(3.3.735) antaramavakvadhiparidhnntardhibhedatdarthye
(3.3.736) chidrtmyavinbahiravasaramadhye 'ntartmani ca
(3.3.737) muste 'pi pihara rjakaeruyapi ngaram
(3.3.738) rvara tvandhatamase ghtuke bhedyaligakam
(3.3.739) gauro 'rue site pte vraakryapyarukara
(3.3.740) jahara kahine 'pi sydadhastdapi cdhara
(3.3.741) ankule 'pi caikgro vyagro vysakta kule
(3.3.742) uparudcyarehevapyuttara sydanuttara
(3.3.743) e viparyaye rehe drntmottam par
(3.3.744) svdupriyau ca madhurau krrau kahinanirdayau
(3.3.745) udrau dtmahatoritarastvanyancayo
(3.3.746) mandasvacchandayo svaira ubhramuddptauklayo
(3.3.747) sro vegavadvare sainyaprasaraa tath
(3.3.748) dhrmbupte cotkare 'strau kahe tu karpara
(3.3.749) bandhura sundare namre girirgendukaailayo
(3.3.750) caru sthly havi paktvadhra ktare cale

| iti rnt
(3.3.751) c kiram keca sayat maulayastraya
(3.3.752) drumaprabhedamtagakapupi plava
(3.3.753) ktntnehaso klacaturthe 'pi yuge kali
(3.3.754) sytkurage 'pi kamala prvre 'pi ca kambala
(3.3.755) karopahrayo pusi bali pryagaje striym
(3.3.756) sthaulyasmarthyasainyeu bala n kkasrio
(3.3.757) vtla pusi vtyymapi vtsahe triu
(3.3.758) bhedyaliga ahe vyla pusi vpadasarpayo
(3.3.759) malo 'str ppavikinyastr la rugyudham
(3.3.760) akvapi dvayo kla pli stryaryakapaktiu
(3.3.761) kal ilpe klabhede cl sakhyval api
(3.3.762) abdhyambuviktau vel klamarydayorapi
(3.3.763) bahul kttik gvo bahulo 'gnau itau triu
(3.3.764) ll vilsakriyayorupal arkarpi ca
(3.3.765) oite 'mbhasi klla mlamdye iphbhayo
(3.3.766) jla samha nyagavkakrakevapi
(3.3.767) la svabhve sadvtte sasye hetukte phalam
(3.3.768) chadirnetrarujo klba samhe paala na n
(3.3.769) adhassvarpayorastr tala syccmie palam
(3.3.770) aurvnale 'pi ptla caila vastre 'dhame triu
(3.3.771) kukla akubhi kre vabhre n tu tunale
(3.3.772) nirte kevalamiti triliga tvekaktsnayo
(3.3.773) paryptikemapuyeu kuala ikite triu
(3.3.774) pravlamakure 'pyastr triu sthla jae 'pi ca
(3.3.775) karlo danture tuge crau dake ca peala
(3.3.776) mrkhe 'rbhake 'pi bla syllolacalasatayo

(3.3.777) kula ghe 'pi tlke kubere caikakuala


(3.3.778) strbhvvajayorhel heli srye rae hili
(3.3.779) hla synnpatau madye akalacchadayordalam
(3.3.780) tlicitropakaraaalktlaayyayo
(3.3.781) tumula vykule abde akul karaplyapi
| iti lnt
(3.3.782) davadvau vanrayavahn janmaharau bhavau
(3.3.783) mantr sahya sacivau patikhinar dhav
(3.3.784) avaya ailamerk jhvndhvar hav
(3.3.785) bhva sattsvabhvbhipryacetmajanmasu
(3.3.786) sydutpde phale pupe prasavo garbhamocane
(3.3.787) avivse 'pahnave 'pi niktvapi nihnava
(3.3.788) utsekmarayoricchprasare maha utsava
(3.3.789) anubhva prabhve ca sat ca matinicaye
(3.3.790) syjjanmahetu prabhava sthna cdyopalabdhaye
(3.3.791) dry vipratanaye astre praavo mata
(3.3.792) dhruvo bhabhede klbe tu nicite vate triu
(3.3.793) svo jtvtmani sva trivtmye svo 'striy dhane
(3.3.794) strkavastrabandhe 'pi nv paripae 'pi ca
(3.3.795) iv gaurpheravayordvandva kalahayugmayo
(3.3.796) dravysu vyavasye 'pi sattvamastr tu jantuu
(3.3.797) klba napusaka ae vcyaligamavikrame
| iti vnt
(3.3.798) dvau viau vaiyamanujau dvau crbhimarau spaau
(3.3.799) dvau r pujamedyau dvau vaau kulamaskarau
(3.3.800) raha prakau vkau nirveo bhtibhogayo
(3.3.801) ktnte pusi kna kudrakarakayostriu

(3.3.802) pade lakye nimitte 'padea sytkuamapsu ca


(3.3.803) davasthnekavidhpy tpi cyat
(3.3.804) va str kari ca syt dgjne jtari triu
(3.3.805) sytkarkaa shasika kahormasvapi
(3.3.806) prako 'tiprasiddhe 'pi ivaje ca blia
(3.3.807) na kaye tirodhne jvitea priye yame
(3.3.808) nasakhagau nistrivau srye 'ava kar
(3.3.809) vkhy lighrrthe po bandhanaastrayo
| iti nt
(3.3.810) suramatsyvanimiau puruvtmamnavau
(3.3.811) kkamatsytkhagau dhvkau kakau ca tavrudhau
(3.3.812) abhpu pragrahe ramau praia preaamardane
(3.3.813) paka sahye 'pyua iroveakirayo
(3.3.814) ukrale mike rehe sukte vabhe va
(3.3.815) koo 'str kumale khagapidhne 'rthaughadivyayo
(3.3.816) dyte 'ke riphalake 'pykaro 'thkamindriye
(3.3.817) n dytge karacakre vyavahre kalidrume
(3.3.818) karrvrtt kargni kara kulybhidhyin
(3.3.819) pumbhve tatkriyy ca paurua viamapsu ca
(3.3.820) updne 'pymia sydapardhe 'pi kilbiam
(3.3.821) sydvau lokadhtvae vatsare varamastriym
(3.3.822) prek nttekaa praj bhik sevrthan bhti
(3.3.823) tvi obhpi triu pare nyaka krtsnyanikayo
(3.3.824) pratyake 'dhikte 'dhyako rkastvapremyacikkae
(3.3.825) vyjasakhyaravyeu laka ghoau ravavrajau
(3.3.826) kapira bhittige 'nutara caaka sur
(3.3.827) doo vtdike do rtrau dako 'pi kukkue

(3.3.828) ugrabhge gao dvayoca mukhaprae


| iti nt
(3.3.829) ravivetacchadau hasau sryavahn vibhvas
(3.3.830) vatsau tarakavarau dvau sragca divaukasa
(3.3.831) grdau vie vrye gue rge drave rasa
(3.3.832) pusyuttasvatasau dvau karapre 'pi ekhare
(3.3.833) devabhede 'nale ramau vas ratne dhane vasu
(3.3.834) viau ca vedh str tvrhitashidarayo
(3.3.835) llase prrthanautsukye his caurydikarma ca
(3.3.836) prasravpi bhdyvau rodasyau rodas ca te
(3.3.837) jvlbhsau na pusyarcirjyotirbhadyotadiu
(3.3.838) pppardhayorga khagablydinorvaya
(3.3.839) teja purayorvarco mahacotsavatejaso
(3.3.840) rajo gue ca strpupe rhau dhvnte gue tama
(3.3.841) chanda padye 'bhile ca tapa kcchrdikarma ca
(3.3.842) saho bala sah mrgo nabha kha rvao nabh
(3.3.843) oka sadmrayacauk paya: kra payo 'bu ca
(3.3.844) ojo dptau bale srota indriye nimnagraye
(3.3.845) teja prabhve dptau ca bale ukre 'pyatastriu
(3.3.846) vidvn vidaca bbhatso hisro 'pyatiayetvam
(3.3.847) vddhapraasayorjyyn kanystu yuvlpayo
(3.3.848) varystruvarayo sdhyn sdhubhayo
| iti snt
(3.3.849) dale 'pi barha nirbandhopargrkdayo grah
(3.3.850) dvrype kvtharase niryho ngadantake
(3.3.851) tulstre 'vdiramau pragrha pragraho 'pi ca
(3.3.852) patnparijandnamlap parigrah

(3.3.853) dreu ca gh roymapyroho varastriy


(3.3.854) vyho vnde 'pyahirvtre 'pyagnndvarkstamopah
(3.3.855) paricchade nprhe 'rthe paribarho 'vyay pare
| iti hnt
(3.3.856) adarthe 'bhivyptau smrthe dhtuyogaje
(3.3.857) praghyassmtau vkye 'pystu sytkopapayo
(3.3.858) ppakutseadarthe ku dhi nirbhartsananindayo
(3.3.859) cnvcayasamhretaretarasamuccaye
(3.3.860) svasty kemapuydau prakare laghane 'pyati
(3.3.861) svitprane ca vitarke ca tu sydbhede 'vadhrae
(3.3.862) sakt sahaikavre cpyrddrasampayo
(3.3.863) pratcy carame pacdutpyarthavikalpayo
(3.3.864) punassahrthayo avat sktpratyakatulyayo
(3.3.865) khednukampsatoavismaymantrae bata
(3.3.866) hanta harenukampy vkyrambhavidayo
(3.3.867) prati pratinidhau vpslakadau prayogata
(3.3.868) iti hetuprakaraaprakardisamptiu
(3.3.869) prcy purasttprathame purrthe 'grata ityapi
(3.3.870) yvattvacca skalye 'vadhau mne 'vadhrae
(3.3.871) magalnantarrambhapranakrtsnyevatho atha
(3.3.872) vth nirarthakvidhyor nnnekobhayrthayo
(3.3.873) nu pcchy vikalpe ca pactsdyayoranu
(3.3.874) pranvadhranujnunaymantrae nanu
(3.3.875) garhsamuccayapranaaksabhvansvapi
(3.3.876) upamy vikalpe v smi tvardhe jugupsite
(3.3.877) am saha sampe ca ka vrii ca mrdhani
(3.3.878) ivetthamarthayoreva nna tarke 'rthanicaye

