You are on page 1of 4

subrahmaNya bhujanga stotram

shankaraachaarya

sadaa baalaroopaa api vighnaadri hantree


mahaadanti vaktraa~pi panchaasyamaanyaa |
vidheendraadi mrugyaa gaNeshaabhidhaa me
vidhattaam shriyam kaa~pi kalyaaNamoortihi || 1 ||
na jaanaami shabdam na jaanaami chaartham
na jaanaami padyam na jaanaami gadyam |
chidekaa shaDaasya hrudi dyotate me
mukhaannih sarante girashchaapi chitram || 2 ||
mayooraadi rooDham mahaavaakya gooDham
manohaari deham mahacchitta geham |
mahee deva devam mahaa veda bhaavam
mahaa deva baalam bhaje lokapaalam || 3 ||
yadaa sannidhaanam gataa maanavaa me
bhavaambodhi paaram gataaste tadaiva |
iti vyanjayan sindhu teere ya aaste
tameeDe pavitram paraashakti putram || 4 ||
yathaabdhe starangaa layam yanti tungaah
tathaivaapadah sannidhou sevataam me |
iteevormi pankteer nruNaam darshayantam
sadaa bhaavaye hrutsaroje guhan tam || 5 ||
girou mannivaase naraa ye~dhi rooDhaaha
tadaa parvate raajate te~dhi rooDhaaha |
iteeva bruvan gandha shailaadhi rooDhaha
sa devo mude me sadaa shaNmukho astu || 6 ||
mahaam bhodhiteere mahaapaapa chore
munindra anukoole sugandhaakhya shaile |
guhaayaam vasantam svabhaasaa lasantam
janaartim harantam shrayaamo guham tam || 7 ||
lasat swarNagehe nruNaam kaamadohe
sumastoma sancChanna maaNikya manche |
samudyat sahasraarka tulya prakaasham
sadaa bhaavaye kaartikeyam suresham || 8 ||

Subrahmanya Bhujangam Stotram v1

www.bharatiweb.com

Page 1

raNadhvamsake manjule atyanta shoNe


manohaari laavaNya peeyoosha poorNe |
manah shaTpado me bhava klesha taptaha
sadaa modataam skanda te paada padme || 9 ||
suvarNaabha divyaambarair bhaasa maanaam
kvaNat kinkiNee mekhalaa shobha maanaam |
lasadd hema paTTena vidyota maanaam
kaTim bhaavaye skanda te deepya maanaam || 10 ||
pulindesha kanyaa ghanaa bhoga tungah
tanaa linganaasakta kaashmeera raagam |
namasyaamaham taarakaare tavoraha
svabhaktaavane sarvadaa saanuraagam || 11 ||
vidhou kLrupta daNDaan svaleelaa dhrutaaNDaan
nirastebha shuNDaan dvishatkaala daNDaan |
hatendraari shaNDaan jagatraaNa shouNDaan
sadaa te prachaNDaan shraye baahu daNDaan || 12 ||
sadaa shaaradaah shaNmrugaankaa yadi syuhu
samudyanta eva sthithaashchet samantaat |
sadaa poorNa bimbaah kalankaishcha heenaaha
tadaa tvan mukhaanaam bruve skanda saamyam || 13 ||
sphuran manda haasaih sahamsaani chanchat
kaTaaksha avalee bhrunga sanghojjvalaani |
sudhaasyandi bimbaadhar aNeesha soono
tavaalokaye shaNmukha ambhoruhaaNi || 14 ||
vishaaleshu karNaanta deerghesh vajasram
dayaasyandishu dvaadashah veekshaNeshu |
mayeeshat kaTaakshah sakrut paatitashchet
bhavette dayaasheela kaa naama haanihi || 15 ||
sutaangodbhavo me~si jeeveti shaDdhaa
japan mantram eesho mudaa jighrate yaan |
jagad bhaara bhrudbhyo jagannaatha tebhyaha
kireeTojjvalebhyo namo mastakebhyaha || 16 ||
sphurad ratna keyoora haaraabhi raamaha
chalatkuNDala shree lasad gaNDa bhaagaha |
kaTou peeta vaasah kare chaaru shaktihi
purastaan mamaastaam puraareh tanoojaha || 17 ||

