You are on page 1of 6

śrīḥ

śrīmatē rāmānujāya namaḥ


śrīmatē nigamāntamahādēśikāya namaḥ

śrīmadrāmāyaṇē vālmīkīyē

Á Á śrī saṅkṣēpa sundarakāṇḍam Á Á


This document has been prepared by

Sunder Kidāmbi

with the blessings of

śrī raṅgarāmānuja mahādēśikan

His Holiness śrīmad āṇḍavan śrīraṅgam


śrīḥ

ām om
kid t c i
śrīmatē rāmānujāya namaḥ

er do mb
śrīmatē nigamāntamahādēśikāya namaḥ

Á Á śrī saṅkṣēpa sundarakāṇḍam Á Á


tatō rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ Á
iyēṣa padamanvēṣṭuṃ cāraṇācaritē pathi Á Á 1.1 ÁÁ


yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ Á

i
gacchēttadvadgamiṣyāmi laṅkāṃ rāvaṇapālitām Á Á 2 ÁÁ

b
su att ki
praviśya nagarīṃ laṅkāṃ kapirājahitaṅkaraḥ Á
cakrē’tha pādaṃ savyaṃ ca śatrūṇāṃ sa tu mūrdhani Á Á 3 ÁÁ
Á
ap der

dṛṣṭamantaḥpuraṃ sarvaṃ dṛṣṭā rāvaṇayōṣitaḥ


na sītā dṛśyatē sādhvī vṛthā jātō mama śramaḥ Á Á 4 ÁÁ
i
praviśanniṣpataṃścāpi prapatannutpatannapi Á
sarvamapyavakāśaṃ sa vicacāra mahākapiḥ Á Á 5 ÁÁ
pr sun

aśōkavanikā cēyaṃ dṛśyatē yā mahādrumā Á


imāmabhigamiṣyāmi na hīyaṃ vicitā mayā Á Á 6 ÁÁ
aśōkavanikāyāṃ tu tasyāṃ vānarapuṅgavaḥ Á
tatō malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām Á Á 7 ÁÁ
nd

upavāsakṛśāṃ dīnāṃ niḥśvasantīṃ punaḥ punaḥ Á


dadarśa śuklapakṣādau candrarēkhāmivā’malām Á Á 8 ÁÁ
tāṃ samīkṣya viśālākṣīmadhikaṃ malināṃ kṛśām Á
tarkayāmāsa sītēti kāraṇairupapādibhiḥ Á Á 9 ÁÁ
śrī saṅkṣēpa sundarakāṇḍam

asyā dēvyā manastasmin tasya cāsyāṃ pratiṣṭhitam Á

ām om
tēnēyaṃ sa ca dharmātmā muhūrtamapi jīvati Á Á 10 ÁÁ

kid t c i
er do mb
ēvaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ Á
jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum Á Á 11 ÁÁ
rājā daśarathō nāma rathakuñjaravājimān Á


tasya putraḥ priyō jyēṣṭhastārādhipanibhānanaḥ Á Á 12 ÁÁ
Á

i
rāmō nāma viśēṣajñaḥ śrēṣṭhaḥ sarvadhanuṣmatām

b
tasya satyābhisandhasya vṛddhasya vacanāt pituḥ Á
su att ki
sabhāryaḥ saha ca bhrātrā vīraḥ pravrājitō vanam Á Á 13 ÁÁ
tatastvamarṣāpahṛtā jānakī rāvaṇēna tu Á
sa mārgamāṇastāṃ dēvīṃ rāmaḥ sītāmaninditām Á
ap der

āsasāda vanē mitraṃ sugrīvaṃ nāma vānaram Á Á 14 ÁÁ


Á
i
sugrīvēṇāpi sandiṣṭā harayaḥ kāmarūpiṇaḥ
dikṣu sarvāsu tāṃ dēvīṃ vicinvanti sahasraśaḥ Á Á 15 ÁÁ
pr sun

tasyā hētōrviśālākṣyāḥ sāgaraṃ vēgavān plutaḥ Á


yathā rūpāṃ yathā varṇāṃ yathā lakṣmīṃ ca niścitām Á
aśrauṣaṃ rāghavasyāhaṃ sēyamāsāditā mayā Á Á 16 ÁÁ
jānakī cāpi tacchrutvā vismayaṃ paramaṃ gatā Á
nd

sā dadarśa kapiṃ tatra praśritaṃ priyavādinam Á Á 17 ÁÁ


tāmabravīnmahātējā hanūmān mārutātmajaḥ Á
ahaṃ rāmasya sandēśāt dēvi dūtastavāgataḥ Á Á 18 ÁÁ

www.prapatti.com 2 Sunder Kidāmbi


śrī saṅkṣēpa sundarakāṇḍam

vaidēhi kuśalī rāmastvāṃ ca kauśalamabravīt Á

ām om
kid t c i
lakṣmaṇaśca mahātējā bhartustē’nucaraḥ priyaḥ Á Á 19 ÁÁ

er do mb
sā tayōḥ kuśalaṃ dēvī niśaṃya narasiṃhayōḥ Á
prītisaṃhṛṣṭasarvāṅgī hanumantam athābravīt Á Á 20 ÁÁ
kalyāṇī bata gāthēyaṃ laukikī pratibhāti mē Á


