You are on page 1of 7

Devi Khadgamala Stotram

prārthana |
hrīṅkārāsanagarbhitānalaśikhāṁ sauḥ klīṁ kalāṁ bibhratīṁ
sauvarṇāmbaradhāriṇīṁ varasudhādhautāṁ trinētrōjjvalām |
vandē pustakapāśamaṅkuśadharāṁ sragbhūṣitāmujjvalāṁ
tvāṁ gaurīṁ tripurāṁ parātparakalāṁ śrīcakrasañcāriṇīm ||

asya śrīśuddhaśaktimālāmahāmantrasya upasthēndriyādhiṣṭhāyī


varuṇāditya r̥ṣiḥ dēvī gāyatrī chandaḥ sāttvika
kakārabhaṭṭārakapīṭhasthita kāmēśvarāṅkanilayā mahākāmēśvarī śrī
lalitā parābhaṭṭārikā dēvatā aiṁ bījaṁ klīṁ śaktiḥ sauḥ kīlakaṁ mama
khaḍgasiddhyarthē sarvābhīṣṭasiddhyarthē japē viniyōgaḥ |
mūlamantrēṇa ṣaḍaṅganyāsaṁ kuryāt ||

dhyānam
āraktābhāṁ trinētrāmaruṇimavasanāṁ ratnatāṭaṅkaramyāṁ |
hastāmbhōjaissapāśāṅkuśamadanadhanussāyakairvisphurantīm |
āpīnōttuṅgavakṣōruhakalaśaluṭhattārahārōjjvalāṅgīṁ |
dhyāyēdambhōruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||

lamityādi pañca pūjāṁ kuryāt, yathāśakti mūlamantraṁ japēt |

laṁ – pr̥thivītattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai


gandhaṁ

Devi Khadgamala Stotram www.HariOme.com Page 1


parikalpayāmi – namaḥ
haṁ – ākāśatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
puṣpaṁ
parikalpayāmi – namaḥ
yaṁ – vāyutattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
dhūpaṁ
parikalpayāmi – namaḥ
raṁ – tējastattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
dīpaṁ
parikalpayāmi – namaḥ
vaṁ – amr̥tatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
amr̥tanaivēdyaṁ parikalpayāmi – namaḥ
saṁ – sarvatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
tāmbūlādisarvōpacārān parikalpayāmi – namaḥ

śrīdēvī sambōdhanaṁ – 1
ōṁ aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ ōṁ namastripurasundari |

nyāsāṅgadēvatāḥ – 6
hr̥dayadēvi, śirōdēvi, śikhādēvi, kavacadēvi, nētradēvi, astradēvi,

tithinityādēvatāḥ – 16
kāmēśvari, bhagamālini, nityaklinnē, bhēruṇḍē, vahnivāsini,
mahāvajrēśvari, śivadūti, tvaritē, kulasundari, nityē, nīlapatākē, vijayē,
sarvamaṅgalē, jvālāmālini, citrē, mahānityē,

Devi Khadgamala Stotram www.HariOme.com Page 2


divyaughaguravaḥ – 7
paramēśvaraparamēśvari, mitrēśamayi, ṣaṣṭhīśamayi, uḍḍīśamayi,
caryānāthamayi, lōpāmudrāmayi, agastyamayi,

siddhaughaguravaḥ – 4
kālatāpanamayi, dharmācāryamayi, muktakēśīśvaramayi,
dīpakalānāthamayi,

mānavaughaguravaḥ – 8
viṣṇudēvamayi, prabhākaradēvamayi, tējōdēvamayi, manōjadēvamayi,
kalyāṇadēvamayi, vāsudēvamayi, ratnadēvamayi, śrīrāmānandamayi,

śrīcakra prathamāvaraṇadēvatāḥ – 30
aṇimāsiddhē, laghimāsiddhē, mahimāsiddhē,
īśitvasiddhē, vaśitvasiddhē, prākāmyasiddhē, bhuktisiddhē,
icchāsiddhē, prāptisiddhē, sarvakāmasiddhē,
brāhmi, māhēśvari, kaumāri, vaiṣṇavi, vārāhi, māhēndri, cāmuṇḍē,
mahālakṣmi,
sarvasaṅkṣōbhiṇi, sarvavidrāviṇi, sarvākarṣiṇi,
sarvavaśaṅkari, sarvōnmādini, sarvamahāṅkuśē, sarvakhēcari,
sarvabījē, sarvayōnē, sarvatrikhaṇḍē, trailōkyamōhanacakrasvāmini,
prakaṭayōgini,

śrīcakra dvitīyāvaraṇadēvatāḥ -18


kāmākarṣiṇi, buddhyākarṣiṇi, ahaṅkārākarṣiṇi, śabdākarṣiṇi,
sparśākarṣiṇi, rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi,

Devi Khadgamala Stotram www.HariOme.com Page 3


cittākarṣiṇi, dhairyākarṣiṇi, smr̥tyākarṣiṇi, nāmākarṣiṇi,
bījākarṣiṇi, ātmākarṣiṇi, amr̥tākarṣiṇi, śarīrākarṣiṇi,
sarvāśāparipūrakacakrasvāmini, guptayōgini,

śrīcakra tr̥tīyāvaraṇadēvatāḥ -10


anaṅgakusumē, anaṅgamēkhalē, anaṅgamadanē, anaṅgamadanāturē,
anaṅgarēkhē, anaṅgavēgini, anaṅgāṅkuśē, anaṅgamālini,
sarvasaṅkṣōbhaṇacakrasvāmini, guptatarayōgini,