(3.3.879) tmarthe sukhe joa ki pcchy jugupsane


(3.3.880) nma prkyasabhvyakrodhopagamakutsane
(3.3.881) ala bhaaparyptiaktivraavcakam
(3.3.882) hu vitarke pariprane samayntikamadhyayo
(3.3.883) punaraprathame bhede nir nicayaniedhayo
(3.3.884) sytprabandhe cirtte nikagmike pur
(3.3.885) raryr corar ca vistre 'gktau trayam
(3.3.886) svarge pare ca loke svar vrtsabhvyayo kila
(3.3.887) niedhavkylakrajijsnunaye khalu
(3.3.888) sampobhayataghraskalybhimukhe 'bhita
(3.3.889) nmaprkyayo pradur mitho 'nyonya rahasyapi
(3.3.890) tiro 'ntardhau tiryagarthe h vidaugartiu
(3.3.891) ahahetyadbhute khede hi hetvavadhrae
| iti nnrthavarga 3, atra mlalok 256||
ke.lo. 24 ||

avyayavarga|

(3.4.892) cirya cirartrya cirasydycirrthak


(3.4.893) muhu puna puna avadabhkamasakt sam
(3.4.894) srg jhaityajashnya dr maku sapadi drute
(3.4.895) balavatsuhu kimuta svatyatva ca nirbhare
(3.4.896) pthag vinntarearte hiru nn ca varjane
(3.4.897) yat tad yatas tato hetvaskalye tu cic cana
(3.4.898) kadcijjtu srdha tu ska satr sama saha
(3.4.899) nuklyrthaka prdhva vyarthake tu vth mudh

(3.4.900) ho utho kimuta vikalpe ki kimta ca


(3.4.901) tu hi ca sma ha vai pdaprae pjane svati
(3.4.902) divhntyatha do ca nakta ca rajanviti
(3.4.903) tiryagarthe sci tiro 'pyatha sabodhanrthak
(3.4.904) syu py paga he hai bho samay nika hiruk
(3.4.905) atarkite tu sahas syt pura purato 'grata
(3.4.906) svh devahavirdne raua vaua vaa svadh
(3.4.907) kicidan mangalpe pretymutra bhavntare
(3.4.908) va v yath tathevaiva smye 'ho hti vismaye
(3.4.909) maune tu t tk sadya sapadi tatkae
(3.4.910) diy samupajoa cetynande 'thntare 'ntar
(3.4.911) antarea ca madhye syu prasahya tu hahrthakam
(3.4.912) yukte dve sprata sthne 'bhka avadanrate
(3.4.913) abhve nahya no npi m sma mla ca vrae
(3.4.914) pakntare cedyadi ca tattve tvaddhjas dvayam
(3.4.915) prkye prdurvi sydomeva parama mate
(3.4.916) samantatastu parita sarvato vivagityapi
(3.4.917) akmnumatau kmamasyopagamestu ca
(3.4.918) nanu ca sydvirodhoktau kacit kmapravedane
(3.4.919) niama duama garhye yathsva tu yathyatham
(3.4.920) m mithy ca vitathe yathrtha tu yathtatham
(3.4.921) syureva tu punarvai vetyavadhraavcak
(3.4.922) prgattrthaka nnamavaya nicaye dvayam
(3.4.923) savad vare 'vare tvarvgmeva svayamtman
(3.4.924) alpe ncairmahatyuccai pryo bhmnyadrute anai
(3.4.925) san nitye bahirbhye smtte 'stamadarane
(3.4.926) asti satve ruoktvu prane 'nunaye tvayi

(3.4.927) hu tarke sydu rtreravasnenamo natau


(3.4.928) punararthe 'ga nindy duhu suhu praasane
(3.4.929) sya sye prage prta prabhte nikantike
(3.4.930) amnuguye smarae hu pha vighnanirktau
(3.4.931) agktau sydarthe h hnasabodhate tvare
(3.4.932) parut parrthaiamo 'bde prve prvatare yati
(3.4.933) adya 'trhnyatha prve 'hntydau prvottarpart
(3.4.934) tathdharnynyataretartprvedyurdaya
(3.4.935) ubhayadyucobhayedyu paretvahni paredyavi
(3.4.936) hyo gate 'ngate 'hni va paravastu pare 'hani
(3.4.937) tad tadn yugapadekad sarvad sad
(3.4.938) etarhi saprat 'dnmadhun smprata tath
(3.4.939) digdeakle prvdau prgudakpratyagdaya
% ityavyayavarga 4, atra mlalok 23

ligdisagrahavarga|

| atha ligdisagrahavarga 5
(3.5.940) saligastrai sanndi kt taddhita samsajai
(3.5.941) anuktai sagrahe liga sakravadihonnayet
(3.5.942) ligaeavidhir vyp vieair yadyabdhita
(3.5.943) striymddvirmaikc sayoniprinma ca
(3.5.944) nma vidyunnivallvdigbhnadhriym
(3.5.945) adantair dvigurekrtho na sa ptrayugdibhi
(3.5.946) talvnde yenikayatr vairamaithunikdivun
(3.5.947) strbhvdvani kti vul ac vuc kyab yuji ni
(3.5.948) udiu nirrca yanta cala sthiram

(3.5.949) tatkry praharaa cen mau pllav a dik


(3.5.950) ghao a s kriysy ced dapt hi phlgun
(3.5.951) yainampt ca mgay tailampt svadheti dik
(3.5.952) str sytkcin mlydir vivakpacaye yadi
(3.5.953) lak ephlik k dhtakpacikhak
(3.5.954) sidhrak srik hikk prcikolk piplik
(3.5.955) tinduk kaik bhagi suragscimhaya
(3.5.956) picch vita kkiyacri dru darat
(3.5.957) sti kanth tathsand nbh rjasabhpi ca
(3.5.958) jhallar carcar pr hor lav ca sidhmal
(3.5.959) lk lik ca ga gdhras camas mas
| iti strliga sagraha
(3.5.960) pustve sabhednucar saparyy sursur
(3.5.961) svargaygdrimeghbdhi dru klsiarraya
(3.5.962) karagaohadordantakanhakeanakhastan
(3.5.963) ahnhnt kveabhed rtrnt prgasakhyak
(3.5.964) rvedyca nirys asannant abdhit
(3.5.965) kaerujatuvastni hitv turuvirmak
(3.5.966) kaaabhamaropnt yadyadant am atha
(3.5.967) pathanayasaopnt gotrkhycarahvay
(3.5.968) nmnyakartari bhve ca gha jab na a ghthuca
(3.5.969) lyu kartarmanic bhve ko gho ki prditonyata
(3.5.970) dvandve 'vavaavvavavaav na samhte
(3.5.971) knta sryenduparyyaprvo 'ya prvako.pi ca
(3.5.972) vaakacnuvkaca rallakaca kuagaka
(3.5.973) pukho nykha samudraca viapaadha kha
(3.5.974) koraghaahaca piagoapicaavat

(3.5.975) gau karao laguo karaaca kio ghua


(3.5.976) dtismantaharito romanthodgthabudbud
(3.5.977) ksamardo 'rbuda kunda phenastpau saypakau
(3.5.978) tapa katriye nbhi kuapakurakedar
(3.5.979) prakurapracukrca golahigulapudgal
(3.5.980) vetlabhallamallca puro 'pi paia
(3.5.981) kulmo rabhasacaiva sakaha patadraha
| iti puligaeasagraha
(3.5.982) dvihne 'nyacca khrayaparavabhrahimodakam
(3.5.983) toamsarudhiramukhkidravia balam
(3.5.984) phalahemaulbalohasukhaduhkhaubhubham
(3.5.985) jalapupi lavaa vyajannyanulepanam
(3.5.986) koy atdisakhyny v lak niyuta ca tat
(3.5.987) dvayakamasisusannanta yadanntamakartari
(3.5.988) trnta salopadha ia rtra prksakhyaynvitam
(3.5.989) ptrdyadantairekrtho dvigurlakynusrata
(3.5.990) dvandvaiktvvyaybhvau patha sakhyvyaytpara
(3.5.991) aychy bahn cedvicchya sahatau sabh
(3.5.992) lrthpi par rjmanuyrthdarjakt
(3.5.993) dssabha npasabha rakassabhamim dia
(3.5.994) upajopakramntaca tadditvaprakane
(3.5.995) kopajakopakramdi kanthonaranmasu
(3.5.996) bhve na akacidbhyo 'nye samhe bhvakarmao
(3.5.997) adantapratyay puyasudinbhy tvaha para
(3.5.998) kriyvyayn bhedaknyekatve 'pyukthatoake
(3.5.999) coca piccha ghastha tira marma yojanam
(3.5.1000) rjasya vjapeya gadyapadye ktau kave

(3.5.1001) mikyabhyasindracracvarapijaram
(3.5.1002) lokyata haritla vidalasthlabhlikam
| iti napusakaeasagraha
(3.5.1003) punnapusakayo eo 'rdharcapiykakaak
(3.5.1004) modakastaakaaka aka karpao 'rbuda
(3.5.1005) ptakodyogacarakatamlmalak naa
(3.5.1006) kuha mua dhu busta kveita kemakuimam
(3.5.1007) sagama atamnrmaambalvyayatavam
(3.5.1008) kaviya kandakrpsa prvra yugandharam
(3.5.1009) ypa pragrvaptrve ya camasacikkasau
(3.5.1010) ardharcdau ghtdn pustvdya vaidika dhruvam
(3.5.1011) tan noktamiha loke 'pi tac cedastyastu eavat
| iti punnapusakaeasagraha
(3.5.1012) strpusayorapatynt dvicatuapadorag
(3.5.1013) jtibhed pumkhyca stryogai saha mallaka
(3.5.1014) rmirvaraka svtirvarako jhalirmanu
(3.5.1015) m sp karkandhryai ka ku
| iti strpusaeasagraha
(3.5.1016) strnapusakayorbhvakriyayo vya kvacicca vu
(3.5.1017) aucityamaucit maitr maitrya vu prgudhta
(3.5.1018) ahyantaprkpad senchylsurni
(3.5.1019) sydv nsena vania golamitare ca dik
(3.5.1020) bannantottarapado dvigucpusi naca lup
(3.5.1021) trikhava ca trikhav ca tritaka ca tritakyapi
| iti strnapusakaeasagraha
(3.5.1022) triu ptr pu v pe kuvaladimau
(3.5.1023) iti triligaeasagraha

