You are on page 1of 3

Vasubandhu: Triik Vijapti-krik

tma-dharmpacro hi vividho yah pravartate |


vijna-parin me, 'sau parin mah . Sa ca tridh: || 1 ||

t hyam, mado, 'vihims,hrr, atrap, stynam, uddhavah8, |


raddham,9 atha kausdyam, pramdo, mus it smr tih , || 13 ||

vipko; manankhya ca; vijaptir vis ayasya ca. |


(a) Tatrlaykhyam vijnam vipkah sarva-bjakam. || 2 ||

viks epo, 'samprajanyam ca, kaukr t yam, middham eva ca, |


vitarka ca, vicra cty upakle; dvaye dvidh. || 14 ||

Asamviditakpdi-sthna-vijaptikam ca tat. |
Sad spara-manaskra-vit-sa j-cetannvitam. || 3 ||

Pacnm mla-vijne yath-pratyayam udbhavah |


vijnnm: saha, na v; taragn m yath jale. || 15 ||

Upeks vedan tatr,nivr tvykr tam ca tat; |


tath spardayas. Tac ca vartate srotasughavat. || 4 ||

mano-vijna-sambhtih sarvadsajikd r te |
sampatti-dvayn middhn mrchand apy acittakt || 16 ||

Tasya vyvr ttir1 arhattve.2 (b) Tad-ritya pravartate |


tad-lambam mano nma vijnam, manantmakam. || 5 ||

vijna-parin mo 'yam vikalpo yad vikalpyate |


tena tan nsti tendam sarvam vijapti-mtrakam || 17 ||

Kleai caturbhih sahitam, nivr tvykr taih sad: |


sarva-bjam hi vijnam parin mas tath tath |
tma-dr s t 3y-tma-mohtma-mntma-sneha-sa jitaih ; || 6 || yty anyo'nya-vad yena vikalpah sa sa jyate || 18 ||
yatra-jas, tanmayair anyaih spardyai c.rhato na tat; |
na nirodha-sampattau; mrge lokttare na ca. || 7 ||

karman o vsan grha-dvaya-vsanay saha |


ks n e prva-vipke 'nyad vipkam janayanti tat || 19 ||

Dvityah parin mo 'yam. (c) Tr t yah s ad -vidhasya y |


vis ayasypalabdhih . S kualkualdvay. || 8 ||

yena-yena vikalpena yad-yad vastu vikalpyate |


parikalpita evsau svabhvo na sa vidyate || 20 ||

Sarvatra-gair, viniyataih , kualai caitasair asau |


samprayukt, tath kleair, upakleais;4 tri-vedan. || 9 ||

paratantra-svabhvas tu vikalpah pratyaydbhavah |


nis pannas tasya prven a sad rahitat tu y || 21 ||

(1) dyh spardaya. (2) Chanddhimoks a-smr tayah saha ata eva sa nivnyo nnanyah paratantratah |
|
anityatdivad vcyo ndr s t e 'smin sa dr yate || 22 ||
samdhi-dhbhym niyath . (3) raddh,tha hrr, apatrap, || 10 ||
trividhasya svabhvasya trividhm nih svabhvatm |
alobhdi trayam, vryam, prarabdhih , spramdik, |
sadhya sarva-dharmn m deit nih svabhvat || 23 ||
ahims5 kualh . (4) Kle rga-pratigha-md hayah , || 11 ||
prathamo laks an eniva nih svabhvo 'parah punah |
6
mna-dr g-vicikits ca. (5) Krodhpanhane punah , |
na svayam-bhva etasyty apar nih svabhvat || 24 ||
7
mraks ah , prada, rs y,tha
mtsaryam saha myay, || 12 ||
dharmn m paramrtha ca sa yatas tathatpi sah |
sarva-klam tath-bhvt siva vijapti-mtrat || 25 ||
1 vyvttir Comm; vyvtir Anacker (A), Gretil
(G)
2 arhattve Comm; arhatve A, G
3 dy A, Comm; duy G

yvad vijapti-mtratve vijnam nvatis t hati10 |


grha-dvayasynuayas tvan na vinivartate || 26 ||
vijapti-mtram evdam ity api hy11 upalambhatah |
sthpayann agratah kicit tan mtre nvatis t hate || 27 ||
yad-lambanam vijnam12 nivpalabhate tad |
sthitam vijna-mtratve grhybhve tad-agraht || 28 ||

4 kleair upakleais A, Comm; kleai rpakleais


G
8 uddhava A, G; uddhata Comm
5 ahis A, G; his Comm

9 raddham A, G; raddhyam Comm

6 panhane Comm; panahane A, G

10 nvatihate Comm; nvatihati A, G

7 ryrtha A, Comm; rytha G

11 hy Comm; hay A, G

acitto 'nupalambho 'sau jnam lokttaram ca tat |


rayasya parvr ttir dvidh daus t hulya-hnitah || 29 ||
sa evnsravo13 dhtur acintyah kualo dhruvah |
sukho vimukti-kyo 'sau dharmkhyo 'yam mah-muneh || 30 ||

12 yad-lambana vijna A, G; yad tv


lambana jna Comm
13 evnsravo Comm; evnasravo A, G

Trimik Vijapti-krikh sampth .


Kr tir iyam crya-Vasubandhoh .

You might also like