śrīcakra caturthāvaraṇadēvatāḥ -16


sarvasaṅkṣōbhiṇi, sarvavidrāviṇi, sarvākarṣiṇi,
sarvahlādini, sarvasammōhini, sarvastambhini, sarvajr̥mbhiṇi,
sarvavaśaṅkari, sarvarañjani, sarvōnmādini, sarvārthasādhikē,
sarvasampattipūriṇi, sarvamantramayi, sarvadvandvakṣayaṅkari,
sarvasaubhāgyadāyakacakrasvāmini, sampradāyayōgini,

śrīcakra pañcamāvaraṇadēvatāḥ -12


sarvasiddhipradē, sarvasampatpradē, sarvapriyaṅkari,
sarvamaṅgalakāriṇi, sarvakāmapradē, sarvaduḥkhavimōcani,
sarvamr̥tyupraśamani, sarvavighnanivāriṇi, sarvāṅgasundari,
sarvasaubhāgyadāyini,
sarvārthasādhakacakrasvāmini, kulōttīrṇayōgini,

śrīcakra ṣaṣṭhāvaraṇadēvatāḥ -12


sarvajñē, sarvaśaktē, sarvaiśvaryapradāyini, sarvajñānamayi,
sarvavyādhivināśini, sarvādhārasvarūpē, sarvapāpaharē,

Devi Khadgamala Stotram www.HariOme.com Page 4


sarvānandamayi, sarvarakṣāsvarūpiṇi, sarvēpsitaphalapradē,
sarvarakṣākaracakrasvāmini, nigarbhayōgini,

śrīcakra saptamāvaraṇadēvatāḥ -10


vaśini, kāmēśvari, mōdini, vimalē, aruṇē, jayini, sarvēśvari, kaulini,
sarvarōgaharacakrasvāmini, rahasyayōgini,

śrīcakra aṣṭamāvaraṇadēvatāḥ -9*


bāṇini, cāpini, [pāśini,] aṅkuśini,
mahākāmēśvari, mahāvajrēśvari, mahābhagamālini, mahāśrīsundari,
sarvasiddhipradacakrasvāmini, atirahasyayōgini,

śrīcakra navamāvaraṇadēvatāḥ -3
śrī śrīmahābhaṭṭārikē,
sarvānandamayacakrasvāmini, parāparātirahasyayōgini,

navacakrēśvarī nāmāni -9
tripurē, tripurēśi, tripurasundari, tripuravāsini,
tripurāśrīḥ, tripuramālini, tripurāsiddhē, tripurāmba,
mahātripurasundari,

śrīdēvī viśēṣaṇāni – namaskāranavākṣarīca -9


mahāmahēśvari, mahāmahārājñi, mahāmahāśaktē, mahāmahāguptē,
mahāmahājñaptē, mahāmahānandē, mahāmahāskandhē,
mahāmahāśayē,
mahāmahā śrīcakranagarasāmrājñi, namastē namastē namastē namaḥ
|

Devi Khadgamala Stotram www.HariOme.com Page 5


phalaśrutiḥ
ēṣā vidyā mahāsiddhidāyinī smr̥timātrataḥ |
agnivātamahākṣōbhē rājōrāṣṭrasya viplavē ||

luṇṭhanē taskarabhayē saṅgrāmē salilaplavē |


samudrayānavikṣōbhē bhūtaprētādikē bhayē ||

apasmārajvaravyādhimr̥tyukṣāmādijē bhayē |
śākinī pūtanāyakṣarakṣaḥkūṣmāṇḍajē bhayē ||

mitrabhēdē grahabhayē vyasanēṣvābhicārikē |


anyēṣvapi ca dōṣēṣu mālāmantraṁ smarēnnaraḥ ||

tādr̥śaṁ khaḍgamāpnōti yēna hastasthitēnavai |


aṣṭādaśamahādvīpasamrāḍbhōktābhaviṣyati ||

sarvōpadravanirmuktassākṣācchivamayōbhavēt |
āpatkālē nityapūjāṁ vistārātkartumārabhēt ||

ēkavāraṁ japadhyānam sarvapūjāphalaṁ labhēt |


navāvaraṇadēvīnāṁ lalitāyā mahaujasaḥ ||

ēkatra gaṇanārūpō vēdavēdāṅgagōcaraḥ |


sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ||

lalitāyā mahēśānyā mālā vidyā mahīyasī |


naravaśyaṁ narēndrāṇāṁ vaśyaṁ nārīvaśaṅkaram ||

aṇimādiguṇaiśvaryaṁ rañjanaṁ pāpabhañjanam |


tattadāvaraṇasthāyi dēvatābr̥ndamantrakam ||
Devi Khadgamala Stotram www.HariOme.com Page 6
mālāmantraṁ paraṁ guhyāṁ paraṁ dhāma prakīrtitam |
śaktimālā pañcadhā syācchivamālā ca tādr̥śī ||

tasmādgōpyatarādgōpyaṁ rahasyaṁ bhuktimuktidam ||

iti śrīvāmakēśvaratantrē umāmahēśvarasaṁvādē śrī


dēvīkhaḍgamālāstōtraratnaṁ samāptam |

Devi Khadgamala Stotram www.HariOme.com Page 7

You might also like