(3.5.1024) para liga svapradhne dvandve tatpurue 'pi tat


(3.5.1025) arthnt prdyalamprptpannaprv paropag
(3.5.1026) taddhitrtho dvigu sakhysarvanmatadantak
(3.5.1027) bahurvrhiradinmnmunneya tadudhtam
(3.5.1028) guadravyakriyyogopdhaya paragmina
(3.5.1029) ktahkartaryasajy kty kartari karmai
(3.5.1030) adyantstena raktdyarthe nnrthabhedak
(3.5.1031) asajakstriu sam yumadasmattivyayam
(3.5.1032) para virodhe ea tu jeya iaprayogata
iti ligdisagrahavarga: 5, atra mlalok 46
ityamarasihaktau nmalignusane
smnyakasttya sga eva samarthita
iti ttya smnyaka sampta
ityamarasihakta nmalignusanam
katraytmaka sgopga sapratmagt |
atra mlalok: 480, ke. lok:25 sarve ca militv:513
amarakoasthalokn koakam
pra. ke m. lo. 281\, ke. lo. 18\, sarve ca militv 299
dvi. ke m. lo. 735\, ke. lo. 14\, sarve ca militv 750
tri. ke m. lo. 480\, ke. lo. 25\, sarve ca militv 513
eva sarve kn yoga m. lo. 1497\, ke.lo. 58\, sarve ca
militv 1563

Amarakosha I with English Headings

Amarasimha:
Namalinganusasana [=Amarakosa], Kanda 1

Input by Avinash Sathaye (sohum@ms.uky.edu, Pramod $ SV Ganesan

% The text is to be used for personal studies and research only.


% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!


COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description:

multibyte sequence:

long a

long A

long i

long I

long u

long U

vocalic r

vocalic R

long vocalic r

vocalic l

long vocalic l

velar n

velar N

palatal n

palatal N

retroflex t

retroflex T

retroflex d

retroflex D

retroflex n

retroflex N

palatal s

palatal S

retroflex s

retroflex S

anusvara

visarga

long e

long o

l underbar

r underbar

n underbar

k underbar

t underbar

Unless indicated otherwise, accents have been dropped in order


to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

amarakoa eva nmalignusana kha 1


nmalignusana nma amarakoa
prathama kam|
magalcaraam|

(1.0.1) yasya jnadaysindhoragdhasynagh gu


(1.0.2) sevyatmakayo dhr sa riye cmtya ca

prastvan

(1.0.3) samhtynyatantri sakiptai pratisasktai

(1.0.4) sapramucyate vargairnmalignusanam

paribh

(1.0.5) pryao rpabhedena shacarycca kutracit


(1.0.6) strpunapusaka jeya tadvieavidhe kvacit
(1.0.7) bhedkhynya na dvandvo naikaeo na sakara
(1.0.8) kto 'tra bhinnalignmanuktn kramdte
(1.0.9) triligy triviti pada mithune tu dvayoriti
(1.0.10) niiddhaliga ertha tvantthdi na prvabhk

svargavarga

##Heaven 9##
(1.1.11) svaravyaya svargankatridivatridalay
(1.1.12) suraloko dyodivau dve striy klbe triviapam

##Deities 26##
(1.1.13) amar nirjar devstrida vibudh sur
(1.1.14) suparva sumanasastridive divaukasa
(1.1.15) ditey diviado lekh aditinandan
(1.1.16) dity bhavo 'svapn amarty amtndhasa
(1.1.17) barhirmukh tubhujo grv dnavraya
(1.1.18) vndrak daivatni pusi v devat striym

##Some clans of deities ##

(1.1.19) dityavivavasavastuitbhsvarnil
(1.1.20) mahrjikasdhyca rudrca gaadevat

##Some demigods ##
(1.1.21) vidydharpsaroyakarakogandharvakinar
(1.1.22) pico guhyaka siddho bhto 'm devayonaya

##Antigods or titans 10##


(1.1.23) asur daityadaiteyadanujendrridnav
(1.1.24) ukraiy ditisut prvadev suradvia

##Jina or Buddha 18##


(1.1.25) sarvaja sugata buddho dharmarjastathgata
(1.1.26) samantabhadro bhagavnmrajillokajijjina
(1.1.27) aabhijo daabalo 'dvayavd vinyaka
(1.1.28) munndra rghana st muni kyamunistu ya

##Gautama Buddha 7##


(1.1.29) sa kyasiha sarvrthasiddha auddhodanica sa
(1.1.30) gautamacrkabandhuca mydevsutaca sa

## Brahma 29 ##
(1.1.31) brahmtmabh surajyeha parameh pitmaha
(1.1.32) hirayagarbho lokea svayabhcaturnana
(1.1.33) dhtbjayonirdruhio virici kamalsana
(1.1.34) sra prajpatirvedh vidht vivasgvidhi
(1.1.35) nbhijanmaja prvo nidhana kamalodbhava

(1.1.36) sadnando rajomrti satyako hasavhana

## Vishnu 46 ##
(1.1.37) viurnryaa ko vaikuho viararav
(1.1.38) dmodaro hkea keavo mdhava svabh
(1.1.39) daityri puarkko govindo garuadhvaja
(1.1.40) ptmbaro 'cyuta rg vivakseno janrdana
(1.1.41) upendra indrvarajacakrapicaturbhuja
(1.1.42) padmanbho madhuripurvsudevastrivikrama
(1.1.43) devaknandana auri rpati puruottama
(1.1.44) vanaml balidhvas kasrtiradhokaja
(1.1.45) vivambhara kaiabhajidvidhu rvatsalchana
(1.1.46) purapuruo yajapuruo narakntaka
(1.1.47) jalay vivarpo mukundo muramardana

## Vasudeva: Krishna's Father 2 ##


(1.1.48) vasudevo 'sya janaka sa evnakadundubhi

## Balarama 17 ##
(1.1.49) balabhadra pralambaghno baladevo 'cyutgraja
(1.1.50) revatramao rma kmaplo halyudha
(1.1.51) nlmbaro rauhieyastlko musal hal
(1.1.52) sakaraa srapi klindbhedano bala

## Kamadeva: Eros 19 ##
(1.1.53) madano manmatho mra pradyumno mnaketana
(1.1.54) kandarpo darpako 'naga kma pacaara smara

(1.1.55) ambarrirmanasija kusumeurananyaja


(1.1.56) pupadhanv ratipatirmakaradhvaja tmabh

## Five floral Arrows of Kamadeva ##


(1.1.57) aravindamaoka ca cta ca navamallik
(1.1.58) nlotpala ca pacaite pacabasya syak

## Five physical arrows of Kamadeva ##


(1.1.59) unmdanastpanaca oaa stambhanastath
(1.1.60) samohanaca kmaca paca b prakrtit

## Son of kamadeva 4 ##
(1.1.61) brahmasrvivaketu sydaniruddha upati

## Laxmi 14 ##
(1.1.62) lakm padmlay padm kamal rrharipriy
(1.1.63) indir lokamt m krodatanay ram
(1.1.64) bhrgav lokajanan krasgarakanyak

## Krishna's equipment: conch, discus, mace, sword,jewel ##


(1.1.65) akho lakmpate pcajanyacakra sudarana
(1.1.66) kaumodak gad khago nandaka kaustubho mai

## Krishna's bow, mark, horses(4) ##


(1.1.67) cpa rga murrestu rvatso lchana smtam
(1.1.68) avca aivyasugrvameghapupabalhak

## Krishna's charioteer, minister, younger brother ##


(1.1.69) srathirdruko mantr hyuddhavacnujo gada

## Garuda: Krishna's vehicle 9 ##


(1.1.70) garutmngaruastrkyo vainateya khagevara
(1.1.71) ngntako viuratha supara pannagana

## Shiva 52 ##
(1.1.72) ambhura paupati iva l mahevara
(1.1.73) vara arva na akaracandraekhara
(1.1.74) bhtea khaaparaurgiro girio ma
(1.1.75) mtyujaya kttivs pink pramathdhipa
(1.1.76) ugra kapard rkaha itikaha kaplabht
(1.1.77) vmadevo mahdevo virpkastrilocana
(1.1.78) knuret sarvajo dhrjairnlalohita
(1.1.79) hara smaraharo bhargastryambakastripurntaka
(1.1.80) gagdharo 'ndhakaripu kratudhvas vadhvaja
(1.1.81) vyomakeo bhavo bhma sth rudra umpati
(1.1.82) ahirbudhnyo 'amrtica gajrica mahnaa

## Shiva's braided hair, bow, attendants, divine mothers ##


(1.1.83) kapardo 'sya jaja pinko 'jagava dhanu
(1.1.84) pramath: syu priad brhmtydystu mtara

## Shiva's powers/glory 3 ##
(1.1.85) vibhtirbhtiraivaryamaimdikamaadh

## Eight Yogic achievements granted by Shiva ##


(1.1.86) aim mahim caiva garim laghim tath
(1.1.87) prpti prkmyamitva vaitva ca siddhaya

## Shiva's wife Parvati 23 ##


(1.1.88) um ktyyan gaur kl haimavatvar
(1.1.89) iv bhavn rudr arv sarvamagal
(1.1.90) apar prvat durg mn caikmbik
(1.1.91) ry dkya caiva girij menaktmaj
(1.1.92) karmamo tu cmu carmamu tu carcik
## Shiva's son Ganapati 8 ##
(1.1.93) vinyako vighnarjadvaimturagadhip
(1.1.94) apyekadantaherambalambodaragajnan

## Shiva's son Kartikeya 17 ##


(1.1.95) krtikeyo mahsena arajanm anana
(1.1.96) prvatnandana skanda sennragnibhrguha
(1.1.97) bhuleyastrakajidvikha ikhivhana
(1.1.98) mtura aktidhara kumra kraucadraa

