You are on page 1of 2

Śrī Vārāhī Dvādaśanāmastotram 

(श्रीवाराहीद्वादशनामस्तोत्रम् )

Viniyogaḥ (विनियोगः) -

Asya śrīvā rā hī dvā daśanā ma stotrasya । Aśvā sana ṛṣiḥ । Anuṣṭup chandaḥ । Śrī Vā rā hī
devatā । Ś rī Vā rā hī prasā da sidhhyarthaṃ sarva rog vinase jape viniyogaḥ ॥

Ṛṣyādi nyāsa ( ऋष्यादि न्यास ) :-

Aśvā sana ṛṣaye namaḥ śirasi, Anuṣṭup chandase namaḥ mukhe, Ś rī Vā rā hī devatā yai
namaḥ hṛdi, Ś rī Vā rā hī prasā da sidhhyarthaṃ sarva sankaṭaharaṇ a jape viniyogā ya namaḥ
sarvā ṅ ge,

pañcamī daṇḍanāthā ca saṅketā samayeśvarī ।

tathā samaya-saṅketā vārāhī potriṇī śivā ॥ 1 ॥

पञ्चमी दण्डनाथा च सङ्केता समये श्वरी ।

तथा समयसङ्केता वाराही पोत्रिणी शिवा ॥ १ ॥

vārtālī ca mahāsenā''jñācakreśvarī tathā ।

arighnī ceti samproktaṃ nāma dvādaśakaṃ mune ॥ 2 ॥

वार्ताली च महासेनाऽऽज्ञाचक् रेश्वरी तथा ।

अरिघ्नी चे ति सम्प्रोक्तं नाम द्वादशकं मुने ॥ २ ॥

nāma dvādaśadh-ābhijña vajra-pañjara-madhyagaḥ ।

saṅkaṭe duḥkham-āpnoti na kadācana mānavaḥ ॥ 3 ॥

नाम द्वादशधाभिज्ञ वज्रपञ्जरमध्यगः ।

सङ्कटे दु ःखमाप्नोति न कदाचन मानवः ॥ ३ ॥

Śrī Ādi-Vārāhī Devi Kavacam


viniyogaḥ ( विनियोगः ):-

asyaśrī vārāhī kavacasya trilocana ṛṣīḥ anuṣṭup chaṃdaḥ śrī vārāhī devatā ।oṃ bījaṃ । glauṃ

śaktiḥ । svāheti kīlakaṃ । mama sarvaśatrunāśanārthe jape viniyogaḥ ॥

paṭhettri sandhyaṃ rakṣārthaṃ ghoraśatru-nivṛttidaṃ ।

vārtāḻī me śiraḥ pātu ghorāhī phāla-muttamam ॥ 4

netre varāha-vadanā pātu karṇau tathāñjanī ।

ghrāṇaṃ me rundhinī pātu mukhaṃ me pātu jandhinī ॥ 5 ॥

pātu me mohinī jihvāṃ stambhinī kaṇṭham-ādarāt ।

skandhau me pañcamī pātu bhujau mahiṣa-vāhanā ॥ 6 ॥

siṃhārūḍhā karau pātu kucau kṛṣṇa-mṛgāṃcitā ।

nābhiṃ ca śaṅkhinī pātu pṛṣṭhadeśe tu cakriṇi ॥ 7 ॥

khaḍginī pātu ca kaṭyāṃ me meḍhraṃ pātu ca khedinī ।

gudaṃ me krodhinī pātu jaghanaṃ stambhinī tathā ॥ 8 ॥

caṇḍoccaṇḍa ścoru-yugaṃ jānunī śatru-mardinī ।

jaṅghā-dvayaṃ bhadrakāḻī mahākāḻī ca gulphayo ॥ 9 ॥

Pādādy-aṅguḻi-paryaṃtaṃ pātu conmattabhairavī ।

sarvāṅgaṃ me sadā pātu kālasaṅkarṣaṇī tathā ॥ 10 ॥

yuktāyuktā sthitaṃ nityaṃ sarva-pāpāt-pramucyate । sarve samarthya saṃyuktaṃ bhakta-

rakṣaṇa-tat-param ॥ 11 ॥ Samasta-devatā sarvaṃ savyaṃ viṣṇoḥ purārdhane । Sarva-śatru-

vināśāya śūlinā nirmitaṃ purā ॥ 12 ॥ Sarva-bhakta-janāśritya sarva-vidveṣa saṃhatiḥ । vārāhī

kavacaṃ nityaṃ tri-sandhyaṃ yaḥ paṭhen-naraḥ ॥ 13 ॥ tathā-vidhaṃ bhūta-gaṇā na spṛśanti

kadācana । āpada-śśatru-corādi graha-doṣāśca sambhavāḥ ॥ 14 ॥ mātā-putraṃ yathā vatsaṃ

dhenuḥ pakṣmeva locanaṃ । tathāṅga-meva vārāhī rakṣā rakṣāti sarvadā ॥ 15 ॥

You might also like