You are on page 1of 11

Divine Armor of Protection by Divine Mother

Devi Kavacham
English Transliteration with Meaning in English

dev mahtmyam devi kavacam o namacaikyai nysa


asya r ca kavacasya | brahm i | anuup chanda | cmu devat | aganysokta mtaro bjam | navvarao mantraakti | digbandha devat tatvam | r jagadamb prtyarthe saptaat phgatvena jape viniyoga ||

o namacaikyai
mrkaeya uvca | o yadguhya parama loke sarvarakkara nm | yanna kasyacidkhyta tanme brhi pitmaha || 1 || brahmovca | asti guhyatama vipra sarvabhtopakrakam | devystu kavaca puya tacchuva mahmune || 2 || prathama ailaputr ca dvitya brahmacri | ttya candraghaeti kmeti caturthakam || 3 || pacama skandamteti aha ktyyanti ca | saptama klartrti mahgaurti camam || 4 || navama siddhidtr ca navadurg prakrtit | uktnyetni nmni brahmaaiva mahtman || 5 || agnin dahyamnastu atrumadhye gato rae | viame durgame caiva bhayrt araa gat || 6 ||

na te jyate kicidaubha raasakae | npada tasya paymi okadukhabhaya na hi || 7 || yaistu bhakty smt nna te vddhi prajyate | ye tv smaranti devei rakase tnnasaaya || 8 || pretasasth tu cmu vrh mahisan | aindr gajasamrh vaiav garusan || 9 || mhevar vrh kaumr ikhivhan | lakm padmsan dev padmahast haripriy || 10 || vetarpadhar dev var vavhan | brhm hasasamrh sarvbharaabhit || 11 || ityet mtara sarv sarvayogasamanvit | nnbharaobhhy nnratnopaobhit || 12 || dyante rathamrh devya krodhasamkul | akha cakra gad akti hala ca musalyudham || 13 || kheaka tomara caiva parau pameva ca | kuntyudha trila ca rgamyudhamuttamam || 14 ||

daityn dehanya bhaktnmabhayya ca | dhrayantyyudhnttha devn ca hitya vai || 15 || namastestu mahraudre mahghoraparkrame | mahbale mahotshe mahbhayavinini || 16 || trhi m devi duprekye atr bhayavardhini | prcy rakatu mmaindr gneyymagnidevat || 17 ||

dakie patu vrh nairty khagadhri | pratcy vru rakedvyavy mgavhin || 18 || udcy ptu kaumr ainy ladhri | rdhva brahm me rakedadhastdvaiav tath || 19 || eva daa dio rakeccmu avavhan | jay me cgrata ptu vijay ptu phata || 20 || ajit vmaprve tu dakie cparjit | ikhmudyotin rakedum mrdhni vyavasthit || 21 ||

mldhar lale ca bhruvau rakedyaasvin | trinetr ca bhruvormadhye yamagha ca nsike || 22 || akhin cakuormadhye rotrayordvravsin | kapolau klik raketkaramle tu kar || 23 || nsiky sugandh ca uttarohe ca carcik | adhare cmtakal jihvy ca sarasvat || 24 || dantn rakatu kaumr kahadee tu caik | ghaik citragha ca mahmy ca tluke || 25 || kmk cibuka rakedvca me sarvamaga | grvy bhadrak ca phavae dhanurdhar || 26 || nlagrv bahi kahe nalik nalakbar | skandhayo khagin rakedbh me vajradhri || 27 || hastayordain rakedambik cgulu ca | nakhchlevar raketkukau raketkulevar || 28 ||

stanau rakenmahdev manaokavinin | hdaye lalit dev udare ladhri || 29 || nbhau ca kmin rakedguhya guhyevar tath | ptan kmik mehra gude mahiavhin || 30 || kay bhagavat rakejjnun vindhyavsin | jaghe mahbal raketsarvakmapradyin || 31 || gulphayornrasih ca pdaphe tu taijas | pdgulu r raketpddhastalavsin || 32 || nakhn darakarl ca kecaivordhvakein | romakpeu kauber tvaca vgvar tath || 33 || raktamajjvasmsnyasthimedsi prvat | antri klartrica pitta ca mukuevar || 34 || padmvat padmakoe kaphe cmaistath | jvlmukh nakhajvlmabhedy sarvasandhiu || 35 ||

ukra brahmi! me rakecchy chatrevar tath | ahakra mano buddhi rakenme dharmadhri || 36 || prpnau tath vynamudna ca samnakam | vajrahast ca me raketpra kalyaobhan || 37 || rase rpe ca gandhe ca abde spare ca yogin | sattva rajastamacaiva rakennrya sad || 38 || y rakatu vrh dharma rakatu vaiav | yaa krti ca lakm ca dhana vidy ca cakri || 39 ||

gotramindri! me raketpanme raka caike | putrn rakenmahlakmrbhry rakatu bhairav || 40 || panthna supath rakenmrga kemakar tath | rjadvre mahlakmrvijay sarvata sthit || 41 || rakhna tu yat-sthna varjita kavacena tu | tatsarva raka me devi! jayant ppanin || 42 || padameka na gacchettu yadcchecchubhamtmana | kavacenvto nitya yatra yatraiva gacchati || 43 || tatra tatrrthalbhaca vijaya srvakmika | ya ya cintayate kma ta ta prpnoti nicitam || 44 || paramaivaryamatula prpsyate bhtale pumn |

nirbhayo jyate martya sagrmevaparjita || 45 || trailokye tu bhavetpjya kavacenvta pumn | ida tu devy kavaca devnmapi durlabham || 46 || ya pahetprayato nitya trisandhya raddhaynvita | daivkal bhavettasya trailokyevaparjita | 47 || jvedvaraata sgramapamtyuvivarjita | nayanti vydhaya sarve ltvisphoakdaya || 48 || sthvara jagama caiva ktrima caiva yadviam | abhicri sarvi mantrayantri bhtale || 49 || bhcar khecarcaiva julajcopadeik | sahaj kulaj ml kin kin tath || 50 ||

antarikacar ghor kinyaca mahbal | grahabhtapicca yakagandharvarkas || 51 || brahmarkasavetl km bhairavdaya | nayanti daranttasya kavace hdi sasthite || 52 || mnonnatirbhavedrastejovddhikara param | yaas vardhate sopi krtimaitabhtale || 53 || japetsaptaat ca ktv tu kavaca pur | yvadbhmaala dhatte saailavanaknanam || 54 || tvattihati mediny santati putrapautrik | dehnte parama sthna yatsurairapi durlabham || 55 || prpnoti puruo nitya mahmyprasdata | labhate parama rpa ivena saha modate || 56 || || iti vrhapure hariharabrahma viracita devy kavaca sampram ||

Web Url: http://www.vignanam.org/veda/devi-mahatmyam-devi-kavacham-english.html

English Meaning of Devi Kavacham from the Book 2012 Enlightened by Brad C Carrigan

You might also like