## Shiva's vehicle: Nandi Bull 6 ##


(1.1.99) g bhg riistu nandiko nandikevara

## Indra 35 ##
(1.1.100) indro marutvnmaghav biauj pkasana
(1.1.101) vR^ddharav sunsra puruhta purandara
(1.1.102) jiurlekharabha akra atamanyurdivaspati

(1.1.103) sutrm gotrabhidvajr vsavo vtrah v


(1.1.104) bstopati surapatirbalrti acpati
(1.1.105) jambhabhed harihaya svrnamucisdana
(1.1.106) sakrandano ducyavanasturmeghavhana
(1.1.107) khaala sahasrka bhukstasya tu priy

## Indra's wife Shachi 3, city 1 ##


(1.1.108) pulomaj acndr nagar tvamarvat

## Indra's horse, charioteer, son, garden, palace, son(2)##


(1.1.109) haya uccairav sto mtalirnandana vanam
(1.1.110) sytprsdo vaijayanto jayanta pkasani

## Indra's vehicle: elephant (4), thunderbolt (10) ##


(1.1.111) airvato 'bhramtagairvabhramuvallabh
(1.1.112) hrdin vajramastr syt kulia bhidura pavi
(1.1.113) atakoi svaru ambo dambholiraanirdvayo

## Airplane (2), divine sages, council (2), nectar (3) ##


(1.1.114) vyomayna vimno 'str nraddy suraraya
(1.1.115) syt sudharm devasabh pyamamta sudh

## Divine river: Milky way (4), Golden mountain Meru (5) ##


(1.1.116) mandkin viyadgag svarad suradrghik
(1.1.117) meru sumerurhemdr ratnasnu surlaya

## Five divine trees ##

(1.1.118) pacaite devataravo mandra prijtaka


(1.1.119) santna kalpavkaca pusi v haricandanam

## Sanatkumara (2), divine doctors: ashvins (6), nymphs (2) ##


(1.1.120) sanatkumro vaidhtra svarvaidyvavinsutau
(1.1.121) nsatyvavinau dasrvvineyau ca tvubhau
(1.1.122) striy bahuvapsarasa svarvey urvamukh

## Divine musicians (2), Fire (34), Marine fire (3) ##


(1.1.123) hh hhcaivamdy gandharvstridivaukasm
(1.1.124) agnirvaivnaro vahnirvtihotro dhanajaya
(1.1.125) kpayonirjvalano jtavedstannapt
(1.1.126) barhi um kavartm ocikea uparbudha
(1.1.127) rayo bhadbhnu knu pvako 'nala
(1.1.128) rohitvo vyusakha ikhvnuukai
(1.1.129) hirayaret hutabhug dahano havyavhana
(1.1.130) saptrcirdamun ukracitrabhnurvibhvasu
(1.1.131) ucirappittamaurvastu vavo vaavnala

## Flame (5), Spark (2), Burn (2) ##


(1.1.132) vahnerdvayorjvlaklvarcirheti ikh striym
(1.1.133) triu sphuligo 'gnikaa satpa sajvara samau

## Meteor (1), Ash (5), Forest fire (3) ##


(1.1.134) ulk syt nirgatajvl bhtirbhasitabhasman
(1.1.135) kro rak ca dvastu davo vanahutana

## Yama: god of death (14) ##


(1.1.136) dharmarja pitpati samavart paretar
(1.1.137) ktnto yamunbhrt amano yamar yama
(1.1.138) klo daadhara rddhadevo vaivasvato 'ntaka
(1.1.139) rkasa koapa kravyt krvydo 'srapa ara

## Giant, demon (15) ##


(1.1.140) rtricaro rtricara karburo nikatmaja
(1.1.141) ytudhna puyajano nairto yturakas

## Varuna: god of the sea (5) ##


(1.1.142) pracet varua p ydaspatirappati

## Vayu: (god of the) wind (20) ##


(1.1.143) vasana sparano vyurmtariv sadgati
(1.1.144) padavo gandhavaho gandhavhnilug
(1.1.145) samramrutamarut jagatprasamra
(1.1.146) nabhasvadvtapavanapavamnaprabhajan

## Whirlwind, storm ##
(1.1.147) prakampano mahvto jhajhvta savika

## Five bodily winds in Ayurvedic classification, speed (5) ##


(1.1.148) pro 'pna samnacodnavynau ca vyava
(1.1.149) arrasth ime rahastaras tu raya syada
(1.1.150) javo 'tha ghra tvarita laghu kipramara drutam

## Quickly (11) ##
(1.1.151) satvara capala tramavilambitamu ca

## Eternal (9), Excessive (14) ##


(1.1.152) satate 'nratrntasatatviratniam
(1.1.153) nitynavaratjasramapyathtiayo bhara
(1.1.154) ativelabhtyarthtimtrodghanirbharam
(1.1.155) tvraikntanitntni ghabhadhni ca
(1.1.156) klbe ghrdyasattve syt trive sattvagmi yat

## Kubera: god of wealth (17) ##


(1.1.157) kuberastryambakasakho yakar guhyakevara
(1.1.158) manuyadharm dhanado rjarjo dhandhipa
(1.1.159) kinnareo vairavaa paulastyo naravhana
(1.1.160) yakaikapigailavilardapuyajanevar

## Kubera's garden, son, place, city, attendants (4) ##


(1.1.161) asyodyna caitraratha putrastu nalakbara
(1.1.162) kailsa sthnamalak prvimna tu pupakam
(1.1.163) syt kinnara kimpuruasturagavadano mayu

## Treasure (2), the list of nine treasures is below:##


(1.1.164) nidhirnevadhirbhed padmaakhdayo nidhe
(1.1.165) mahpadmaca padmaca akho makarakacchapau
(1.1.166) mukundakundanlca kharvaca nidhayo nava

vyomavarga

## Sky or atmosphere (26) ##


(1.2.167) dyodivau dve striymabhra vyoma pukaramambaram
(1.2.168) nabho 'ntarika gaganamananta suravartma kham
(1.2.169) viyad viupada v tu pusykavihyas
(1.2.170) vihsayo 'pi nko 'pi dyurapi syt tadavyam
(1.2.171) trpatho 'ntarika ca meghdhv ca mahbilam
(1.2.172) vihy akune pusi gagane punapusakam

digvarga

## Directions or quarters (5), four directions or quarters,belonging to a direction ##


(1.3.173) diastu kakubha kh ca haritaca t
(1.3.174) prcyavcpratcyast prvadakiapacim
(1.3.175) uttardigudc syddiya tu triu digbhave

## Belonging to respective direction or quarter ##


(1.3.176) avgbhavamavcnamudccnamudagbhavam
(1.3.177) pratyagbhava pratcna prcna prgbhava triu

## Respective lords of the eight directions ##


(1.3.178) indro vahni pitpatirnairto varuo marut
(1.3.179) kubera {}a pataya prvdn di kramt

## Respective planets associated to the eight directions ##


(1.3.180) ravi ukro mahsnu svarbhnurbhnujo vidhu
(1.3.181) budho bhaspaticeti di caiva tath grah

## Respective elephants associated to the eight directions ##


(1.3.182) airvata puarko vmana kumudo 'jana
(1.3.183) pupadanta srvabhauma supratkaca diggaj

## Respective wives of the elephants ##


(1.3.184) kariyo 'bhramukapilpigalnupam kramt
(1.3.185) tmrakar ubhradant cgan cjanvat

## Sector between directions (2), Inner space (2), Horizon (2) ##


(1.3.186) klbvyaya tvapadia diormadhye vidik striym
(1.3.187) abhyantara tvantarla cakravla tu maalam

## Cloud (15), line of clouds (2),Belonging to clouds ##


(1.3.188) abhra megho vrivha stanayitnurbalhaka
(1.3.189) dhrdharo jaladharastaitvn vrido 'mbubht
(1.3.190) ghanajmtamudirajalamugdhmayonaya
(1.3.191) kdambin meghaml triu meghabhave 'bhriyam

## Thundering (3), Lightening (10), Thunderclap (2), Lightening flash (2) ##


(1.3.192) stanita garjitam meghanirghoe rasitdi ca
(1.3.193) amp atahradhrdinyairvatya kaaprabh
(1.3.194) taitsaudmin vidyucccal capal api
(1.3.195) sphrjathurvajranirghoo meghajyotiriramada

## Rainbow (3), ##
(1.3.196) indryudha akradhanustadeva jurohitam

## Rain (2), Drought (2), Continuous rain (2), Droplets ##


(1.3.197) vivara tadvighte 'vagrhvagrahau samau
(1.3.198) dhrsampta sra karombuka smt

## Hail (2), Cloudy day ##


(1.3.199) varopalastu karak meghacchanne 'hni durdinam

## Covering (8) ##
(1.3.200) antardh vyavadh pusi tvantardhirapavraam
(1.3.201) apidhnatirodhnapidhncchdanni ca

## Moon (20) ##
(1.3.202) himucandramcandra indu kumudabndhava
(1.3.203) vidhu sudhu ubhruroadho nipati
(1.3.204) abjo jaivtka somo glaurmgka kalnidhi
(1.3.205) dvijarja aadharo nakatrea kapkara

## Moon's sixteenth part, Full moon (2) ##


(1.3.206) kal tu oao bhgo bimbo 'str maala triu

## Piece, part (4), Half ##


(1.3.207) bhitta akalakhae v pusyardho 'rdha sameake

## Moonlight (3), Purity or brightness (2) ##


(1.3.208) candrik kaumud jyotsn prasdstu prasannat

## Mark or spot (6) ##


(1.3.209) kalakkau lchana ca cihna lakma ca lakaam

## Exquisite beauty, Splendour (4) ##


(1.3.210) suam param obh obh kntirdyuticchavi

## Snow or frost (7), Snowdrift, accumulated snow (2) ##


(1.3.211) avayyastu nhrasturastuhina himam
(1.3.212) prleya mihik ctha himn himasahati

## Coldness, Cold (7) ##


(1.3.213) ta gue tadvadarth suma iiro jaa
(1.3.214) tura tala to hima saptnyaligak

## Dhruva (2), Agastya (3), Agastya's wife (also star names) ##


(1.3.215) dhruva auttnapdi syt agastya kumbhasambhava
(1.3.216) maitrvaruirasyaiva lopmudr sadharmi