Subrahmanya Bhujangam Stotram v1

www.bharatiweb.com

Page 2

ihaayaahi vatseti hasta anprasaaryaah


vayat yaadaraat shankare maaturankaat |
samutpatya taatam shrayantam kumaaram
haraashlishTa gaatram bhaje baala moortim || 18 ||
kumaaresha soono guha skanda senaa
pate shakti paaNe mayooraadhi rooDha |
pulind aatmajaa kaanta bhaktaarti haarin
prabho taarakaare sadaa raksha maam tvam || 19 ||
prashaant endriye nashTa sangye vicheshTe
kaphod gaari vaktre bhayot kampi gaatre |
prayaaNon mukhe mayya naathe tadaaneem
drutam me dayaalo bhavaagre guha tvam || 20 ||
krutaantasya dooteshu chaNDeshu kopaat
daha cChinddhi bhinddheeti maam tarjayatsu |
mayooram samaaruhya maa bhairiti tvam
purah shakti paaNir mamaayaahi sheeghram || 21 ||
praNamyaasa krutpaadayoste patitvaa
prasaadya prabho praarthaye aneka vaaram |
na vaktum kshamo aham tadaaneem krupaabdhe
na kaaryaanta kaale manaagapyupekshaa || 22 ||
sahasraaNDa bhoktaa tvayaa shoora naamaa
hatastaarakah simha vaktrashcha daityaha |
mamaanta rhrudistham manah klesham ekam
na hamsi prabho kim karomi kva yaam || 23 ||
aham sarvadaa duhkha bhaaraa vasanno
bhavaandeena bandhuh tvadanyam na yaache |
bhavad bhaktirodham sadaa kLrupta baadham
mamaadhim drutam naashayomaasuta tvam || 24 ||
apasmaara kushTa kshayaarshah prameha
jvaron maadagulm aadirogaa mahaantaha |
pishaachaashcha sarve bhavatpatra bhootim
vilokya kshaNaat taarakaare dravante || 25 ||
drishi skanda moortih shrutou skanda keertihi
mukhe me pavitram sadaa taccharitram |
kare tasya krutyam vapustasya bhrutyam
guhe santu leenaa mamaashesha bhaavaaha || 26 ||

Subrahmanya Bhujangam Stotram v1

www.bharatiweb.com

Page 3

munee naamutaaho nruNaam bhakti bhaajaam


abheeshTa pradaah santi sarvatra devaaha |
nruNaam antya jaanaamapi svaartha daane
guhaad devam anyam na jaane na jaane || 27 ||
kalatram sutaa bandhu vargah pashurvaa
naro vaatha naari gruhe ye madiyaaha |
yajanto namantah stuvanto bhavantam
smarantashcha te santu sarve kumaara || 28 ||
mrugaah pakshiNo damshakaa ye cha dushTaah
tathaa vyaadhayo baadhakaa ye madange |
bhavacChakti teekshNaagra bhinnaah sudoore
vinashyantu te choorNita krouncha shaila || 29 ||
janitree pitaa cha svaputra aparaadham
sahete na kim devasenaadhi naatha |
aham cha atibaalo bhavaan loka taataha
kshamasva aparaadham samastam mahesha || 30 ||
namah kekine shaktaye chaapi tubhyam
namashChaaga tubhyam namah kukkuTaaya |
namah sindhave sindhu deshaaya tubhyam
punah skandamoorte namaste namo~stu || 31 ||
jayaananda bhoomanjayaa paaradhaaman
jayaamogha keerte jayaananda moorte |
jayaananda sindho jayaashesha bandho
jaya tvam sadaa muktidaanesha soono || 32 ||
bhujangaakhya vruttena kLruptam stavam yah
paThet bhakti yukto guham sampraNamya |
suputraan kalatram dhanam deergham aayuhu
labhet skanda saayujya mante narah saha || 33 ||
|| iti shree subrahmaNya bhujangam sampoorNam ||

Subrahmanya Bhujangam Stotram v1

www.bharatiweb.com

Page 4

You might also like