ēti jīvantamānandō naraṃ varṣaśatādapi Á Á 21 ÁÁ

i
bhūya ēva mahātējā hanumān mārutātmajaḥ Á

b
abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt Á Á 22 ÁÁ
su att ki
rāmanāmāṅkitaṃ cēdaṃ paśya dēvyaṅgulīyakam Á
pratyayārthaṃ tavānītaṃ tēna dattaṃ mahātmanā Á Á 23 ÁÁ
ap der

gṛhītvā prēkṣamāṇā sā bhartuḥ karavibhūṣaṇam Á


bhartāramiva saṃprāptaṃ jānakī muditā’bhavat Á Á 24 ÁÁ
i
tatō vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham Á
pradēyō rāghavāyēti sītā hanumatē dadau Á Á 25 ÁÁ
pr sun

tatastu hanumān vīrō babhañja pramadāvanam Á


dāsō’haṃ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ Á Á 26 ÁÁ
na rāvaṇasahasraṃ mē yuddhē pratibalaṃ bhavēt Á
nd

ardayitvā purīṃ laṅkāmabhivādya ca maithilīm Á


samṛddhārthō gamiṣyāmi miṣatāṃ sarvarakṣasām Á Á 27 ÁÁ
vēṣṭayanti sma lāṅgūlaṃ jīrṇaiḥ kārpāsakaiḥ paṭaiḥ Á
tailēna pariṣicyātha tē’gniṃ tatrāvapātayan Á Á 28 ÁÁ

www.prapatti.com 3 Sunder Kidāmbi


śrī saṅkṣēpa sundarakāṇḍam

dīpyamānē tatastasya lāṅgūlāgrē hanūmataḥ Á

ām om
kid t c i
rākṣasyastā virūpākṣyaḥ śaṃsurdēvyāstadapriyam Á Á 29 ÁÁ

er do mb
maṅgalābhimukhī tasya sā tadāsīnmahākapēḥ Á
upatasthē viśālākṣī prayatā havyavāhanam Á Á 30 ÁÁ
yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ Á


yadi vāstyēkapatnītvaṃ śītō bhava hanūmataḥ Á Á 31 ÁÁ

i
hanūmatā vēgavatā vānarēṇa mahātmanā Á

b
laṅkāpuraṃ pradagdhaṃ tadrudrēṇa tripuraṃ yathā Á Á 32 ÁÁ
su att ki
ēvamāśvāsya vaidēhīṃ hanūmān mārutātmajaḥ Á
gamanāya matiṃ kṛtvā vaidēhīmabhyavādayat Á Á 33 ÁÁ
ap der

tataḥ sa kapiśārdūlaḥ svāmisandarśanōtsukaḥ Á


ārurōha giriśrēṣṭhamariṣṭamarimardanaḥ Á Á 34 ÁÁ
i
nipapāta mahēndrasya śikharē pādapākulē Á
dṛṣṭā sītēti vikrāntaḥ saṃkṣēpēṇa nyavēdayat Á Á 35 ÁÁ
pr sun

prītimantastataḥ sarvē vāyuputrapurassarāḥ Á


mahēndrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ Á Á 36 ÁÁ
nipēturharirājasya samīpē rāghavasya ca Á
nd

hanumāṃśca mahābāhuḥ praṇamya śirasā tataḥ Á


niyatāmakṣatāṃ dēvīṃ rāghavāya nyavēdayat Á Á 37 ÁÁ
tau jātāśvāsau rājaputrau viditvā
taccābhijñānaṃ rāghavāya pradāya Á

www.prapatti.com 4 Sunder Kidāmbi


śrī saṅkṣēpa sundarakāṇḍam

dēvyā cākhyātaṃ sarvamēvānupūrvyāt

ām om
kid t c i
vācā saṃpūrṇaṃ vāyuputraḥ śaśaṃsa Á Á 38 ÁÁ

er do mb
vasiṣṭhō vāmadēvaśca jābāliratha kāśyapaḥ Á
kātyāyanaḥ suyajñaśca gautamō vijayastathā Á Á 39 ÁÁ
abhyaṣiñcan naravyāghraṃ prasannēna sugandhinā Á


salilēna sahasrākṣaṃ vasavō vāsavaṃ yathā Á Á 40 ÁÁ

i
āyuṣyamārōgyakaraṃ yaśasyaṃ

b
saubhrātṛkaṃ buddhikaraṃ śubhaṃ ca Á
su att ki
śrōtavyamētanniyamēna sadbhiḥ
ākhyānamōjaskaraṃ ṛddhikāmaiḥ Á Á 41 ÁÁ
ap der

ÁÁ iti śrī saṅkṣēpa sundarakāṇḍaṃ samāptam ÁÁ


i
pr sun
nd

www.prapatti.com 5 Sunder Kidāmbi

You might also like