## Star or asterism (6), Names of the 27 constellations and their parts ##


(1.3.217) nakatramka bha tr trakpyuu v striym
(1.3.218) dkyiyo 'vintyditr avayugavin
(1.3.219) rdhvikh puye tu sidhyatiyau ravihay
(1.3.220) sam dhanih syu prohapad bhdrapad striya
(1.3.221) mgara mgairastasminnevgrahya

(1.3.222) ilvalstacchirodee trak nivasanti y

## Planet Jupiter (9) ##


(1.3.223) bhaspati surcryo gpatirdhiao guru
(1.3.224) jva giraso vcaspaticitraikhaija

## Planet Venus (6) ##


(1.3.225) ukro daityaguru kvya uan bhrgava kavi

## Planet Mars (5), Planet Mercury (3) ##


(1.3.226) agraka kujo bhaumo lohitgo mahsuta
(1.3.227) rauhieyo budha saumya samau saurianaivarau

## Rahu or the ascending node (5) ##


(1.3.228) tamastu rhu svarbhnu saihikeyo vidhuntuda

## Ursa major ##
(1.3.229) saptarayo marcyatrimukhcitraikhaina

## Rising of the Zodiac signs(Lagna), The zodiac ##


(1.3.230) rnmudayo lagna te tu meavdaya

## Sun (54) ##
(1.3.231) srasryryamdityadvdatmadivkar
(1.3.232) bhskarhaskarabradhnaprabhkaravibhkar
(1.3.233) bhsvadvivasvatsaptvaharidavoaramaya
(1.3.234) vikartanrkamrtaamihirruapaa

(1.3.235) dyumaistarairmitracitrabhnurvirocana
(1.3.236) vibhvasurgrahapatistvipatiraharpati
(1.3.237) bhnurhasa sahasrustapana savit ravi
(1.3.238) padmkastejasrichynthastamisrah
(1.3.239) karmask jagaccakurlokabandhustraytanu
(1.3.240) pradyotano dinamai khadyoto lokabndhava
(1.3.241) ino bhago bhmanidhic 'umlyajinpati

## Sun's three attendants, Sun's son (5), Halo (4) ##


(1.3.242) mhara pigalo daacao pariprvak
(1.3.243) srasto 'ruo 'nru kyapirgarugraja
(1.3.244) pariveastuparidhirupasryakamaale

## Ray (11), Light or brightness (11), Sunlight (3) ##


(1.3.245) kiraosramaykh 'ugabhastighiramaya
(1.3.246) bhnu karo marci strpusayorddhiti striym
(1.3.247) syu prabhrugrucistvibhbhchavidyutidptaya
(1.3.248) roci ocirubhe klbe prako dyota tapa

## Lukewarm (4), Very hot (4), Mirage (2) ##


(1.3.249) koa kavoa mandoa kadua triu tadvati
(1.3.250) tigma tka khara tadvanmgat marcik

klavarga

## Time (4), First (lunar calendar) day (2), Lunar day ##

(1.4.251) klo dio 'pyanehpi samayo 'pyatha pakati


## Day (5), Morning (9), Evening (4) ##
(1.4.252) pratipad dve ime strtve taddystithayo dvayo
(1.4.253) ghasro dinhan v tu klbe divasavsarau
(1.4.254) pratyo 'harmukha kalyamuapratyuas api
(1.4.255) vyua vibhta dve klbe pusi gosarga iyate
(1.4.256) prabhta ca dinnte tu sya sandhy pitpras

## Three parts of the day, Night (12) ##


(1.4.257) prhparhamadhyhnastrisandhyamatha arvar
(1.4.258) ni nithin rtristriym kaad kap
(1.4.259) vibhvar tamasvinyau rajan ymin tam

## Dark night, Moonlit night ##


(1.4.260) tamisr tmas rtrirjyautsn candrikaynvit

## Night together with adjoining days ##


(1.4.261) gmivartamnrhayukty nii paki

## Collection of nights, Late evening (2) ##


(1.4.262) gaartra ni bahvya pradoo rajanmukham

## Midnight (2), A period of 3 hours (2) ##


(1.4.263) ardhartranithau dvau dvau ymapraharau samau

## Join of fortnights, Last days of fortnights (20) ##


(1.4.264) sa parvasandhi pratipatpacadayoryadantaram

## Full moon day (2) ##


(1.4.265) pakntau pacadayau dve paurams tu paurim

## Night of the almost full moon, Night of the really full moon ##
(1.4.266) kalhne snumati pre rk nikare

## New moon day (4) ##


(1.4.267) amvsy tvamvasy dara sryendusagama

## Night mostly wihout moon, Night without any moon ##


(1.4.268) s dendu sinvl s naendukal kuh

## Eclipse, Eclipsed Sun or Moon ##


(1.4.269) upargo graho rhugraste tvindau ca pi ca
(1.4.270) sopaplavoparaktau dvau agnyutpta uphita

## Sun and Moon ##


(1.4.271) ekayokty pupavantau divkaranikarau

## Nimesha: Time needed for flickering of an eye ##

## 18 Nimesha = Kashtha, 30 Kashtha = Kala ##


(1.4.272) adaa nimestu k triat tu t kal

## 30 Kala = Kshana, 12 Kshana = Muhurta ##


(1.4.273) tstu triat kaaste tu muhrto dvdastriym

## 30 Muhurta = (Full) day (24 Hours), 15 Days = Paksha (fortnight) ##


(1.4.274) te tu triadahortra pakaste daapaca ca

## First and second fortnight, 2 fortnights = (Lunar) Month ##


(1.4.275) pakau prvparau uklakau msastu tvubhau

## Two months = Ritu (season), 3 Ritus = Ayana (Semester) ##


(1.4.276) dvau dvau mrgdi msau sydtustairayana tribhi

## 2 Ayana = Year, Equinox ##


(1.4.277) ayane dve gatirudagdakirkasya vatsara
(1.4.278) samartridive kle viuvadviuva ca tat

## Constellation names determine names for Full moon days and their months ##

## For example, Pushya constellation names Paushi full moon night and Pausha
month. ##
(1.4.279) pupayukt paurams pau mse tu yatra s
(1.4.280) nmn sa pauo mghdycaivamekdapare

## Margashirsha (9 th month) (4), Pausha (10 th) (3) ##


(1.4.281) mrgare sah mrga grahyaikaca sa
(1.4.282) paue taiasahasyau dvau tap mghe 'tha phlgune

## Magha (11 th) (2) Falguna (12 th) (3), Chaitra (1 st ) (3) ##
(1.4.283) syttapasya phlgunika syccaitre caitriko madhu

## Vaishakh (2 nd ) (3), Jyeshtha (3 rd ) (2) ##


(1.4.284) vaikhe mdhavo rdho jyehe ukra ucistvayam

## Ashadha (4 th) (2), Shravana (5 th) (3) ##


(1.4.285) he rvae tu synnabh rvaikaca sa

## Bhadrapada (6 th) (4), Ashvin (7 th) (3)##


(1.4.286) syurnabhasyaprauhapadabhdrabhdrapad sam
(1.4.287) sydvina io 'pyvayujo 'pi syttukrtike

## Kartika (8 th) (4), Fall (Months 9-10), Winter (Months 11-12) ##


(1.4.288) bhulorjau krtikiko hemanta iiro 'striym

## Spring (Months 1-2) (3), Summer (Months 3-4) (7) ##


(1.4.289) vasante pupasamaya surabhirgrma maka
(1.4.290) nidgha uopagama ua mgamastapa

## Monsoon (Months 5-6) (2), Autumn (Months 7-8) ##


(1.4.291) striy prv striy bhmni var atha aratstriym

## Season, Year (6) ##


(1.4.292) aam tava pusi mrgdn yugai kramt
(1.4.293) savatsaro vatsaro 'bdo hyano 'str aratsam

## Human Month = Ancestral day, Human year = Divine day ##


(1.4.294) msena sydahortra paitro varea daivata

## Human Yuga quartet = Divine Yuga, Divine 2000 Yuga = Brahma's day = Human
kalpa ##
(1.4.295) daive yugasahasre dve brhma kalpau tu tau nm

## Manvantara = 71 Divine yuga ##


(1.4.296) manvantara tu divyn yugnmekasaptati

## Destruction of world (between epochs) (5) ##


(1.4.297) savarta pralaya kalpa kaya kalpnta ityapi

## Sin (12), Virtue or merit (5) ##


(1.4.298) astr paka pumnppm ppa kilbiakalmaam
(1.4.299) kalua vjinaino 'ghamaho duritaduktam
(1.4.300) syddharmamastriy puyareyas sukta va

## Joy or happiness (12), Prosperity, blessing (12) ##


(1.4.301) mutprti pramado hara pramodmodasammad
(1.4.302) sydnandathurnanda armatasukhni ca
(1.4.303) va reyasa iva bhadra kalya magala ubham
(1.4.304) bhvuka bhavika bhavya kuala kemamastriym
(1.4.305) asta ctha triu dravye ppa puya sukhdi ca

## Excellent! (5), Good luck ##


(1.4.306) matallik macarcik prakamuddhatallajau
(1.4.307) praastavcaknyamnyaya ubhvaho vidhi

## Destiny or luck (6), Cause (3), Root cause ##


(1.4.308) daiva dia bhgadheya bhgya str niyatirvidhi
(1.4.309) heturn kraa bja nidna tvdikraam

## Soul (3), State (of body etc.), Three Qualities (of all things) ##
(1.4.310) ketraja tm purua pradhna prakti striym
(1.4.311) viea kliko 'vasth gu sattva rajastama

## Birth (6), Living being (6) ##


(1.4.312) janurjananajanmni janirutpattirudbhava
(1.4.313) pr tu cetano janm jantujanyuarria

## Kind or type (3), Individuality, Mind (7) ##


(1.4.314) jtirjta ca smnya vyaktistu pthagtmat
(1.4.315) citta tu ceto hdaya svnta hnmnasa mana

dhvarga

## Comprehension, intellect (14)##


(1.5.316) buddhirman dhia dh praj emu mati
(1.5.317) prekopalabdhicitsavitpratipajjapticetan

## Retentive intellect (1), Volition (1), Attention (3) ##


(1.5.318) dhrdhravat medh sakalpa karma mnasam
(1.5.319) avadhna samdhna praidhnam tathaiva ca

## Awareness (2), Reflection (3), Reasoning (3), Doubt (4) ##


(1.5.320) cittbhogo manaskracarc sakhy vicra
(1.5.321) vimaro bhvan caiva vsan ca nigadyate
(1.5.322) adhyhrastarka ho vicikits tu saaya
(1.5.323) sandehadvparau ctha samau nirayanicayau

## Heresy or atheism (2), Malice (2), Conclusion or theorem (2), Delusion (3)##
(1.5.324) mithydirnstikat vypdo drohacintanam
(1.5.325) samau siddhntarddhntau bhrntirmithymatirbhrama

## Agreement (10) ##
(1.5.326) savidg pratijna niyamravasarav
(1.5.327) agkrbhyupagamapratiravasamdhaya

## Spiritual knowledge (1), Worldly or profane knowledge (1) ##


(1.5.328) moke dhrjnamanyatra vijna ilpastrayo

##Salvation or liberation (8), Spiritual ignorance (4) ##


(1.5.329) mukti kaivalyanirvareyonireyasmtam
(1.5.330) moko 'pavargo 'thjnamavidyhamati striym

## (Listed) five sense objects (3), Sense organs (3), Intellectual organ (1)##
(1.5.331) rpa abdo gandharasasparca viay am
(1.5.332) gocar indriyrthca hka viayndriyam
(1.5.333) karmendriya tu pyvdi manonetrdi dhndriyam

## Astringent (2), Sweet (1), Salty (1) ##

(1.5.334) tuvarastu kayo 'str madhuro lavaa kau

## Pungent (hot) (1), Sour (1), Tastes (all six) (1) ##


(1.5.335) tikto 'mlaca ras pusi tadvatsu aam triu

## Aroma (1), Extremely pleasant smell (1), Permeating smell (2) ##


(1.5.336) vimardotthe parimalo gandhe janamanohare
(1.5.337) moda so 'tinirhr vcyaligatvamgut
(1.5.338) samkar tu nirhr surabhirghratarpaa

## Aromatics (4), Breath-freshner (2), Foul smelling (2), Rotten (1) ##


(1.5.339) iagandha sugandhi sydmod mukhavsana
(1.5.340) ptigandhastu durgandho visra sydmagandhi yat

## White (16), Grey (off-white) (2), Black or dark blue (7) ##


(1.5.341) uklaubhraucivetaviadayetapar
(1.5.342) avadta sito gauro 'valako dhavalo 'rjuna
(1.5.343) haria pura puratpustu dhsara
(1.5.344) ke nlsitaymaklaymalamecak

## Yellow (3), Green (3), Red (2), Crimson (1) ##


(1.5.345) pto gauro haridrbha palo harito harit
(1.5.346) lohito rohito rakta oa kokanadacchavi

## Light pink (1), Dark pink (1), Brown (2), Purple (3) ##
(1.5.347) avyaktargastvarua vetaraktastu pala
(1.5.348) yva sytkapio dhmradhmalau kalohite

## Tawny (6), variegated (6) ##


(1.5.349) kara kapila pigapiagau kadrupigalau
(1.5.350) citra kirmrakalmaabalaitca karbure

## Colors as words are masculine, as adjectives follow nouns ##


(1.5.351) gue ukldaya pusi guiligstu tadvati

abdavarga

## Talk or speech or language (13) ##


(1.6.352) brhm tu bhrat bh grvgv sarasvat
(1.6.353) vyhra uktirlapita bhita vacana vaca

## Corrupted (or changed) speech (2), word (1), Sentence (1) ##


(1.6.354) apabhrao 'paabda sycchstre abdastu vcaka
(1.6.355) ti subantacayo vkya kriy v kraknvit

## Vedas (scriptures) (4), Prescribed way of life (dharme) (1) ##


(1.6.356) ruti str veda mnyastray dharmastu tadvidhi

## Three vedas (listed) (1), Subsidiary vedas (vedanga) (1), Om (2) ##


(1.6.357) striymk smayaju iti vedstrayastray
(1.6.358) iketydi ruteragamokrapraavau samau

## History (2), Vedic accents (1), Logic (1), Ethics (1) ##

(1.6.359) itihsa purvttamudttdystraya svar


(1.6.360) nvkik daantistarkavidyrthastrayo

## Tale (1), Epic story (1), Story (2), Riddle (2) ##


(1.6.361) khyyikopalabdhrth pura pacalakaam
(1.6.362) prabandhakalpan kath pravahlik prahelik

## Social code (Dharma) (1), Compendium (2) ##


(1.6.363) smtistu dharmasahit samhtistu sagraha

## Poetic challenge line for completion (1), Rumor (2) ##


(1.6.364) samasy tu samsrth kivadant janaruti

## News (4), Name (6), Call or summons (3), Collective call (1) ##
(1.6.365) vrt pravttirvttnta udanta sydathhvaya
(1.6.366) khyhve abhidhna ca nmadheya ca nma ca
(1.6.367) htirkrahvna sahtirbahubhi kt

## Dispute or debate (2), Preface or introduction (2) ##


(1.6.368) vivdo vyavahra sydupanysastu vmukham

## Illustration or example (2), Oath (2), Question (3), Answer (2) ##


(1.6.369) upoddhta udhra apana apatha pumn
(1.6.370) prano 'nuyoga pcch ca prativkyottare same

## Groundless demand (2), False accusation (2), Rapture or roar (1)##


(1.6.371) mithybhiyogo 'bhykhynamatha mithybhiasanam

(1.6.372) abhipa pradastu abda sydanurgaja

## Fame (3), Praise (4), Repetition (1), Shouting (2) ##


(1.6.373) yaa krti samaj ca stava stotra stutirnuti
(1.6.374) mreita dvistriruktamuccairghua tu ghoa

## Trembling (of speech in stress) (1), Censure, blame or contempt (10) ##


(1.6.375) kku striy vikro ya okabhtydibhirdhvane
(1.6.376) avarkepanirvdaparvdpavdavat.
(1.6.377) upakroo jugups ca kuts nind ca garhae

## Harsh speech (2), Reproach (1), Admonition or gossip (1) ##


(1.6.378) pruyamativda syd bhartsana tvapakrag
(1.6.379) ya saninda uplambhastatra sytparibhaam

## Accusation (of adultery) (1), Conversation (2), Rambling (speech) (1) ##


(1.6.380) tatra tvkra ya sydkroo maithuna prati
(1.6.381) sydbhaamlpa pralpo 'narthaka vaca

## repetitious speech (2), Lamentation (2) ##


(1.6.382) anulpo muhurbh vilpa paridevanam

## Quarrel (2), Familiar or confidential conversation (1) ##


(1.6.383) vipralpo virodhokti salpo bhaa mitha

## Good speech (2), Denial or excuse (2), Objection (3), Cursing (3) ##(1.6.384)

supralpa suvacanamapalpastu nihnava


(1.6.385) codyamkepbhiyogau pkroau durea

## Sweet-talk (3), Message (2) ##


(1.6.386) astr cu cau lgh prem mithyvikatthanam
(1.6.387) sandeavgvcika sydvgbhedstu trittare

## Following adjectives of speech take appropriate genders ##

## Inauspicious (1), Auspicious (1), Very sweet (1), Proper or coherent (2) ##
(1.6.388) ruat vgakaly sytkaly tu ubhtmik
(1.6.389) atyarthamadhura sntva sagata hdayagamam

## Harsh (2), Obscene or crude (2), Pleasing and true (1), Contradictory (2)##
(1.6.390) nihura parua grmyamalla snta priye
(1.6.391) satye 'tha sakulaklie parasparaparhate

## Slurred (1), Fast (1), Sputtered (1), Meaningless (1) ##


(1.6.392) luptavarapada grasta nirasta tvaritoditam
(1.6.393) jambkta sanivamabaddha sydanarthakam

## Inappropriate (2), Oxymoron (1), Sarcastic (2), Loving (1) ##


(1.6.394) anakaramavcya sydhata tu mrthakam
(1.6.395) solluhana tu sotprsa maita ratikjitam

## Plain, pleasant, clear (5), Unclear or garbled (2), False (1) ##


(1.6.396) rvya hdya manohri vispaa prakaoditam

(1.6.397) atha mliamavispaa vitatha tvanta vaca

## True (4)##
(1.6.398) satya tathyamta samyagamni triu tadvati

## Sound (17), (Sound of) clothes or leaves (1) ##


(1.6.399) abde nindaninadadhvanidhvnaravasvan
(1.6.400) svnanirghoanirhrdandanisvnanisvan
(1.6.401) ravrvasarvavirv atha marmara

## (Sound of) ornaments (1), (sound of) string instruments (5), Same but louder (2) ##
(1.6.402) svanite vastraparn bhan tu ijitam
(1.6.403) nikvo nikvaa kva kvaa kvaanamityapi
(1.6.404) vy kvaite prde prakvaprakvadaya

## Uproar (2), Uproar by birds (1), Echo (2), Singing (2) ##


(1.6.405) kolhala kalakalastirac vita rutam
(1.6.406) str pratirutpratidhvne gta gnamime same

nyavarga

## The seven notes. These are respectively natural sounds of: ##

## Elephants, Cows, Goats, Peacocks, Curlews (krauncha), Horses, Cuckoos ##

## In usual notation, these are: BDECFAG ##

## Minute tone (1), Pleasing soft tone (1), Medium pitch (1), High pitch (1) ##
(1.7.407) nidarabhagndhraajamadhyamadhaivat
(1.7.408) pacamacetyam sapta tantrkahotthit svar
(1.7.409) kkal tu kale skme dhvan tu madhursphue
(1.7.410) kalo mandrastu gambhre tro 'tyuccaistrayastriu

## In the stomach form 22 low tones (Shruti). They become medium or high pitched if
made in throat or head.##
(1.7.411) nmurasi madhyastho dvviatividho dhvani
(1.7.412) sa mandra kahamadhyasthastra irasi gyate

## Harmony (1), Lute (veena) (3), Seven stringed lute (1) ##


(1.7.413) samanvitalayastvekatlo v tu vallak
(1.7.414) tripac s tu tantrbhi saptabhi parivdin

## String instrument (1), Drum instrument (1), Wind instrument (1), Bell or gong (1) ##
(1.7.415) tata vdika vdyamnaddha murajdikam
(1.7.416) vadika tu suira ksyatldika ghanam

## Any of these four instruments (2), Twofaced drum (2), Its three types ##
(1.7.417) caturvidhamida vdya vditrtodyanmakam
(1.7.418) mdag muraj bhedstvakyligyordhvakstraya

## Large drum (2), Kettle drum (2), Large kettle drum (2), Bow (for playing string
instrument) (1) ##
(1.7.419) syd yaapaaho hakk bher str dundubhi pumn

(1.7.420) naka paaho 'str syt koo vdi vdanam

## Parts of the lute: Neck (1), The bowl (2) ##


(1.7.421) vdaa pravla syt kakubhastu prasevaka

##
Six names of other special drums, (Female) dancer (2) ## The body (1), String
attachment (1) ##
(1.7.422) kolambakastu kyo 'sy upanho nibandhanam

&&186
(1.7.423) vdyaprabhed amarumauiimajharjhar
(1.7.424) mardala paavo 'nye ca nartaklsike same

## Dancing speeds low, medium, high, Beating time(1), Musical pause or rest (1)##
(1.7.425) vilambita druta madhya tattvamogho ghana kramt
(1.7.426) tla klakriymna laya smyamamathstriym

## Dance (6), The musical arts (dance, song, instrument) (1) ##


(1.7.427) tava naana nya lsya ntya ca nartane
(1.7.428) tauryatrika ntyagtavdya nyamida trayam

## Female impersonator dancer in drama (3), Courtesan (1) ##


(1.7.429) bhrakusaca bhrukusaca bhrkusaceti nartaka
(1.7.430) strveadhr puruo nyoktau gaikjuk

## Husband of sister (1), Learned man (1), Father (1), Prince (2)##

(1.7.431) bhaginpatirvutto bhvo vidvnathvuka


(1.7.432) janako yuvarjastu kumro bhartdraka

## King (2), Princess (1), Queen (1), Other wives of a king (1) ##
(1.7.433) rj bharako devastatsut bhartdrik
(1.7.434) dev ktbhiekymitarsu tu bhain

## Interjection for a forbidden act (1), King's brother-in-law (1) ##


(1.7.435) abrahmayamavadhyoktau rjaylastu rriya

## Mother (1), Young lass (2), Venerable man (1), Catastrophe or end of drama (2) ##
(1.7.436) amb mttha bl sydvsrryastu mria
(1.7.437) attik bhagin jyeh nih nirvahae same
## Vocatives for different female servants (1) each, Gesture (2), Expressive gesture (2)
##
(1.7.438) hae haje halhvne nc ce sakh prati
(1.7.439) agahro 'gavikepo vyajakbhinayau samau

## Acting by body or expression (1), Eight types of emotions (rasa) listed ##


(1.7.440) nirvtte tvagasattvbhy dve trivgikasttvike
(1.7.441) gravrakarudbhutahsyabhaynak

## Love emotion (3), Heroism (2), Tenderness (7), Merriment (3), Disgust(2) ##
(1.7.442) bbhatsaraudrau ca ras gra ucirujjvala
(1.7.443) utshavardhano vra kruya karu gh
(1.7.444) kp daynukamp sydanukroo 'pyatho hasa
(1.7.445) hso hsya ca bbhatsa vikta trivida dvayam

## Wonderment (4), Terror (9), Anger or horror (2), Fear (6) ##


(1.7.446) vismayo 'dbhutamcarya citramapyatha bhairavam
(1.7.447) drua bhaa bhma ghora bhma bhaynakam
(1.7.448) bhayakara pratibhaya raudra tgramam triu
(1.7.449) caturdaa darastrso bhtirbh sdhvasa bhayam

## Mental sentiment or attitude (1), Expression of it (1) ##


(1.7.450) vikro mnaso bhvo 'nubhvo bhvabodhaka

## Pride (5), Arrogance (6), Disrespect (9) ##


(1.7.451) garvo 'bhimno 'hakro mnacittasamunnati
(1.7.452) darpo 'valoko 'vaambhacittodreka smayo mada
(1.7.453) andara paribhava parbhvastiraskriy
(1.7.454) rhvamnanvajvahelanamasrkaam

## Modesty or shame (5), Bashfulness (1) ##


(1.7.455) mandka hrstrap vr lajj spatrapnyata

## Patience, tolerance (2), Greed (for other's property) (1) ##


(1.7.456) kntistitikbhidhy tu parasya viaye sph

## Jealousy or envy (2), Nitpicking (1), Enmity (3), Grief (3) ##


(1.7.457) akntirrysy tu doropo guevapi
(1.7.458) vaira virodho vidveo manyuokau tu uk striym

## Repentance (3), Wrath or rage (7) ##

(1.7.459) pacttpo 'nutpaca vipratsra ityapi


(1.7.460) kopakrodhmararoapratigh ru kdhau striyau

## Character or good conduct (1), Insanity (2) ##


(1.7.461) ucau tu carite lamunmdacittavibhrama

## Affection or kindness (3), Desire or wish (12), Lust (1) ##


(1.7.462) prem n priyat hrda premasneho 'tha dohadam
(1.7.463) icch kk spheh t vch lips manoratha
(1.7.464) kmo 'bhilastaraca so 'tyartha llas dvayo

## Moral reflection (1), Mental decease (1) Recollection (3) Anxiety (2) ##
(1.7.465) updhirn dharmacint pusydhirmnas vyath
(1.7.466) syccint smtirdhynamutkahotkalike same

## Perseverance or enthusiasm (2), Fortitude (1) ##


(1.7.467) utsho 'dhyavasya syt sa vryamatiaktibhk

## Fraud or deceit (9), Carelessness or error (2) ##


(1.7.468) kapao 'str vyjadambhopadhaya chadmakaitave
(1.7.469) kustirnikti hya pramdo 'navadhnat

## Eagerness or curiosity (4), Women's affectionate actions (six listed) (1) ##


(1.7.470) kauthala kautuka ca kutuka ca kuthalam
(1.7.471) str vilsabibbokavibhram lalita tath
(1.7.472) hel lletyam hvkriy grabhvaj

## Sport or amusement (6), Concealment or disguise (3) ##


(1.7.473) dravakeliparhs kr ll ca narma ca
(1.7.474) vyjo 'padeo lakya ca kr khel ca krdanam

## Sweat (3), Unconsciousness (2), camouflage (2), Excitement or hurry (2) ##


(1.7.475) gharmo nidgha sveda sytpralayo naaceat
(1.7.476) avahitthkragupti samau savegasabhramau

## Three laughs: loud articulated (1), smile (1), laugh (1), Thrill (goosepimples) (2) ##
(1.7.477) sydcchuritaka hsa sotprsa sa mank smitam
(1.7.478) madhyama sydvihasita romco romaharaam

## Weeping (3), Yawning (2), Dishonest talk (2), Deviation or failure (2) ##
(1.7.479) krandita ruditam krua jmbhastu triu jmbhaam
(1.7.480) vipralambho visavdo rigaa skhalana same

## Sleep (5), Sleepiness or lassitude (2), Frown (3)##


(1.7.481) synnidr ayana svpa svapna savea ityapi
(1.7.482) tandr praml bhrakuirbhrukuirbhrkui striym

## (Angry) staring (1), Natural state or nature (5), trembling (2), Elation or festival (5) ##
(1.7.483) adi sydasaumye 'ki sasiddhiprakt tvime
(1.7.484) svarpa ca svabhvaca nisargactha vepathu
(1.7.485) kampo 'tha kaa uddharo maha uddhava utsava

ptlabhogivarga}

## Nether world (5), Hole or empty space (11) ##

## The word ##sushhiraM## has a variant ##shushhiraM##. Similar for ##sushhiH##


also ##
(1.8.486) adhobhuvanaptla balisadma rastalam
(1.8.487) ngaloko 'tha kuhara suira vivara bilam
(1.8.488) chidra nirvyathana roka randhra vabhra vap sui

## Hole in the ground (2), Darkness (5), Complete darkness (1), Partial darkness (1) ##
(1.8.489) gartvaau bhuvi vabhre sarandhre suira triu
(1.8.490) andhakro 'striy dhvnta tamisra timira tama
(1.8.491) dhvnte ghe 'ndhatamasa ke 'vatamasa tama

## Universal darkness (1), Snake (2), King of snakes (2), A type of snake (2), Python or
large snake (3) ##
(1.8.492) vivaksatamasa ng kdraveystadvare
(1.8.493) eo 'nanto vsukistu sarparjo 'tha gonase
(1.8.494) tilitsa sydajagare ayurvhasa ityubhau

## Water snake (2), A type of nonpoisonous snake (2), A variegated snake (2),
Shedded snake (2) ##
(1.8.495) alagardo jalavyla samau rjilauumau
(1.8.496) mludhno mtulhirnirmukto muktakacuka

## Snake or serpent (33) ##


(1.8.497) sarpa pdkurbhujago bhujago 'hirbhujagama
(1.8.498) vio viadharacakr vyla sarspa

(1.8.499) kual ghapccakurav kkodara pha


(1.8.500) darvkaro drghapho dandako bileaya
(1.8.501) uraga pannago bhog jihmaga pavanana
(1.8.502) lelihno dvirasano gokara kacuk tath
(1.8.503) kumbhnasa phaadharo harirbhogadharastath

## Body of a snake (1), Fang (2), Pertaining to a snake (1), Hood of a snake(2) ##
(1.8.504) ahe arra bhoga sydrapyahidarik
(1.8.505) trivheya visthydi sphay tu pha dvayo

## Snake's venom (3), List of nine specific venoms ##


(1.8.506) samau kacukanirmokau kveastu garala viam
(1.8.507) pusi klbe ca kkolaklakahalhal
(1.8.508) saurrika auklikeyo brahmaputra pradpana
(1.8.509) drado vatsanbhaca viabhed am nava

## Poison expert (2), Snake catcher (2) ##


(1.8.510) viavaidyo jguliko vylagrhyahituika

narakavarga}

## Hell (4), Six specific hells listed, (Hell-bound) souls (1), River in hell (1), Misery (in
hell) (1) ##
(1.9.511) synnrakastu narako nirayo durgati striym
(1.9.512) tadbhedstapanvcimahrauravaraurav
(1.9.513) saghta klastra cetydy sattvstu nrak
(1.9.514) pret vaitara sindhu sydalakmstu nirrti

## Condemnation (to hell) (2), Agony (3) ##


(1.9.515) viirj kra tu ytan tvravedan

## Pain or suffering of various types (9) ##


(1.9.516) p bdh vyath dukhammanasya prastijam
(1.9.517) sytkaa kcchrambhla trive bhedyagmi yat

vrivarga}

## Sea or ocean (15), Specific oceans (two listed) ##


(1.10.518) samudro 'bdhirakpra prvra saritpati
(1.10.519) udanvnudadhi sindhu sarasvnsgaro 'rava
(1.10.520) ratnkaro jalanidhirydapatirapmpati
(1.10.521) tasya prabhed krodo lavaodastathpare

## Water (27), watery (2) ##


(1.10.522) pa str bhmni vrvri salila kamala jala
(1.10.523) paya kllamamta jvana bhuvana vanam
(1.10.524) kabandhamudaka ptha pukara sarvatomukham
(1.10.525) ambhorastoyapnyanrakro 'mbuambaram
(1.10.526) meghapupa ghanarasastriu dve pyamammayam

## Wave (4), Big wave (2), Whirlpool (1), Droplet (4) ##


(1.10.527) bhagastaraga rmirv striy vcirathormiu
(1.10.528) mahatsllolakallolau sydvarto 'mbhas bhrama
(1.10.529) panti bindupat pumso viprua striym

## Circular motion in a water drain (4), Bank or shore (5) ##


(1.10.530) cakri puabhed syurbhramca jalanirgam
(1.10.531) kla rodhaca tra ca pratra ca taa triu

## Two banks listed, The channel or bed of a river (1) ##(1.10.532) prvre parrvc
tre ptra tadantaram

## Island (2), Islet in the river bank (1), Sandy beach (2) ##
(1.10.533) dvpo 'striymantarpa yadantarvriastaam
(1.10.534) toyotthita tatpulina saikata sikatmayam

## Mud or clay (5), Overflow (2), Ditches (for water) made in dry beds (2) ##
(1.10.535) niadvarastu jambla pako 'str dakardamau
(1.10.536) jalocchvs parvh kpakstu vidrak

## Navigable (1), Boat (3), Raft or small boat (3), Stream of water (1) ##
(1.10.537) nvya triliga nautrye striy naustaraistari
(1.10.538) uupa tu plava kola sroto 'mbusaraa svata

## Toll (for crossing river) (2), Wooden water carrier (1), Merchants on waterways (2),
Helmsman (2) ##
(1.10.539) tarastarapaya syd dro kmbuvhin
(1.10.540) sytrika potavaik karadhrastu nvika

## Steersman or rower (2), Mast (2), Oar (2), Rudder (2) ##

(1.10.541) niymak potavh kpako guavkaka


(1.10.542) naukdaa kepa sydaritra keniptaka

## Scraper or shovel (2), Bucket (2), Half of a boat (1), Alit (1) ##
(1.10.543) abhri str kakuddla sekaptra tu secanam
(1.10.544) klbe 'rdhanva nvo 'rdhe 'ttanauke 'tinu triu

## Clear or transparent (2), Turbid (3), Deep (3), Shallow (1) ##


(1.10.545) trivgdhtprasanno 'ccha kaluo 'naccha vila
(1.10.546) nimna gabhra gambhramuttna tadviparyaye

## Bottomless or very deep (2), Fisherman (3), (Fishing) net (2), (Hemp) rope (2) ##
(1.10.547) agdhamatalaspare kaivarte dadhvarau
(1.10.548) nya pusi jla sycchaastra pavitrakam

## Fish storage (2), Fishing (2), Fish (8), Specific (flat) fish (2) ##
(1.10.549) matsydhn kuve syd baia matsyavedhanam
(1.10.550) pthurom jhao matsyo mno vaisrio 'aja
(1.10.551) visra akul ctha gaaka akulrbhaka

## Porpoise (2), Specific small fish (2), Type of carp (2), Type of white fish (2) ##
(1.10.552) sahasradara phna ulp iuka samau
(1.10.553) nalamnacilicima proh tu aphar dvayo

## Tiny fish (1), List of specific seven fishes, Aquatic creatures (2) ##
(1.10.554) kudramatsyasaghta potdhnamatho jha
(1.10.555) rohito madgura lo rjva akulastimi

(1.10.556) timigaldayactha ydsi jalajantava

## List of four aquatic creatures, Crab (2), Turtle or tortoise (3) ##


(1.10.557) tadbhed iumrodraakavo makardaya
(1.10.558) sytkulra karkaaka krme kamahakacchapau

## Shark (2), Crocodile (2), Worm (3), Crocodile in Ganges (2) ##


(1.10.559) grho 'vahro nakrastu kumbhro 'tha mahlat
(1.10.560) gapada kiculako nihk godhik same

## Leech (3), Pearl oyster (2), Conch (2) ##


(1.10.561) raktap tu jalauky striy bhmni jalaukasa
(1.10.562) muktsphoa striy ukti akha sytkamburastriyau

## Small shell (2), Bivalve shell (2), Frog (6) ##


(1.10.563) kudraakh akhanakh ambk jalauktaya
(1.10.564) bheke makavarbhlraplavadardur

## Small worm (2), Female frog (2), Female turtle (2) ##


(1.10.565) il gapad bhek varbhv kamah uli

## Female sheat fish (1), Cocle (2), Lake or pond (2), Deep lake (1) ##
(1.10.566) madgurasya priy g durnm drghakoik
(1.10.567) jalay jaldhrstatrgdhajalo hrada

## Trough near a well (2), Well (4) ##


(1.10.568) hvastu nipna sydupakpajalaye

(1.10.569) pusyevndhu prahi kpa udapn tu pusi v

## Wooden contraption for extracting water from well (1), Facing of well ##
(1.10.570) nemistriksya vnho mukhabandhanamasya yat

## Square or large pond (2), Natural pond (2) ##


(1.10.571) pukariy tu khta sydakhta devakhtakam

## Deep pond or tank (5), Basin (2), Large circular reservoir (2) ##
(1.10.572) padmkarastago 'str ksra saras sara
(1.10.573) veanta palvala clpasaro vp tu drghik

## Moat or ditch (2), Dike or dam (1), Watering basin around a tree (3), River (16) ##
(1.10.574) kheya tu parikhdhrastvambhas yatra dhraam
(1.10.575) sydlavlamvlamvpo 'tha nad sarit
(1.10.576) taragi aivalin tain hrdin dhun
(1.10.577) srotasvin dvpavat sravant nimnagpag
(1.10.578) klaka nirjhari rodhovakr sarasvat

## River Ganges (8) ##


(1.10.579) gag viupad jahnutanay suranimnag
(1.10.580) bhgrath tripathag trisrot bhmasrapi

## River Yamuna (4), River Narmada (4) ##


(1.10.581) klind sryatanay yamun amanasvas
(1.10.582) rev tu narmad somodbhav mekalakanyak

## River created at the time of Gauri's marriage (2), River brought down by
##kaartaviiryaarjuna##(2) ##
(1.10.583) karatoy sadnr bhud saitavhin

## River Shatardu (2), River Vipasha (2), River Shona (2), Canal (1) ##
(1.10.584) atadrustu utudri sydvip tu vip striym
(1.10.585) oo hirayavha sytkulylp ktrim sarit

## List of five rivers, additional list includes:## kaushikii, gaNDakii, charmaNvatii,godaa,


veNii ## etc.##
## Mouth of a river (1), Channel or water-course (1) ##
(1.10.586) arvat vetravat candrabhg sarasvat
(1.10.587) kver sarito 'nyca sambheda sindhusagama
(1.10.588) dvayo pral payasa padavy triu tttarau

## Things born in a river ##devikaa## or ##sarayuu##: sample construction ##


(1.10.589) deviky sarayv ca bhave dvikasravau

## Night-blooming lotus: White (2), Red (2) ##


(1.10.590) saugandhika tu kalhra hallaka raktasandhyakam

## Water lily (2), Blue (2), White (2), Root (of) lily (1), Pistia Stratiotes (2) ##
(1.10.591) sydutpala kuvalayamatha nlmbujanma ca
(1.10.592) indvara ca nle 'sminsite kumudakairave
(1.10.593) lkame kanda sydvripar tu kumbhik

## Aquatic plant, moss (3), Full of lilies (2), Full of lotuses (3) ##

(1.10.594) jalanl tu aivla aivalo 'tha kumudvat


(1.10.595) kumudiny naliny tu visinpadminmukh

## Lotus (16) ##
(1.10.596) v pusi padma nalinamaravinda mahotpalam
(1.10.597) sahasrapatra kamala atapatra kueayam
(1.10.598) pakeruha tmarasa srasa sarasruham
(1.10.599) bisaprasnarjvapukarmbhoruhi ca

## Lotus: white (2), red (3), Stalk of water lily (3) ##


(1.10.600) puarka sitmbhojamatha raktasaroruhe
(1.10.601) raktotpala kokanada nlo nlamathstriym

## Lotus fibre (2), Collection of water lilies (1) ##

## The words ##khaNDA## or ##shhaNDa## mean an assemblage in general. ##


(1.10.602) mla bisamabjdikadambe khaamastriym

## Parts of water lily: root (2), filament (2), new leaf (2), Lotus seed (2) ##
(1.10.603) karaha iphkanda kijalka kesaro 'striym
(1.10.604) savartik navadala bjakoo varaka

kasampti

## All the 10 sections of the first part with main and related words are thus finished. ##
(1.11.605) ukta svarvyomadikkladhabddi sanyakam

(1.11.606) ptlabhoginaraka vri cai ca sagatam


(1.11.607) ityamarasihaktau nmalignusane
(1.11.608) svardika prathama sga eva samarthita

You might also like